SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०४ संगीतरत्नाकरः [प्रकरणम् द्राविडी वराटी वराटी द्राविडी भूरिनिमन्द्रा स्फुरितर्षभा। इति द्राविडी वराटी। सैन्धवी वराटी वराटी सैन्धवी भूरिगान्धारा सधकम्पिता ॥१३१॥ शाहदेवेन गदिता शृङ्गारे मन्द्रमध्यमा। इति सैन्धवी वराटी। ___ अपस्थानवराटी मण्डिता मनिधैर्मन्द्ररपस्थानवराटिका ।। १३२ ॥ इत्यपस्थानवराटी। हतस्वरवराटी हतस्वरा धमन्द्रा कम्प्रपसा हतपश्चमा। इति हतस्वरवराटी। प्रतापवराटी स्यात् प्रतापवराटी तुधमन्द्रा कम्प्रसोरुपा ॥१३३ ॥ इति प्रतापवराटी । इति वराटथुपाङ्गानि । द्राविडीवराटी लक्षयति-वराटीति । भूरिनिमन्द्रा मन्द्रनिषादबहुला । फुरितर्षभा स्फुरितः ऋषभो यस्याम् । सैन्धवीवराटी लक्षयति-वराटीति । भूरिगान्धारा गान्धारबहुला । सधकम्पिता कम्पितषड्जधैवता। अपस्थानवराटी लक्षयति-मण्डितेति । मनिधैर्मध्यमनिषादधैवतैर्मन्नैर्मण्डिता। हतस्वरवराटी लक्षयति-हतस्वरेति । धमन्द्रा मन्द्रधैवता । कम्प्रपसा कम्पितपञ्चमषड्जा। प्रतापवरादी लक्षयति-स्यादिति । उरुपा पञ्चमबहुला ॥ १३०-१३३ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy