SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः १०५ छायातोडी रिपत्यक्ता तु तोडयेव छायातोडीति कीर्तिता। इति छायातोडी। तुरुष्कतोडी तोडयेव ताडिता गाल्पा तौरुष्की निधभूयसी ।। इति तुरुष्कतोडी । इति तोड्युपाङ्गे।। ___ महाराष्ट्रगुर्जरी पश्चमेनोज्झिता मन्द्रनिषादा ताडितोत्सवे । गीयतामृषभान्तांशा महाराष्ट्री तु गुर्जरी ॥ १३५॥ इति महाराष्ट्रगुर्जरी। सौराष्ट्रगुर्जरी गुर्जर्येव रिकम्पा स्यात् सौराष्ट्री गुर्जरी भवेत् । इति सौराष्ट्रगुर्जरी। दक्षिणगुर्जरी दक्षिणा गुर्जरी कम्प्रमध्यमा ताडितेतरा ।। १३६ ।। इति दक्षिणगुर्जरी। (सं.) छायातोडीं: लक्षयति-रिपत्यक्तेति । तोडयेव ऋषभपञ्चमत्यक्ता छायातोडी भवति । तुरुष्कतोडी लक्षयति-तोडयेवेति । ताडिता ताडितस्वरा । अल्पगान्धारा निषादधैवतबहुला ॥ १३४ ॥ (सं०) महाराष्ट्री गुर्जरी लक्षयति-पञ्चमेनेति । सौराष्ट्री गुर्जरी लक्षयति-गुर्जर्येवेति । गुर्जर्यामेव ऋषभः कम्पितश्चेत् तदा सौराष्ट्रगुर्जरीति | Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy