SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [प्रकरणम् द्राविडगुर्जरी रिमन्द्रतारा स्फुरिता हर्षे द्राविडगुर्जरी । इति द्राविडगुर्जरी । इति गुर्जर्युपाङ्गानि । भुच्छी मत्यक्तान्दोलितसपा धन्यासांशग्रहान्विता॥१३७॥ विप्रलम्भे भवेद्भुच्छीत्यवोचत् सोढलात्मजः। इति भुच्छी। खम्भाइतिः मध्यमेन निषादेनान्दोलिता त्यक्तपञ्चमा ॥ १३८ ॥ खम्भाइतिस्तदंशान्ता शृङ्गारे विनियुज्यते । इति खम्भाइतिः। छायावेलावली छायावेलावली वेलावलीवत् कम्प्रमन्द्रमा ॥ १३९॥ इति छायावेलावली। प्रतापवेलावली सैव प्रतापपूर्वा स्यादाहता रिपवर्जिता। इति प्रतापवेलावली । इति वेलावल्युपाङ्गानि । दक्षिणगुर्जरी लक्षयति-दक्षिणेति । ताडिता इतरे मध्यमादन्ये स्वरा यस्याम् ॥ १३५-१३६ ॥ (सं०) भुच्छी लक्षयति-मत्यक्तेति । मध्यमहीना । आन्दोलितषड्जपञ्चमा। धैवतन्यासांशग्रहा । खम्भाइतिं लक्षयति-मध्यमेनेति । मध्यमेन निषादेन आन्दोलितेन युक्ता । त्यक्तपञ्चमा पञ्चमहीना । तदंशान्ता निषादांश Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy