SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्लोक पृ. सं. । श्लोक ७३ س س س ७४ ७५ ७५ ५ अग्रतलसञ्चः ६ उपट्टित: ७ वाटितः ८ घटितोत्सेधः ९ घट्टितः १० महितः ११ अप्रगः १२ पाठिणगः १३ पाश्र्वगः प्रथमोल्लासे द्वितीयं परीक्षणम् ७०-८२ प्रत्यङ्गानि पञ्चषा स्कन्धो १ लोलितो २ उच्छितो ३ स्रस्तो ४ एकोच्ची ५ कर्षलग्नो 'नवविधा ग्रीवा समा २ निवृत्ता ३ वलिता ४ रेचिता ५ कुञ्चिता ६ अञ्चिता ७ व्यत्रा नता ६ उन्नता बाहवः . १ अस्यिः २ षोषवत्रा ३ तिर्यक ४ अपविद्यः ५ प्रसारितः ६ अञ्चितः ७ मण्डलमतिः ८ स्वस्तिक: ६ उद्वेष्टितः १० पृष्ठनुसारी ११ मावितः १२ कुञ्चित: १३ उत्सारितः १४ सरल: १५ प्रान्दोलितः १६ नम्रः वर्तना . १ पताकावर्तना २ परालवर्तना ३ शकतडाख्यवर्तना ४ अलपल्लववर्तना ५ खटकामुखपतना ६ मकरवर्तना ७ ऊर्ध्ववर्तनिका ८ माविद्धवर्तना रेचितवर्तना १. नितम्बवर्तना ११ केशबन्धवर्तना १२ फालवर्तनिका १३ कक्षावर्तना १४ उरोवर्तनिका १५ खङ्गवतंनिका १६ पपवर्तना १७ बमवर्तना १८ पल्लववर्तना १६ अर्षमण्डलवर्तना २० पासवर्तनिका २१ ललितवर्तना २२ वलितवर्तना २३ गात्रवर्तिता २४ प्रतिवर्तनिका पृष्ठम् - . ७६ - ७७ ७८
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy