SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ २] गुर्जरी पौराली अर्धवे शुद्धा मालवरूपा आभीरी द्वितीयो रागविवेकाध्यायः रिन्योश्च रिमयोश्चैव संगता निग्रहांशिका | षड्जान्ता गुर्जरी पूर्णा भाषा मालवकैशिके ॥ पौराली सग्रहांशान्ता षड्जमध्यमभूयसी । संपूर्णा चैव संकीर्णा जाता मालवकैशिकात् ॥ षड्जन्यासा मध्यमांशग्रहा पूर्णार्धवेसरी। निदुर्बला बहुसमा भाषा मालवकैशिके ॥ मध्यमांशग्रहा षड्जन्यासा सप्तस्वरैर्युता । शुद्धा हर्षे नियुक्ता जाता मालवकैशिकात् ॥ गान्धारप्रबला षड्जग्रहांशान्ता निधोज्झिता । भाषा मालवरूपा स्यादेषा मालव कैशिके ॥ साधारणकृताभीरी निगाल्पा सरिसंगता । पूर्णा सान्तग्रहा वीरे भाषा मालवकैशिके ॥ इति मालवकैशिकभाषाः । काम्भोजी साद्यन्तांशा निबहुला गमकोत्था रिपोज्झिता । काम्भोजी मन्द्रषड्जा विभाषा मालवकैशिके ॥ देवावर्धनी देवारवर्धनी मान्ता जाता मालवकैशिकात् । विभाषा त्यक्तगान्धारनिषादा पञ्चमान्तिमा || इति मालवकैशिकविभाषे । अथ गान्धारपञ्चमे— गान्धारी गान्धारपञ्चमे भाषा गान्धारी सगभूषिता । धाद्यन्ता सर्वलोकस्य हृद्या स्त्रीणां विशेषतः || इति गान्धारपश्चमभाषा । १३९ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy