SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ (४५ ० ० को०-उल्लास ३, परीक्षण ४ [रेचकलेक्षण यदपि च गदितोऽङ्गहारमध्ये मुनिविभुना ननु रेचकः समस्तः । तदपि च पृथगुच्यते यतोऽयं फलजनने गदितः पृथक् समर्थः॥ [रेचकलक्षणम् ।] स भवति कररेचकः क्रमाद् या । भ्रमणततिः परितोऽति तूर्णजाता। विरचितवरहंस हंस] पक्षाकृतित इति प्रचुरोपनृत्यकीं ॥ .. .. ॥ इति कररेचकः ॥ १॥ स भवति चरणोद्भवः प्रयत्ना- . नमनमथोन्नमनं झटित्युपेतः। अतिचलचरणाप्रदेशभूतो य इह चलाचलपाणिभागजातः॥ ॥ इति चरणरेचकः ॥२॥ भ्रमणमिह करोति सर्वदिक्षु यदिह कटी कटिरेचकं तमाहुः। ॥ इति कटिरेचकः ॥ ३॥ प्रसृत विरलिताङ्गुलेस्तिरश्चा भ्रमणलयेन गलस्य याति शीघ्रा ॥ गलगतविधुतभ्रमिः प्रदिष्टो मुनिविभुना किल कण्ठरेचकोऽयम् । ....... ॥इति कण्ठरेचकः ॥ ४॥ इति समुदितरेचकैश्च नृत्यं : भवति मनोहरणं मुनीश्वराणाम् ॥ ॥ इति रेचकलक्षणम् ॥ - 1 ABO वरहंसपक्षाकृति । In भ. को. पृ. ८१३ विरचितवरहंसहसपक्षाहति । HIB रेचितः। 3 B प्रसूति ।
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy