SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः रिषड्जाभ्यधिका धीरैरेषा रामकृतिर्मता ॥ १२७ ॥ इति रामकृतिः। गौडकृतिः षड्जांशग्रहणन्यासां मतारां मपभूयसीम् । रिधत्यक्ता पमन्द्रां च तज्ज्ञा गौडकृति जगुः ॥१२८॥ इति गौडकृतिः। देवकृतिः निमन्द्रा मध्यमव्याप्ता रिपत्यक्ता समस्वरा । सन्यासांशा धग्रहा च वीरे देवकृतिर्भवेत् ॥१२९॥ इति देवकृतिः । इति क्रियाङ्गाणि ।। कौन्तली वराटी स्युवराट्या उपाङ्गानि सन्यासांशग्रहाणि षट् । समन्द्रा कौन्तली तत्र निभूरिः कम्प्रधा रतौ ॥१३०॥ इति कौन्तली वराटी। पञ्चमस्वरपर्यन्तं पञ्च स्वरास्तारा मन्द्राश्च । मध्या न भवन्ति । ऋषभषड्जबहुला। गौडकृति लक्षयति-षड्जांशेति । तारमध्यमा । मध्यमपञ्चमबहुला। ऋषभधैवतत्यक्ता । देवकृति लक्षयति-निमन्द्रेति । मन्द्रनिषादा । मध्यमव्याप्ता मध्यमबहुला । ऋषभपञ्चमत्यक्ता ॥ १२७-१२९ ॥ (सं०) वराट्या उपाङ्गानि विभजते-स्युरिति । कौन्तली वराटी लक्षयति -समन्द्रेति । मन्द्रषड्जा । निषादबहुला । कम्पितधैवता । रतौ विनियोगः । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy