SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४१ श्रीकण्ठी द्वितीयो रागविवेकाध्यायः धाद्यन्तांशा परहिता श्रीकण्ठी भिन्नषड्जजा । भाषापन्यासऋषभा रिमयोः संगता भवेत् ॥ गान्धारांशा मध्यमान्ता गान्धारी मध्यमोज्झिता । गेयैकान्ते भिन्नषड्जभाषा शार्दूलसंमता ॥ इति भिन्नपड्जभाषाः। गान्धारी पौराली विभाषा भिन्नषड्जस्य मांशा धान्ता रिदुर्बला । नागप्रिया स्यात् पौराली मरिपैः संगता मिथः ।। मालवी पूर्णा सरिगमैर्बह्वी ग्रहांशन्यासधैवता। धमन्दा भिन्नषड्जोत्था विभाषा मालवी मता ।। कालिन्दी गग्रहा धान्तिमा न्यल्पा परिहीना समस्वरा । विभाषा स्यात्तु कालिन्दी विस्मये भिन्नपड्जजा ॥ देवारवर्धनी भिन्नषड्जे विभाषा तु भवेद् देवारवर्धनी । निषादांशा धैवतान्ता ऋषभेण विवर्जिता ॥ इति भिन्नषड्जविभापाः। नाद्या अथ वेसरपाडवे संकीर्णा सग्रहा मान्ता गबह्वी पञ्चमोज्झिता । सायाह्ने गीयते नाद्या भाषा वेसरपाडवे ॥ बाह्यषाडवा निगयो रिगयोर्युक्ता संपूर्णा बाह्यषाडवा । मध्यमांशग्रहन्यासा भाषा वेसरषाडवे ।। इति वेसरपाडवभाषे। पार्वती विभाषा पार्वती पूर्णा सांशा वेसरषाडवे । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy