SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 265 من नृ० १० को०- उल्लास ३, आ० सं० प्रकरणम् यथा गीते सदाभोगः शिखरत्वे निरूपितः । तथा नृत्ये च तासां तु नर्तनं कलशोपमम् ॥ आभोगनर्तने प्रोक्ता भ्रमर्यो मुख्यतो बुधैः । विशेषाङ्गमकादीनां सुप्रभास्ताः प्रकीर्तिताः ॥ भरतोक्ता अपि त्यक्त्वा अल्पाल्पाः करणे खके । ताभ्यः कियत्यो वक्ष्यन्ते कामसंजीविकास्तु याः ॥ wwwww * पताकं हृदये न्यस्य करेऽन्यस्मिन् प्रसारिते । तदेवानं बहिः क्षिश्वा भ्रमणाद् हृदयङ्गमाः । भ्रमे यत्र स्मृतोऽभ्याससुहृद्भिस्त्रिः पुरःसरम् ॥ ॥ इति हृदयंगमाः ॥ १ ॥ * बाहोः पताको संन्यस्य भ्रमणादङ्कमौलिका | शिरः पल्लविका चाथ द्वितीया कथ्यतेऽधुना ॥ ललाटे तु पताकः स्या[द्] भवेदन्यः प्रसारितः । बाहोः प्रसारणं कृत्वा करौ स्यातां द्रुतभ्रमौ । नर्तनाच शिरोदेशे द्वितीया शीर्षपल्लवा ॥ ॥ इति शीर्षपल्लवाद्वयम् ॥ २ ॥ * एका कुञ्चितं कृत्वा द्वितीये पाष्णितः स्थिते । यथोल्लासकरौ तस्यां भ्रमणात् कुञ्चिता मता ॥ इति कुञ्चिता ॥ ३ ॥ * साले ताले कुञ्चिता स्यात् तथैवाङ्गस्थिता सती । कुञ्चिताया द्रुतस्पर्शा विज्ञेया भूमिपल्लवा ॥ ॥ इति भूमिपल्लवा ॥ ४ ॥ * प्रसार्य बाहुयुगले समे वाङ्गिद्वये स्थिता । तत्र वेगभ्रमणतो विज्ञेया चक्रवर्तिनी ॥ ॥ इति चक्रवर्तिनी ॥ ५ ॥ * सकृद्रेचितहस्तश्चेत् त्यक्त्वा स्थानं व संभ्रमात् । मण्डला सापि निर्दिष्टा द्विधाऽन्या सा प्रकीर्तिता ॥ [ हृदयंगमाः ११ १२
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy