SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः वराटी भिन्नपञ्चमभाषा स्याद् वराटी धमभूयसी । धान्ता रिदुर्बला मांशा सधयोर्निगये युता ।। विशाला सधसंचारिणी पूर्णा पांशा धान्ता धभूषिता । भिन्नपञ्चमभाषा तु विशाला किंनरप्रिया ॥ ___इति भिन्नपञ्चमभाषाः । कौशली निषादांशग्रहा भिन्नपञ्चमस्य विभाषिका । कौशली धैवतन्यासा ऋषभेण विवर्जिता ।। इति भिन्नपञ्चमविभाषा। अथ टक्कैशिकेमालवा धाद्यन्तांशा मालवा स्यात् संपूर्णा टक्ककैशिके । संचारः सधयोर्यस्यां रिधयोश्चैव दृश्यते ॥ भिन्नवलिता धान्ता सांशग्रहा भिन्नलिता टक्ककैशिके । भाषा भवेद्भरिनिधा तत्संगतिमती मता ॥ इति टक्कैशिकभापे। द्राविडी मग्रहांशा धैवतान्ता निगयोः सधयोर्युता । टक्ककैशिकरागस्य विभाषा द्राविडी मता ॥ इति टक्कैशिकविभाषा। अथ हिन्दोलेवेसरी हिन्दोलभाषा सान्तांशा वेसरी रिधदुर्बला । संगता सगयो रिन्योः प्रेक्षणे विनियुज्यते ।। चूतमञ्जरी सपसंचारिणी सान्ता पग्रहांशा रिवर्जिता । हिन्दोलभाषा निगयोर्युता स्याच्चूतमञ्जरी ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy