SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ वि.] नु० र० को-उल्लास ३, परीक्षण ३ करणं वलितोरुः स्याद्वलितं च ततः परम् । पादापविद्धं च ततो दोलापादां समाश्रयेत् ॥ पार्श्वक्रान्तं परिवृत्तं सिंहविक्रीडितं ततः। एलकाक्रीडितं पश्चात् कटीछिन्नमतः परम् ॥ नवभिः करणैरेभिर्निर्मितः कुम्भभूभुजा। माधवप्रियसंज्ञोऽयं प्रयुक्तो माधवाचने ॥ ॥ इति माधवप्रियः ॥ १८ ॥ ॥ इति व्यस्रमानेनाष्टादशाङ्गहाराः॥ naaamwwwwwww [अङ्गहारविधिः। विनियोगोऽङ्गहाराणां पूर्वरङ्गाङ्गगो बुधैः। ज्ञातव्यो मुरजाद्यैश्च वाद्यैस्ताललयानुगैः ॥ वर्धमानासारितेषु पाणिका गीतिकादिषु । उत्थापनादिषु प्रायः श्रेयः परमकाटिभिः ॥ अङ्गहाराङ्गतायां तु करणानामपीरितः। विनियोगः फलं वापि पृथक्त्वेन प्रयोगतः ॥ ॥इति द्वात्रिंशदङ्गहारलक्षणम् ॥ १॥ स्थिरहस्तो दानविधौ पर्यस्तश्चापसर्पितोऽरिजनः । आक्षिप्तो येन रणे विद्युद्रातः परं षड्जः॥ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहरूया संगीतमीमांसायां नृत्यरत्नकोशे करणोल्लासे अङ्गहार]परीक्षणं तृतीय समाप्तम् । 20 तृतीयोल्लासे चतुर्थ परीक्षणम् । उदृत्तोऽपि न संभ्रान्तो विषयैर्योऽपराजितः। - मत्ताकीडोऽपरिच्छिन्नप्रभावस्तं भजे शिवम् ॥ अथ भरतमुनीश्वराभिमत्या निगदति रेचकलक्षणं नरेशः। करचरणकटीषु कण्ठदेशे . पुनरुदिता तदवस्थितिर्मुनीन्द्रैः ॥ .10 अंगहारान् गतानां तु । न. र. को. in भ. को. पृ.७1 2 Bo drop वतीये। -25
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy