SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ नृ० १० को ० -उल्लास ३, परीक्षण २ वैष्णवं स्थानकं कृत्वा तिष्ठेत् सव्याङ्क्षिणा ततः । देहं भ्रामयतस्तिर्यगलगभ्रमरी भवेत् ॥ ॥ इत्यलगभ्रमरी ॥ ३२ ॥ 2: अणभ्रमरी ] * खण्ड सूच्या भ्रमाच्चक्रवच्चक्रभ्रमरी भवेत् ॥ ॥ इति चक्रभम्ररी ॥ ३३ ॥ देहस्य तिर्यग् भ्रमणात् समपादादनन्तरम् । उचितभ्रमरी नाम ब्रूते शङ्करकिङ्करः ॥ ॥ इति उचितभ्रमरी ॥ ३४ ॥ * सा शिरोभ्रमरी ज्ञेया शिरसैव भुवि स्थिता । पादावृवकृतौ विभ्रत् त्रिशो भ्रमणतो द्रुतम् ॥ ॥ इति शिरोभ्रमरी ॥ ३५ ॥ * भ्रामं भ्रामं सकृत् प्राग्वद्यत्र हस्तघृतक्षिति | चतुर्द्दिक्चक्रमात्तिष्ठेत्तदा दिग्भ्रमरी मता ॥ ॥ इति दिग्भ्रमरी ॥ ३६ ॥ * अन्येऽपि सन्ति भूयांसो भेदाः करणसंश्रयाः । स्वयं बुद्धिमतोद्यास्ते न प्रोक्ता विस्तराद्भिया ॥ उच्चैर्यदीयकरणानि मनोहराणि तत्तत्खदेश ललनालपनेषु चित्रम् । तेन त्रिलोकपरितोषकराणि राज्ञा देशप्रसिद्ध करणानि विनिर्मितानि ॥ [ आनन्दसञ्जीवनाद् उद्धृतं भ्रमरीविषयकं प्रकरणम् । ] अथ आनन्दसंजीवनमध्यात्' चारीहस्तकसङ्गात् करणानि विदुर्बुधाः । प्रभवन्ति भिदास्तेषां भेदास्ते रससंमिताः ॥ कचिच्चावशाना (? न्ना) म कचिद्धस्तकपूर्वकम् । प्रसादे क्रियमाणे स्यात् कर्तव्यं नाट्यपण्डितैः ॥ 1 BG ॥ श्री ॥ २२ न०रन० ZAR ४६ ४७ ४८० ५१२० इति श्रीराजाधिराजश्रीकुम्भकर्ण महीमहेन्द्रेण विरचिते सङ्गीतराजे षोडशसाहरूयां सङ्गीतमीमांसायां नृत्यरत्नकोशे करणोल्ला से देशीकरणनिरूपणं नाम द्वितीयं परीक्षणं समाप्तम् ॥२॥ ४९ ५० 15 25
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy