SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४० अथ भिन्नषड्जे गान्धारवल्ली गान्धारवल्ली भाषा स्याद्भिन्नषड्जस्य धान्तिमा । मांशा पूर्णा सधयुता गीयते पितृकर्मणि ॥ षड्जग्रहांशा मन्यासा कूटतानसमाश्रया । गधहीना भिन्नषड्जे कच्छेलीं तां विदुः परे ॥ स्वरवल्लिका मग्रहांशा मन्द्रतारऋषभा गनिवर्जिता । रिहीना निग्रहा धांशन्यासा स्यात् स्वरवल्लिका | भिन्नषड्जस्य भाषेयं मृदुला मुनिसंमता ॥ निषादिनी भिन्नपड्जभाषा धांशग्रहान्तिमा । मध्यमा भिन्नषड्जस्य भाषा मान्ता ग्रहांशधा । धांशग्रहान्ता मृदुलधैवता रिपवर्जिता । पवर्जिता वा सगयोः संबद्धा भिन्नषड्जजा । सापन्यासा मन्द्रसगधा शुद्धा दीर्घपञ्चमा || धाद्यन्तांशा दाक्षिणात्या भाषा पञ्चमदुर्बला । सधयोः समयोर्युक्ता षाडवा भिन्नषड्जजा ॥ सान्ता धांशा हीनगपा पुलिन्दी भिन्नषड्जजा । सधयोः समयोर्युक्ता पुलिन्दजनवल्लभा ॥ तुम्बुरा भिन्नषड्जस्य भाषा ऋषभवर्जिता । धैवतांशग्रहन्यासा गीयते ब्रह्मचारिणी || षड्जभाषा भिन्नषड्जभाषा धांशग्रहान्तिमा । सकाकल्यन्तरा त्यक्तरिपा देवार्चने मता ॥ गांशा निदुर्बला धान्ता परिहीना चतुःस्वरा । हृद्यारोहावरोहा तु कालिन्दी भिन्नपड्जजा || कच्छेली निपादिनी मध्यमा शुद्धा दाक्षिणात्या पुलिन्दी तुम्बुरा षड्जभाषा संगीतरत्नाकरः कालिन्दी [ प्रकरणम् Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy