SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २२ ॥ • मलेव मे दृष्ट्वा, कपोलौ प्रावनिष्ठुरौ । स्पृष्ट्वा हस्तेन सोऽध्यासीदिङ्गिताकारपण्डितः ।। ६५४ ॥ अचर्वितं मुखे क्षिप्तं, किंचनास्य भविष्यति । बुभुक्षार्त्तस्य शङ्केऽहं चेष्टाऽन्यस्य न हीदृशी ॥ ५५५ ॥ खट्वाऽधःस्थं तन्दुलानां, पात्रं दृष्ट्वाऽवदद्भिषक् । मातर्व्याधिस्तन्दुलीयो, दुःसाध्योऽस्याऽभवद्भृशम् ॥ ५५६ ॥ भूरि हव्यं काङ्क्षितं मे, दत्सि चेन्मातरेककं । कुर्वे नीरोगिणं तर्हि, प्रपेदे सापि तद्वचः ॥ ५५७ ॥ पाटयित्वा कपोलौ मे, तेन शालीयतन्दुलाः । दर्शिताः कीटका नानाकारा इत्युक्तिपूर्वकम् ॥ ५५८ ॥ लब्ध्वा स काङ्क्षितं द्रव्यं, वैद्यस्तुष्टो गृहं गतः । दुर्निवारा मया सोढा, पीडा मूकेन मौर्यतः ॥ ५५९ ॥ हासं हासं तदा लोकैर्गलस्फोटिकनामने (तः) । कृतं हास्यं न किं याया, दुष्टवेष्टानिविष्टधीः ॥ ५६० ॥ मौर्य मे यादृशं पौरास्तादृशं वापि संश्रुतम् । दृष्टं वापि ? यतो गलस्फोटे मूकोऽहमास्थितः ॥ ५६१ ॥ पौरैरुक्ताश्च चत्वारस्तेऽपि मौर्याभिमानिनः । मौर्य निजं शोचयध्वं गत्वा पार्थे तपखिनः ॥ ५६२ ॥ एवं च मूर्खाश्चत्वारो, दर्शिता यदि तादृशः । युष्मन्मध्येऽस्ति भो विप्रस्तदा वक्तुं विभेम्यहम् ॥ ५६३ ॥ रागावलोचनो रक्तो, द्विष्टो द्वेषकरः खलः । विज्ञानविकलो मूढो, व्युद्वाही स मतः खलः ॥ ५६४ ॥ पैत्तिको विपरीतात्मा, चूतच्छेद्यपरीक्षकः । अज्ञानः सुरभित्यागी, सशोकोऽगरुविक्रयी ॥ ५६५ ॥ विक्रीतचन्दनो लोभी, बालिशो निर्विवेचनः । दशैते यदि युष्मासु, तदा वक्तुं विभेम्यहम् ॥५६६ ॥ त्रिभिः कुलकम् परीक्षा. ॥ २२ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy