SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्लोक श्लोक ६३ FFFF ६ ५७ ५७ ११ गमवन्तः १२ प्रयहित्यः १३ वर्धमानः १४ प्रयोगप्रका १५ मालिङ्गनः १६ द्विशिखर . १७ कलाप: १८ किरीटः १९ चषक: २० लेखनः ३२ नत्यहस्तकाः १ चतुरस्रो २ उद्धृत्ती ३ तलमुखो ४ स्वस्तिको ५ विप्रकीर्णको ६ अरालखटकामुखो ७ प्राविद्धवक्री ८ सूच्यास्यो रेचितो १० अरेचितो ११ अर्धचतुरस्रो १२ उत्तानवञ्चितो १३ नितम्बो १४ पल्लवो . १५ केशबन्धी १६ लताकरो १७ करिहस्तः १८ पक्षवञ्चितो १९ पक्षप्रद्योतको २० वण्डपक्षो २१ गारपक्षी २२ ऊर्ध्वमण्डलिनी २३ पावमण्डलिनी २४ रोमण्डलिनी ५९ २५ उर: पाश्वधिमण्डलो २६ मुष्टिकस्वस्तिको २७ नलिनीपनकोशी २८ प्रलपनो २९ उल्वणी १. पलितो ३१ ललिती ३२ वरदाभयो १ प्रजनः २चन्द्रकान्तः जयन्तः पञ्चषा वक्षः . १ समम् २ मामुग्नम् ३ निर्भुग्नम् ४ प्रकम्पितम् ५ उवाहितम् प्रय स्तनो पञ्चविषं पाश्वम् १ उन्नतम् २ नतम् ३ प्रसारितम् ४ वितितम् । ५ अपसृतम् पञ्चविधा कटी १ विवृत्ता . २ रवाहिता ३ चित्रा ४ कम्पिता ५ रेधिता प्रयोदशचरणाः १ समः २ पञ्चितः ३ कुञ्चितः . ४ सूची ५६ ५९ ०९. UN .
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy