SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ २] द्वितीयो रागविवेकाध्यायः भैरवी १०७ धांशन्यासग्रहा तारमन्द्रगान्धारशोभिता ॥ १४० ॥ भैरवी भैरवोपाङ्ग समशेषखरा भवेत् । इति भैरवी । सिंहलीकामोदा कामोदोपाङ्गमाख्याता कामोदा सिंहली बुधैः ॥ कामोदलक्षणोपेता ममन्द्रा कम्प्रधैवता । इति सिंहलीकामोदा | छायानट्टा छायानट्टा तु नहैव मन्द्रपञ्चमभूषिता ॥ १४२ ॥ नोपानं निषादेन गान्धारेण च कम्पिता । इति छायाना । कोलाहला कोलाहला टक्कभाषा सग्रहांशा पवर्जिता ॥ १४३ ॥ समन्द्रा मभूयिष्ठा कलहे गमकान्विता । सासा सासा मासा सास सरी गामा मामगरी सरीरीध मारीगरी धममग मामारीधा साधासागा रीमा न्यासा । छायावेलावली लक्षयति- वेलावलीवदिति । कम्प्रमन्द्रमेति । कम्पितो मन्द्रश्च मध्यमो यस्याम् ॥ १३७ - १३९ ॥ (सं०) भैरव लक्षयति-धांशेति । धैवतांशन्यासग्रहा तारमन्द्रगान्धारा । शेषा: : स्वरा: ; धैवतगान्धाराभ्यामन्ये । कोलाहलां लक्षयति - कोलाहलेति । षड्जग्रहांशा । पञ्चमवर्जिता । मन्द्रषड्जधैवता । मध्यम बहुला । गमकाः प्रकीर्णकाध्याये लक्षयिष्यन्ते ॥ १४०-१४४ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy