SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ [ २ ] श्लोक श्लोक ६ पाठवनियुक्तियुक्तमासारितम् । उत्थापना परिवतिनी नान्दी शक्कापकृष्टा पूर्वरङ्गविधिः अभिनयनत्यम् लास्यम् ५ प्ररालः ६ मुष्टिः ७ शिखर: कपित्यः ६ खटकामुखः १० शुकतुण्ड: ११ काङ्गल १२ पाकोशः १३ प्रलपल्लवः १४ सूचीमुखः १५ सर्पशिराः YOG ४८ ४६ २ 0 ५२ सामान्याभिनयः चित्राभिनयः पाहार्याभिनयः भारत्यादिवृत्तयः सास्विकभावपरीक्षा चतुर्वशषिषं शिर. १ समम् २ धुतम् ३ विधुतम् ४ माघूतम् ५ प्रवधूतम् ६ कम्पितम् ७ माकम्पितम् .८ उरिक्षप्तम् ६ अधोगतम् १० लोलितम् ११ निहञ्चितम् १२ परावृतम् १३ परिवाहितम् १४ अञ्चितम् वेणीषम्मिल्लः २४ प्रसंयुतहस्ताः १ पताक: २ त्रिपताक: ३ अर्षचन्द्रः ४ कर्तरीमुखः १७ मृगशीर्षः १८ हंसास्यः १६ हंसपक्षः २० भ्रमरः २१ मुकुलः २२ ऊर्मनाभः २३ संबंशः । २४ साम्रचूरः २५ उपधानः २६ सिंहास्यः २७ कदम्ब २८ निकुञ्चः २० संयुतहस्ताः १ मञ्जलिः २ कपोलः ३ कर्कटः ४ स्वस्तिकम् ५ खटकावर्षमान: ६ उत्सङ्गः ७ निषषः ५दोल: ६ पुष्पपुटः १० मकरः ५३ ५३
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy