________________
वि.] नु० र० को-उल्लास ३, परीक्षण ३ करणं वलितोरुः स्याद्वलितं च ततः परम् । पादापविद्धं च ततो दोलापादां समाश्रयेत् ॥ पार्श्वक्रान्तं परिवृत्तं सिंहविक्रीडितं ततः। एलकाक्रीडितं पश्चात् कटीछिन्नमतः परम् ॥ नवभिः करणैरेभिर्निर्मितः कुम्भभूभुजा। माधवप्रियसंज्ञोऽयं प्रयुक्तो माधवाचने ॥
॥ इति माधवप्रियः ॥ १८ ॥ ॥ इति व्यस्रमानेनाष्टादशाङ्गहाराः॥
naaamwwwwwww
[अङ्गहारविधिः। विनियोगोऽङ्गहाराणां पूर्वरङ्गाङ्गगो बुधैः। ज्ञातव्यो मुरजाद्यैश्च वाद्यैस्ताललयानुगैः ॥ वर्धमानासारितेषु पाणिका गीतिकादिषु । उत्थापनादिषु प्रायः श्रेयः परमकाटिभिः ॥ अङ्गहाराङ्गतायां तु करणानामपीरितः। विनियोगः फलं वापि पृथक्त्वेन प्रयोगतः ॥
॥इति द्वात्रिंशदङ्गहारलक्षणम् ॥ १॥ स्थिरहस्तो दानविधौ पर्यस्तश्चापसर्पितोऽरिजनः ।
आक्षिप्तो येन रणे विद्युद्रातः परं षड्जः॥ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहरूया संगीतमीमांसायां नृत्यरत्नकोशे करणोल्लासे अङ्गहार]परीक्षणं तृतीय समाप्तम् । 20
तृतीयोल्लासे चतुर्थ परीक्षणम् । उदृत्तोऽपि न संभ्रान्तो विषयैर्योऽपराजितः। - मत्ताकीडोऽपरिच्छिन्नप्रभावस्तं भजे शिवम् ॥
अथ भरतमुनीश्वराभिमत्या
निगदति रेचकलक्षणं नरेशः।
करचरणकटीषु कण्ठदेशे . पुनरुदिता तदवस्थितिर्मुनीन्द्रैः ॥ .10 अंगहारान् गतानां तु । न. र. को. in भ. को. पृ.७1 2 Bo drop वतीये।
-25