SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ मधुरी १३८ संगीतरत्नाकरः [प्रकरणम् षड्जमध्यमा षड्जाद्या मध्यमान्तांशा हिन्दोले षड्जमध्यमा । भाषा निरिविहीना स्यात् समयोर्गमय र्युता ॥ मांशा सान्ता बहुपधनिसा हिन्दोलसंभवा । मधुरी ऋषभाल्पा स्यात् प्रेक्षणे विनियुज्यते ।। भिन्नपौराली मध्यमांशग्रहा षड्जन्यासा सप्तस्वरान्विता ।। हिन्दोलभाषा स्याद्भिन्नपौराली प्रेक्षणे मता ॥ मालववेसरी गापन्यासा सग्रहान्ता मपयोर्गमकान्विता । रिधत्यक्ता च हिन्दोलभाषा मालववेसरी ॥ इति हिन्दोलभाषाः। अथ बोट्टे माङ्गली मान्ता पांशग्रहा पूर्णा माङ्गली मध्यमज्ज्वला । बोट्टजा रिधसंचारा गीयते सर्वमङ्गले ॥ इति बोटभाषा। अथ मालवकैशिकेबाङ्गाली सान्ता मांशग्रहा पूर्णा वाङ्गाली मध्यमोज्ज्वला । रिमसंवादिनी भाषा भवेन्मालवकैशिके ।। माङ्गली सायन्तांशा मपाल्पा तत्स्फुरिता दीर्घधैवता । रिमतारा माङ्गली स्याद् भाषा मालवकैशिके । मालववेसरी धवर्जिता साद्यन्तांशा जाता मालवकैशिकात् । रितारा मन्द्रपा कम्प्रमपा मालववेसरी ।। खञ्जनी सान्ता पांशा धरहिता निसयो रिमयोर्युता । संकीर्णा खञ्जनी भाषा जाता मालवकैशिकात् ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy