Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/034171/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तकोद्धारे - प्रन्थाङ्क: 25 श्रीमद्धर्मसागरो पाध्यायशिष्य ( विमलसागरान्तेवासि ) पण्डितपद्मसागरगणिविनिर्मिता - श्रीधर्मपरीक्षाकथा. विख्यातिकारकः-- शाह नगीनभाई घेला भाई - जव्हेरी, अस्यैकः कार्यवाहकः । दं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई जव्हेरी बाजार इत्यनेन निर्णयसागरनामके यन्त्रालये कोलभाटवी 23 तमे गृहे रामभाऊ वायू. सेंडगेद्वारा मुद्रयित्वा प्रकाशिता । प्रति 500. अस्याः पुर्नमुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागार कार्यवाहकाणामायत्ताः स्थापिताः । | All rights reserved.] मुम्बापुर्याम्. वीरसंवत् 2439. विक्रमसंवत् 1969. क्राइस्य 1913. मूल्यमानाः 5 2005 Page #2 -------------------------------------------------------------------------- ________________ Dharma Pariksha. katha. // 1 // Sheth Devchand Lalbhai Jain Pustakoddhar Fund Series. No. 15. PREFACE. This little work entitled "Dharma Parikshakatha "which is the 15th issue of our series, is written by one Shree Padma Sagar Gani of Tapa Gachchha order in Sagar branch." This work bears the year 1645 of Vikrama Year. The object of this work is to make comparison between religious, strange anecdotes. There seems to be nothing mory note-worthy of this author than that there are works by him which are: (1) Uttaradhyayan Katha. (2) Yukti Prakasha (gf.) (3) Naya Prakasha. 325, JAVERI BAZAR. BOMBAY April 1913 44 (4) Shil Prakasha (5) Sthuli Bhadra Charitra Our thanks are due to Paniash Shree Anand Sagar Gam for supplying us the manuscript and also for correcting proof-sheets NAGINBHAI GHELABHAI JAVERI A trustee for himself and Co-trustees. Preface // 1 // Page #3 -------------------------------------------------------------------------- ________________ प्रस्तावना धर्मपरीक्षायाः ॥ श्रीमद्गौतम गणधरेन्द्रोपासितपार्श्वा विजयन्ते श्रीवीरपादाः ॥ साधयन्तु सिद्धिसाधन निबन्धनधृतिधौरेया धीमन्तः पारगतगदितागमाम्बरविचरणावाप्तवैनतेयपतिविख्यातयः प्रस्तुते श्रीमत्सागरशाखाविधातृविहित पद्मबन्धूयमान पद्मसागरगण्युहोधिते धर्मपरीक्षापद्माकरे केलिमनघां खान्यासाधारणधर्मधारणाधैर्यप्रदां वसतिरत्र क्षीरोदतनयाया इव पद्मे भवभ्रान्तिदारिद्यदारणदृव्धारम्भाया विश्रम्भविधाननदीष्णाया निष्णातत्वनिबन्धनाया यथार्थविश्वाधीश व्याहृताव्याहतवामयज्ञत्याचरणमूलायास्तत्त्वार्थपारमार्थिकाध्यवसायनिश्चितिरूपायाः श्रद्धानलक्ष्म्या उज्झितगृह कुटुम्ब देहममत्वानां महात्मनामपि स्पृहणीयायाः, प्रवचनस्य च स्याद्भूतिः श्रद्वायाश्चेत्तदाविर्भावकविषयभावुकभावान्वितं बोभूयेत चेतश्चतुरचक्रस्य, स्वरूपं च परमेश्वरस्य प्रत्यपीपदन् परमपूज्याः श्रीमद्धरिभद्राद्या लोकनिर्णयननिपुणलोकतत्त्वनिर्णयाद्येषु यथायथं युक्तत्युद्भावनादिना, श्रीमद्भिः पूज्यपादैरपि प्रकृते तदेव निर्व्यूढं, नच चर्वितचर्वणता, पुराणादीनां पराभिमतानां यदभिमतं वृत्तान्तं खभियुक्तदृब्धानां तस्य परमेश्वरखरूपस्यैवात्र प्रतिपिपादिषितत्वात् प्रतिपादनमपि नात्र केवलं तदीयागमतदर्थमात्रादेशनेन, किन्तु ! प्रथमं तत्प्रतिनिधिमर्थं प्रतिपाद्यानिष्टतमत्त्वमश्रद्धेयतयोररीकार्य पश्चात्तदभिमतत्वं प्रदर्श्य परमं निग्रहस्थानमानीय समीचीनाप्ताभ्युपगत्युपगमेन वादिनां ततश्चेदमतीवाख्यायकं स्वरूपस्य नाट्यमिवानर्हदेवतानां कर्मवृक्षमूलकषणक Page #4 -------------------------------------------------------------------------- ________________ प्रस्ताव.. ॥ 2 ॥ रीन्द्राणां श्रीमतां जिनेश्वराणामपि, आवश्यकमेव पुराणप्रचुरे काले तदभिमतदेवताविशेषाणां तदितरेषां च स्वरूपाख्यानं, ग्रन्थविधानविशेषफलमप्येतदेव, एवं च देवपरीक्षायां प्रवणत्वेपि ग्रन्थस्याधिकृतस्य धर्मार्थमेव तस्याः चेक्रियमाणत्वात्तत्प्रणीतस्य धर्मस्यापि परीक्षा संपनीपद्यत एवानायासमिति नायुक्ताभिधास्य "धर्मपरीक्षा" इति । मित्रस्यात्महितविधिपद्मप्रबोधपद्महस्तस्याव्ययपदाप्तिहेतुमाप्तोदिताविरुद्धवृषावगति ज्ञापितुं यदनुष्ठितं पवनवेगस्य मनोवेगेनासाधारणोपकृतये दिनानामष्टकेन तद्ब्धमत्र तत्रभवद्भिः शुभवद्भव्यवृन्दविज्ञानाय । ग्रन्थविरचनचतुरा ग्रन्थकृतः तपोगणकल्पद्रुमावनवृतिकल्पप्रभुश्रीमद्धर्मसागरोपाध्याय चरणान्तवासितावाप्ताव्याहतविज्ञानततयः खोपज्ञवृत्तियुक्तान् नयप्रकाशादीननन्यसाधारणारम्भानुभावयामासुः, श्रीमन्महोपाध्यायकालस्य च विदिततमत्वान्न तत्रायास आरब्धः । यद्यपि नोपलब्धिपथमायाता विहाय द्विवान्प्रभुप्रणीतान्ग्रन्थान् परे ग्रन्था वस्तुरत्नरत्नाकरास्तथाप्यवलोकनेनैतेषां प्रभुपादानामतितमानुमीयते एव शेमुषी सिद्धान्ततर्कलक्षणादिगोचरा, अत एव निर्वसनामितगतिसूर्याततायाः विविधच्छन्दोमय्या अस्या अनुष्टुप्छन्दोभिर्विधाने नोनता, समानविषये च समानतन्त्ररचनायाः प्रकारान्तरेण विधानं तादृशो वावस्थापनं समानतन्त्रविदृब्धशास्त्रच्छायाविधानादिवन्न दोषायेति ध्येयं धीमद्भिः, बालबोधादिसमप्रयोजनत्वात् तथाविधानं गुणकृदिति निर्धारितं श्रीमद्भिरभविप्यदिति तथाप्रवृत्तिमादधुधृतधिषणाधौरेयाः इत्यनुमिमीमहे उदन्वदन्ता आनन्दाः । मुद्रणादिवृत्तान्तस्तु मुद्रितपूर्वोऽनेकश इति न तत्रायासः । / BASAHAHARA // 2 // नन्देरसाङ्क निशाधिप-(1969) मितेऽसिते माघमासि शरदि दले । श्रीकर्या श्रीपार्श्वप्रभाववत्यां तताऽनन्दात् ॥ 1 ॥ Page #5 -------------------------------------------------------------------------- ________________ EKARAN shresstthi-देव्च्न्द्लाल्भाई-जैन्पुस्त्कोद्धार्-प्र्न्थान्ग्के। प्न्न्द्दित्प्द्म्साग्र्ग्न्निविनिर्मिता। ॥ध्र्म्प्रीक्स्सा॥ श्रीगुरुभ्यो नमः । नमः श्रीसरखतीभगवत्यै । यदीयज्ञानदीपेन, द्योतितं विश्वमन्दिरम् । स वः पायाजिनाधीशः, पार्थः प्रत्यूहनाशनः ॥ 1 ॥ प्रसन्नोऽस्तु गुरुः सूर्यः, स येन जगदम्बुजम् । प्रबोधितं पुनर्याति, न निद्रामद्भुतं हि तत् ॥ 2 ॥ . यस्याः प्रसादतः शास्त्रार्णवपारं जडा अपि । व्रजन्ति तां त्रिधा शुद्ध्या, ध्यायामि श्रीसरखतीम् ॥ 3 ॥ गणेशनिर्मितां धर्मपरीक्षां कर्तुमिच्छति । मादृशोऽपि जनस्तन्न, चित्रं तत्कुलसम्भवात् ॥ 4 ॥ यस्तरुर्भज्यते हस्तिवरेण स कथं पुनः । कलभेनेति नाशवं, तत्कुलीनत्वशक्तितः ॥ 5 ॥ चके श्रीमत्प्रवचनपरीक्षा धर्मासागरैः । वाचकेन्द्रस्वतस्तेषां, शिष्येणैषा विधीयते ॥ 6 ॥ तथाहि-जम्बूद्वीपः स्फुरद्रतः, सुवृत्तश्चक्रवर्त्तिवत् । अनेकद्वीपभूपाल-सेवितः सिद्धपद्धतिः ॥ 7 ॥ AAKASA Page #6 -------------------------------------------------------------------------- ________________ धर्म ॥ 1 ॥ तत्रास्ति भारतं क्षेत्रं, पवित्रं जिनजन्मभिः । आरोपितज्यं यश्चापं, श्रिया जयति दीप्रया ॥ 8 ॥ वैताढ्यः पर्व्वतस्तत्र, ध्वस्तध्वान्तः प्रभाभरैः । पूर्वापराम्भोधितटावगाही योऽस्ति शेषवत् ॥ 9 ॥ इहाभूतां खगैः सेव्ये, श्रेण्यावुत्तरदक्षिणे । मदरेखे गजेन्द्रस्य, षट्पदैरुद्भटैरिव ॥ 10 ॥ तत्रोत्तरस्यां पष्टि नगराणि खचारिणाम् । पञ्चाशतं दक्षिणस्यां विदुः सिद्धान्तवेदिनः ॥ 11 ॥ तत्र श्रेण्यां दक्षिणस्यां वैजयन्त्यभवत्पुरी । जयन्ती खः पुरीं गेहैर्विमानाधिकदीसिभिः ॥ 12 ॥ नभञ्चरपतिस्तत्र, जितशत्रुरभृद्गुणी । स्वधामतर्जितारातिः, खः पुर्यामिव वासवः ॥ 13 ॥ वायुवेगा प्रिया तस्य, स्मरवायुप्रवर्धिनी । जिनेन्द्रमतनिष्णाताऽजनि विद्यघसाधिका ॥ 14 ॥ रममाणस्तया सार्धं शच्येव सुरनायकः । जितशत्रुः सुखैः (खं) कालं, निनायेप्सितलाभतः ॥ 15 ॥ निषेव्यमाणा सा तेन, सुन्दरी जितशत्रुणा । असूत तनयं नाम्ना, मनोवेगं महोदयम् ॥ 16 ॥ दिने दिनेऽसौ ववृधे, भानुमानिव दीप्तिमान् । समं गुणैः कलाभ्यासी, शुद्धवृत्तधरः स्थिरः ॥ 17 ॥ विद्याः समग्रा जग्राह विद्याधरकुलोचिताः । चतुर्बुद्धिनिधिर्लक्ष्मी - निवासः स्थितिमानसौ ॥ 18 ॥ मुनिसेवापरो जैन - वाक्यपीयूषपानकृत् । धर्म्मरागी स वालोऽपि बभूव परमार्हतः ॥ 19 ॥ क्षायिकं सम्यक्त्वरत्नं, स बभार विशुद्धधीः । वशीकर्तुं सिद्धिवधूमनघाव्ययसौख्यदाम् ॥ 20 ॥ परीक्षा. ॥ 1 ॥ Page #7 -------------------------------------------------------------------------- ________________ * * * मनोवेगस्य तस्याऽऽसीत् , प्रियापुरीपतेः सुतः । पवनवेग इत्याख्यः, सुहृदत्यन्तवल्लभः ॥ 21 ॥ स्थातुमन्योऽन्यमुन्मुच्य, क्षणमेकं न तो क्षमौ । दिनार्काविव विख्यातौ, तावभूतां प्रतापिनी ॥ 22 ॥ मिथ्यात्वमूढःपवनवेगोऽभूदैवयोगतः । कुयुक्तिहेतुदृष्टान्तवादी तत्त्वपथोज्झितः ॥ 23 ॥ मिथ्यात्वयुक्तं तन्मित्रं, जिनधर्मपराङ्मुखम् । दृष्ट्वा तताप शोकेन, मनोवेगः पवित्रधीः ॥ 24 ॥ निवारयामि मिथ्या(मित्रत्वात् , पतन्तं दुर्गतावमुम् । प्राहुस्तं सुहृदं प्राज्ञा, धर्मे योजयते हि य्ः॥ 25 ॥ मिथ्यात्वत्यागतो धर्मे, योजनीयः कथं मया । एप इत्याप चिन्तातो, नैव निद्रां मनोजवः ॥ 26 ॥ *मनोवेगो वन्दमानो, जिनेन्द्रायतनानि सः । भ्रमति स्म यदालस्यभाजो धर्मे न सजनाः ॥ 27 ॥ नत्वा जिनेन्द्रबिम्बानि, कदाचित् प्रतिगच्छतः । मनोवेगस्य स्खलितं, विमानं व्योनि सत्वरम् ॥ 28 ॥ वैरिणा स्खलितं मे किं, विमानं वा तपखिना? / दध्याविति मनोवेगो, व्याकुलो वीक्ष्य निश्चलम् ॥ 29 ॥ ज्ञातुमिच्छुस्तत स्खलनाहेतुं पश्यन्महीमधः । ददर्श मालवं देशं, प्रामाकरपुराचितम् ॥ 30 ॥ तस्यालुलोके मध्यस्थामुजयिनी महापुरीम् । भूमिं द्रष्टुं समायातां, पुरन्दरपुरीमिव ॥ 31 ॥ तस्या उत्तरदिग्भागे, महोद्यानं सदाफलैः । वृक्षः प्रीणितपान्योघं, चकास्ति जितनन्दनम् ॥ 32 ॥ तत्रालोक्य मुनि देवव्योमचारिनरार्चितम् । मुदं प्राप मनोवेगः, केवलज्ञानभास्करम् ॥ 33 ॥ ***** * * * * * * Page #8 -------------------------------------------------------------------------- ________________ धर्म ॥ 2 ॥ -50496496+ ततो व्योम्नोऽवतीर्यासी, मुनिपादार्थनोत्सुकः । विवेश नाकी भवनं, विसार्याभरणद्युतिः ॥ 34 ॥ सेव्यमानं सुरैर्मूर्धन्यस्तहस्तैर्नरैरपि । मुनिं नत्वा सभायां स निविष्टस्तुष्टमानसः ॥ 35 ॥ सभायामथ तत्रैको, भव्यः पप्रच्छ भक्तितः । नत्वा तं मुनिपं जातलोकालोकविनिश्चयम् ॥ 36 ॥ भगवन्नत्र संसारे, निःसारे सरदङ्गिनाम् । कियत्सुखं कियदुःखं ?, कथ्यतां मे प्रसादतः ॥ 37 ॥ ततोऽवादीद्यतिर्भद्र !, श्रूयतां कथयामि ते । विभागो दुःशकः कर्तुं, संसारे सुखदुःखयोः ॥ 38 ॥ मया निदर्शनं दत्वा, किञ्चित्तदपि कथ्यते । न हि बोधयितुं शक्यास्तद्विना मन्दमेधसः ॥ 39 ॥ अनन्तसत्त्वकीर्णायां, संसृत्यामिव पान्थकः । दीर्घायां कश्चनादव्यां प्रविष्टो दैवयोगतः ॥ 40 ॥ ऊर्ध्वकृतकरं रौद्रं, कृतान्तमिव कुञ्जरम् । क्रुद्धं संमुखमायान्तं तत्रापश्यद् द्रुमच्छिदम् ॥ 41 ॥ त्रस्तोऽतोऽग्रीकृतस्तेन, पथिको भिल्लवर्त्मना । अदृष्टपूर्विके कूपे, धावमानः पपात सः ॥ 42 ॥ तरुस्तम्बं पतंस्तत्र, त्रस्तधीः स व्यवस्थितः । भव्यो धम्र्ममिवालम्ब्य, दुर्गमे नरकालये ॥ 43 ॥ अधस्तात् सिन्धुरस्तो, यावदेष विलोकते । तावद्ददर्शाजगरं, यमदण्डमिव्रोत्कटम् ॥ 44 ॥ आभ्यां शुक्लकृष्णाभ्यां पश्यति स्म स सर्वतः । खन्यमानं तरुस्तम्वं, पक्षाभ्यामिव जीवितम् ॥ 45 ॥ उरगांश्चतुरस्तत्र, दिक्चतुष्टयवर्त्तिनः । ददर्शाऽऽगच्छतो दीर्घान् कषायानिव भीषणान् ॥ 46 ॥ * क परीक्षा. ॥ 2 ॥ Page #9 -------------------------------------------------------------------------- ________________ SALARAKAR रुष्टेन गजराजेन, वृक्षः कूपतटस्थितः । कम्पितो रभसाऽभ्येत्याऽसंयतेनेष संयमः ॥ 47 ॥ चलिताः sarvatastasmi~zcalite म्धुम्क्स्सिकाः। विविधा मधुजालस्था, वेदना इव dusshaaH॥48॥ मक्षिकाभिरसौ ताभिर्मर्मभिद्भिः समन्ततः । ऊर्ध्व विलोकयामास, दस्यमानो महाव्यथः ॥ 49 ॥ ऊर्वीकृतमुखस्यास्य, वीक्ष्यमाणस्य पादपम् । दीनस्यौष्ठतले सूक्ष्मः, पतितो मधुनः क्न्न्ः॥50॥ श्वभ्रवाधाधिका बाधामवमत्य स दुर्मनाः । खादमानो महासौख्यं, मन्यते म्धुविग्रुस्स्ः॥51 / / एवंविधस्य पान्थस्य, यादृशे स्तः सुखासुखे । जीवस्य तादृशे ज्ञेये, संसारे व्यसनाऽऽकरे ॥ 52 ॥ भिल्लवम मतं पापं, शरीरी पथिको मतः । हस्ती मृत्युस्तरुस्तम्बो, जीवितं कूपको भवः ॥ 53 ॥ नरकोऽजगरः पक्षौ, मूषकावसितेतरौ । कषायाः पन्नगाः प्रोक्ता, व्याधयो म्धुम्क्स्सिकाः॥54 ॥ मधुसूक्ष्मकणाखादो, भोगसौख्यमुदाहृतम् । विभागमिति जानीहि, संसारे सुखदुःखयोः ॥ 55 ॥ भवे बम्भ्रम्यमाणानामन्तरं सुखदुःखयोः । जायते तत्त्वतो नूनं, मेरुसर्षपयोरिव ॥ 56 ॥ दुःखं मेरूपमं सौख्यं, संसारे सर्षपोषमम् । यतस्ततः सदा कार्यः, संसारत्यजनोद्यमः ॥ 55 ॥ येऽणुमात्रसुखस्यार्थे, कुर्वते मोगसेवनम् । ते शङ्के शीतनाशाय, भजन्ति कुलिशानलम् ॥ 56 ॥ दुःखदं सुखदं वस्तु, मन्यन्ते विषयाकुलाः । धत्तूरभक्षकाः किं न, सर्व पश्यन्ति काञ्चनम् ॥ 59 ॥ Page #10 -------------------------------------------------------------------------- ________________ धर्म ॥ 3 ॥ संपन्नं धर्म्मतः सौख्यं निषेव्यं धर्म्मरक्षया । वृक्षतो हि फलं जातं, भक्ष्यते वृक्षरक्षया ॥ 60 ॥ पश्यन्तः पापतो दुःखं, पापं मुञ्चन्ति सज्जनाः । जानन्तो वहितो दुःखं, वह्नौ हि प्रविशन्ति के ॥ 61 ॥ सुन्दराः सुभगाः सौम्याः, कुलीनाः शीलशालिनः । भवन्ति धर्म्मतो दक्षाः, शशाङ्कयशसः स्थिराः ॥ 62 ॥ विरूपा दुर्भगा द्वेष्या, दुष्कुला शीलनाशिनः । जायन्ते पापतो मूढा, दुर्यशोभागिनश्चलाः ॥ 63 ॥ व्रजन्ति सिन्धुरारूढा, धर्म्मतो जनपूजिताः । धावन्ति पुरतस्तेषां पापतो जननिन्दिताः ॥ 64 ॥ धार्मिकाः कान्तयाऽऽश्लिष्टाः, शेरते मणिमन्दिरे । पापिनो रक्षणं तेषां कुर्वते शस्त्रपाणयः ॥ 65 ॥ भुते मिष्टमाहारं, सौवर्णाऽमत्रसंस्थितम् । धार्मिकाः पापिनस्तेषामुत्सृष्टं भषणा इव ॥ 66 ॥ चक्रिणस्तीर्थकर्त्तारः, केशवाः प्रतिकेशवाः । सर्वे धर्मेण जायन्ते, कीर्त्तिव्यासजगत्रयाः ॥ 67 ॥ वामनाः यामनाः खञ्जा, रोमशाः किङ्कराः शठाः । जायन्ते पापतो नीचाः सर्व्वलोकविनिन्दिताः ॥ 68 ॥ प्रशस्तं धर्म्मतः सर्वमप्रशस्तमधर्मतः । विख्यातमिति सर्वत्र, वालिशैरपि बुध्यते ॥ 69 ॥ प्रत्यक्षमिति विज्ञाय, धर्माधर्म्मफलं बुधाः । अधर्म्यं सर्वथा मुक्त्वा, धर्मं कुर्वन्ति सर्वदा ॥ 70 ॥ योगिनो वचसा तेन, प्रीणिता निखिला सभा । पर्जन्यस्येव तोयेन, मेदिनी तापनोदिता ॥ 71 ॥ कृत्वैवं देशनां योगी, जितशत्रुस्तं विदन् । तं जगादेति सद्धर्म्मपक्षपातविचक्षणः ॥ 72 ॥ I परीक्षा. ॥ 3 ॥ Page #11 -------------------------------------------------------------------------- ________________ पितुस्ते कुशलं भद्र !, परिवारगणस्य च ? / साधूक्तमेवमाकर्ण्य, मनोवेग इदं जगौ ॥ 73 ॥ पादास्ते यस्य कुर्वन्ति, रक्षां तस्य नरेशितुः । विघ्नाः कथं ? वैनतेयरक्षितस्याहिपीडनम् ॥ 74 ॥ उक्त्वेति राजसूः साधु, पप्रच्छेति कृताञ्जलिः । सुहृन्मे भगवद्धर्मे, समेष्यति कुधीः कदा ? ॥ 75 ॥ मिध्यात्वे वर्त्तमानः स चिन्तां दत्ते ममोच्चले । सख्यं शुद्धदृशां शुद्धदृष्टिभिः सह सौख्यकृत् ॥ 76 ॥ पृति विरते भूपपुत्रे योगीश्वरोऽवदत् । एष त्यक्ष्यति मिध्यात्वं, पाटलीपुत्रपत्तने ॥ 77 ॥ बोध्यमानस्त्वया तत्र, नीत्वा सद्युक्तिहेतुभिः । प्राप्स्यति ज्ञानजं तेजो, मिध्यात्वध्वान्तनाशनात् ॥ 78 ॥ प्रत्यक्षमन्यतीर्थीयमतान्येव विलोकयन् । विरक्तात्मा ततो जैनधर्मास्थां स करिष्यति ॥ 79 ॥ श्रुतेषु जैनवाक्येषु, याति मिध्यात्ववाग्भ्रमः । भानोः करेषु दीप्रेषु, ग्रहतेजः कियद् भवेत् ॥ 80 ॥ निशम्येति वचः साधोर्मनोवेगः क्रमाम्बुजम् । प्रणम्य खपुरे गन्तुं, विमानस्थश्चचाल सः ॥ 81 ॥ अथ यावन्मनोवेगो, याति खां नगरीं प्रति । दिव्यं विमानमारूढो, नाकीव स्फुरितप्रभम् ॥ 82 ॥ विमानवर्त्तिना तावत्, सुरेणेव सुरोत्तमः । दृष्टः पवनवेगेन, स सम्मुखमुपेयुषा ॥ 83 ॥ स दृष्टो गदितस्तेन, क्व स्थितस्त्वं मया विना । इयन्तं कालमाचक्ष्व नयेनेव स्मरातुरः ॥ 84 ॥ यो न त्वया विना शक्तः, स्थातुमेकमपि क्षणम् । दिवसो भास्करेणेव स तिष्ठामि कथं चिरम् ? ॥ 85 ॥ Page #12 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 4 ॥ ASSAIGRIRANOMAISHA मया त्वं यत्नतो मित्र!, सर्वत्रापि गवेषितः । धर्मों निर्वाणकारीव, शुद्धः सम्यक्त्वशालिना ॥ 86 ॥ आरामे नगरे हद्दे, मया राजगृहाङ्गणे । सर्वेषु जिनगेहेषु, यदा त्वं न निरीक्स्सित्ः॥87॥ पिता पितामहः ('पि च मया) पृष्टो, गत्वोद्विग्नेन ते तदा । नरेण क्रियते सर्वमिष्टसंयोगकाङ्खिणा ॥ 8 ॥ वार्तामलभमानेन, त्वदीयां पृच्छताऽभितः । दैवयोगेन दृष्टोऽसि, त्वमत्राऽऽगच्छता मया ॥ 89 ॥ किं हित्वा भ्रमसि खेच्छं, सन्तोषमिव sNymii। मां वियोगासह मित्रमानन्दजननक्षमम् ॥ 9 ॥ ततोऽवोचन्मनोवेगो, मा कार्षीरधृति हदि । भ्रान्तोऽहं प्रतिमा जैनीनृक्षेत्रे प्रणमन् मुदा ॥ 91 ॥ न जात्वहं त्वया हीनस्तिष्ठाम्येकमपि क्षणम् । संयमः प्रशमेनेव, साधोईदयतोषिण(NA) ॥ 92 ॥ भ्रमता भरतक्षेत्रभूपालतिलकोपमम् । अदर्शि पाटलीपुत्रं, नगरं बहुवर्णकम् ॥ 13 ॥ नगरे प्रसरन् यत्र, यज्ञधूमः सदेक्ष्यते । चञ्चरीककुलश्यामः, केशपाश इव श्रियः ॥ 94 ॥ चतुर्वेदध्वनिं श्रुत्वा, बधिरीकृतपुष्करम् । नृत्यन्ति केकिनो यत्र, नीरदारावशङ्किनः ॥ 95 ॥ NEnvaziSThavyAsavAlmIkimanubrahmAdibhiH कृताः । श्रूयन्ते स्मृतयो यत्र, वेदार्थप्रतिपादिकाः ॥ 96 ॥ 2H दृश्यन्ते परितस्तस्याः, सञ्चरन्तो विशारदाः । गृहीतपुस्तका यत्र, भारतीतनया इव ॥ 97 ॥ सर्वतो यत्र दृश्यन्ते, पण्डिताः कलभाषिभिः । शिष्यैरनुवृता हृद्याः, पद्मखण्डा इवालिभिः ॥ 98 ॥ मा काशिमिव संयमी मागेन दृष्टोऽसि Page #13 -------------------------------------------------------------------------- ________________ (वस्तारासहित र्ह्य्। अग्निहोत्रादिकर्माणि, कुर्वन्तो यत्र भूरिशः । वसन्ति ब्राह्मणा दक्षा, वेन इव सविग्रहाः ॥ 99 ॥ अष्टादश पुराणानि, व्याख्यायन्ते shsrshH। यत्र ख्यापयितुं धर्म, दुःखदारुहुताशनं ॥ 1.1 ॥ तर्क व्याकरणं काव्यं, नीतिशास्त्रं पदे पदे । व्याचक्षाणैर्यदाऽऽलीढं, वाग्देव्या इव मन्दिरम् ॥ 1.1 ॥ वेला मे महती जाता, पश्यतस्तत् समन्ततः । व्याक्षिप्तचेतसा भद्र!, गतः कालो न बुध्यते ॥ 102 ॥ यदाश्चर्य मया दृष्टं, तत्राश्चर्यनिकेतने । विवक्षामि; न शक्नोमि, तद्वक्तुं वचनैः परम् ॥ 103 ॥ यत्त्वां धर्ममिव त्यक्त्वा, तत्र भद्र ! चिरं स्थितः । क्षमितव्यं ममाशेषादुर्विनीतस्य तत्त्वया ॥ 104 ॥ उक्तं पवनवेगेन, हसित्वा शुद्धचेतसा । दर्शयख ममापीदं, यदृष्टं कौतुकं त्वया ॥ 105 ॥ मित्र ! गच्छ पुनस्तत्र, ममात्यन्तं कुतूहलम् । प्रार्थनां कुर्वते मोघां, सुहृदः सुहृदां न हि ॥ 106 ॥ मनोवेगस्ततोऽवोचद्गमिष्यामि स्थिरीभव । उत्तालभवनान्मित्र!, पच्यते नमुदुम्बरः ॥ 107 ॥ विधाय भोजनं प्रातर्गमिष्यामो निराकुलाः । बुभुक्षाग्लानचिचानां, कौतुकं नीरसं भवेत् ॥ 18 ॥ इत्यालोच्य ततः प्रीती, जग्मतुस्तौ खमन्दिरम् । सुन्दरस्फुरितश्रीको, नयोत्साहाविबोर्जितौ ॥ 109 ॥ प्रातर्विमानमारुष, कामगं प्रस्थिताविमौ । सुराविव वराकारी, दिल्यामरणराजितौ ॥ 11 ॥ बेगेन तो वतः प्रासो, पाटलीपुत्रपत्तनम् । विचित्राचर्यसहीणे, मनसेन मनीशिवम् ॥ 111 ॥ Page #14 -------------------------------------------------------------------------- ________________ पर्यः ॥ 5 ॥ ताको मनोनिवासीति, प्रसिद्धिकिआष्ठका मया । परासाधारणकावतो, क्षिप्रमाहूयता गृहीत्वा तृणकाष्ठानि, चित्रालङ्कारधारिणौ । अविक्षतां ततो मध्यं, लीलया नगरस्य तौ ॥ 112 ॥ दृष्ट्वा तौ तादृशौ लोका, विस्मयं प्रतिपेदिरे । अदृष्टपूर्वके दृष्टे, चित्रीयन्ते न के मुवि ? ॥ 113 ॥ प्रेक्षकैर्वेष्टितौ लोकैरृमन्तौ तौ समन्ततः । गुडपुजी महारावैर्मक्षिकानिकरैरिव ॥ 114 ॥ तावालोक्य स्फुरत्कान्ती, क्षुभ्यन्ति स्म पुराङ्गनाः । निरस्तापरकर्त्तव्या, मनोभववशीकृताः ॥ 115 ॥ एको मनोनिवासीति, प्र्सिद्धिविनिवृत्त्ये|जात्ः कामो द्विधा नूनमिति भाषन्ते (त्युशन्ति) स्म काश्चन ॥ 116 ॥ निजगाद परा दृष्टास्तार्णिकाः काष्ठिका मया । परासाधारणश्रीको, नेदृशौ रूपिणी परम् ॥ 117 ॥ मन्मथाकुलिताऽवादीदन्या तजल्पकाङ्क्षिणी । वयस्ये ! काष्ठिकावेतौ, क्षिप्रमाहूयतामिह ॥ 118 ॥ तृणकाष्ठं यथा दत्तस्तथा गृहामि निश्चितम् । इष्टेभ्यो वस्तुनि प्रासे, गणना क्रियते न हि ॥ 119 ॥ इत्यादि जनवाक्यानि, शृण्वन्तौ चारुविग्रहौ । ब्रह्मशालामिमौ प्राप्तौ, सचा(चा)मीकरविष्टराम् ॥ 120 ॥ मुक्त्वाऽत्र तृणकाष्ठानि, भेरीमाताड्य vegtH। etau सिंहाविवारूढी, निर्भयौ कनकासने ॥ 121 ॥ क्षुभ्यन्ति स्म द्विजाः सर्वे, श्रुत्वा तं भेरिनिखनम् । कुतः कोऽत्र प्रवादीति, वदन्तो वादलालसाः ॥ 122 ॥ विद्यादर्पहुताशेन, दह्यमाना निरन्तरम् । निरीयुआह्मणाः क्षिप्रं, परवादिजिगीषया ॥ 123 ॥ युग्मम् । केचित्तत्र वदन्ति स्म, किं तर्काध्ययनेन वः । वादे पराङ्मुखीकृत्य, यदि वादी न निर्जितः ॥ 124 ॥ ॥ 5 // 4 Page #15 -------------------------------------------------------------------------- ________________ युष्माभिर्निर्जिता वादा, बहवः प्र्दुर्ज्याः। यूयं तिष्ठत मौनेन, वयं वादं विदध्महे ॥ 125 ॥ एवमेव गतः कालः, कुर्वतां पठनश्रमम् । अवादिषुः परे तत्र, विप्राः प्रज्ञामदोद्धताः ॥ 126 ॥ एवमादीनि वाक्यानि, जल्पन्तो द्विजपुङ्गवाः । वादकण्डूययाऽऽश्लिष्टा, ब्रह्मशाला प्रपेदिरे ॥ 127 ॥ हारकङ्कणकेयूरश्रीवत्समुकुटादिभिः । अलङ्कृतं मनोवेगं, तह(ते )ट्वा विस्मयं गताः ॥ 128 ॥ नूनं विष्णुरयं प्रासो, ब्राह्मणानुजिघृक्षया । नापरस्येशी लक्ष्मी वनानन्ददायिनी ॥ 129 ॥ निगद्येति नमन्ति स्म, bhktibhaarvshiikRtaaH| प्रशस्तं क्रियते कार्य, विभ्रान्तमतिभिः कथम् 1 ॥ 130 ॥ तत्र केचिदभापन्त, ध्रुवमेष पुरन्दरः । शरीरस्येदृशी कान्ति न्यस्यास्ति मनोरमा ॥ 131 ॥ परे प्राहुरयं शम्भुः, सङ्कोच्याक्षि तृतीयकम् । धरित्रीं द्रष्टुमायातो, रूपमन्यस्य नेदृशम् ॥ 132 ॥ अन्येऽवदन्नयं कश्चिद्विद्याधारी मदोद्धतः । करोति विविधां क्रीडामीक्षमाणो महीतलम् ॥ 133 ॥ नैवमालोचयन्तोऽपि, चक्रुस्ते तस्य निर्णयम् । प्रभापूरितदिक्कस्य, विश्वरूपमणेरिव ॥ 134 ॥ कश्चिजगादेति विप्रः, पृच्छयतामयमेव हि । हस्तस्थकङ्कणे दर्पणादरं विदधाति कः ॥ 135 ॥ वादं कर्तुं समायातो, यद्यसौ जयवान्छकः । तदाऽनेन समं वाद, कुर्महे शाखपारगाः ॥ 136 ॥ इति तस्य वचः श्रुत्वा, कश्चित् पप्रच्छ तं तदा । कस्त्वं किमर्थमायातो?, यथार्थ खं निगद्यताम् ॥ 137 ॥ CRICK Page #16 -------------------------------------------------------------------------- ________________ परीक्षा. तं जगाद मनोवेगो, भद्र । निर्ध्न्मान्व्ः। समेतोऽहं पुरे का, तुमकाष्ठकविकपम् ॥ 138 ॥ प्राह विप्रस्ततो भद्र ! विष्टरे किं न्यविक्षत ? / भवान्वादमनिर्जित्य, भेरीताडनपूर्वकम् ॥ 139 ॥ यद्यस्ति वादशक्तिस्ते, कुरु तत्पण्डितैः समम् । स्पष्टशास्त्रैर्वादिदर्पदलनैः पण्डितोत्तमैः ॥ 140 ॥ कोऽपि याति पुरादस्मान्न वादजयकीर्तिमान् । नागधानः शेषनागमणिमादाय को व्रजेत् ! ॥ 141 ॥ पिशाचकी वातकी वा, यौव्नोन्माद्वान्सौ। येनैवं वर्णमाणिक्यभूषणः काष्ठविक्रयी ॥ 142 ॥ सन्त्यनेके क्षितौ धृष्टा, भूरिशो ज्ञ्मोह्काः। त्वादृशो नापरो येन, तनोषि बुधमोहनम् ॥ 143 ॥ मनोवेगस्ततः प्राह, विप्र ! किं कुप्यसे वृथा ? / निष्कारणं कुप्यते हि, पन्नगेन न पण्डितैः ॥ 144 ॥ वर्णासनं विलोक्याहं, कौतुकाद्विनिविष्टवान् । शब्दव्याप्तिविनोदाय, दुन्दुभिस्ताडितो मया ॥ 145 ॥ तार्णकाष्ठिकदेहोत्थो, वादनाम न वेदम्यहम् । अस्मादृशानां मूर्खाणां, भवेच्छाखकथा कुतः! ॥ 146 ॥ भारतादिषु शास्त्रेषु, सन्ति किं नेशा न्राः!| परेषां दूषणं विश्वे, वीक्ष्यते नात्मनः पुनः ॥ 147 ॥ हेमासनस्थिते मय्यरतिस्ते यदि भो द्विज ? / उत्तरामि तदेत्युक्त्वाऽवातरन् खेचरस्ततः ॥ 148 ॥ तमालोक्यासनोत्तीर्णमथावादीत् द्विजोत्त्म्ः। तार्णिकाः काष्ठिका दृष्टा, न मया रत्नमण्डिताः ॥ 149 ॥ परप्रेष्यकरा मया, रत्नालङ्कारराजिताः । वहन्तस्तृणकाष्ठानि, दृश्यन्ते न कदाचन ॥ 15 ॥ IP ॥ 6 // Page #17 -------------------------------------------------------------------------- ________________ स प्राह भारतायेषु, पुराणेषु shsrshH। श्रूयन्ते न प्रपद्यन्ते, भवन्तो विधियः परम् ॥ 151 ॥ यदि रामायणे दृष्टा, भारते वा त्वयेदृशाः । प्रत्येप्यामस्तदा ब्रूहि, द्विजेनेत्युदितोऽवदत् ॥ 152 ॥ ब्रवीमि केवलं विप्र! ब्रुवाणोऽत्र विभेम्यहम् । यतो न दृश्यते कोऽपि, युष्मन्मध्ये विचारकः ॥ 153 ॥ खलाः सत्यमपि प्रोक्त-मादायाऽसत्यबुद्धितः । मुष्टिषोडशकन्यायं, स्चयन्त्यविचारकाः ॥ 154 ॥ कीरशोऽसौ महाबुद्धे!, ञ्हीति गदिते द्विजैः । उवाचेति मनोवेगः, श्रूयतां कथयामि व्ः॥ 155 ॥ देशो मलयदेश्योऽस्ति, सङ्गालो ग्लितासुख्ः। तत्र गृहपतेः पुत्रो, नाना मधुकरोऽभवत् ॥ 156 ॥ एकदा जनफस्सासौ, निर्गय गृहतो रुषा । अभ्रमीद्धरणीपृष्ठं, रोषतः क्रियते न किम् ? ॥ 157 ॥ आभीरविषये तुङ्गा, गतेनानेन राशयः । रष्टा विभज्यमानानां, चणकानामनेकशः ॥ 158 ॥ तानवेक्ष्य विमुखेन, तेन विस्मित्चेत्सा। अहो चित्रमहो चित्रं, मया दृष्टमितीरितम् ॥ 159 ॥ किमार्य त्वया उष्टं, धनिकेनेति भाषितः । अवादीदिति मूढोऽसौ, जानात्यज्ञो हिनापदम् ॥ 16 ॥ यायो विश्वेऽसुत्र, tujhaashnnkraavyH| मरीचराशयः सन्ति, ताशा विषये मम ॥ 161 ॥ पनि ततोगाधि, सभ कुपितालमा प्रयोऽसि वातेम, नासलानि भाषसे ॥ 12 ॥ मीराशायाटासिकिनासाविपिनापि, दुस्दे। कदाचन ॥ 13 ॥ - Page #18 -------------------------------------------------------------------------- ________________ // 7 // किला चणका देशे, मरीचानीव दुर्लभाः । म ( स ) मतगणना कापि, मरीचेष्वपि विद्यते ( 1 ) ॥ 164 ॥ विज्ञायतेऽयमस्माकं दुष्टो मुग्धत्वनर्म्मणा । उपहासं करोतीति, क्षिप्रमेष निगृशताम् ॥ 165 ॥ धनिकस्येतिवाक्येन, बबन्धुस्तं कुटुम्बिनः । अश्रद्धेयवचोबादी, बन्धनं लभते न किम् ? ॥ 166 ॥ केनापि करुणार्द्रेण, तत्रावादि कुटुम्बिना । अनुरूपोऽस्य दण्ड्यस्य, भद्रा ! दण्डो विधीयताम् ॥ 167 ॥ निकामं मुष्टयोऽमुष्य, दीयतामष्ट मूर्धनि । उपहासं पुनर्येन, न कस्यापि करोत्यसी ॥ 168 ॥ तस्येतिवचनं श्रुत्वा विमुच्यास्य कुटुम्बिभिः । मुष्टयो मस्तके दत्ता, निष्ठुरा निर्घृणात्मभिः ॥ 169 ॥ एभिर्यन्मुष्टिभित्यक्तो, लाभोऽयं परमो मम । जीवितव्येऽपि सन्देहो, दुष्टमध्ये निवासिनाम् ॥ 170 ॥ विचिन्त्येति पुनर्भीतो, निजं देशमसौ गतः । वालिशा न निवर्त्तन्ते, कदाचिदकदर्थिताः ॥ 171 ॥ विभागेन कृतास्तेन ( ? ), देशं सङ्गालमीयुषा । मरीचराशयो दृष्टास्तुल्याश्चणकराशिभिः ॥ 172 ॥ तत्र तेन तदेवोक्तं, लब्धो दण्डोऽपि पूर्वकः । बालिशो जायते प्रायः, खण्डितोऽपि न पण्डितः ॥ 173 ॥ मुष्टिषोडशकं प्राप्तं, यतः सत्येऽपि भाषिते । मुष्टिषोडशकन्यायः, प्रसिद्धिमगमत्ततः ॥ 174 ॥ न सत्यमपि वक्तव्यं पुंसा साक्षिविवर्जितम् । परथा पीड्यते लोकैरसत्यस्येव भाषकः ॥ 175 ॥ असत्यमपि मन्यन्ते, लोकाः सत्यं ससाक्षिकम् । वञ्चकैः सकलो लोको, वञ्चयते कथमन्यथा ? ॥ 176 ॥ परीक्षा. ॥ 7 ॥ Page #19 -------------------------------------------------------------------------- ________________ पुंसा सत्यमसत्यं वा, वाच्यं लोकप्रतीतिकम् । भवन्ती महती पीडा, परथा केन वार्यते ? ॥ 177 ॥ पुंसा सत्यमपि प्रोक्तं प्रपद्यन्ते न बालिशाः । यतस्ततो न वक्तव्यं, तन्मध्ये हितमिच्छता ॥ 178 ॥ अनुभूतं श्रुतं दृष्टं, प्रसिद्धं च प्रपद्यते । अपरं च ( न ) यतो लोको, न वाच्यं पटुना ततः ॥ 179 ॥ ममापि निर्विचाराणां मध्येऽत्र वदतो यतः । ईदृशो जायते दोषो, न वदामि ततः स्फुटम् ॥ 180 ॥ विचारयति यः कश्चित् पूर्वापरविचारकः । उच्यते पुरतस्तस्य, नापरस्य पटीयसा ॥ 181 ॥ इत्युक्त्वाऽवस्थिते खेटे, जगाद द्विजपुङ्गवः । मैवं साधो ! गदीर्नास्ति, कश्चिदत्र विवेचकः ॥ 182 ॥ माज्ञासीविचाराणां दोषमेषु विचारिषु । पशूनां जायते धर्म्मा, मानुषेषु न सर्वथा ॥ 183 ॥ आभीरसदृशानस्मान्, मा ज्ञासीर्मुग्धचेतसः । वायसैः सदृशाः सन्ति, न हंसा हि कदाचन ॥ 184 ॥ अत्र न्यायपटीयांसो, युक्तायुक्तविचारिणः । सर्वेऽपि ब्राह्मणा भद्र ! मा शङ्किष्ठा वदेप्सितम् ॥ 185 ॥ यद्युक्त्या घटते वाक्यं, साधुभिर्यच बुध्यते । तद् ब्रूहि भद्र ! निःशङ्को, ग्रहीष्यामोऽविचारतः ॥ 186 ॥ इति विप्रवचः श्रुत्वा, मनोवेगोऽलपद्वचः । जिनेशचरणाम्भोजचञ्चरीकै कलम्बनः ॥ 187 ॥ - रतो-बिटो बातो मूढो, बुझाही पित्तदूषितः । यूतः श्रीगुरुर्ज्ञेयाथन्दनो बालिशा (शों) दश ॥ 188 ॥ पूर्वापरविचारेण तिर्यञ्च इव वर्जिताः । सन्त्यमी यदि युष्मासु, तदा वक्तुं विमेम्यहम् ॥ 189 ॥ =पाय करनार Page #20 -------------------------------------------------------------------------- ________________ परीक्षा. KALSSSSSSSSC मनमा बिस्वांच, पस्ताहिदकम् । विचरन्ति यत्सव, प्रचमा नेतरे पुन्ः॥19॥ शामरविवारवा, सध्यस्था कर्माकाहिनः । पक्षपातषिनिसुवा, मव्याः सन्याः प्र्कीर्च्ताः॥ 191 / सुभाषितं सुखापावि, मूर्येषु पिनियोजितम् । ददाति महतीं पीतां, क्यानमिवाहिषु ॥ 192 ॥ पईते जायते पचं, सलिले जातु पाव्क्ः। पीयू कालकूटे च, विचारस्तु न बालि ॥ 193 ॥ कीरशाः सन्ति ते साधो! द्विजैरिति निवेदिते । वक्तुं प्रचक्रमे खेटो, रक्तद्विष्टादिचेष्टितम् ॥ 194 ॥ सामम्मकारलाबी, रेमपा दक्षिणेत प्रामकटो बहुद्रव्यो, बभूव बहुधान्यकः ॥ 195 ॥ सुन्दरी कुरजी च, तस्य भार्ये बभूवतुः । मागीरथी च मौरी च, शम्भोरिख मनोरमे ॥ 196 ॥ कुरजी तसवीं प्राप्य, वृद्धां तत्याज सुन्द्रीम्। सरसायां हि लब्धावां, विरसां को निषेवते ॥ 197 ॥ सुन्दरी मणिता तेन, गृहीत्वा भाममात्मनः । ससुता तिष्ठ भद्रे ! त्वं, विस्ता भवनान्तरे ॥ 198 ॥ साची तया स्थिता सापि, खायिना गदिता य्क्स्सा। शीलवन्योन कुर्वन्ति, भर्तृवाक्यव्यतिक्रमम् ॥ 199 ॥ अष्टौ ततो बलीवदा, वितीर्णा व धेन्क्ः॥दाखौ हालिको दो च, सोपकरषमन्दिरम् ॥ 20 ॥ सुधानः काहितं भोगं, कुरख्या स्चिमोहित्ः। विवेद गतं कालं, तारुण्वे च म्हातुर्ः॥2.1॥ आसाथ सुन्दराकारां, तां प्रिवां नवयौवनाम् । पालोम्यालिङ्गितं शक्रं, स मेने नात्मनोऽधिकम् ॥ 202 ॥ Page #21 -------------------------------------------------------------------------- ________________ आ जानिलजमा RECORAKAALCULATE कुरजीवदनाम्भोज, स्नेहादित्यप्रबोधितम् । तस्यावलोकमानस्य, स्क्न्धाकारोऽभ्व्त्र्भोः॥2.3॥ स देशवामिनाऽऽहूय, भणितो बहुधान्यकः । स्कन्धावारं ब्रज क्षिप्रं, सामग्री त्वं कुरूचिताम् ॥ 204 ॥ स नत्वैवं करोमीति, निगद्य गृहमागतः । आलिङ्गय वल्लभां माडमुवाच रहसिस्थिताम् ॥ 205 ॥ कुरक्रि! तिष्ठ गेहे त्वं, स्कन्धावारं ब्रजाम्यहम् । खखामिनां हि नादेशो, लबानीवः सुखार्थिमिः॥206 ॥ कटकं मम सम्पन्न, खामिनस्तत्र सुन्दरि! / अवश्यमेव गन्तव्यं, परथा कुप्यति प्रभुः ॥ 207 ॥ . आकयेति वचस्तन्वी, साबभाषे विस्स्न्न्न्न्धीः। मयापि नाथ ! गन्तव्यं, त्वया सह विनिश्चितम् ॥ 208 ॥ शक्यते सुखतः सोढुं, तोषमाणो विभाव्सुः। वियोगो न पुनर्नाथ ! तापिताखिलविग्रहः ॥ 209 ॥ वरं मृता तवाध्यक्ष, प्रविश्य ज्वलने विभो ! न परोक्षे तव क्षिप्रं, मारिता विरहारिणा ॥ 21 ॥ यदि गच्छसि गच्छ त्वं, पन्थानः सन्तु ते shivaaH। ममापि जीवितन्यख, गच्छतो यममन्दिरम् ॥ 211 ॥ ग्रामकूटस्ततोऽवादीन्मैवं वादीमृगेक्षणे । स्थिरीभूय गृहे तिष्ठ, मा कार्यमने मनः ॥ 212 ॥ परखीबोलुपो राजा, त्वां गृहातीक्षितां ytH। स्वापयित्वा ततः कान्ते !, त्वां गच्छामि विकसबे ॥ 213 ॥ संबोवेति प्रियां युक्त्वा, स्कन्धाकारमसो mtH। बाबकूटपतिर्ने, सबर्व धनपूरितम् ॥ 214 ॥ चिकीर बाविसा , सदेहरिष दुर्नयः । गते मर्तरि किशकर, mmmyaadeshkaarinnii||215|| Page #22 -------------------------------------------------------------------------- ________________ धर्म ॥ 9 ॥ भोजनानि विचित्राणि, धनानि वसनानि च । सा विटेभ्यो ददाति स्म, कृतकाममनोरथा ॥ 216 ॥ या ददाति निजं देहं, संस्कृत्य चिरपालितम् । रक्ताया द्रविणं तस्या, ददत्याः कोऽपि न श्रमः ॥ 217 ॥ दिनैर्नवदशै रक्ता, सा जारश्रेणये धनम् । खादति स्माखिलं दत्वा, न मुमोच गृहे मनाक् ॥ 298 ॥ कामवाणप्रपूर्णाङ्गा, सा चकारं निजं गृहम् । कुप्यभाण्डधनैहींनं, भूषकक्रीडनास्पदम् ॥ 219 ॥ अवेयागमनं पत्यु - विलुट्य धनसञ्चयम् । मुक्ता सा विटसंघेन, भिलौघेन यथा पुरी ॥ 220 ॥ वितर्क्यागमनं पत्युः, सा सतीवेषमण्डिता । लज्जावतीच वनिता, तिष्ठति स्म गृहाङ्गणे । / 221 ॥ सा तथा शुभवेषाऽस्थाद्यथा न ज्ञायतेऽसती । विमोहयति या शक्रं, तस्याः का गणना नृषु ? ॥ 222 ॥ साधितः खामिकार्योऽथ, बहुधान्यः पुराद्बहिः । समागम्य निविष्टः स प्रजिघाय गृहेऽनुगम् ॥ 223 ॥ तामुपेत्याऽवदद् भृत्यः, समेतस्ते पतिर्लघु । विधेहि भोजनं वार्त्ता- कथनाय प्रे ( ये ) षितो ह्यहम् ॥ 224 ॥ तस्य वाक्यं निशम्येति, कुरङ्गी कुटिलाऽवदत् । ज्यायसीं वनितां ब्रूहि, क्रमलोपो न युज्यते ॥ 225 ॥ तेन सार्धं समेत्यैषा, सुन्दरीं प्रत्यदोऽवदत् । खाम्यागतो भोज्यतेऽद्य, वृद्धत्वात्तव सद्मनि ॥ 226 ॥ सुन्दर्यप्याह सद्भोज्य-सामग्रीं रचयाम्यहम् । परं त्वदासक्तचित्तः, स मे धानि न भोक्ष्यते ॥ 327 ॥ सा विहस्याह चेन्मांस, मन्यतेऽत्यन्तवल्लभाम् । भोक्ष्यते तव धाकयेव, भुज्ये तत् कुरु भोजनम् ॥ 228 ॥ परीक्षा. ॥ 9 ॥ Page #23 -------------------------------------------------------------------------- ________________ व्योम, पौर नियथिताशयः । तस्त्रियः प्रायो,' निशम्येति वचस्तस्याः, सा रराधानमुत्तमम् । सन्तो हि प्राञ्जलं सर्व, गणयन्ति निजात्मवत् ॥ 229 ॥ धनहीन गृहं सौवं, छद्मना सा न्यगृहयत् । छादयन्ति स्त्रियः प्रायो, दूषणानि निजानि यत् ॥ 230 / / ग्रामकूटोऽथ सोत्कण्ठो, मन्मथव्यथिताशयः । आगत्य त्वरितं मोदात, कुरङ्गीभवनं गतः ॥ 231 ॥ बलाहकैरिव व्योम, पौरैरिव पुरोत्तमम् । धनधान्यादिभिहीनमीक्षमाणोऽपि मन्दिरम् ॥ 332 ॥ कुरङ्गीमुखराजीवदर्शनाकुलमानसः । अद्राक्षीदेष मूढात्मा, चक्रवर्तिगृहाधिकम् । / 233 ॥ युग्मम् । / लीलया भवनद्वारे, स्थितोऽध्यास्य चतुष्किकाम् । स पश्यन्नुल्लसत्कान्ति, प्रियावदनपङ्कजम् ॥ 234 ॥ क्षणमेकमसौ स्थित्वा, निजगाद मनःप्रियाम् । कुरङ्गि? देहि मे क्षिप्रं, भोजनं किं विलम्बसे ? ॥ 235 ॥ सा कृत्वा भृकुटी भीमा, यमस्येव धनुर्लताम् । अवादीत् कुटिलखान्ता, कान्तं पौरुषनाशिनी ॥ 236 ॥ खमातुर्मवने तस्या, भुज दुष्टमतेर्ब( ते ! )ज । यस्या निवेदिता वार्ता, पूर्व पालयता स्थितिम् ॥ 237 ॥ सुन्दर्याः खयमाख्याय, वार्ता भर्ने चुकोप सा। योजयन्ति न कि दोष, जिते भर्तरि योषितः ? ॥ 238 ॥ कृत्वा दोषं वयं दुष्टा, पत्ये कुप्यति कामिनी । पूर्वमेव स्वभावेन, खदोषविनिवृत्तये ॥ 239 ॥ स श्रुत्वा वचनं तस्या, मूकीभूय व्यवस्थितः । सङ्कोचितसमस्ताङ्गो, बिडाल्या इव मूषकः ॥ 24 ॥ आगच्छ मुव तातेति, तनुजेनैत्य सादरम् । आकारितोऽप्यसौ मूकश्चित्रावस्थ इव स्थित्ः॥241 ॥ **********RASAKA SASA Page #24 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 10 ॥ पाखणं किसयार !, खाद याहि प्रियायहम् । केतुको मतो मीतः, स सुन्दर्या निकेतनम् ॥ 242 ॥ विशालं कोमलं दत्वं, तया तस्य वरासक्छ । कुर्बया परमं बेई, खरिचमिव निर्मलम् ॥ 243 ॥ अपचाणि विचित्रानि, पुरस्तस निधाव सा । सरसं विश्राणवामास, तारुण्यमिव भोजनम् ॥ 244 ॥ क्तिईर्ण तस सुन्दर्या, नाऽभवहुचयेऽशनम् । अभव्यखेक चारित्रं, जिनवाचा विशुद्धया ॥ 245 ॥ पुष्टिदं विपुलखेहं, कलत्रमिव भोजनम् । सुवर्णराजितं भव्यं, न तखाभूत् प्रियङ्करम् ॥ 256 ॥ ईक्षमाणः पुरः क्षिप्रं, भाजने भोज्यमुत्तमम् । व्यचिन्तयदसावेवं, कामान्धं त्म्सावृत्ः॥247॥ चन्द्रमूर्तिरिवानन्ददायिनी सुपयोधरा । किं कुरजी मम कुद्धा ? न दृष्टिमपि यच्छति ॥ 248 ॥ नूनं मां वेश्यया सार्द्ध, सुतं ज्ञात्वा चुकोप सा । तत्रास्ति भुवने मन्ये, ज्ञायते यन्त्र दक्षया ॥ 249 ॥ ऊर्तीकृतमुखोऽवादि, परिवारजनैरवम् । किं तुभ्यं रोचते नात्र ? मुरुक्ष्व सर्व मनोरमम् ॥ 250 ॥ स जमी किमु जेमामि ? न किञ्चिज्जेमनोचितम् । कुरङ्गीगृहतो भोज्यं, किञ्चिदानीयतां मम ॥ 251 ॥ श्रुत्वेति सुन्दरी गत्वा, कुरजीभवनं जगौ । कुरशि! देहि किञ्चित् त्वं, कान्तस रुचवेशनम् ॥ 252 ॥ साऽवादीन मयाऽवानं, किञ्चनाप्युपसाधितम् । त्वदीयभुवने तस्व, भोजनं मन्यमानवा ॥ 253 ॥ यदि कलिप्यते दत्तं, गोमयं स प्तिर्म्या। तदा सहिष्यते सर्व, दूषणं मम सक्तधीः ॥ 254 ॥ ॥ 10 // Page #25 -------------------------------------------------------------------------- ________________ विचिन्त्येति तदादाय, कदोष्णं गोमयं नवम् । प्रक्षिशैकैकगोधूमकणं निन्द्यं बहुद्रवम् ॥ 255 ॥ गृहाण त्वमिदं नीत्वा, जेमनं वितर प्रभोः । इत्युक्त्वा भाजने कृत्या, सुन्दर्या सा समर्पयत् ॥ 256 ॥ युग्मम् ॥ आनीयैतत्तया दत्तं स्तावं स्तावमभक्षयत् । भोजनं सुन्दरं हित्वा स शूकर इवाशुचिम् ॥ 257 ॥ गोमयं केवलं भुक्त्वा, शालायां स निविष्टवान् । ग्रामकूटो द्विजं प्रष्टुं प्रवृत्तः प्रेयसीक्रुधम् ॥ 258 ॥ किं प्रेयसी मम क्रुद्धा! किं किंचिद् भणिता त्वया ? / ममाथ दुर्णयः कश्चित्कथ्यतां भद्र ! निश्चयम् ॥ 259 ॥ सोस्वादीद् भद्र ! तावत्ते, तिष्ठतु प्रेयसीस्थितिः । श्रूयतां चेष्टितं स्त्रीणां सामान्येन निवेद्यते ॥ 260 ॥ न सोऽस्ति विष्टपे दोषो, विद्यते यो न योषिताम् । कुलखनोऽधकारोऽसौ, शर्वर्या यो न जायते ॥ 261 ॥ हुमात्र किमुक्तेन ? महत्तर ! निबुध्यताम् । प्रत्यक्षा वैरिणी गेहे, कुरङ्गी तव तिष्ठति ॥ 262 ॥ विटेभ्यो निखिलं दत्वा तव द्रव्यं विनाशितम् । कुरङ्गपा पापया तस्याश्चरित्रमिव दुर्लभम् ॥ 263 ॥ तक या हरते द्रव्यं, निर्भयीभूतमानसा । हरन्ती वार्यते केन, जीवितं सा दुराशया 1 ॥ 264 ॥ निशम्येति वचस्तस्य, विप्रस्य हितभाषिणः । स गत्वा सूचयामास, कुरङ्गयाः सकलं कुधीः ॥ 265 ॥ -सा जगाद दुराचारः, शीलं मे हर्त्तुमुद्यतः । मया खामिन्निषिद्धोऽयं, भाषते दूषणं मम ॥ 266 ॥ जम्बायानामशेषाणां, नक्राणामिव नीरभिः । निधानमिव दुष्टात्मा, क्षिप्रं निर्घाव्यतां प्रभो ! ॥ 267 ॥ Page #26 -------------------------------------------------------------------------- ________________ धर्म - ॥ 11 ॥ तस्यास्तेनेतिवाक्येन स हितोऽपि निराकृतः । किं वा न कुरुते रक्तो, रामाणां वचसि स्थितः 1 ॥ 268 ॥ सद्वाक्यमविचाराणी, दत्तं दत्ते महाभयम् । पयःपानं भुजङ्गानां हितकारि कथं भवेत् ? / / 269 ॥ हितेऽपि भाषिते दोषो, दीयते निर्विचारकैः । परैरपीह रागान्धे - प्रीमकूटसमैः स्फुटम् ॥ 270 ॥ इत्थं रक्तो मया विप्राः ! सूचितो दुष्टचेष्टितः । इदानीं श्रूयतां द्विष्टः सूच्यमानो विधानतः ॥ 271 ॥ ग्रामकूटावभूतां द्वौ, कोटीनगरवासिनौ । प्रथमः कथितः स्कन्दो, वक्रो वक्रमनाः परः ॥ 272 ॥ भुआनयोस्तयोर्ग्राममेकं वैरमंजायत । एकद्रव्याभिलाषित्वं, वैराणां कारणं परम् ॥ 273 ॥ दुर्निवारं तयोर्जातं, काककौशिकयोरिव । निसर्गजं महावैरं, प्रकाशतिमिरैषिणः (णोः) ॥ 274 ॥ वक्रः करोति लोकानां, सर्वदोपद्रवं परम् । सुखाय जायते कस्य, वक्रो दोषनिविष्टधीः 1 ॥ 275 ॥ वक्रः कदाचन व्याधिमवाप प्राणनाशनम् । योऽन्येषां कुरुते दुःखं, स किं सौख्यमवाप्नुयात् ? ॥ 276 ॥ सुतस्तदीयस्तं प्राह, कुरु धर्म्म पवित्रधीः । यः करोति परलोके सुखानि सकलाङ्गिनाम् ॥ 277 ॥ नायाति धनपुत्रादिः, परलोके सहात्मनः । एकमेव कृतं कर्म्म, सुखदुःखविधावलम् ॥ 278 ॥ न परो वा निजः कोऽपि, संसारे भ्रमदङ्गिनाम् । ज्ञात्वेति कुमतिं हित्वा परलोकहितं कुरु ॥ 279 ॥ अपास्य मोहं पुत्रादौ, धनं पात्रे निवेशय । देवं संस्मर चाभीष्टं, लभसे सद्गतिं यतः ॥ 280 ॥ 1 कारने पाह परीक्षा. ॥ 11 ॥ Page #27 -------------------------------------------------------------------------- ________________ पुत्रवाक्यमिदं श्रुत्वा, निशम्याख्यत् स दुष्टधीः । कुर्वेकं पुत्र ! कार्य मे, सुपुत्रत्वात्तवोच्यते ॥ 281 ॥ मयि जीवति रे वत्स ! स्कन्दोऽयं न सुखं स्थितः । परं भ्रातृसुतैः सार्धं, न विनाशं गतोऽहितः ॥ 282 ॥ समूलं क्षयमेत्येष, यथा कर्म्म तथा कुरु । वसामि यत् स्फुरद्देहः, खर्गे धृष्टमनाः सुखम् ॥ 283 ॥ वृक्षाद्यन्तरितस्तिष्ठ, त्वमस्याग तिमीक्षितुम् । आयातेऽस्मिन्मृतं हत्वा मां पूत्कुरु जनश्रुति ॥ 284 ॥ हतं माममुना मत्वा, दण्डमस्य करिष्यति । भूपस्तथा यथा गोत्र - युतोऽयं द्राग्मरिष्यति ॥ 285 ॥ एवं वदन्तमेवानुं, जघानोपेत्य पञ्चता । चकार वचनं तस्थ, सुतोऽपि पितृमोहतः ॥ 286 ॥ अन्तकालेऽप्ययं पुत्र - हितवाक्यं चकार न । दु ( द्वि ) ष्टास्तद्वद्भवन्तवेद्वदामि न हितं तदा ॥ 287 ॥ द्विष्टो निवेदितो विप्रा-चित्रांशुरिव तापकः । इदानीं श्रूयतां मूढः, पाषाण इव नष्टधीः ॥ 288 ॥ प्रधियोऽथास्ति कण्ठोष्ठं, यक्षास्पदमिवापरम् । पुरं सुरालयाकीर्ण, निधाननिलयीकृतम् ॥ 279 ॥ अभूद्भूतमतिस्तत्र, विप्रो विप्रगणार्चितः । विज्ञातवेदवेदान्तो ब्रह्मेव चतुराननः ॥ 290 ॥ पञ्चाशत्तस्य वर्षाणां, कुमारब्रह्मचारिणः । जगाम धीरचित्तस्य, वेदाभ्यसनकारिणः ॥ 291 ॥ बान्धवा विधिना यज्ञां, यज्ञवह्निशिखोज्ज्वलाम् । कन्यां तां ग्राहयामासुः, लक्ष्मीमिव मुरद्विषम् ॥ 292 ॥ उपाध्यायपदारूढो, लोकाध्यापनसक्तधीः । पूज्यमानो द्विजैः सर्वैर्यज्ञविद्याविशारदः ॥ 293 ॥ क्रष्णः Page #28 -------------------------------------------------------------------------- ________________ परीक्षा. ॥ 12 ॥ 'यज्ञारथी सपा सह मुखानो, मोगं मोगवतां मतः । व्यवस्थितः स्थिरप्रज्ञा, प्रसिद्धो धरणीतले । / 294 ॥ तको बटुको नामा, यज्ञो यज्ञ इवोज्ज्वलः । आगतो यौवनं बिभ्रत, स्त्रीनेत्रनमराम्बुजम् ॥ 295 ॥ विनीतः पटुधीदृष्ट्वा, वेदार्थग्रहणोचितः । सङ्गृहीतः स विप्रेण, मूर्तोऽनर्य इव खयम् ॥ 296 ॥ शकटीव भराक्रान्ता, यज्ञाऽजनि विसंस्थुला । ममांस्य प्रसरा सद्यस्तस्य दर्शनमात्रतः ॥ 297 ॥र्क्स्य् खेहशाखी गतो वृद्धि, रतिमन्मथयोरिष । सिक्कः साङ्गत्यतोयेन, त्योरिस्स्त्त्फ्ल्प्र्द्ः॥ 298 ॥र्क्स्साय्त्यो:ज्ञ्येया गोष्ठी दरिद्रस्य, भृत्यस्य प्र्तिकूल्ता। वृद्धस्य तरुणी भायो, कुलक्षयविधायिनी ॥ 299 ॥ पुण्डरीकं महायज्ञं, विधातुमयमेकदा । मथुरायां समाहूतो, दत्वा मूल्यं द्विजोत्तमैः ॥ 30 ॥ पालयन्ती गृहं यज्ञे, शयीथा वेश्मनोऽन्तरे । शाययेर्बटुकं द्वारे, निगद्येति गतो द्विजः ॥ 301 ॥ गते भर्तरि सा पापा, चकार बटुकं विटम् । खैरिणीनां महाराज्यं, शून्ये वेश्मनि जायते ॥ 302 ॥ दर्शनैः स्पर्शनैः कामस्तयोर्गुरप्रकाशनैः । ववृधे तैरसा तीव्रः, सर्पिःस्पजरिवानलः ॥ 3.3 ॥ बुभुजे तामविश्राम, स पीन्स्ख्न्पीद्दित्ः। विविक्ते युवतिं प्राप्य, विरामं कः प्रपद्यते 1 ॥ 304 ॥ आलिनितस्तया गाढं, स विभ्रमनिधानया । पार्वत्यालिङ्गितं शम्भु, न तृणायाप्यमन्यत ॥ 305 ॥ एवं तपोतप्रेम-पाश्रितचेतसोः । रताब्धिमग्रयोस्तत्र, गतं मासचतुष्टयम् ॥ 306 ॥ Page #29 -------------------------------------------------------------------------- ________________ अवादीदेकदा यज्ञा, यज्ञं प्रेमभरालसा । त्वमद्य दृश्यसे म्लानः, किं ? प्रभो ! मम कथ्यताम् ॥ 307 ॥ ःइसरेएअः कान्ते ! प्रयाता मम वासराः । विष्णोरिव श्रिया सौख्यं, भुआनस्य त्वया समम् ॥ 308 ॥ इदानीं तन्वि ! वर्त्तन्ते, भद्रागमनवासराः । किं करोमि ! क गच्छामि ! त्वां विहाय मनः प्रियाम् ॥ 309 ॥ -न- विपत्तिर्महती स्थाने, याने पादौ न गच्छतः । इतः पूरमितो व्याघ्रः, किं करोमि द्वयाश्रमः 1 ॥ 310 ॥ तमवादीत्ततो यज्ञा, स्वस्थीभव शुचं त्यज । मा कार्षीरन्यथा चेतो, मदीयं कुरु भाषितम् ॥ 311 ॥ गृहीत्वा पुष्कलं द्रव्यं, जावोऽन्यत्र सज्जन । / क्रीडावः खेच्छया हृद्यं, भुआनौ सुरतामृतम् ॥ 312 ॥ कुर्व सफलं नृत्यं, दुरवापं मनोरमम् । निर्धिशावो रसं सारं, तारुण्यस्यास्य गच्छतः ॥ 313 ॥ विमुच्य व्याकुलीभावं, त्वमानय शवद्वयम् । करोमि निर्गमोपायमलक्ष्यमखिलैर्जनैः ॥ 314 ॥ प्रपेदे स वचस्तस्या, निश्शेषं हृष्टमानसः । न जाता तस्य शङ्कापि, दुष्प्रबोधा हि कामिनः ॥ 315 ॥ आनिनाय त्रियामायां स गत्वा मृतकद्वयम् । अभ्यर्थितो नरः स्त्रीभिः कुरुते किं न साहसम् 1 ॥ 316 ॥ एकं सा मृतकं द्वारे, गृहस्याभ्यन्तरे परम् । निक्षिप्य द्रव्यमादाय, ज्वालयामास मन्दिरम् ॥ 317 निर्गस्य बसतेस्तस्था, गतौ तावुचरापथम् । मृगौ विघातकारिण्या, अंगुराया इन द्रुतम् ॥ 318 ॥ "शशाम दहनो दध्या, मन्दिरं तच्छनैः शनैः । शुशुचुः सकला ठोकाः, मन्मन्तो भावम् ॥ 119 ॥ Page #30 -------------------------------------------------------------------------- ________________ धर्म ॥ 13 ॥ सतीनामग्रणीर्दग्धा, ब्राह्मणी गुणशालिनी । बटुकेन कथं सार्धं, पश्यताहो कृशानुना 1 ॥ 320 ॥ बाह्याभ्यन्तरयोर्लोका, विलोक्यास्थिकदम्बकम् । विषण्णीभूतचेतस्का, जग्मुर्गेहं निजं निजम् ॥ 321 ॥ लोकेन प्रेषितं लेखं दृष्ट्वाऽऽगत्य द्विजाग्रणीः । विलोक्य मन्दिरं दग्धं, विललाप विमूढधीः ॥ 322 ॥ विदधानो ममादेशं, गुर्व्वाराधनपण्डितः । कथं (नु होम) निईग्धो, निर्दयेन कृशानुना ॥ 323 ॥ ब्रह्मचारी शुचिर्दक्षो, विनीतः शास्त्रपारगः । दृश्यते त्वादृशो यज्ञ ! कुलीनो बटुकः कुतः ? ॥ 324 ॥ वर्त्तमाना ममाज्ञायां, गृहकृत्यपरायणा । पतिव्रता कथं यज्ञे ! त्वं दग्धा कोमलाग्निना ॥ 325 ॥ गुणशील कलाधारा, भर्तृभक्ता बहुत्रपा । त्वादृशी प्रेयसी कान्ते ! न कदापि भविष्यति ॥ 326 ॥ इत्थमेकेन शोकार्त्तः, सोऽवाचि ब्रह्मचारिणा । किं रोदिषि वृथा मूढ ! व्यतिक्रान्ते प्रयोजने ॥ 327 ॥ संयुज्यन्ते वियुज्यन्ते, कर्मणा जीवराशयः । प्रेरिता वायुनाऽनेन, पर्णपुआ इव स्फुटम् ॥ 328 ॥ संयोगो दुर्लभ भूयो, वियुक्तानां शरीरिणाम् । संबध्यन्ते न विश्लिष्टाः, कथंचित् परमाणवः ॥ 329 ॥ एवं तस्य वचः श्रुत्वा, क्रुद्धो भूतमतिर्द्विजः । प्राहोपदेशो यद्वयर्थो, जायते मूढचेतसाम् ॥ 330 ॥ ब्रह्मकृष्णहरेन्द्राद्याः, सर्व्वमार्गविचक्षणाः । कथं रामासु रज्यन्ते ? स्युस्ता यदि विगर्हिताः ॥ 331 ॥ ददाति या पुत्रफलमशेषक्लमनाशिनी । सर्वेन्द्रियसुखस्थानं नास्ति तां वनितां विना ॥ 332 ॥ परीक्षा. ॥ 13 ॥ Page #31 -------------------------------------------------------------------------- ________________ कोस्पीष्टं किमपि ब्रूते, जनो भिन्नरुचिर्यतः । एतदेव मतं मे यन्नास्त्यभीष्टं स्त्रियोऽधिकम् ॥ 333 ॥ उक्त्वेति मूढचित्तः स, स्वयं तुम्बयुगे पृथक् । निवेश्यास्थीनि गङ्गां प्रत्यचलद्वटुक स्त्रियोः ॥ 334 ॥ कस्मिंश्चिन्नगरे तस्य, मिलितो बटुकोऽधमः । नमन् क्रमाविति प्राह, सहख मम दुर्नयम् ॥ 335 ॥ कोऽसीति ब्राह्मणेनोक्तः, स प्राह बटुकोऽस्मि ते । यज्ञनामा त्वदीयाङ्घ्रियुग्म सेवनजीवितः ॥ 336 ॥ श्रुत्वेति मूढधीर्वप्रः प्राह मे बटुकः क्व ? सः । भस्मितस्त्वं वञ्चकोऽसि, परं वञ्चय निर्धियम् ॥ 337 ॥ उक्त्वेति पुरमध्येऽस्य, गतस्य मिलिता प्रिया । भयभ्रान्ता क्रमन्यस्तमस्तका न्यगदीदिति ॥ 338 ॥ व्यवतिष्ठते ते द्रव्यं सहख दुरितं मम । आविष्कृतनिजाघस्य, सन्तः कुप्यन्ति नोपरि ॥ 339 ॥ निशम्येति वचस्तस्याः, प्राह भूतमतिर्द्विजः । कासि त्वं ! साह कान्ताऽस्मि, यज्ञिकासंज्ञिका तव ॥ 340 ॥ श्रुत्वेति वचनं तस्याः, प्राह मूढमतिर्द्विजः । यज्ञिकास्थीनि तुम्बे मे, सन्ति त्वं कापि वञ्चिका ॥ 341 ॥ निगद्येति गतो गङ्गां मूढो भूतमतिर्द्विजः । विचारो न स्वयं यस्य, बोध्यते स कथं पुमान् ? ॥ 342 ॥ युष्माकमिति मूढोऽयं, संक्षेपेण निवेदितः । अधुनाऽऽकर्ण्यतां विप्रा ! व्युद्वाहीति निवेद्यते ॥ 343 ॥ दुर्द्धर्यामभवत्पुर्या, पार्थिवो दुर्धराभिधः । जात्यन्धस्तनयस्तस्य, जात्यन्धोऽजनि नामतः ॥ 344 ॥ हारकङ्कणकेयूर -- कुण्डलादि विभूषणम् । याचकेभ्यः शरीरस्थं sa pradatte dine dine // 345 // Page #32 -------------------------------------------------------------------------- ________________ S mA. // 14 // ANSALALA तस्यालोक्य जनातीतं, मन्त्री सागमभाषत । कुमारेण विभो! सर्वः, कोशो दत्वा विनाशितः ॥ 346 ॥ ततोऽवादीनृपो नास्य, दीयते यदि भूषणम् । न जेमति तदा साधो, सर्वथा किं करोम्यहम् ॥ 347 ॥ नृपं मत्री ततोऽवादीदुपायं विदधाम्यहर । अभाषत ततो राजा, विधेहि न निवार्यसे ॥ 348 ॥ प्रदायाभरणं लोह, लोहदण्डं समर्प्य स्ः। समर्थ जनघाताय; कुमारममणीदिति ॥ 349 ॥ तव राज्यक्रमायातं, भूषणं बुधपूजितम् । मा दाः कस्यापि तातेदं, दत्ते राज्यं विनश्यति ॥ 35 ॥ यालौहमिदं यो यस्तं तं मूर्धनि ताडयः । कुमार! लोहदण्डेन, मा कार्षीः करुणां क्वचित् ॥ 351 ॥ प्रतिपन्नं कुमारण, समस्तं मन्त्रिभाषितम् । के नात्र प्रतिपद्यन्ते, कुशलैः कथितं वचः ॥ 352 ॥ ततो लोहमयं दण्डं, गृहीत्वा sa vyvsthitH। romaanycitsmstaanggstossaakulitmaansH|| 353 // योऽवदद्भूषणं लौहं, मस्तके तं जघान स्ः। व्युद्वाहितमतिर्नीचः, सुन्दरं कुरुते कुतः ॥ 354 ॥ सुन्दरं मन्यते प्राप्तं, यः खेष्टस्य वचः सदा । परस्यासुन्दरं सर्व, केनासौ बोध्यतेऽधमः ॥ 355 ॥ यो जात्यन्धसमो मूढः, परवाक्याविचारकः । स व्युदाही मतः प्राज्ञैः, स्वकीयाग्रहसक्तधीः ॥ 356 ॥ शक्यते मन्दरो भेत्तुं, जातु.पान्निप्र्हार्त्ः। प्रतिबोधयितुं शक्यो, व्युद्वाही न च वाक्य्त्ः॥ 357 ॥ अज्ञानान्धः शुभं हित्वा, गृहीते वस्त्वसुन्दरम् । जात्यन्ध इव सौवणे, दीनो भूषणमायसम् ॥ 358 ॥ ॥ 14 // Page #33 -------------------------------------------------------------------------- ________________ प्रपद्यते सदा मुरखो, यः सुन्दरमसुन्दरं । उच्यते पुरतस्तस्य, न प्राज्ञेन सुभाषितम् ॥ 359 ॥ वयते सकलो लोको, लोकैः कामार्थलोलुपैः । यतस्ततः सदा सद्भिर्विवेच्यं शुद्धया धिया ॥ 360 ॥ व्युद्वाही कथितो विप्राः ? कथ्यते पित्तदूषितः । इदानीं श्रूयतां कृत्वा, समाधानमखण्डितम् ॥ 361 ॥ अजनिष्ट नरः कश्चिद्विलीभूतविग्रहः । पित्तज्वरेण तीत्रेण, वह्निनेव करालितः ॥ 362 ॥ तस्य शर्करा मिश्र, तुष्टिपुष्टिप्रदायकम् । अदायि कथितं क्षीरं, पीयूषमिव पावनम् ॥ 363 ॥ सोऽमन्यताधमस्तिक्तमेतन्निम्बरसोपमम् । भाखरं भाखतस्तेजः, कौशिको मन्यते तमः ॥ 364 ॥ इत्थं नरो भवेत्कश्चियुक्तायुक्ता विवेचकः । मिथ्याज्ञानमहा पित्तज्वरन्याकुलिताशयः ॥ 365 ॥ तस्य प्रदर्शितं तत्त्वं प्रशान्तिजननक्षमम् । जन्ममृत्युजराहारि, दुरापममृतोपमम् ॥ 366 ॥ कालकूटोपमं मूढो, मन्यते शान्तिकारकम् । जन्ममृत्युजराकारि, सुलभं हतचेतनः ॥ 367 ॥ त्रिभिर्विशेषकम् ॥ सोऽज्ञानव्याकुलखान्तो, भण्यते पित्तदूषितः । प्रशस्तमीक्षते सर्व-मप्रशस्तं सदापि यः ॥ 368 ॥ अन्याय्यं मन्यते न्याय्यं विमर्शज्ञानवर्जितः । न किञ्चनोपदेष्टव्यं तस्य तत्त्वविचारिभिः ॥ 369 ॥ दर्शियो भक्त प्रदूषितो मो शिजोचनाः । / अधुना अच्यते दूतः, सावधानैर्निशम्यताम् ॥ 370 ॥ बारेमा नगरी विबुधार्पिता । देवावास्प्रप्सरोरम्या हुवधानामरावती ॥ 371 ॥ Page #34 -------------------------------------------------------------------------- ________________ धर्म-: ॥ 15 ॥ विनम्रमौलिभिर्भूपै, राजाऽमूनृपशेखरः । तत्र सेव्योऽमरावत्या, मघवानिव नाकिमिः ॥ 372 ॥ सर्वरोगजरोच्छेदि, सेव्यमानं शरीरिणाम् । दुरवापं परैर्हृद्यं, रत्नत्रयमिवार्चितम् ॥ 373 ॥ रूपगन्धरसस्पर्शैः, सुन्दरैः सुखदायिभिः । आनन्दितजनखान्तं दिव्यस्त्रीयोवनोपमम् ॥ 374 ॥ एकमाम्रफलं तस्य, प्रेषितं प्रियकारिणा । राज्ञा वङ्गाधिनाथेन, सौरभ्याकृष्टषट्पदम् ॥ 375 ॥ त्रिभिर्विशेषकम् । जहर्ष धरणीनाथस्तस्य दर्शनमात्रतः । न कस्य जायते हर्षो, रमणीये निरीक्षिते ? ॥ 376 ॥ ऐकेनानेने लोकस्य, कश्चिदानफलेन मे । सर्व्वरोगहुताशेन, संविभागो न जायते ॥ 377 ॥ यथा भवन्ति भूरीणि, कारयामि तथा नृपः । ध्यात्वेति वनपालस्य, समर्प्य न्यगदीदिति ॥ 378 ॥ यथा भवति भद्रायं, चूतो भूरिफलप्रदः । तथा कुरुष्व नीत्वा त्वं, रोपयख वनान्तरे ॥ 379 ॥ नत्वोक्त्वैवं करोमीति, वृक्षवृद्धिविशारदः । स व्यवीवृधदारोप्य, वनमध्ये विधानतः ॥ 380 ॥ सोऽजायत महतो, भूरिभिः खचितः फलैः । सत्त्वाहादकरः सद्यः, सच्छायः सज्जनोपमः ॥ 381 ॥ पक्षिणा नीयमानस्य, सर्पस्य पतिता वसा । एकस्याथ तदीयस्य, फलस्योपरि दैवतः ॥ 382 ॥ तस्याः समस्तनिन्द्यायाः, -सङ्गेन तदपच्यत । तत्रानन्दकरं हृद्यं, जराया इव यौवनम् ॥ 383 ॥ अपतत्तत् फलं क्षिप्रं विषतापेन तापितम् । अन्यायेनातिरौद्रेण, महाकुलमिवार्च्चितम् ॥ 384 ॥ परीक्षा. ॥ 15 ॥ Page #35 -------------------------------------------------------------------------- ________________ HESAOMOMRASAE आनीय वनपालेन, क्षितिपालस्य दर्शितम् । तत्पक्कं तुष्टचित्तेन, सङ्क्षिहरणक्षमम् ॥ 385 ॥ तन्माकन्दफलं दुष्टमविज्ञाय प्रमोदतः । अदायि युवराजस्य, राज्ञा दृष्ट्वा मनोरमम् ॥ 386 ॥ प्रसाद इति भाषित्वा, तदादाय नृपात्मजः । चखादासुहरं घोरं, कालकूटमिव द्रुतम् ॥ 387 ॥e हर स तत्खादनमात्रेण, बभूव प्राणवर्जितः । जीवितं हरते कस्य, दुष्टसेवा न कल्पिता? ॥ 388 ॥ विपन्नं वीक्ष्य राजन्यं, राजा चूतमखण्डयत् । उद्यानमण्डनीभूतं, कोपानलवितापितः ॥ 389 ॥ काशशोकजराकुष्ठच्छर्दिशूलक्षयादिभिः । रोगैर्जीवितनिर्मिना, दुःसाधैः पीडिता जनाः ॥ 390 ॥ अनिशविषमाकन्दं, खण्डितं क्षितिपालिना । आदायाऽखादिषुः सर्वे, प्रान्न्मोक्स्स्न्न्कान्ग्गिन्न्ः॥391॥ युग्मम् ॥ तदाखादनमात्रेण, स्र्व्व्याधिविव्र्जिताः। अभूवन्निखिलाः सद्यो, मकरध्वजमूर्तयः ॥ 392 ॥ आकर्ष्याकल्यतां राजा, तानाहाय स्विस्म्य्ः। प्रत्यक्षीकृत्य दुश्छेद्य, विपादं तरसाऽगमत् ॥ 393 ॥ विचित्रपत्रसङ्कीर्णः, क्स्सितिम्न्न्द्द्ल्म्न्न्द्दित्ः। सर्वाश्चासकरतो, यश्चक्रीव महोदयः ॥ 394 ॥ दूरीकृतविचारेण, कोपान्धीकृतचेतसा । निर्मूलकापमुत्तुङ्गः, स मया कषितः कथम् ? ॥ 395 ॥ युग्मम् ॥ अविचार्य फलं दत्तं, हा किं दुर्मेधसा मया । यदि दत्तं कुतश्छिन्नभूतो रोगनिसूदकः ॥ 396 ॥ इत्थं वानलेनेष, दुर्निवारण सन्ततम् । अदखत चिरं राजा, पश्चात्तापेन मानसे ॥ 397 ॥ LOCACACACACAUSA Page #36 -------------------------------------------------------------------------- ________________ धर्म ॥ 16 ॥ पूर्वापरेण कार्याणि विदधात्यपरीक्ष्य यः । पश्चात्तापमसौ तीव्रं, चूतघातीव गच्छति ॥ 398 ॥ असूचि चूतघातीत्यं, बहिर्भूतविचारणः । साम्प्रतं कथ्यते क्षीरः, श्रूयतामवधानतः ॥ 399 ॥ वोहारविषये ज्यातः, सागराचारवेदकः । vaNiksAgaradattoM'bhUjalayAtrAparAyaNaH // 400 // उत्तीर्य सागरं नक्र - मकरग्राहसंकुलम् । एकदा पोतमारुह्य, चोचद्वीपमसौ गतः ॥ 401 ॥ वाणी जिनेश्वरस्येंव, सुखदानपटीयसी । गच्छता सुरभिनता, तेनैका क्षीरदायिनी ॥ 402 ॥ अन्येद्युः पायसीं नीत्वा, शुभखादां सुधामिव । तोमरो वीक्षितस्तेन, कायाकान्तिवितारिणीम् ॥ 403 ॥ संस्कृत्य सुन्दरं दमा, शाल्योदनमनुत्तमम् । दत्वा तेनेक्षितोऽन्येद्युः, पीयूषमिव दुर्लभम् ॥ 404 ॥ अलब्धपूर्वकं भुक्त्वा, मिष्टमाहारमुज्वलम् । प्रहृष्टचेतसाऽवाचि, तोमरेण स वाणिजः ॥ 405 ॥ वणिक्पते ! त्वया दिव्यं, केदृशं लभ्यतेऽशनम् ? / तेनावाचि ममेदृक्षं, कुलदेव्या प्रदीयते ॥ 406 ॥ भणितो म्लेच्छनायेन तेनासौ वणिजस्ततः । खकीया दीयतां भद्र ! ममेयं कुलदेवता ॥ 407 ॥ वणिजोक्तं तवात्मीयां, ददामि कुलदेवताम् । ददासि काङ्क्षितं द्रव्यं, यदि द्वीपपते ! मम ॥ 408 ॥ द्वीपेशेन ततोऽवाचि, मा कार्षीभद्र ! संशयम् । गृहाण वाञ्छितं वित्तं देहि मे कुलदेवताम् ॥ 409 ॥ मनीषितं ततो द्रव्यं, गृहीत्वा वणिजो गतः । समर्प्य सुरभिं तस्य, पोतेनोचीर्य सागरम् ॥ 410 ॥ परीक्षा. ॥ 16 ॥ Page #37 -------------------------------------------------------------------------- ________________ तोमरणोदिताऽन्येधुः, पुरः पात्रं निधाय गौः। देहि तं दिव्यमाहारं, वणिजस्य ददासि यम् ॥ 411 ॥ तेनेति भाषिता धेनुर्मूकीभूय व्यवस्थिता । कामुकेनाऽविदग्धेन, विदग्धेव विलासिनी ॥ 412 ॥ अवदन्ती पुनः प्रोक्ता, यच्छ मे कुलदेवते! / प्रसादेनाशनं दिव्यं, भक्तस्य कुरु भाषितम् ॥ 413 ॥ . मूकी रष्ट्वाऽमुनाऽवादि, प्रातर्दद्या ममाशनम् । स्मरन्ती श्रेष्ठिनो देवि, त्वं ति(ष्ठाऽत्र)निराकुला ॥ 414 ॥ द्वितीये वासरेऽवाचि, निधायाने विशालिकाम् । खस्थीभूता ममेदानी, देहि भोज्यं मनीषितम् ॥ 415 ॥ दृष्ट्वा वाचंयमीभूतां, कुद्धचित्तस्तदापि ताम् । द्वीपतो धाटयामास, प्रेष्य कर्मकरानसौ ॥ 416 ॥ वीक्षध्वमस्य मूढत्वं, यो नेदमपि बुध्यते । याचिता न पयो दत्ते, गौः कस्यापि कदाचन ॥ 417 ॥ निरस्ता तारशी dhenustena mlecchena mauddhytH| अज्ञानहस्ते पतितं, रत्नं व्यर्थ प्रजायते ॥ 418 ॥ दुग्धं सदपि नो धेनु-र्ददौ तस्याऽविचारिणः । एवं विचारशून्यानां, पुरो दत्ते न वाक्फलम् ॥ 419 ॥ कथमेषा पयो दाख-यधुना मुग्धधीरसौ । इदं नो पृच्छति स्पष्टमतो मूर्खशिरोमणिः ॥ 420 ॥ हितं पृष्टा सुधीभ्यो ये, कार्य कुर्षन्ति ते बुधाः । लभन्ते सौख्यमधिकं, परत्रेह महोदयाः ॥ 421 ॥ अयेदं कषितं धीरं, प्रासं म्लेच्छेन नाशितम् । अवाप्याज्जानिना ध्वस्तः, सांप्रतं कथ्यते गुरुः ॥ 422 ॥ सावकितावालाग्रजरबोजनि । रातिमचमाताकुम्भमेदनकेसरी ॥ 123 ॥ Page #38 -------------------------------------------------------------------------- ________________ धर्म ॥ 17 ॥ * सपना क्रीडया विपुलक्रीडो, निर्गतो बहिरेकदा । देवीयः स गतो हित्वा, सैन्यं मत्रीद्वितीयकः ॥ 424 ॥ सुनामपरीक्षा दृष्ट्वकमग्रतो भृत्य, भूयोऽभाषत मन्त्रिणम् । कोऽयं ना ? कस्य भृत्योऽयं, पुत्रोऽयं कस्य कथ्यताम् ॥ 425 ॥ मन्त्री ततोऽवदद्देव ! ख्यातोऽयं हालिकाख्यया । हरेमहत्तरस्यात्र, तनुजस्तव सेवकः ॥ 426 ॥ देवकीयक्रमाम्भोजसेवनं कुर्वतः स्त्ः। द्वादशैतस्य वर्तन्ते, वर्षाणि क्लेशकारिणः ॥ 427 ॥ मन्त्री भूपतिनाऽभाणि, विरूपं भवता कृतम् । भद्रेदं कथितं यन्न, मया(मा)स्य क्लेशकारणम् ॥ 428 ॥ पदाति क्लिष्टमक्लिष्टं, सुसेवकमसेवकम् । समस्तं मन्त्रिणा ज्ञात्वा, कथनीयं महीपतेः ॥ 429 ॥ खाध्यायः साधुवर्गेण, गृहकृत्यं कुलस्त्रिया । प्रभुकृत्यममात्येन, चिन्तनीयमहर्निशम् ॥ 430 ॥ ततो भूपतिनाऽवाचि, हाकिस्तुष्टचेतसा । शङ्खराढाभिधं भद्र! मडम्बं स्वीकुरुत्तमम् ॥ 431 ॥ युक्तं भद्र ! गृहाणेदं, ग्रामैः पञ्चशतप्रमैः । ददानैर्वाञ्छितं वस्तु, कल्पवृक्षैरिवापरैः ॥ 432 ॥ हालिकेन ततोऽवाचि, निशम्य नृपतेर्वचः । किं करिष्याम्यहं ग्रामैरेकाकी देव ! भूरिभिः॥ 433 ॥ गृहीतुं तस्य युज्यन्ते, दीयमानाः सहस्रशः । ग्रामाः पदातयो यस्य, विद्यन्ते प्रतिपालकाः ॥ 434 ॥ स ततो गदितो राज्ञा, भद्र ! ग्रामैमनोरमैः । विद्यमानैः स्वयं भृत्या, भविष्यन्ति प्रपालकाः ॥ 435 ॥ मामेभ्यो जायते द्रव्यं, द्रव्यतो भृत्यसम्पदः । भृत्यैर्निषेवितो राजा, द्रव्यतो नोत्तमं परम् ॥ 436 ॥ ॥ 17 // Page #39 -------------------------------------------------------------------------- ________________ कुलीनः पण्डितो मान्यः शूरो न्यायविशारदः । जायते द्रव्यतो मर्त्यो, विदग्धो धार्मिकः प्रियः ॥ 437 ॥ योगिनो वाग्मिनो दक्षा, वृद्धाः शास्त्रविशारदाः । सर्व्वे द्रव्याधिकं भक्त्या, सेवन्ते चाटुकारिणः ॥ 438 ॥ . सर्व्वे कर्म्मकरास्तस्य सर्व्वे तस्य प्रियङ्कराः । सर्व्वे वशंवदास्तस्य द्रव्यं यस्यास्ति मन्दिरे ॥ 439 ॥ चक्रिणः केशवा रामाः सर्व्वे ग्रामप्रसादतः । पराधासो (परांधसो) रण श्रीका, गौरवं प्रतिपेदिरे ॥ 440 ॥ ततोऽजल्पदसौ देव ! दीयतां मे प्रसादतः । क्षेत्रमेकं सदाकृष्यं, वृक्षपर्व्वतवर्जितम् ॥ 441 ॥ ततोस्ध्यासीन्नृपो नाय - मात्मनो बुध्यते हितम् । विद्यते धिषणा शुद्धा, हालिकानां कुतोऽथवा ? ॥ 442 ॥ उक्तो मन्त्री ततो राज्ञा, जीवतादेष दीयताम् । क्षेत्रमागुखं भद्र ! काष्ठान् विक्रीय हालिकः ॥ 443 ॥ अदर्शयत्ततो मन्त्री, क्षेत्रं तस्यागुरुटुमैः । इष्टवस्तुप्रदैः कीर्ण, कल्पपादपसंनिभैः ॥ 444 ॥ ततोऽप्यासीदसावेवमहो राजैष लोभवान् । अदत्त कीदृशं क्षेत्रं, व्याकीर्ण विविधैर्दुमैः ॥ 445 ॥ विस्तीर्णमानच्छायं, सुभूमि निरुपद्रवम् । छिन्नं सिन्नं मया क्षेत्रं, याचितं दत्तमन्यथा ॥ 446 ॥ ग्रहणामीदमपि क्षेत्र, करिष्यामि स्वयं शुभम् । यदीदमपि नो दत्ते, राजा किं क्रियते तदा ? ॥ 447 ॥ ततः प्रसाद इत्युक्त्वा, गेहमागत्य हालिकः । कुण्ठारं शातमादाय, कुधीः क्षेत्रमशिश्रियत् ॥ 448 ॥ दुरापा द्रव्यदाश्छित्वा दग्धास्तेनागुरुद्रुमाः । निर्विवेका न कुर्व्वन्ति, प्रशस्तं क्वाप्यनुत्थितम् 1 ॥ 449 ॥ Page #40 -------------------------------------------------------------------------- ________________ धर्म ॥ 18 ॥ कृषिकम्मोचितं सद्यः शुद्धं हस्ततलोपमम् । अकारि हालिकेनेदमन्यायेनेव मन्दिरम् ॥ 450 ॥ तोषतो दर्शितं तेन राज्ञः क्षेत्रं विशोषितम् । अज्ञानेनापि तुष्यन्ति, नीचा दर्पपरायणाः ॥ 451 ॥ हालिको भणितो राज्ञा, किमत्रोतं त्वयेदृशे । तेनोक्तं कोद्रवा देव ! सम्यक् कृष्ट्रा महाफलाः ॥ 452 ॥ विलोक्य दुर्मतिं तस्य, भुभुजा भणितो इली । दग्धानामत्र वृक्षाणां किं रे किञ्चन विद्यते 1 ॥ 453 ॥ हस्तमात्रं ततस्तेन, खण्डमानीय दर्शितम् । दग्धशेषं तरोरेकं राज्ञा दृष्ट्वा स भाषितः ॥ 454 ॥ विक्रीणीष्वेदमट्टे त्वं नीत्वा भद्र! लघु व्रज । तेनोक्तं देव । किं मूल्यं 1 काष्ठस्यास्य भविष्यति ॥ 455 ॥ हसित्वा मुभुजा भाषि, हालिको बुद्धिदुर्विधः । तदेव भद्र ! गृह्णीया, यत्ते दास्यति वाणिजः ॥ 456 ॥ हट्टे तेन ततो नीतं, काष्ठखण्डं विलोक्य तत् । दीनारपञ्चकं तस्य, मूल्यं प्रादत्त वाणिजः ॥ 457 ॥ हालिकोऽसौ ततो दध्यौ, विषादानलतापितः । अज्ञात्वा कुर्व्वतः कार्य, तापः कस्य न जायते 1 ॥ 458 ॥ यदीदं लभ्यते द्रव्यं, खण्डेनैकेन विक्रये । समस्तानां तदा मूल्यं, वृक्षाणां केन गण्यते 1 ॥ 459 ॥ निधानसदृशं क्षेत्रं, वित्तीर्ण मम भुभुजा । अज्ञानिना च तथर्थ, हारितं पापिना मया ॥ 460 ॥ अकरिष्यमहं रक्षां द्रुमाणां यदि यत्नतः । अभविष्यत्तदा द्रव्यमाजन्म सुखसाधनम् ॥ 461 ॥ इत्थं स हालिको दूनः पश्चात्ताप्राभिना चिरम् । दुःसहेनाऽतिवीर्येण विरहीव मनोभुवा ॥ 462 ॥ परीक्षा. ॥ 18 ॥ Page #41 -------------------------------------------------------------------------- ________________ साराऽसाराणि यो वेत्ति, न वस्तूनि निरस्तधीः । निरस्यति करप्राप्त, रत्नमेषोऽन्यदुर्लभम् ॥ 463 ॥ लागलीवास्ति यद्यत्र, सारासार(रा)विवेचकः । विभेमि पृच्छयमानोऽपि, तदा वक्तुमहं द्विजाः ॥ 464 ॥ दुरापागरुविच्छेदी, भाषितो निर्विचारणः । युष्माकं चन्दनत्यागी, श्रूयतां भाव्यतेऽधुना ॥ 465 ॥ मध्यदेशे सुखाधारे, महनीये कुरूपमे । राजा शान्तमना नाम्ना, मथुरायामजायत ॥ 466 ॥ एकदा दुर्निवारेण, ग्रीष्मार्केणेव सिन्धुरः । पित्तज्वरेण धात्रीशो, विह्वलोऽजनि पीडितः ॥ 467 ॥ तस्योपचर्यमाणोऽपि, भेषर्वीर्यधारिभिः । तापोऽवर्धत दुश्छेदः, काष्टैरिव विभावसुः ॥ 468 ॥ चिकित्सामष्टधा वैद्या, विदन्तोऽप्यभवन् क्षमाः । तापोपशमने नास्य, दुर्जनस्येव सजनाः ॥ 469 ॥ तं वर्धमानमालोक्य, दाहं देहे महीपतेः । मत्रिणा घोषणाऽकारि, मथुरायामशेषतः ॥ 470 ॥ दाहं नाशयते राज्ञो, यः कश्चन शरीरतः । ग्रामाणां दीयते तस्य, शतमेकं सगौरवम् ॥ 471 ॥ कण्ठाभरणमुत्कृष्टं, मेखला खलु दुर्लभा । दीयते वस्त्रयुग्मं च, राज्ञा परिहितं निजम् ॥ 472 ॥ इतश्चन्दनदार्वेको, वाणिजो निर्गतो बहिः । ददर्श दैवयोगेन, रजकस्य करस्थितम् ॥ 473 ॥ गोशीर्षचन्दनं काष्ठं, तेन ज्ञात्वाऽलिसङ्गतः । भणितोऽसौ त्वया भद्र!, क लब्धं निम्बकाष्ठकम् 1 ॥ 474 ॥ तेनाऽवादि मया प्रासं, वहमानं नदीजले । वणिजोक्तमिदं देहि, गृहीत्वा काष्ठसञ्चयम् ॥ 475 ॥ Page #42 -------------------------------------------------------------------------- ________________ धर्म ॥ 19 ॥ साधो गृहाण को दोष- स्तेनोक्त्वेति विचेतसा । आदाय दारुसन्दोहं, वित्तीर्ण वाणिजाय तत् ॥ 476 ॥ वणिजागत्य वेगेन, घर्षित्वा बुद्धिशालिना । बिलिप्सो भूपतेर्देहश्चन्दनेनाऽमुनाऽभितः ॥ 477 ॥ तस्य स्पर्शेन निःशेषस्तापो राज्ञः पलायितः । इष्टस्येव कलत्रस्य, दुरुच्छेदो वियोगिनः ॥ 478 ॥ पूजितो वाणिजो राज्ञा ( ज्यं), दत्वा भाषितमञ्जसा । उपकारो वरिष्ठानां, कल्पवृक्षाय ते कृतः ॥ 479 ॥ काष्ठप्रसादतः पूजां वणिजस्य निशम्य ताम् । स्वशिरस्ताङमाक्रन्दीद्रजकः शोकतापितः ॥ 480 ॥ रजकप्रतिमो विप्रो, विद्यते यदि कश्चन । विभेम्यहं तदा तत्त्वं पृच्छयमानोऽपि भाषितुम् ॥ 481 ॥ इत्थं सुचन्दनत्यागी, भाषितो ज्ञानदुर्विधः । सर्वनिन्दास्पदं मूर्खः, साम्प्रतं प्रतिपाद्यते ॥ 482 ॥ चत्वारोऽथ महामूर्खा, गच्छन्तः कापि लीलया । मुमुक्षु मे कम द्राक्षुर्जिनेश्वरमिवानघम् ॥ 483 ॥ भून्यस्तमस्तास्तेऽपि पादौ तस्य वयन्दिरे । तारकौ भवपाथोधे-र्वारकौ नरकापदाम् ॥ 484 ॥ धर्मलाभाशिषं तेषां चतुर्णामप्यसौ मुनिः । पापाद्रिभेदवज्राभां सर्व्वदुःखविनाशिनीम् ॥ 485 ॥ उपेत्यैकं योजनांतं, विवदन्ते स्म ते मिथः । जडानां स्यात् कुतो बुद्धिः सम्यग्मार्गानुयायिनी ॥ 486 ॥ अजल्पदेकः साधुः स, धर्म्मलाभमदत्त मे । परोऽप्येवमभूत्तेषां कलिरेवं विवादिनाम् ॥ 487 ॥ अजल्पदेकः किं राटिर्जडा व्यर्थ विधीयते ? / पृच्छयतां साधुरेवासौ न तमः सति भास्करे । 488 ॥ परीक्षा. ॥ 19 ॥ Page #43 -------------------------------------------------------------------------- ________________ निशम्येति वचस्तस्य, ते मुनिं तं बभाषिरे । भवद्दत्तो धर्म्मलाभश्चतुर्णां कस्य जायते ? ॥ 489 ॥ मुनिराख्यद्भवन्मध्येऽतिशयेनास्ति यो जडः । तेऽप्याचख्युरहमहं, धर्म्मलाभाभिलाषुकाः ॥ 490 ॥ साधुर्जगाद नगरे, गत्वा पण्डितवाक्यतः । विवेचयध्वं जडतां मा कार्षुर्मे कर्लि पुरः ॥ 491 ॥ जडाः साधुवचः श्रुत्वा, सद्यस्ते नगरं गताः । राटिमत्यस्य के साधोर्नाङ्गीकुर्व्वन्ति भाषणम् ? ॥ 492 ॥ अथ ते पत्तनं गत्वा, पौराणां पुरतोऽवदन् । पौरा युष्माभिरस्माकं, व्यवहारो विचार्यताम् ॥ 493 ॥ पौरैरुक्ता जडा भद्रा !, व्यवहारोऽस्ति कीदृशः । एते ततो वदन्ति स्म, सोऽस्माकं मौर्यगोचरः ॥ 494 ॥ अवादिषुस्ततः पौराः, वार्ताः खाः स्खा निगद्यताम् । एको मूर्खस्ततोऽवादीत्तावन्मे श्रूयतामिदम् ॥ 495 ॥ द्वे भार्ये पिठरोदर्ये, लम्बस्तन्यौ ममोर्जिते । वितीर्णे विधिना साक्षाद्वैताल्याविव भीषणे ॥ 496 ॥ प्राणेभ्योऽपि प्रिये ते मे, संपन्ने रतिदायिके । सर्व्वाः सर्व्वस्य जायन्ते खभावेन स्त्रियः प्रियाः ॥ 497 ॥ विभेम्यहं वरां (परं) ताभ्यां राक्षसीभ्यामिवानिशम् । स नास्ति जगति प्रायश्चकते यो न योषितः ॥ 498 ॥ क्रीडतो मे समं ताभ्यां काले गच्छति सौख्यतः । एकदा शयितो रात्रौ भव्येऽहं शयनोदरे ॥ 499 ॥ ते पार्श्वद्वये सुझे, द्वे बाहुद्वितयं प्रिये । अवष्टभ्य ममागत्य, वेगतो गुणभाजने ॥ 500 ॥ विलासाय मयादायि, भालस्योपरि दीपकः । कामिनो हि न पश्यन्ति, भवन्तीं विपदं सदा ॥ 501 ॥ Page #44 -------------------------------------------------------------------------- ________________ धर्म ॥ 20 ॥ प्रज्वलन्त्यूर्ध्ववक्रस्य, मूषकेण दुरात्मना । पतिता नीयमाना मे, नेत्रस्योपरि वार्तिका ॥ 502 ॥ विचिन्तयितुमारब्धं, मयेदं व्याकुलात्मना । जागरित्वा ततः सद्यो, दह्यमाने विलोचने ॥ 503 ॥ यदि विध्यापयाम्यग्निं, हस्तमाकृष्य दक्षिणम् । तदा कुप्यति मे कान्ता, दक्षिणाथ परं परा ॥ 504 ॥ ततो भार्याभयग्रस्तः स्थितस्तावदहं स्थिरः । स्फुटित्वा नयनं यावद्वामं काणं ममाऽभवत् ॥ 505 ॥ ज्वलित्वा स्फुटिते नेत्रे, शशाम ज्वलनः स्वयम् । नाकारि कश्चनोपायो, मया भीतेन शान्तये ॥ 506 ॥ मह सदृशो मूर्खो, विद्यते यदि कध्यताम् । यः स्त्रीत्रस्तो निजं नेत्रं, दह्यमानमुपेक्षते ॥ 507 ॥ स्फुटितं विषमं नेत्रं, स्त्रीभीतस्य यतस्ततः । ततः प्रभृति संपन्नं, नाम मे विषमेक्षणः ॥ 508 ॥ मेक्षणतुल्यो यो, यदि मध्येऽस्ति कश्चन । तदा विभेम्यहं भद्रा !, भाषमाणोऽपि भाषितुम् ॥ 509 ॥ एकत्रावसिते मूर्खे, निगद्येति खमूर्खताम् । द्वितीयेनेति प्रारब्धा, शंसितुं ध्वस्तबुद्धिना ॥ 510 ॥ एकीकृत्य समस्तानि, विरूपाणि प्रजासृजा । कृते भार्ये ममाभूतां, द्वे शङ्केऽर्ककलाघरे ॥ 511 ॥ वहन्ती परमां प्रीतिं, प्रेयसी चरणं मम । एका क्षालयते वामं, द्वितीया दक्षिणं पुनः ॥ 512 ॥ रुक्षीखरीति संज्ञाभ्यां, ताभ्यां सार्धमनेहसि । प्रयाति रममाणस्य, ममेष्टसुखभागिनः ॥ 513 ॥ एकं रुक्षी निचिक्षेप, प्रक्षाल्य प्रीतमानसा । पादस्योपरि मे पादं प्राणेभ्योऽपि गरीयसी ॥ 514 ॥ परीक्षा. ॥ 20 ॥ Page #45 -------------------------------------------------------------------------- ________________ % % % % विलोक्य वेगतः खर्या, क्रमस्योपरि मे क्रमः । भमो मुशलमादाय, दत्तनिष्ठुरघातया ॥ 515 ॥ अर्थतयोमहाराटिः, प्रवृत्ता दुर्निवारणा । लोकानां प्रेक्षणीभूता, राक्षस्योरिव रुस्स्त्त्योः॥ 516 ॥ अरे रक्षतु ते पादं, त्वदीया जननी खयम् । रुष्टखर्या निगद्येति, पादो भग्नो द्वितीयकः ॥ 517 ॥ उभाभ्यां चकितश्चाहं, मूकीभूय व्य्व्स्थित्ः। व्याघीभ्यामिव रुष्टाभ्यां, छागः कम्पितविग्रहः ॥ 518 ॥ यतो भार्याविभीतेन, पाद(दो)भग्नोऽप्युपेक्षितः । कुटहंसगतिर्नाम, मम जातं पुनस्तदा ॥ 519 ॥ मम पश्यत मूर्खत्वं, तदा योऽहं व्य्व्स्थित्ः। स्थिरो वाचंयमीभूय, कान्ताभीतिकरालितः ॥ 520 ॥ कुटहंसगतेस्तुल्या, ये नराः सन्ति दुर्धियः । न तेषां पुरतस्तत्त्वं, भाषणीयं मनीषिणा ॥ 521 ॥ निगद्येति निजां वाता, द्वितीये विरते सति । तृतीयो बालिशो दिष्टया, भाषितुं तां प्रचक्रमे ॥ 522 ॥ खकीयमधुना पौरा, मूर्खत्वं कथयामि वः । सावधानं मनः कृत्वा, युष्माभिरवधार्यताम् ॥ 523 ॥ एकदा श्वशुरं गत्वा, मयाऽऽनीता मनःप्रिया । अजल्पती मया प्रोक्ता, शयनीयमुपेयुषी ॥ 524 ॥ यो जल्पत्यावयोः पूर्व, हार्यन्ते तेन निश्चितम् । कृशोदरि! दशापूपाः, सपिर्गुडविलोडिताः ॥ 525 ॥ ततो वल्लभया प्रोक्तमेवमस्तु विसंशयम् । कुलीनाभिर्वचो भर्तुः, कापि न प्रतिकूल्यते ॥ 526 ॥ आवयोः स्थितयोरेवं, प्रतिज्ञारूढयोः स्तोः। प्रविश्य सकलं द्रव्यं, चौरेणाहारि mandire ॥ 527 // % % Page #46 -------------------------------------------------------------------------- ________________ dharma // 21 // na tena किंचन त्यक्तं, गृहता द्रविणं गृहे । छिद्रेऽहिजारचौराणां, जायते प्रभविष्णुता ॥ 528 ॥ प्रियायाः क्रतुमारब्धे, तेनाधः परिधानके । जल्पितं रे दुराचार !, त्वं किमद्याभ्युपेक्षसे ॥ / 529 ॥ आकृष्टे मे वरीयेऽपि त्वं जीवसि कथं शठः ? / जीवितव्यं कुलीनानां भार्यापरिभवाऽवधि ॥ 530 ॥ तदीयं वचनं श्रुत्वा, विहस्य भणितं मया । हारितं हारितं कान्ते !, प्रथमं भाषितं त्वया ॥ 531 ॥ गुडेन सर्पिषा मिश्राः, प्रतिज्ञाताः स्वयं त्वया । पङ्कजाक्षि दशापूपा, दीयन्तां मम सांप्रतम् ॥ 532 ॥ इदं पश्यत मूर्खत्वं मदीयं येन हारितम् । सर्व पूर्वार्जितं द्रव्यं दुरापं धर्म्मशर्मदम् ॥ 533 ॥ तदा वोट इति ख्यातं मम नाम जनैः कृतम् । विडम्बनां न कामेति, प्राणी मिध्याभिमानतः 1 ॥ 534 ॥ वोटेन सदृशा मूर्खा, ये भवन्ति नराधमाः । न तेषामधिकारोऽस्ति, सारासारविचारणे ॥ 535 ॥ मूर्खत्वं प्रतिपाद्येति तृतीयेऽवसिते सति । प्रारेमे बालिशस्तुर्यो, भाषितुं लोकभाषितः ॥ 536 ॥ रैसेमेकदा नेतुं वशुरं निजवल्लभाम् । मनीषितसुखाधारं, स्वर्गवासमिवापरम् ॥ 537 ॥ विचित्रवर्णसङ्कीर्ण, स्निग्धं प्रह्लादनक्षमम् । स्वग्रामे भोजनं दत्तं निजवाक्यमिवोज्वलम् ॥ 538 ॥ न लज्जां वहमानेन, मयाडुमोजि प्रियङ्करम् । विकलेन दुरुच्छेदां, व्यथामिव दुरुत्तराम् ॥ 539 ॥ मेकवधूर्दृष्ट्वा न मयाऽकारि भोजनम् । द्वितीयेऽपि दिने तत्र, व्यथा ( देव्य) इव सविग्रहाः ॥ 540 ॥ परीक्षा. ॥ 21 ॥ Page #47 -------------------------------------------------------------------------- ________________ हार, तन्दुले म बलभा । मामा मातुः काण्डेऽपि, तृतीये वासरे जातः, प्रबलो जाठरोऽनलः । सर्वाङ्गीणमहादाहः, क्षयकालानलोपमः ॥ 541 ॥ शयनाधस्तनो भागो, मयालोकि शनैस्ततः । बुभुक्षापीडितः कस्य, सम्मुखं न विलोकते ॥ 542 ॥ विशालं भाजनं तत्र, शालीयैस्तन्दुलै तम् । विलोकितं मया व्योम, शुद्धैश्चन्द्रकरैरिव ॥ 543 ॥ मयालोक्य गृहद्वारं, तन्दुलैः पूरितं मुखम् । उदरानलतप्तस्य, मर्यादा हि कुतस्तनी? ॥ 544 ॥ तस्मिन्नेव क्षणे तत्र, प्रविष्टा मम व्ल्ल्भा। त्रपमाणमनास्तस्याः, फुल्लगल्लाननः स्थितः ॥ 545 ॥ उत्फुल्लगलं मां वीक्ष्य, स्तब्धीकृतविलोचनम् । सा मातुः सूचयामास, शङ्कमाना महाव्यथाम् ॥ 546 ॥ श्वश्रूरागत्य मां दृष्ट्वा, सन्दिग्धा जीवितेऽजनि । प्रेम पश्यत्यकाण्डेऽपि, प्रियस्य विपदं पराम् ॥ 547 ॥ यथा यथा मम श्वश्रूर्गल्लो पीडयते शुचा । तथा तथा स्थितः कृत्वा, स्तब्धो विह्वलविग्रहः ॥ 548 ॥ रुदन्तीं मे प्रियां श्रुत्वा, सर्वा ग्रामीणयोषितः । मिलित्वाऽवादिषुआधीन् , योजयन्त्यः सहस्रशः ॥ 549 ॥ एका जगाद मातृणां, सपर्या न कृता ytH। ततोऽजनिष्ट दोषोऽयं, परमस्ति न कारणम् ॥ 55 ॥ अभाणीदपरा दोषो, देवतानामयं स्फुटम् । आकस्मिकीदृशी पीडा, जायते परथा कथम् ? ॥ 551 ॥ इत्थं तासु बदन्तीपु, रामासु व्याकुलात्मसु । आगतः सा (सो') वरो वैद्यो, भाषमाणः खवैद्यताम् ॥ 552 ॥ ....आहूय त्वरया कृत्वा, दोषोत्पत्ति निवेद्य ताम् । दास्थाहं दर्शितः श्वश्वा, वैद्यस्मातुरचित्तया ॥ 553 ॥ Page #48 -------------------------------------------------------------------------- ________________ धर्म ॥ 22 ॥ * मलेव मे दृष्ट्वा, कपोलौ प्रावनिष्ठुरौ । स्पृष्ट्वा हस्तेन सोऽध्यासीदिङ्गिताकारपण्डितः । / 654 ॥ अचर्वितं मुखे क्षिप्तं, किंचनास्य भविष्यति । बुभुक्षार्त्तस्य शङ्केऽहं चेष्टाऽन्यस्य न हीदृशी ॥ 555 ॥ खट्वाऽधःस्थं तन्दुलानां, पात्रं दृष्ट्वाऽवदद्भिषक् । मातर्व्याधिस्तन्दुलीयो, दुःसाध्योऽस्याऽभवद्भृशम् ॥ 556 ॥ भूरि हव्यं काङ्क्षितं मे, दत्सि चेन्मातरेककं । कुर्वे नीरोगिणं तर्हि, प्रपेदे सापि तद्वचः ॥ 557 ॥ पाटयित्वा कपोलौ मे, तेन शालीयतन्दुलाः । दर्शिताः कीटका नानाकारा इत्युक्तिपूर्वकम् ॥ 558 ॥ लब्ध्वा स काङ्क्षितं द्रव्यं, वैद्यस्तुष्टो गृहं गतः । दुर्निवारा मया सोढा, पीडा मूकेन मौर्यतः ॥ 559 ॥ हासं हासं तदा लोकैर्गलस्फोटिकनामने (तः) / कृतं हास्यं न किं याया, दुष्टवेष्टानिविष्टधीः ॥ 560 ॥ मौर्य मे यादृशं पौरास्तादृशं वापि संश्रुतम् । दृष्टं वापि ? यतो गलस्फोटे मूकोऽहमास्थितः ॥ 561 ॥ पौरैरुक्ताश्च चत्वारस्तेऽपि मौर्याभिमानिनः । मौर्य निजं शोचयध्वं गत्वा पार्थे तपखिनः ॥ 562 ॥ एवं च मूर्खाश्चत्वारो, दर्शिता यदि तादृशः । युष्मन्मध्येऽस्ति भो विप्रस्तदा वक्तुं विभेम्यहम् ॥ 563 ॥ रागावलोचनो रक्तो, द्विष्टो द्वेषकरः खलः । विज्ञानविकलो मूढो, व्युद्वाही स मतः खलः ॥ 564 ॥ पैत्तिको विपरीतात्मा, चूतच्छेद्यपरीक्षकः । अज्ञानः सुरभित्यागी, सशोकोऽगरुविक्रयी ॥ 565 ॥ विक्रीतचन्दनो लोभी, बालिशो निर्विवेचनः । दशैते यदि युष्मासु, तदा वक्तुं विभेम्यहम् ॥ 566 ॥ त्रिभिः कुलकम् परीक्षा. ॥ 22 ॥ Page #49 -------------------------------------------------------------------------- ________________ LEARCH अवादिपुस्ततो विप्रा!, भद्रास्माभिर्विचारकैः । द्विजितः शास्यते सद्यः, सौपणैरिव पन्नगः ॥ 567 ॥ अभाषिष्ट ततः खेटः, शङ्का चेतसि मे द्विजाः!| अद्यापि विद्यते कामं, khvaakyaagrhshngkinH|| 568 // नासनं पेशलं यस्य, नोन्नता shrytrikii। न नवः पुस्तकः श्रेष्ठो, न भन्यो योगपट्टकः ॥ 569 ॥ न पादुका युगं रम्यं, न वेषो लोकरञ्जकः । न तस्य जल्पतो लोकैः, प्रमाणीक्रियते वचः ॥ 570 ॥ नादरं कुरुते कोऽपि, निर्वेषस्य जगत्रये । आडम्बराणि पूज्यन्ते, सर्वत्र न गुणा जनैः ॥ 571 ॥ विप्रास्ततो वदन्ति स्म, मा भैषीः प्रस्तुतं वद । चर्विते चर्वणं कर्तुं, युज्यते न महात्मनाम् ॥ 572 / / मनोवेगस्ततोऽवादीद्यद्येवं द्विजपुङ्गवाः । पूर्वापरविचारं मे, कृत्वा खीक्रियतां वचः ॥ 573 ॥ इहास्ति पुण्डरीकाक्षो, देवो भुवनविश्रुतः । सृष्टिस्थितिविनाशानां, जगतः कारणं परम् ॥ 574 ॥ यस्य प्रसादतो लोका, लभन्ते पदमव्ययम् । व्योमेव व्यापको नित्यो, निर्मलो योऽक्षयः सदा ॥ 575 ॥ धनुःशङ्खगदाचक्रभूषिता यस्य पाणयः त्रिलोकसदनाधार-स्तम्भाः शत्रुविमईकाः ॥ 576 ॥ दानवा येन हन्यन्ते, लोकोपद्रवकारिणः । दुष्टा दिवाकरेणेव, तरसा तिमिरोत्कराः ॥ 577 ॥ लोकानन्दकरी हृद्या, श्रीः स्थिता यस्य विग्रहे । तापविच्छेदिका हृद्या, ज्योत्स्नेव हिमरोचिषः ॥ 578 ॥ कौस्तुभो भासते यस्य, शरीरे विषह (विविध)प्रभः । लक्ष्म्येव स्थापितो दीपो, मन्दिरे सुन्दरे निजे ॥ 579 ॥ . Page #50 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. किं द्विजा भवतां तत्र, प्रतीतिर्विद्यते न वा । सर्वदेवाधिके देवे, वैकुण्ठे परमात्मनि ॥ 580 ॥ बभापिरे ततो विना, मद्रास्त्येवंविधो हरिः । चराचरजगयापी, कोऽत्र विप्रतिपद्यते ? ॥ 581 ॥ दुःखपावकपर्जन्यो, जन्माम्भोधितरण्डकः । यैर्नाङ्गीक्रियते विष्णुः, पशवस्ते नृविग्रहाः ॥ 582 ॥ भट्टा यदीदृशो विष्णु-स्तदा किं नन्दगोकुले । त्रायमाणः स्थितो धेनूर्गोपालीकृतविग्रहः? ॥ 583 ॥ शिखिपिच्छधरो बद्धकूटः कुटजमालया । गोपालैः सह कुर्वाणो, रासक्रीडां पदे पदे ॥ 584 ॥ युग्मम् ॥ दुर्योधनस्य सामीप्यं, किं गतो दूतकर्मणा । प्रेषितः पाण्डुपुत्रेण, पदातिरिव वेगतः? ॥ 585 ॥ हस्त्यश्वरथपादातिसङ्कले समराजिरे । किं रथं प्रेरयामास, भूत्वा पार्थस्य सारथिः ॥ 586 ॥ किं बलिर्याचितः पृथ्वी, कृत्वा वामनरूपताम् ? / उच्चार्य वचनं दीनं, दरिद्रेणेव दुर्वचः ॥ 587 ॥ एवमादीनि कर्माणि, किं युज्यन्ते महात्मनः । योगिगम्यस्य देवस्य, वन्द्यस्य जगतां गुरोः ॥ 588 / / यदीदृशानि कृत्यानि, विरागः कुरुते हरिः । तदा नो निःखपुत्राणां, को दोषो दारुविक्रये ॥ 589 ॥ अथ तस्वेदृशी क्रीडा, मुरारेः परमेष्ठिनः । तदा सत्त्वानुरूपेण, साऽस्माकं केन वार्यते ? ॥ 590 ॥ खेटस्पेति वचः श्रुत्वा, जजल्पुर्द्विजपुङ्गवाः । अस्माकमीशो देवो, दीयते किं तवोत्तरम् 1 ॥ 591 ॥ इदानीं मानसे भ्रान्ति-रस्माकमपि वर्त्तते । करोतीदृशकार्याणि, परमेष्ठी कथं हरिः ॥ 592 ॥ * ॥ 23 // Page #51 -------------------------------------------------------------------------- ________________ प्रबोधितास्त्वया भद्र!, विमूढमनसो वयम् । दीपकेन विना रूपं, सचक्षुरपि नेक्षते ॥ 593 ॥ यदीक् कुरुते विष्णुः, प्रेरितः परमेष्ठिना । तदैष प्रेरितः पित्रा, विधत्ते तृणविक्रयम् ॥ 594 ॥ देवे कुर्वति नान्याय, शिष्याणां प्रतिबोधनम् । वित्तापहारके भूपे, तस्करः केन वार्यते ॥ 595 ॥ इष्टकर्मपरे विष्णी, परस्यास्ति न दूषणम् । श्रर्दुश्वारिणी यत्र, न स्नुषा तत्र दुष्यति ॥ 596 ॥ सरागत्वात्तदंशानां, रागोऽस्ति परमेष्ठिनः । रागित्वेऽवयवानां हि, निरागोऽवयवी कथम् ? ॥ 597 ॥ उदरान्तःस्थिते लोके, सीतापहियते कथम् ? / नावासान्तर्गतं यस्तु, बहिर्भवितुमर्हति ॥ 598 ॥ व्यापको यद्यसौ देवस्तदेष्टविरहः कथम्? / यदि नित्यो वियोगेन, तदाऽसौ पीडितः कथम् ! ॥ 599 ॥ आदेशं तनुतेऽन्यस्य, स कथं भुवनप्रभुः । भृत्यानां कुरुते कर्म, न कदाचन पार्थिवः ॥ 6.0 ॥ कथं पृच्छति सर्वज्ञो?, याचते कथमीश्वरः । प्रबुद्धः स कथं शेते?, विरागः कामुकः कथम् ? ॥ 601 ॥ स मत्स्यः कच्छपः कस्मात् , सूकरो नरकेसरी? वामनोऽभूत्रिधा रामः, परप्राणीव दुःखितः ॥ 602 ॥ कल्मषैरपरामृष्टः, स्वतन्त्रः कर्मनिर्मितम् । गृह्णाति स कथं कायं?, समस्तामध्यमन्दिरम् ॥ 603 ॥ युग्मम् । विधाय दानवास्तेन, हन्यन्ते प्रभुणा कथम् । न कोऽपि दृश्यते लोके, पुवाणामपकारकः ॥ 604 ॥ कध-भक्षयते तृसः सोऽमरो नियते कथम् । निराकृतमयक्रोधः, शसं स्वीक्रियते कथम् ॥ 605 ॥ Page #52 -------------------------------------------------------------------------- ________________ धर्म ॥ 24 ॥ वशारुधिरमांसास्थिमज्जाशुक्रादिदूषिते । वर्चोगृहसमे गर्भे, कथं तिष्ठति सर्ववित् 1 ॥ 606 ॥ भद्र ] चिन्तयतामित्थं, पूर्वापरविचारणाम् । त्वदीये वचने भक्तिः, संपन्नाऽस्माकमूर्जिता ॥ 607 ॥ आत्मनोऽपि न यः शक्तः, सन्देहव्यपनोदने । उत्तरं स कथं दत्ते, परेषां हेतुवादिनाम् 1 ॥ 608 ॥ खाभू (स्वमुक्त्वा त्वं ततो गच्छ, जयलाभविभूषणः । मार्गयामो वयं देवं, निरस्ताखिलदूषणम् ॥ 609 ॥ जन्ममृत्युजरारोग - क्रोध लोभ भयानकः (न्वितः । पूर्वापरविरोधी नो देवो मृग्यः शिवार्थिभिः ॥ 610 ॥ इत्युक्तः खेचरो विप्रैर्निर्जगाम ततः सुधीः । जिनेन्द्र वचनाम्भोभिर्निर्मलीकृतमानसः ॥ 611 ॥ उपेत्योपवनं मित्रमवादीदिति खेचरः । देवोऽयं लोकसामान्यं, त्वयाश्रावि विचारितः ॥ 612 ॥ इदानीं श्रूयतां मित्र !, कथयाम्यपरं तव । प्रक्रमं संशयध्वान्तविच्छेदनदिवाकरम् ॥ 613 ॥ काला मित्र ! वर्त्तन्ते, भारतेऽत्र यथाक्रमम् । स्वखखभावसंपन्नाः, सर्वदा ऋतवो यथा ॥ 614 ॥ शलाकाः पुरुषास्तत्र, चतुर्थसमयेऽभवन् । त्रिषष्टिसङ्ख्यया मान्याः, शशाङ्कोज्वलकीर्त्तयः ॥ 615 ॥ चक्रिणो द्वादशार्हन्तश्चतुर्विंशतिरीरिताः । यथाक्रमं नवरामकेशवप्रतिकेशवाः ॥ 616 ॥ सर्वेऽपि व्यतिक्रान्ताः, क्षोणीमण्डलमण्डनाः । ग्रस्यते यो न कालेन, स भावो नास्ति विष्टपे ॥ 617 ॥ विष्णूनां योऽन्तिम विष्णुर्वदेवाङ्गजोऽभवत् । स द्विजैर्गदितो भक्तैः परमेष्ठी निरञ्जनः ॥ 618 ॥ परीक्षा. ॥ 24 ॥ Page #53 -------------------------------------------------------------------------- ________________ SSACROCOCCADASAKARS मीनः कुर्मः पृथुप्रोथो, नरसिंहोऽथ वाम्न्ः|रामो रामश्च रामश्च, (कृष्णश्च) बुद्धः कल्की दश स्मृताः॥619॥ यमुक्त्वा निष्कलं प्राहुर्दशावर्तगतं पुनः । भण्यते स बुधैर्नाप्तः, पूर्वापरविबाधतः ॥ 20 ॥ प्रक्रम बलिवन्धस्य, कथयामि तवाधुना । तं योऽन्यथा जनैर्हतः, प्रसिद्धिं मुग्धबुद्धिभिः ॥ 621 ॥ बद्धो विष्णुकुमारण, योगिना लब्धिभागिना । मित्रद्विजो बलिर्दुष्टः, संयतोपद्रवोद्यतः ॥ 622 ॥ विष्णुना वामनीभूय, बलिर्वद्धः क्रमैत्रिभिः । इत्येवमन्यथा लोकहीतो मूढमोहितैः ॥ 623 ॥ नित्यो निरानः सूक्ष्मो, मृत्यूत्पत्तिविवर्जितः । अवतारमसौ प्राप्तो, दशधा निष्कलः कथम् ? ॥ 24 ॥ पूर्वापरविरोधाऽऽढ्यं, पुराणं लौकिकं तव । वदाम्यन्यदपीत्युक्त्वा , खेटविग्रहमत्यजत् ॥ 625 ॥ वक्रकेशमहाभारः, पुलीन्द्रः कज्जलच्छविः । विद्याप्रभावतः स्थूल-पादपाणिरभूदसौ ॥ 626 ॥ ततः पवनवेगोऽपि, मार्जारः कपिलेक्षणः । मार्जारविद्यया कृष्णो, विलुप्तश्रवणोऽजनि ॥ 627 ॥ प्रविश्य पत्तनं कुम्भे, विडालं विनिवेश्य स्ः। तूर्यमाताड्य घण्टां च, निविष्टो हेमविष्टरे ॥ 628 ॥ तूर्यस्वने श्रुते विप्राः, प्राहुरागत्य vegtH। किं रे वादमकृत्वा त्वं, वर्णपीठमधिष्ठितः 1 ॥ 629 ॥ ततोऽयोचदसौ विप्रा!, वादनामापि वेमि नो । करोम्यहं कथं वादं, पशुरूपो वनेचरः? ॥ 630 ॥ यद्येवं त्वं कथं मू(रू)ढो, मूर्ख! काञ्चनविष्टरे । निहत्य तरसा तूर्य, भद्र! वादनिवेदकम् ॥ 631 ॥ Page #54 -------------------------------------------------------------------------- ________________ धर्म-14 परीक्षा. ॥ 25 ॥ सोऽवादीदहमारूढः, कौतुकेनात्र विष्टरे । न पुनर्वादिदर्पण, तूर्यमास्फाल्य माहनाः! ॥ 632 ॥ नाईत्वं यदि मूर्खस्य, हेमपीठाधिरोहणे । उत्तिष्ठामि तदा विप्रा!, इत्युक्त्वाऽवततार सः ॥ 633 ॥ विप्रैरुक्तः किमायातस्त्वमति ? ततोऽवदत् । मार्जारविक्रयं कर्तु-मायातोऽहं वनेचरः ॥ 634 ॥ ओतोः किमस्य माहात्म्यं ?, किं मूल्यं विद्यते ? वद । इत्यसौ ब्राह्मणैरुक्तो, निजगाद नभश्चरः ॥ 635 ॥ अस्य गन्धेन नश्यन्ति, देशे द्वादशयोजने । आखवो निखिलाः सद्यो, गरुडस्येव पन्नगाः ॥ 636 ॥ मूल्यं पलानि पञ्चाशत् , वर्णस्यास्य म्हौज्स्ः। तदाऽयं गृह्यतां विप्रा!, यदि वोऽस्ति प्रयोजनम् ॥ 637 ॥ मिलित्वा ब्राह्मणाः सर्वे, वदन्ति स्म परस्परम् । बिडालो गृह्यतामेप, मूषकक्षपणक्षमः ॥ 638 ॥ एकत्र वासरे द्रव्यं, मूषकैर्यविनाश्यते । सहस्रांशोऽपि नो तस्य, मूल्यमेतस्य दीयते ॥ 639 ॥ मीलयित्वा ततो मूल्यं, क्षिप्रमग्राहि स द्विजैः । दुरापे वस्तुनि प्राज्ञैर्न कार्या कालयापना ॥ 640 ॥ नभश्चरस्ततोऽवादीत् , परीक्ष्य गृह्यतामयम् । इत्युक्त्वा(क्ता) ब्राह्मणास्तस्याङ्गोपाङ्गानि व्यलोकयन् ॥ 641 ॥ कर्णनाशं निरीक्ष्यास्य, प्रोचिरे तं द्विजातयः । कर्णच्छेदः कथं जातो?, बिडालस्याथ सोऽवदत् ॥ 642 ॥ गतरात्री वयं मार्गश्रान्ताः सुप्ता यदा तदा । भक्षितो मूपकैरस्य, कर्णः सुरगृहाङ्गणे ॥ 643 ॥ बभाषिरे ततो विप्रा, वचसस्ते परस्परम् । विरोधो जायते मूर्ख!, पूर्वापरविचारणात् ॥ 644 ॥ SASARAKA // 25 // Page #55 -------------------------------------------------------------------------- ________________ मूषका गन्धतो यस्य, देशे द्वादशयोजने । नश्यन्ति तस्य कर्ण किं, भक्षयन्ति त एव हि ? ॥ 645 ॥ ततोऽवदन्मनोवेगः, किमस्य दोषमात्रतः । गताः परे गुणाः सर्वे?, ततः प्राहुर्द्विजातयः ॥ 646 ॥ गता एव गुणा अस्य, दोषतो मिल ! किं न हि ? / कञ्जिकाबिन्दुतो दुग्धं, विनश्यति सुचार्वपि ॥ 647 ॥ खगोऽवदद्गुणा नास्य,प्रयान्ति दोस्स्तोऽमुत्ः। कराः किं भाखतो ध्वान्त-मर्दिता नाशमानुयुः 1 ॥ 648 ॥ वनेचरा वयं निःखदेहजाताः pshuupmaaH। भवद्भिः पण्डितैः साध, न क्षमा अत्र जल्पितुम् ॥ 649 ॥ जजल्पुर्ब्राह्मणा नास्ति, तव दूषणमत्र मोः ! / बिडालदोषहानि च, कुरुष्व सोऽवदत्ततः ॥ 650 ॥ दोषवारणमस्याहं, करोम्यत्र द्विजाः! परम् । बिभेति मे मनः सार्धं, भवद्भिर्जल्पतोऽधिपः ॥ 651 ॥ कूपमण्डूकतुल्यस्य, पुरखात् सत्यजल्पने । अपि सजायते शङ्का, मनसि ब्रामणा! मम ॥ 652 ॥ खीयं लघु गुरु ब्रूते, सत्यं श्रुतं न मन्यते । यः परार्थखरूपाज्ञ-स्तमाहुः कूपभेकभम् ॥ 653 ॥ एकदाऽन्धेः समायातो, हंसः कूपनिवासिना । मण्डूकेनेत्यसौ पृष्टः, कियानन्धिः स इत्यवक् ॥ 654 ॥ गरिष्ठोऽसाववग्बाहू, प्रसार्य किमियानिति ? / हंसः प्राह महीयान् भो!, ममैतङ्कपतोऽपि हि ॥ 655 / / मण्डूकेनैवमुक्त सोऽम्भोधिविस्तारमुक्तवान् । हंसवाक्यमिदं सत्यं, मण्डूको न प्रपन्नवान् ॥ 656 ॥ एवं मण्डूकतुल्यो यः, सत्यं न प्रतिपद्यते । निवेधं तस्य तत्त्वं न, बुधैः सार्थकवाग्गुणैः ॥ 657 ॥ AURANA Page #56 -------------------------------------------------------------------------- ________________ // 26 // अथ प्राहुरिमं विप्रा, वयं मूर्खाः kimiirshaaH। न विनो येन युक्त्याऽपि, घटमानं वचः स्फुटम् ॥ 658 ॥ 5 परीक्षा ततोऽमाणीत् खगाधीशनन्दनो बुध्न्न्द्न्ः। यद्येवं श्रूयतां विप्राः!, स्पष्टयामि मनोगतम् ॥ 659 ॥ तापसस्तपसामासीत् , मण्डपः kaushikaamidhH। निवासो गुणरत्नानां, महसामिव भास्क्र्ः॥66॥ विशुद्धविग्रहरेष, नक्षत्रैरिव च्न्द्र्माः। निविष्टो भोजनं भोक्तुं, तापसैरेकदा सह ॥ 661 ॥ संस्पर्शभीतचेतस्काश्चण्डालमिव गर्हितम् । एनं निषण्णमालीक्य, सर्वे ते त्र्सोत्थिताः॥662॥ तेन ते तापसाः पृष्टाः, सह(सं)भुआनाः समुत्थिताः । सारमेयमिवालोक्य, किं मां यूयं निगद्यताम् ॥ 663 ॥ अभाषि तापसैरेष, तापसानां बहिर्भव । कुमारब्रह्मचारी त्व्म्दृस्स्त्त्त्न्याऽऽन्न्ः॥ 664 ॥ अपुत्रस्य गतिर्नास्ति, वर्गो नैव च नैव च । ततः पुत्रमुखं दृष्ट्वा, zreyase kriyate tpH|| 665 // tena गत्वा ततः कन्या, याचिताः खजना निजाः । वयोऽतीततया नादुस्तस्मै तां ते कथञ्चन ॥ 666 ॥ भूयोऽपि तापसाः पृष्टा, वेगेनागत्य तेन ते । स्थविरस्य न मे कन्यां, कोऽपि दत्ते करोमि किम् ? ॥ 667 ॥ तैरुक्तं विधवां वापि, त्वं संगृह्य गृहीभव । नोभयोर्विद्यते दोष, इत्युक्तं तापसागमे ॥ 668 ॥ पत्यौ प्रबजिते क्लीवे, प्रनष्टे पतिते मृते । पञ्चखापत्सु नारीणां, पतिरन्यो विधीयते ॥ 669 ॥ ॥ 26 // तेनातो विधवाऽग्राहि, तम्पसादेशवर्तिना । खयं हि विषये लोलो, गुर्वादेशेन किं पुनः ॥ 670 ॥ Page #57 -------------------------------------------------------------------------- ________________ ** *** तस्य तां सेवमानस्य, कन्याऽजनि मनोरमा । नीतिं सर्वध(ज)नाभ्यथ्या, संपत्तिरिव रूपिणी ॥ 671 ॥ अमुष्य बन्धुरा कन्या, साऽजनिष्टाऽष्टवर्षिणी । परोपकारिणी लक्ष्मीः, कृपणस्येव मन्दिरे ॥ 672 ॥ अवादीदेकदा कान्तामसौ मण्डपकौशिकः । तीर्थयात्रां प्रिये कुर्मः, समस्तापविनाशिनीम् ॥ 673 ॥ सुतामिमां कस्य हस्ते, न्यासीकुर्वे प्रिये ! वद ? / वर्णवर्णा सुलावण्यां, यौवनागममण्डिताम् ॥ 674 ॥ यस्य caiSA'pya'te कन्या, गृहीत्वा सोऽपि तिष्ठति । न कोऽपि विद्यते लोके, रामारत्नपराङ्मुखः ॥ 675 ॥ द्विजिह्वसेवितो रुद्रो, रामादत्तार्धविग्रहः । मन्मथानलतप्ताङ्गः, सर्वथा विषमेक्षणः ॥ 676 ॥ देहस्थां पार्वतीं हित्वा, जाह्नवीं यो निषेवते । स मुञ्चति कथं कन्यामासाद्योत्तमलक्षणाम् ॥ 677 ॥ यस्य ज्वलति कामाग्नि-हृदये दुर्निवारणः । दिवानिशं महातापो, जलधेरिव वाडयः ॥ 678 ॥ कथं तस्यार्पयाम्येनां, धूर्जटेः कामिनः सुताम् । रक्षणायार्यते दुग्धं, मार्जारस्य बुधैर्न हि ॥ 679 ॥ युग्मम् ॥ सहस्रैर्यो न गोपीनां, तृप्तः षोडशभिहरिः । निषेवितोऽम्भोधिरिव, नदीलक्षैर्गुणोत्तमैः ॥ 680 ॥ गोपीर्निषेवते हित्वा, यः पना हृदयस्थिताम् । स प्राप्य सुन्दरां रामां, कथं मुञ्चति माधवः 1 ॥ 681 ॥ ईदृशस्य कथं विष्णोरर्पयामि शरीरजाम् । चौरस्य हि करे रत्नं, केन त्राणाय दीयते ?. ॥ 682 ॥ नृत्तदर्शनमात्रेण, मा(सा)रं वृत्तं मुमोच यः । स ब्रह्मा कुरुते किं न, सुन्दरां प्राप्य कामिनीम् ? ॥ 683 ॥ * * Page #58 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. एकदा विष्टरक्षोमे, जाते सति पुरन्दरः । पप्रच्छ धिषणं साघो!, केनाक्षोभि ममासनम् ॥ 684 ॥ जगाद धिषणो देव!, ब्रह्मणः कुर्चतस्तपः । अर्धाष्टा(अब्दार्धा)ष्टसहस्राणि, वर्त्तन्ते राज्यकाझ्या ॥ 685 ॥ प्रभो! तपःप्रभावेण, तस्यायं महता तव । अजनिष्टासनक्षोभस्तपसा किं न साध्यते ॥ 686 ॥ हरे! हर तपस्तस्य, त्वं प्रेर्य स्त्रियमुत्तमाम् । नोपायो वनितां हित्वा, तपसो हरणेऽपरः ॥ 687 ॥ ग्राहं ग्राहमसौ स्त्रीणां, दिव्यानां तिलमात्रकम् । रूपं निवर्तयामास, भव्यां रामां तिलोत्तमाम् ॥ 688 ॥ मनो मोहयितुं दक्षं, जीर्ण म्द्य्मिवोर्जित्म्। ब्रह्मणः पुरतश्चक्रे, सा नृत्तं रससङ्कुलम् ॥ 689 ॥ शरीरावयवा गुह्या, दर्शिता दक्षया तया । मेघा वर्धयितुं सद्यः, कुसुमायुधपादपम् ॥ 690 ॥ पादयोङ्योरोविस्तीर्णे जघनस्थले । नाभिविम्बे स्तनद्वन्द्वे, ग्रीवायां मुखपङ्कजे ॥ 691 ॥ दृष्टिविश्रम्य विश्रम्य, धावमाना समन्ततः । ब्रह्मणो विग्रहे तस्या-श्चिरं चिकीड चञ्चला ॥ 692 ॥ . विभेद हृदयं तस्य, म्न्द्स्न्य्चार्कारिन्नी। विलासविभ्रमाधारा, सा विन्ध्यस्येव नर्मदा ॥ 693 ॥ रक्तं विज्ञाय तं दृष्टया, dkssinnaapshcimottraaH| भ्रमयन्ती मनस्तस्य, बभ्राम क्रमतो दिशः ॥ 694 ॥ लज्जमानः स देवानां, वलिना न निरीक्षते । लज्जाभिमानमायाभिः, सुन्दरं क्रियते कुतः ? ॥ 695 ॥ तपो वर्षसहस्रोत्थं, दत्वा प्रत्येकमस्तधीः । एकैकस्यां स काष्ठायां, दिक्षुस्तां व्यधान्मुखम् ॥ 696 ॥ SARAKARRAONKAKA || // 27 // Page #59 -------------------------------------------------------------------------- ________________ अत्यासक्तदृशं दृष्ट्वा, साऽऽरुरोह नभस्तलम् । योषितो रक्तचित्तानां वञ्चमां कां न कुर्वते ॥ 697 ॥ पञ्चवर्षशतोत्थस्य, तपसो महसा स ताम् । दिदृक्षुरकरोद् व्योम्नि, रासभीयमसौ शिरः ॥ 698 ॥ न बभूव तपस्तस्य, न नृत्तं न विलोकनम् । अभूदुभयविध्वंसो, ब्रह्मणो रागसङ्गिनः ॥ 699 ॥ सा तं सर्व्वतपोरिक्तं, कृत्वाऽगात् सुरसुन्दरी । मोहयित्वाऽखिलं रामा, वञ्चयन्ति हि रागिणम् ॥ 700 ॥ इमामनीक्षमाणोऽसौ, विलक्षत्वमुपागतः । दर्शनागतदेवेभ्यः, कुप्यति स्म निरस्तधीः ॥ 701 ॥ खरवक्रेण देवानां प्रावर्त्तत स खादने । विलक्षः सकलोऽन्येभ्यः, स्वभावेनैव कुप्यति ॥ 702 ॥ अवोचन्नमरा गत्वा, शम्भोरेतस्य चेष्टितम् । आत्मदुःखप्रतीकारे, यतते सकलो जनः ॥ 703 ॥ चकर्त्त मस्तकं तस्य, शम्भुरागत्य पञ्चमम् । परापकारिणो मूर्धा, छिद्यते कोऽत्र संशयः 1 ॥ 704 ॥ त्वदीयहस्ततो नेदं, पतिष्यति शिरो मम । इति तं शप्तवानेष, ब्रह्महत्यापरं रुषा ॥ 705 ॥ कुरुष्वानुग्रहं साधो !, ब्रह्महत्याकृतो ममे । इत्येवं गदितो ब्रह्मा, तमूचे पार्वतीपतिम् ॥ 706 ॥ असृजा पुण्डरीकाक्षो, यदेदं पूरयिष्यति । हस्ततस्ते तदा शम्भो !, पतिष्यति शिरो मम ॥ 707 ॥ प्रतिपद्य वचस्तस्य, कपालप्रतमग्रहीत् । प्रपञ्चो भुवनव्यापी, देवानामपि दुस्त्यजः ॥ 708 ॥ ब्रह्महत्यांनिराशा (सा)य, सोऽगमद्धरिसंनिधिम् । पवित्रीकर्तुमात्मानं, न हि कं श्रवते जनः 1 ॥ 709 ॥ Page #60 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 28 ॥ ब्रमा मृगगणाकीर्णमविपद्गहनं वनम् । तीव्रकामाग्निसन्ततः, कन याति विचेतनः ॥ 710 ॥ . विलोक्यनुमतीमृक्षीं, ब्रह्मा तत्र न्यषेवत । ब्रह्मचर्योपतप्तानां, रासभ्यप्यप्सरायते ॥ 711 ॥ आसाद्य तरसा गर्ने, सा पूर्णे समये ततः । असूत जाम्बवं पुत्रं, प्रसिद्धं भुवनत्रये ॥ 712 ॥ यः कामातमना ब्रह्मा, तिरश्चीमपि सेवते । स सुन्दरां कथं कन्यामेनां मोक्ष्यति मूढधीः ? ॥ 713 ॥ अहल्यां चितभूभलिं, दृष्ट्वा गौतमवल्लभाम् । अतिकामाकुलो जातो, विडोजाः पारदारिकः ॥ 714 ॥ गौतमेन क्रुधा शप्तः, स सहस्रभगोऽभवत् । दुःखं न प्राप्यते केन, मन्मथाऽऽदेशवर्त्तिना ? ॥ 715 ॥ मुनेऽनुगृह्यतामेष, त्रिदशैरिति भाषिते । सहस्राक्षः कृतस्तेन, भूयोऽनुग्रहकारिणा ॥ 716 ॥ इत्थं कामेन मोहेन, मृत्युना यो न पीद्दित्ः। नासौ निषणो लोके, देवः कोऽपि विलोक्यते ॥ 717 / एक एव यमो देवः, styshaucpraaynnH| विपक्षमर्दको धीरः, समवर्तीह विद्यते ॥ 718 ॥ स्थापयित्वाऽस्य सांनिध्ये, कन्यां यात्रा करोम्यहम् । ध्यात्वेति स्थापिता तेन, दुहिता यमसन्निधौ ॥ 719 ॥ सस्त्रीकस्तीर्थयात्रार्थ, गतो मण्डपकौशिकः । भूत्वा निराकुलः प्राज्ञो, धर्मकृत्यैः(त्ये) प्रवर्तते ॥ 720 ॥ मनोभवतरुक्षोणी, दृष्ट्वा सा समवर्तिना । अकारि प्रेयसी खस्य, नास्ति रामासु निःस्पृहः । / 721 ॥ परापहारभीतेन, सा कृतोदरवर्तिनी । वल्लभां कामिनी कामी, क न स्थापयते कुधीः? ॥ 722 ॥ ला॥28॥ Page #61 -------------------------------------------------------------------------- ________________ कृष्ट्वा कृष्ट्वा तया सार्धं, भुक्त्वा भोगमसौ पुनः । गिलित्वा कुरुतेऽन्तःस्था, नाशशङ्कितमानसः ॥ 723 ॥ इत्थं तया समं तस्य, भुआनस्य रतामृतम् । कालः प्रावर्त्ततात्मानं पश्यतस्त्रिदशाधिकम् ॥ 724 ॥ खटिका पुस्तिका रामा, परहस्तं गता सती । नष्टा ज्ञेयाऽथवा पुंसा, घृष्टा स्पृष्टोपलभ्यते ॥ 725 ॥ पवनेनैकदाऽवाचि, पावको, भद्र 1 सर्वदा । एकः सुधाभुजां मध्ये, यमो जीवति सौख्यतः ॥ 726 ॥ तेनैका सा वधूच्धा, सुरतामृतवाहिनी । यामालिकय दृढं शेते, सुखसागरमध्यगः ॥ 727 ॥ न तया दीयमानेऽसौ सुखे तृप्यति पाव्ने। नितम्बिन्या जले नित्यं गङ्गयेव पयोनिधिः ॥ 728 ॥ कथं मे जायते सङ्गः, समवर्तिखिया समम् ? / पावकेनेति पृष्टोऽसौ, निजगाद समीरणः ॥ 729 ॥ रक्ष्यमाणाऽमुना तन्वी, न द्रष्टुमपि लभ्यते । कुत एव पुनस्तस्याः, सङ्गमोऽस्ति विभावसो ! ॥ 730 ॥ स्वकीयया श्रिया सर्वा, जयन्ती सुरसुन्दरीः । रतं निषेव्य सा तेन, जठरस्था विधीयते ॥ 731 ॥ एकाकिनी 'स्थिता स्पष्टं, याममेकं विलोचनैः । बहिःशङ्काऽवसरे सा, केवलं दृश्यते सती ॥ 732 ॥ अवाचि वहिना वायो ?, यामेनैकेन निश्चितम् । स्त्रीर्गृह्णामि त्रिलोकस्थाः, कैवाऽऽस्यैकत्र योषिति 1 ॥ 733 ॥ एकाकिनीं यौवनस्थां युवानः स्मरविह्वलाम् । कुर्वन्ति सुन्दरीं नात्र, चित्रं किमपि विद्यते ॥ 734 ॥ उक्त्वेति वह्निस्तत्रागाद्यत्र मुक्त्वा वहिः स्त्रियम् । विदधाति बहिःशङ्कां यमो गङ्गातटे शुचिः ॥ 735 ॥ Page #62 -------------------------------------------------------------------------- ________________ Guan // 29 // निधा ( ध्या) य वनिता वहिस्तां प्रविष्टः सुरापगाम् । विधाय मञ्जुलं रूपं तस्याः सङ्गं प्रचक्रमे ॥ 736 ॥ नियन्त्रणाविषण्णा स्त्री, दृष्ट्वाऽन्यं बेगतो नरम् । गृह्णात्यजेव पणचं, तासां यद्यन्रणं क्रुधे ॥ 737 ॥ विधाय वहिना सार्धं स सा प्राह भो ! निजे । स्थाने ब्रज यतः स्वाम्यागमनावसरो मम ॥ 738 ॥ त्वयाऽऽश्लिष्ट समाञ्चेद्धि, वीक्षते नासिकां तदा । लुनाति मे त्वां च हन्ति, जारं कः क्षमते बली ? ॥ 739 ॥ तामालिङ्ग दृढं वह्निर्जगाद दयिते ! यदि । गच्छामि त्वां विमुच्याशु, तदा मां हन्ति मन्मथः ॥ 740 ॥ वरं यमेन तेऽध्यक्षं, हतोऽहं निशितेषुभिः । त्वया विना दुरन्तेन, न पुनः कामवहिना ॥ 741 ॥ इत्थं वदन्तं तं स्नेहाद्, गिलित्वा साऽन्तरादधे । रोचमाणो नरो नार्या, सद्यो हृदि निवेश्यते ॥ 742 ॥ तदन्तःस्थं तमज्ञात्वा तामन्तिकमुपागतः । उदरस्थां यमश्चक्रे, स्त्रीप्रपञ्चो हि दुर्गमः ॥ 743 ॥ ततो हुताशेन विना, यागहोमादिकाः क्रियाः । यान्तीर्नाशं वीक्ष्य देवाश्चाभवन्व्याकुला नराः ॥ 744 ॥ इन्द्रेणावोचि पवनस्त्वमग्निं भो ! विमार्गय । निवासमस्य सख्येन त्वं वेत्सि परितो व्रजन् । 745 ॥ ऊंचे वायुस्त्रिलोक्यांस, देवराज ! गवेषितः । एकत्र देशे न पुनस्तत्र तं शोधयाम्यतः ॥ 746 ॥ इत्युक्तिपूर्वकं भोज्यं, परिकल्प्य समीरणः । शक्रप्रभृतिदेवानां चक्रे धाम्नि निमन्त्रणम् ॥ 747 ॥ गृहागतानां तेषां स, प्रत्येकं पीठमेककम् । दत्वाऽथ यमस्य पीठत्रितयं स ददौ मुदा ॥ 748 ॥ परीक्षा. ॥ 29 ॥ Page #63 -------------------------------------------------------------------------- ________________ स्वस्वस्थाने निविष्टेषु देवेषु महिषध्वजः । प्राह वायो ! ममादः किमासनत्रय ढौकनम् ? ॥ 749 ॥ यदि मेऽन्तर्गत कान्ता, द्वितीया विद्यते तदा । भागतो द्वितयं देयं, निमित्तं त्रितये वद ॥ 750 ॥ वदति स्म ततो वायुर्भद्रोद्गिल मनः प्रियाम् । निबुध्यसे स्वयं साधो !, भागत्रितयकारणम् ॥ 751 ॥ प्रेतभर्त्ता ततः कान्तां दृष्ट्वोद्गीण सवहिकाम् । क्षिप्रं वभाण तां भद्रे !, त्वमुद्गिल हुताशनम् ॥ 752 ॥ तयोद्गीर्णे ततो वहौ, भाखरे विस्मिताः सुराः । अदृष्टपूर्वके दृष्टे, विस्मयन्ते न किं जनाः ? 753 ॥ योषा गिलति या बर्हि, ज्वलन्तं मदनातुरा । दुष्करं दुर्गमं वस्तु, न तस्या विद्यते ध्रुवम् ॥ 754 ॥ क्रुद्धो यमोऽनलं दृष्ट्वा, दण्डमादाय धावितः । जारे निरीक्षितेऽध्यक्षं, कस्य संपद्यते क्षमा ? ॥ 755 ॥ दण्डपाणिं यमं दृष्ट्वा, जातवेदाः पलायितः । नीचानां जार चौराणां, स्थिरता जायते कुतः ? ॥ 756 ॥ . तरुपाषाणवर्गेषु, प्रविश्य चकितः स्थितः । जारचौरा न तिष्ठन्ति, प्रस्पष्टा हि कदाचन ॥ 757 ॥ यः प्रविष्टस्तदा वह्निस्तरुजालोपलेषु सः । स्पष्टत्वं याति नाद्यापि प्रयोगव्यतिरेकतः ॥ 758 ॥ पुराणमीदृशं विप्रा !, ज्ञायते भवतां नवा । खेटेनेत्युदिते विप्रैर्भद्वैवमिति भाषितम् ॥ 759 ॥ दवीयसोऽपि सर्वेषां, जानानस्य शुभाशुभम् । विशिष्टानुग्रहं शश्वत् कुर्वतो दुष्टनिग्रहम् ॥ 760 ॥ खोदरस्थप्रियान्तःस्थे, पावके समवर्त्तिनः । अज्ञातेऽपि यथा विप्रा !, देवत्वं न पलायते ॥ 761 ॥ Page #64 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 30 ॥ छिन्नेऽपिमूषकैः कर्णे, मदीयस तथा स्फुटम् । बिडालस्य न नश्यन्ति, गुणा गुन्न्ग्रीय्स्ः॥762॥त्रिमिर्विस्सेक्म्। आशंसिषुस्ततो विप्राः,शोभनंभाषितं त्व्या|विज्ञ्या विज्ञवचः श्रुत्वा, यथार्थ दूषयन्ति न ॥ 763 ॥ शतधा भो विशीर्यन्ते, पुराणानि विचारणे । वसनानीव जीर्णानि, किं कुर्मो भद्र ! दुःशके 1 ॥ 764 ॥ तेषामिति वचः श्रुत्वा, प्राह खेचरनन्दनः । श्रूयतां ब्रामणा ! देवः, संसारदुमपावकः ॥ 765 ॥ लावण्योदकवेलाभिर्मन्मथाऽऽवासभूमिभिः । त्रिलोकोत्तमरामाभिर्गुणसौन्दर्यखानिभिः ॥ 766 ॥ विध्यन्तीभिर्जनं सर्व, कटाक्षेक्षणमार्गणैः । न यस्य भिद्यते चेत-स्तं देवं नमत त्रिधा ॥ 767 ॥ युग्मम् ॥ विहाय पावनं योग, शङ्करः शिवकारणम् । शरीरार्धगतां चक्रे, पार्वतीमेकमानसः ॥ 768 ॥ विष्णुना कुर्वताऽऽदेशं, यदीयं सुखकाङ्क्षिणा । अकारि हृदये पना, गोपीनखविदारिते ॥ 769 ॥ दृष्ट्वा दिव्यवधूनृत्तं, ब्रह्माऽभूचतुराननः । वृत्तं तृणमिव त्यक्त्वा, ताडितो येन साय्कैः॥ 770 दुर्वारर्मार्गणैस्तीक्ष्णैर्येनाऽऽहत्य पुर्न्द्र्ः। सहस्रभगतां नीतः, कृत्वा दुष्कीर्तिभाजनम् ॥ 771 ॥ शासिताशेषदोषेण, सर्वेभ्योऽपि बलीयसा । यमेन विभ्यताऽन्तःस्था, सदाऽकारि प्रिया यतः ॥ 772 ॥ मुखीभूतोऽपि देवानां, त्रिलोकोदरवर्तिनाम् । ग्रावानोकहवर्गेषु, वह्निर्येन प्रवेशितः ॥ 773 ॥ स जितो मन्मथो येन, सर्वेषामपि दुर्ज्य्ः। तस्य प्रसादतः सिद्धिर्जायते प्र्मेस्स्त्थिन्ः॥774॥ सप्तभिः कुलकम् ॥ Page #65 -------------------------------------------------------------------------- ________________ SAMAKALAKARKALANKAR विप्राणां पुरतः कृत्वा, परमात्मविचारणाम् । उपेत्योपवनं मित्रमवादीत् खचराङ्गजः ॥ 775 ॥ श्रुतो मित्र! त्वया देवविशेषः परमं मतः (परसंमतः) / विचारणाऽसहस्त्याज्यो, विचारचतुराशयः ॥ 776 / / सर्वत्राष्ट गुणाः स्याता, देवानाम्न्निमाद्य्ः। यस्तेषां विद्यते मध्ये, लघिमा स परो गुणः ॥ 777 ॥ पार्वतीस्पर्शतो ब्रह्मा, विवाहे पार्व्तीप्तेः। क्षिप्रं पुरोहितीभूय, क्षुभितो मदनार्हितः ॥ 778 ॥ नर्तनप्रक्रमे shmbhustaapsiikssobhnnodytH| विषहे दुस्सहान्दी (हां नी )तो, लिङ्गच्छेदनवेदनाम् ॥ 779 ॥ अहिल्लयाऽमराधीशश्छायया य्म्पाव्को। कुन्त्या दिवाकरो नीतो, लघिमानमखण्डितम् ॥ 780 ॥ इत्थं न कोऽपि देवोऽस्ति, निर्दोषो loksmmtH। परायत्तीकृतो यो न, हत्वा मकरकेतुना ॥ 781 ॥ इदानीं श्रूयतां साधो !, निर्दिष्टं जिनशासने । रासभीयशिरश्छेदप्रक्रमं कथयामि ते ॥ 782 ॥ ज्येष्ठ(ठा)गर्भभवः शम्भुस्तपः कृत्वा सुदुश्चरम् । सात्यकेरगजो जातो, विद्यानां परमेश्वरः ॥ 783 ॥ स भन्नो दशमे वर्षे, विद्यावैभवदृष्टितः । नारीभिभूरिभोगाभिवृत्ततः को न चाल्यते ? ॥ 784 ॥ खेटकन्याः स दृष्ट्वाष्टी, विमुच्य चरणं क्षणात् । तदीयजनकैर्दत्ताः, खीचकार स्मरातुरः ॥ 785 ॥ अमुष्यासहमानास्ता, रतकर्म विपेदिरे । नाशाय जायते कार्ये, सर्वत्रापि व्यतिक्रमः ॥ 786 ॥ रतकर्मक्षमा गौरी, याचित्वा स्वीकृता त्त्ः। उपाये यतते योऽपि, कर्तुकामो हि कासितम् ॥ 787 ॥ OMOMOMOMOMOMOM Page #66 -------------------------------------------------------------------------- ________________ धर्म ॥ 31 ॥ 25% एकदाऽथ तया सार्धं, रन्त्वा स्वीकुर्वतः सतः । नष्टा त्रिशूलविद्या सा, सतीव परभर्तृतः ॥ 788 ॥ नाशे त्रिशूलविद्यायाः, स साधयितुमुद्यतः । ब्रह्माणीमपरां विद्यामतिमानपरायणः । / 789 ॥ निधाय प्रतिमाम, तदीयां कुरुते जपम् । यावत्तावदसौ विद्या, विक्रियां कर्तुमुद्यता ॥ 790 ॥ वादनं नर्त्तनं गानं, प्रारब्धं गगने तथा ( या ) / यावन्निरीक्षते तावद्ददर्श वनितोत्तमाम् ॥ 791 ॥ अधःकृत्य मुखं यावत्, प्रतिमां स निरीक्षते । तावत्तत्र नरं दिव्यं ददर्श चतुराननम् ॥ 792 ॥ वालेयकं शिरो मूर्ध्नि, वर्धमानमवेक्ष्य सः । चकर्त्त तरसा तस्य, शतपत्रमिवोर्जितम् ॥ 793 ॥ गलित्वा तत् स्थिरीभूय, न पपातास्य पाणितः । सुखसौभाग्यविध्वंसि, हृदयादिव पातकम् ॥ 794 ॥ व्यर्थीकृत्य गता विद्या, तं सा संहत्य विक्रियाम् । निरर्थके नरे नारी, न कापि व्यवतिष्ठते ॥ 795 ॥ वर्धमानं जिनं दृष्ट्वा, स्मशाने प्रतिमास्थितम् । रात्रावुपद्रवं चक्रे, स विद्यानरशङ्कितः ॥ 796 ॥ प्रभाते स जिनं ज्ञात्वा, पश्चात्तापकरालितः । पादावमर्शनं चक्रे, स्तावं स्तावं विषण्णधीः ॥ 797 ॥ जिनांहिस्पर्शमात्रेण, कपालं पान्नितोऽप्त्त्। सद्यस्तस्य विनीतस्य, मानसादिव कल्मषम् ॥ 798 ॥ ईशः प्रक्रमः साधो !, खरमस्तककर्त्तने । अन्यथा कल्पितो लोकैर्मिध्यात्वतमसावृतैः ॥ 799 ॥ दर्शयाम्यधुना मित्र !, तवाश्चर्यकरं परम् । निगद्येति मुने रूपं स जग्राह खगात्मजः ॥ 800 ॥ परीक्षा. ॥ 31 ॥ Page #67 -------------------------------------------------------------------------- ________________ * * * * सार्धं पवनवेगेन, गत्वा पश्चिमया दिशा । दक्षः पुष्पपुरं भूयं(यः), प्रविष्टो धर्मवासितः ॥ 8.1 ॥ प्रताब्य खेचरो भेरी-मारूढः कनकासने । स वाद्यागमनाऽऽशकां, कुर्वाणो द्विजमानसे ॥ 802 ॥ निर्गता ब्राह्मणाः सर्वे, श्रुत्वा तं भेरिनिःखनम् । पक्षपातपरा मेघप्रध्वानं शरभा इव ॥ 803 ॥ वादं करोषि किं साधो !, ब्राह्मणैरिति भाषिते । खेटपुत्रोऽवदद्विप्रा!, वादनामापि वेनि n॥804॥ द्विजाः प्राहुस्त्वया भेरी, किं मूर्खण सता हता? / खेटेनोक्तं हता मेरी, कौतुकेन मया द्विजाः!॥805॥ आजन्मापूर्वमालोक्य, निविष्टः काञ्चनासने । न पुनर्वादिदर्पण, मह्यं मा कोपिषुर्द्विजाः! ॥ 806 ॥ विप्रैः पृष्टो गुरुर्भद्र, कस्त्वदीयो निगद्यताम् ? / स प्राह मे गुरुर्नास्ति, तपोऽग्राहि मया खयम् ॥ 807 ॥ अभाणिषुस्ततो विप्राः, सुबुद्धे! गुरुणा विना । कारणेन त्वयाऽग्राहि, तपः केन ? खयं वद । / 808 / / खगाङ्गभूरुवाचातः, कथयामि परं द्विजाः!| विभेमि श्रूयतां स्पष्टं, तथाहि निगदामि व्ः॥ 809 ॥ हरिर्नामाभवन्मत्री, चम्पायां गुणवर्मणः । एकाकिना शिला दृष्टा, तरन्ती तेन वारिणि ॥ 810 ॥ आश्चर्ये कथिते तत्र, राज्ञाऽसौ बन्धितो रुषा । पाषाणः प्लवते तोये, नेत्यश्रद्दधता सता ॥ 811 ॥ गृहीतो ब्रामणः कापि, पिशाचेनेष निश्चितम् । कथं ब्रूतेऽन्ययेदृक्षमसंभाव्यं सचेतनः ॥ 812 ॥ असत्यं गदितं देव !, मयेदं मुग्धचेतसा । इत्येवं भणितं तेन, राज्ञाऽसौ मोचितः पुन्ः॥ 813 ॥ म मा कोपिति 6, सुबुद्धे ! गुरुणास प्राह मे Page #68 -------------------------------------------------------------------------- ________________ परीक्षा. ॥ 32 ॥ विचित्रवाद्यसङ्कीर्ण, सङ्गीतं मन्त्रिमा त्त्ः। वानराः शिक्षिता रम्यं, वशीकृत्य मनीषितम् ॥ 814 ॥ ततस्तद्दर्शितं राज्ञ्य्स्तेनोद्यान्विव्र्तिन्ः। एकाकिनः सतो नित्यं, चित्तव्यामोहकारणम् ॥ 815 ॥ यावद्दर्शयते राजा, भटानामिह मादृ(mod)tH। संहृत्य वानरा गीतं, तावन्नष्टा दिशोदिशम् ॥ 816 ॥ मत्री जगाद भो वीरा!, भूतनाग्राहि पार्थिवः । इत्युक्त्वा बन्धयामास, भटैस्तं दृढबन्धनैः ॥ 817 ॥ तदेव भाषते भूयो, यदा बद्धोऽपि पार्थिवः । हसित्वा तुष्टचित्तेन, मत्रिणा मोचितस्तदा ॥ 818 ॥ यथा वानरसङ्गीतं, त्वयाऽदर्शि बने विभो!| तरन्ती सलिले दृष्टा, सा शिलापि मया तथा ॥ 819 ॥ अश्रद्धेयं न वक्तव्यं, प्रत्यक्षमपि वीक्षितम् । जानानैः पण्डितैनूनं, वृत्तान्तं नृपमत्रिणोः ॥ 820 ॥ प्रत्येष्यथ यतो यूयं, वाक्यं नैकाकिनो मम । कथयामि ततो नाहं, पृच्छ्यमानोऽपि माहनाः ! ॥ 821 ॥ तेजल्पिषुस्ततो भद्र!, किं वाला vymiidRshaaH। घटमानं वचो युक्त्या, न जानीमो वयं स्फुटम् ॥ 822 ॥ अमाषिष्ट ततः खेटो, यूयं यदि विचारकाः । निगदामि तदा स्पष्ट, shruuytaamekmaansaiH||823|| श्रावको मुनिदत्तोऽस्ति, श्रीपुरे स पिता मम । एकस्परहं तेन, पठनाय समर्पितः ॥ 824 ॥ प्रेषितो जलमानेतुं, समर्याहं कमण्डलुम् । एकदा मुनिना तेन, रममाणश्चिरं स्थितः ॥ 825 ॥ एत्य छात्रैरहं प्रोक्तो, नश्य रुष्टो गुरुस्तव । क्षिप्रमागत्य भद्रासौ, करिष्यति नियन्त्रणाम् ॥ 826 ॥ 35555 Page #69 -------------------------------------------------------------------------- ________________ पुरे सन्ति परत्रापि, साधवोऽध्यापकाः स्फुटम् । चिन्तयित्वेत्यहं नंड्डा, ततो यातः पुरान्तरम् ॥ 827 ॥ मदासक्तमहीपीठो, गजः सम्मुखमागतः । प्रक्षरन्निर्भरः शैल, इव दृष्टो मया पुरे (रः) ॥ 828 ॥ हस्तं प्रसार्य मां दृष्ट्वा, धावितः स मतङ्गजः । नियन्तृयन्त्रणोल्लङ्घी, समवर्त्तीव मूर्त्तिमान् ॥ 829 ॥ कमण्डलुं प्रविष्टोऽह - मपश्यन् शरणं परम् । अपारयन्नहं कर्त्तुमन्यत्राशु पलायनम् ॥ 830 ॥ वेगेनागत्य तत्रैव, प्रविष्टोऽयं मतङ्गजः । विरुद्धमानसः क्रुद्ध, उत्पाटयितुमुद्यतः ॥ 831 ॥ पाटनासक्तचित्तं तं विलोक्याहं विनिर्गतः । कमण्डलूर्ध्ववक्त्रेण, जीवितोद्यमवान्न कः 1 ॥ 832 ॥ तस्यैव वदनेनाशु, निर्गतोऽयं मतङ्गजः । पुच्छं तत्र विलग्नं तु, स व्यपासितुमक्षमः ॥ 833 ॥ पुच्छाकर्षणजक्लेशाद्विह्वलः सोऽपतद्भुवि । तथास्थितं तं मुक्त्वाऽहं गतः स्वस्थमनाः पुरे ॥ 834 ॥ जिनेन्द्रमन्दिरं तत्र दृष्ट्वा नत्वा जिनेश्वरम् । दुःखगर्भजवैराग्यान्मुनिमार्गमुपात्तवान् ॥ 835 ॥ विहरन्नगरग्रामाऽऽकीर्णां भूमिमिहागतः । नैकत्र यतयो यस्मात्तिष्ठन्त्यप्रतिबन्धिनः ॥ 836 ॥ इदं सङ्क्षेपतः प्रोक्तं, मया वश्चरितं निजम् । एवं तदुक्तमाकर्ण्य, प्राहुर्हास्ययुजो द्विजाः ॥ 837 ॥ प्रवेशं निर्गमं वा कः, श्रद्धत्तेऽत्र कमण्डलौ ? / हस्तिनः क्लिष्टपुच्छस्य, स्यातां तत्र कथं हि तौ ? ॥ 838 ॥ अनौ नीरं कर्ज जातु, शिलायां तिमिरं रवौ । जायते न पुनर्मूर्ख !, वचसः सत्यता तव ॥ 839 ॥ Page #70 -------------------------------------------------------------------------- ________________ धर्म 11 33 ॥ खेटो जगाद भो विप्राः !, किं नैतद्वच इष्यते । एतादृशानि वाक्यानि, घनान्येव भवन्मते ॥ 840 ॥ सूत्रकण्ठास्ततोऽवोचन्, यद्यसंभाव्यमीदृशम् । दृष्टं वेदे पुराणे वा, तदा भद्र! निगद्यताम् ॥ 841 ॥ सर्वथाऽस्माकमग्राह्यं पुराणं शास्त्रमीदृशम् । न न्यायनिपुणाः कापि न्यायहीनं हि गृहते ॥ 842 ॥ ऋषिरूपधरोऽवादीत्ततः खेचरनन्दनः । निवेदयामि जानामि, परं विप्रा ! विभेम्यहम् ॥ 843 ॥ स्ववृत्तेऽपि मयाऽऽख्याते, रुष्टा यूयमिति द्विजाः ! / किं न वेदपुराणार्थेऽकोषिष्यत पुनर्मम ? ॥ 844 ॥ सूत्र कण्ठैस्ततोऽभाषि, त्वं भाषस्वाविशङ्कितः । त्वद्वाक्यसदृशं शास्त्रं त्यक्षामो निश्चितं वयम् ॥ / 845 / / खेचरेण ततोऽवाचि, यूयं यदि विचारकाः । कथयामि तदा विप्राः ! श्रूयतामेकमानसैः ॥ 846 ॥ एकदा धर्मपुत्रेण, सभायामिति भाषितम् । आनेतुं कोऽत्र शक्नोति, फणिलोकं रसातलात् ॥ 847 ॥ अर्जुनेन ततोऽवाचि, गत्वाऽहं देव ! भूतलम् । सप्तभिर्मुनिभिः सार्धमानयामि फणीश्वरम् ॥ / 848 ॥ ततो गाण्डीवमारोप्य, क्षोणी शांतमुखैः शरैः । भिन्ना निरन्तरैः क्षिप्रं, कामेनेव वियोगिनी ॥ 849 ॥ रसातलं ततो गत्वा दशकोटिबलान्वितः । आनीतो भुजगाधीशो, मुनिभिः सप्तभिः समम् ॥ 850 ॥ अभाषिष्ट ततः खेटः, किं वो युष्माकमागमः । ईदृशोऽस्ति नवा ? ब्रूत, तेऽवोचन्नस्ति निश्चितम् ॥ 851 ॥ ततः खेटोस्वदद्वाणविवरेणाप्यणीयसा । दशकोटिबलोपेतो, यथाऽऽयाति फणीश्वरः । / 852 ॥ परीक्षा. ॥ 33 ॥ Page #71 -------------------------------------------------------------------------- ________________ तदानीं न कथं हस्ती, विवरेण कमण्डलोः । निर्गच्छति द्विजा ! बेत, त्यक्त्वा मत्सरमासा ॥ 853 ॥ भवतामागमः सत्यो, न पुनर्वचनं मम । पक्षपातं विहायैकं, परमत्र न कारणम् । / 854 ॥ भूमिदेवैस्ततोऽवाचि, कुअरः कुण्डिकोदरे । कथं माति? कथं भग्नं, न पात्रं ह्स्तिभार्त्ः॥ 855 ॥ हस्तिनो निते देहे, कुण्डिकाछिद्रतोऽखिले । विलग्य निविडस्तत्र, पुच्छवालः कथं स्थितः 1 ॥ 856 ॥ श्रद्दध्महे वचो नेदं, त्वदीयं भद्र ! सर्वथा । नभश्चरस्ततोऽवादीत् , सत्यमेतदपि स्फुटम् ॥ 857 ॥ पीतमङ्गुष्ठमात्रेण, सर्वसागरजीवनम् । अगस्तिमुनिना विप्राः, श्रूयते भवदागमे ॥ 858 ॥ अगस्तिजठरे माति, सागरीयं पयोऽखिलम् । न कुण्डिकोदरे हस्ती, मया साधं कथं द्विजाः! ॥ 859 ॥ नष्टामेकार्णवे सृष्टिं, स्वकीयां कमलासनः । बभ्राम व्याकुलीभूय, सर्वत्रापि विमार्गयन् ॥ 860 ॥ उपविष्टस्तरोर्मूले, तेन सर्वपमात्रिकाम् । अगस्त्योऽदर्शि शाखायां, कुण्डिकां पाणिना वहन् ॥ 861 ॥ अगस्तिमुनिना दृष्टः, सोऽभिवायेति भाषितः । बंभ्रमीषि विरञ्चे ! त्वं, क्वैवं व्याकुलमानसः ॥ 862 ॥ स शंसति स्म मे साधो!, सृष्टिः कापि प्लायिता। गवेषयन्निमा मूढो, प्रमामि प्रहिलोपमः ॥ 863 / / अगस्त्येनोदितो धाता, कुण्डिका जठरे मम । तां प्रविश्य निरीक्षख, मा मान्यत्र गमो विधे! ॥ 864 ॥ प्रविष्टोऽत्र ततः स्रष्टा, श्रीपति व्त्त्पाद्पे। पत्रे-शयितमद्राक्षीदुच्छूनजठरान्तरम् ॥ 865 ॥ Page #72 -------------------------------------------------------------------------- ________________ | परीक्षा. ॥ 34 ॥ भवादिषसोपेन्द्रः, किं शेषे ? कमलापते! / uttmbhitodro'tyntnishcliimRtvigrhH|| 866 // अमाषि विष्णुना स्रष्टा, सृष्टिमेकार्णवे तव । अहमालोक्य नश्यन्ती, कृतवानुदरान्तरे ॥ 867 ॥ शाखाम्यासहरिचक्रे, वटवृक्षे महीयसि । पर्णे सुप्तोऽस्मि विस्तीर्णे, त्तोऽत्राध्मात्कुक्स्सिक्ः॥868 ॥ पितामहस्ततोऽलापीच्छ्रीपते !'कारि शोभनम् । यदरक्षि त्वया सृष्टिजन्ती विप्लवे क्षयम् ॥ 869 ॥ ममोत्सुकमिमां द्रष्टुं, श्रीपते ! वर्त्तते मनः । अपत्यविरहोऽत्यन्तं, सर्वेषामपि दुस्सहः ॥ 870 ॥ उपेन्द्रेण ततोऽभाषि, प्रविश्य जठरं मम । आननेन निरीक्षख, त्वं किं दुःखायसे वृथा ? ॥ 871 ॥ तत्प्रविश्य ततो दृष्ट्वा, सृष्टिं स्रष्टाऽतुषत्तराम् । अपत्यदर्शने कस्य, न सन्तुष्यति मानसम् ॥ 872 ॥ तत्र स्थित्वा चिरं वेधाः, सृष्टिं दृष्ट्वाऽखिलां निजाम् । नाभिपङ्कजनालेन, हरेर्निरगमत्ततः ॥ 873 ॥ दृष्ट्वा वृषणवालाग्रं, विलमं तत्र स स्थिरम् । निष्क्रष्टुं दुःशकं ज्ञात्वा, विगोपकविशङ्कितः ॥ 874 ॥ तदेव कमलं कृत्वा, ख्स्यास्न्म्धिस्स्त्थित्ः। विश्वं व्याप्तवती माया, न देवैरपि मुच्यते ॥ 875 ॥ युग्मम् ॥ ततः पद्मासनो जातः, प्रसिद्धो भुवने विधिः। महद्भिः क्रियमाणो हि, प्रपञ्चोऽपि प्रसिद्धयति ॥ 876 ॥ ईदृशो वः पुराणार्थः, किं सत्यो ? वितथोऽथ किम् । बेत निर्मत्सरीभूय, सन्तो नासत्यवादिनः ॥ 877 ॥ अवोचन्नवनीदेवाः, ख्यातोयं स्फुटमीदृशः । उदितो भास्करो भद्र ! पिधातुं केन शक्यते ? ॥ 878 ॥ ॥ 34 // Page #73 -------------------------------------------------------------------------- ________________ ++++++++++ मनोवेगस्ततोऽवादीत्, कर्णिकाविवरे विधेः । केशो लगति चेत् किं न, हस्तिपुच्छं कमण्डलौ ? ॥ 879 ॥ भज्यते नातसीस्तम्भः, स विश्वस्य कमण्डलोः । भारेणैकेभयुक्तस्य, भिण्डो मे भज्यते कथम् ? ॥ 880 ॥ विश्वं सर्षपमात्रेऽपि, सर्व माति कमण्डलौ । न सिन्धुरो मया सार्धं, कथं विप्रा महीयसि ? ॥ 881 ॥ क स्थितः खोदरान्तस्थे, विष्टपत्रितये हरिः ? / कागस्त्यः सोऽतसीस्तम्भः ?, क्व भ्रान्तश्च प्रजापतिः ? ॥ 882 ॥ क्षितौ व्यवस्थितो भिण्डस्तत्र सेभः कमण्डलुः । चित्रं न घटते पक्षो, मम यो घटते पुनः ॥ 883 ॥ सर्वज्ञो व्यापको ब्रह्मा, यो जानाति चराचरम् । सृष्टिस्थानं कथं नासौ, बुध्यते ? येन मार्गति ॥ 884 ॥ आक्रष्टुं यः क्षमः क्षिप्रं नरकादपि देहिनः । असौ वृषणवालाग्रं, न कथं कमलासनः ? ॥ 885 ॥ यो ज्ञात्वा प्रलये धात्री, त्रायते सकलां हरिः । सीतापहरणं नासौ, कथं वेत्ति ? न रक्षति ? ॥ 886 ॥ यो मोहयति निःशेष- मसाविन्द्रजिता कथम् । विमोह श्रीपतिर्बद्धो, नागपाशैः सलक्ष्मणः 1 ॥ 887 ॥ यस्य स्मरणमात्रेण, नश्यन्ति विपदोऽखिलाः । प्राप्तः सीतावियोगाद्याः, स कथं विपदः खयम् 1 ॥ 888 ॥ निजानि दश जन्मामि नारदाय जगाद यः । स पृच्छति कथं कान्तां, खकीयां फणिनां पतिम् 1 ॥ 889 ॥ "राजीवपाणिपादास्या, रूप्लाव्न्न्य्वाहिनी। फणिराज त्वया दृष्टा, भामिनी गुणशालिनी" ॥ 890 ॥ अनादिकालमिथ्यात्व - वातेनाप्रगुणीकृतान् । कः क्षमः प्रगुणीकर्तुं, लोकान् जन्मशतैरपि ॥ 891 ॥ Page #74 -------------------------------------------------------------------------- ________________ ऋ क्षुधा तृष्णा भयद्वेषौ, रागो मोहो मदो गदः । चिन्ता जन्म जरा मृत्युर्विषादो विस्मयो र्तिः॥ 892 ॥ | परीक्षा. खेदः खेदस्तथा निद्रा, दोषाः साधारणा इमे । अष्टादशापि विद्यन्ते, सर्वेषां दुःखहेतवः ॥ 893 ॥ क्षुधाग्निज्वालया तप्तः, क्षिप्रं शुष्यति विग्रहः । इन्द्रियाणि न पश्चापि, प्रवर्तन्ते ख्गोच्रे॥ 894 ॥ विलासो विभ्रमो हासः, संभ्रमो विनयो नयः । तृष्णया पीड्यमानस्य, नश्यन्ति त्र्साऽखिलाः॥ 895 ॥ वातेनेव हतं पत्रं, शरीरं कम्पतेऽखिलम् । वाणी पलायते भीत्या, विपरीतं विलोकते ॥ 896 ॥ दोषं गृह्णाति सर्वस्य, विना कार्येण रुष्यति । द्वेषाऽऽकुलो न कस्यापि, मन्यते गुणमस्तधीः ॥ 897 ॥ पञ्चाक्षविषयाऽऽसक्तः, कुर्वाणः परपीडनम् । रागातुरमना जीवो, युक्तायुक्ते न पश्यति ॥ 898 ॥ कान्ता मे मे सुता मेऽर्थाः, गृहं मे मम वान्धवाः । इत्थं मोहपिशाचेन, मोद्यते सकलो जनः ॥ 899 / / 8 ज्ञानजातिकुलैश्वर्यतपोरूपवलादिभिः । पराभवति दुर्वृत्तः, समदः सकलं जनम् ॥ 90. ॥ पवनश्लेष्मपित्तोत्थैस्तापितो रोगपावकः । कदाचिल्लभते सौख्यं, न परायत्तविग्रहः ॥ 901 ॥ कथं मित्रं ? कथं द्रव्यं ?, कथं पुत्राः कथं प्रियाः?| कथं ख्यातिः? कथं प्रीतिरिति ध्यायति चिन्तया ॥ 902 ॥ 5 ॥ 35 // श्वभ्रवासाधिकेऽसाते, गर्भे कृमिकुलाकुले । जन्मिनो जायते जन्म, भूयो भूयोऽसुखावहम् ॥ 903 ॥ आदेशं कुरुते यस्य, शरीरमपि नात्मनः । कस्तस्य जायते वश्यो, जरिणो हतचेतसः? ॥ 904 ॥ - RA Page #75 -------------------------------------------------------------------------- ________________ नामाप्याकर्णितं यस्य, चित्तं कम्पयतेतराम् । साक्षादुपागतो मृत्युः, स न किं कुरुते भयम् ? ॥ 905 ॥ उपसर्गे महारोगे, पुत्रमित्रधनक्षये । विषादः खल्पसत्त्वस्य, जायते प्राणहारकः ॥ 906 ॥ आत्मासंभविनीं भूति, विलोक्य परभाविनीम् । ज्ञानशून्यस्य जीवस्य, विस्मयो जायते परः ॥ 907 ॥ सर्वामध्यमये हेये, शरीरे कुरुते रतिम् । बीभत्से कुथिते नीचः, सारमेयो यथा शवे ॥ 908 ॥ व्यापारं कुर्वतः खेदो, देहिनो देहमईकः । जायते वीर्यहीनस्य, विकलीकरणक्षमः ॥ 909 ॥ श्रमेण दुर्निवारण, देहो व्यापारभाविना । तापितः खेद्यते क्षिप्रं, घृतकुम्भ इवामिना ॥ 910 ॥ निद्रया मोहितो जीवो, न जानाति हिताहितम् । सर्वव्यापारनिर्मुक्तः सुरयेव विचेतनः ॥ 911 ॥ हरः कपालरोगातः, शिरोरोगी हरिर्मतः । हिमेतररुचिः कुष्ठी, पाण्डुरोगी विभावसुः ॥ 912 ॥ निद्रयाऽधोक्षजो व्याप्तश्चित्रभानुर्बुभुक्षया । शङ्करः सर्वदा रत्या, रागेण कमलासनः ॥ 913 ॥ रामा सूचयते राग, द्वेषं वैरिविदारणम् । मोहं विनापरिज्ञान, भीतिमायुधसंग्रहः ॥ 914 ॥ एतैर्ये पीडिता दोषैस्तैर्मुच्यन्ते कथं परे? / सिंहानां इतनागानां, न खेदोऽस्ति मृगक्षये ॥ 915 ॥ सर्वे रागिणि विद्यन्ते, दोषा नात्रास्ति संशयः । रूपिणीव सदा द्रव्ये, गन्धस्पर्शरसादयः ॥ 916 ॥ योकमूर्तयः सन्ति, brmvissnnumheshvraaH| मिथस्वदाऽपि कुर्वन्ति, शिरश्छेदादिकं कथम् ॥ 917 ॥ OMOMOMOMOM ARATARAKSE Page #76 -------------------------------------------------------------------------- ________________ परीक्षा. एते नष्टा यतो दोषा, भानोरिव tmshcyaaH। स खामी सर्वदेवानी, पापनिईलनक्षमः ॥ 918 ॥ अक्षणो यजलखान्तर्वीज निक्षिप्त (क्षेप) मासवान् । बभूव बुहुदस्तस्मात्तस्माच जगदण्डकम् ॥ 919 ॥ तत्र द्वेधा कृते जाता, जगत्रयव्यवस्थितिः । यद्येवमागमे प्रोक्तं, तदा तत् क स्थितं जलम् 1 ॥ 920 ॥ निम्नगापर्वतक्षोणीवृक्षाधुत्पत्तिकारणम् । समस्तकारणाभावे, लभ्यते क्व विहायसि ? ॥ 921 एकखापि शरीरस्य, कारणं यत्र दुर्लभम् । त्रिलोककारणं मूर्त, द्रव्यं तत्र क लभ्यते ? ॥ 922 ॥ कथं विधीयते सृष्टि-रशरीरेण वेधसा? / विधानेनाऽशरीरेण, शरीरं क्रियते कथम् 1 ॥ 923 ॥ विधाय भुवनं सर्व, खयं नाशयतो विधेः । लोकहत्या महापापा, भवन्ती केन वार्यते ॥ 924 ॥ कृतकृत्यस्य शुद्धस्य, नित्यस्य प्र्मात्म्न्ः। अमूर्तस्याखिलजस्य, किं लोककरणे फलम् ? ॥ 925 ॥ विनाश्य करणीयस्य, क्रियते किं विनाशनम् ? / कृत्वा विनाशनीयस्य, जगतः करणेन किम् ? ॥ 926 ॥ पूर्वापरविरुद्धानि, पुराणान्यखिलानि व्ः। श्रद्धेयं तत् कथं विप्रा!, न्याय्निस्स्त्थ्म्नीस्सिभिः!॥ 927 ॥ इत्युक्त्वा खेचरः पृष्ट्वा, क्षितिदेवाननुत्तरान् । निर्गत्योपवनं गत्वा, खमित्रं न्यगदीदिति ॥ 928 ॥ श्रुतो देवविशेषो यः, पुराणार्थश्च यस्त्वया । न विचारयतां तत्र, घटते किञ्चन स्फुटम् ॥ 929 ॥ नारायणश्चतुर्बाहु-विरश्चिश्चतुराननः । त्रिनेत्रः पार्वतीनाथः, केनेदं प्रतिपद्यते ॥ 930 ॥ Page #77 -------------------------------------------------------------------------- ________________ एकास्यो द्विभजो वक्षः, सर्वो जगति दृश्यते । मिथ्यात्वाकलिलोकै-रन्यथा परिकल्प्यते ॥ 932 ॥ अनादिनिधनो लोको, व्योमस्थोऽकृत्रिमः स्थिरः । नैतस्य विद्यते का, गगनस्येव कश्चन ॥ 932 ॥ खकर्मप्रेरिताः सर्वे, पर्यटन्ति शरीरिणः । गतिचतुष्टये दुःख-सुखभाजः पृथक् पृथक् ॥ 933 ॥ नन्ति ये विपदः खस्य, न विष्णुब्रह्मशम्भवः । परेषां सुखदुःखानि, कथं कुर्वन्ति ते पुनः? ॥ 934 ॥ न यः शमयते घाम, निजमग्निकरालितम् । सोऽन्यगेहशमे शक्त, इति कैः प्रतिपद्यते ? ॥ 935 ॥ रागद्वेषमहामोह-मोहिताः सुखदानि ये । न विदन्ति खकृत्यानि, ते कथं मुक्तिदर्शिनः? ॥ 936 ॥ कामभोगातुरैनीचै-रन्यथास्थं जगत्रयम् । अन्यथा कथितं श्वभ्रवासदुःखभयोज्झितैः ॥ 937 ॥ उन्मार्गेश्छादिते मुक्ति-मार्गे संसारगामिभिः । यः करोति विचारं न, स कथं शिवमश्नुते ? ॥ 938 ॥ छेदनस्तापनस्ताडनैः कनकं य्था। परीक्ष्यते तथा धर्म-स्तपःशीलदयायमैः ॥ 939 ॥ देवं गुरुं च ये धर्म, परीक्ष्योपासते धिया। ते कर्मशृङ्खला यान्ति, भित्त्वा सद्यो महोदयम् ॥ 940 ॥ देवो देवेन धीमद्भिः, परीक्ष्यो गुरुणा गुरुः । धर्मो धर्मेण धर्मार्थ-साधकैनरपुङ्गवः ॥ 941 ॥ ध्वस्तका जगद्वेदी, देवो विश्वपतिर्मतः । गुरुः सङ्गपरित्यक्तो, धर्मो जीवदयामयः ॥ 942 ॥ इत्युक्त्वा खेचरो मित्रं, पुनः माह विशुद्धधीः । तवान्यदपि मित्राहं, दर्शयामि कुतूहलम् ॥ 943 ॥ Page #78 -------------------------------------------------------------------------- ________________ धर्म ॥ 37 ॥ निगद्येति मुमोचर्षि - रूपं खेचरनन्दनः । पुरं विवेश मिश्रेण, समं तापसवेषभाक् ॥ 944 ॥ सघण्टां भेरिमाताढ्य, निषिष्टो हेमविष्टरे । आगत्य ब्राह्मणाः प्राहुरागतस्तापसः कुतः 1 ॥ 945 ॥ किं त्वं व्याकरणं वेत्सि ?, किं वा तर्क सविस्तरम् ? / करोषि ब्राह्मणैः सार्धं, किं वादं शास्त्रपारगैः 1 ॥ 946 ॥ तेनोक्तमहमायातो, भूदेवा ! ग्रामतोऽमुतः । वेद्मि व्याकरणं तर्क, वादं वापि न कञ्चन ॥ 947 ॥ विप्राः प्राहुर्वेद क्रीडां विमुच्य त्वं यथोचितम् । स्वरूपपृच्छिभिः सार्धं, क्रीडा कर्तुं न युज्यते ॥ 948 ॥ खेचरेण ततोऽवाचि, तापसाकारधारिणा । कथयामि निजं वृत्तं, युष्मत्तोऽहं परं चके ॥ 949 ॥ युक्स्पि भाषिते विप्राः !, कुर्वते निर्विचारकाः । आरोप्यायुक्ततां दुष्टा, रभसोपद्रवं परम् ॥ 950 ॥ सूत्रकण्ठास्ततोऽवोचन् वद भद्र ! यथोचितम् । सर्वे विचारका विप्रा युक्तपक्षानुरागिणः ॥ 951 ॥ तदीयं वचनं श्रुत्वा, जगाद खगनन्दनः । निगदामि तदाभीष्टं, यदि यूयं विचारकाः ॥ 952 ॥ वृहत्कुमारिका माता, साकेतनगरे मम । दत्ता स्वकीयतातेन, मदीयजनकाय सा । / 953 ॥ श्रुत्वा तूर्यरथं हस्ती, कृतान्त इव दारुणः । मत्तो भङ्क्त्वाऽऽगतः स्तम्भं, विवाहसमये तयोः ॥ 954 ॥ ततः पलायितो लोकः, समस्तप्रेऽपि विदूरतः । विवाहकरणं मुक्त्वा, स्थिरत्वं क्व महाभये ? ॥ 955 ॥ वधूः पलायमानेन, वरेण व्याकुलात्मना । स्वांसस्पर्शनतश्चेष्टा, पातिता वसुधातले ॥ 956 ॥ परीक्षा. ॥ 37 ॥ Page #79 -------------------------------------------------------------------------- ________________ - 84535A4 यत्वा विधानतः । महादश वर्षाणि, सुमित्राणिगति ते । पातयित्वा वर्धू नष्टो, भर्ता पश्यत पश्यत । लोकैरित्युदिते क्वापि, लज्जमानो वरो मतः ॥ 957 ॥ सार्धमासे ततो भूते, गर्भः स्प्स्स्त्त्त्व्माग्त्ः। उदरेण समं तस्या, नवमासैवर्धत ॥ 958 / / मात्रा पृष्टा ततः पुत्रि!, केनेदमुदरीकृतम् । साऽऽचचक्षे न जानामि, वरांसस्पर्शतः परम् ॥ 959 ॥ आगतास्तापसा गेहं, भोजयित्वा विधान्त्ः। मातामहेन मे पृष्टाः, क्व यूयं वातुमुद्यताः । ॥ 960 ॥ एतैर्निवेदितं तस्य, भो दुर्भिक्षं भविष्यति । अत्र द्वादश वर्षाणि, सुभिक्षे प्रस्थिता क्यम् ॥ 961 ॥ त्वमप्येहि सहास्माभिर्मुथा माऽत्र बुभुक्षया । कश्चित् कुरूपकारं वा, प्रणिगधेति ते ययुः ॥ 962 ॥ मया श्रुत्वा वचस्तेषां, मातृगर्मनिवासिना । विचिन्तितमिदं चित्ते, क्षुधाचकितचेतसा । / 963 ॥ संपत्स्यते ऽत्र दुर्भिक्षं, वर्षद्वादशकं यदि । किं क्षुधा म्रियमाणोऽहं, करिष्ये निर्गतस्तदा ॥ 964 ॥ चिन्तयित्वेति वर्षाणि, गर्मेऽहं द्वादश स्थितः । अशनाय भयत्रस्तः, क्व देही नाव्तिस्स्त्थ्ते॥965॥ आजग्मुस्तापसा भूय-स्ते गर्भमधितस्थुषि । मयि मातामहावासं, दुष्कालस्य व्यतिक्रमे ॥ 966 ॥ प्रणम्य तेऽय संपृष्टा, मत्तातेनाचचक्षिरे । सुभिक्षमधुना जातं, प्रस्थिता विषय निजम् ॥ 967 ॥ मयि श्रुत्वा वचस्तेषां, मर्मतो निर्विवासति । अजनिष्ट सवित्री मे, वेदनाऽऽक्रान्तविग्रहा. 968 ॥ कन्यां क्षित्वा पुरश्युल्याः,पतितावा विचेत्स्ः। निर्गयोदरतो मातुर्निग्यतामि ल मलनि ॥ 969 ॥ - - ES Page #80 -------------------------------------------------------------------------- ________________ परीक्षा. ॥ 38 ॥ उत्थाय पात्रमादाय, जननी भणिता मया । देहि मे भोजनं मातः!, क्षुधितो नितरामहम् ॥ 970 ॥ पिता मे तापसान् प्राह, दृष्टः कोऽपि त्पोध्नाः!| युष्माभिर्जातमात्रोऽपि, याचमानोऽत्र भोजनम् ॥ 971 ॥ तैरुक्तमयमुत्पातो, गेहानिर्धाव्यतां स्फुटम् । भविष्यत्यन्यथा साधो!, तव विघ्नपरम्परा ॥ 972 ॥ ततोऽहं गदितो मात्रा, याहि रे यममन्दिरम् । तापको मम दुर्जात!, स ते दास्यति भोजनम् ॥ 973 ॥ मयाऽवाचि ततो मातरादेशो मम दीयताम् । तया न्यगदि याहि त्वं, निर्गत्य मम गेहतः ॥ 974 ॥ ततोऽहं भस्मना देहमवगुण्ड्य विनिर्ग्त्ः। गतो मुण्डशिरो भूत्वा, तापसस्तापसैः सह ॥ 975 ॥ स्थितोऽहं तापसस्थाने, कुर्वाणो दुष्करं tpH। na श्रेयस्कार्यमारभ्य, प्रमाद्यन्ति हि पण्डिताः ॥ 976 ॥ मया गतवता स्मृत्वा, साकेतपुरमेकदा । माता विवाह्यमाना खा, वरेणान्येन वीक्षिता ॥ 977 ॥ विनिवेद्य खसंबन्धं, मया पृष्टाः तपोधनाः । आचक्षते न दोषोऽस्ति, परेणास्या विवाहने ॥ 978 ॥ द्रौपद्याः पञ्च भर्तारः, कथ्यन्ते यत्र पान्न्द्द्वाः। जनन्यास्तव को दोषस्तत्र भर्तृवये सति ? ॥ 979 ॥ एकदा परिणीतापि, विपन्ने दैव्योग्त्ः। भर्तयक्षतयोनिः स्त्री, पुनः संस्कारमर्हति ॥ 980 ॥ प्रतीक्षेताष्ट वर्षाणि, प्रसूता वनिता सती । अप्रसूता तु चत्वारि, प्रोषिते सति भर्तरि ॥ 981 ॥ पञ्चखेषु गृहीतेषु, कारणे प्रति भर्तृषु । न दोषो विद्यते स्त्रीणां, व्यासादीनामिदं वचः ॥ 982 ॥ ॥ 38 // Page #81 -------------------------------------------------------------------------- ________________ % **%%%%% RSINAM वचसाऽनेन ज्ञात्वा मातुरदोषताम् । एकावस्थं तपः कुर्वन्, वत्सरं तापसाश्रमे ॥ 983 ॥ महीमटाट्यमानोऽहं तीर्थयात्रापरायणः । ततः पत्तनमायातो, युष्मदीयमिदं द्विजाः ॥ 984 ॥ आचक्षत ततो विप्राः, कोपविस्फुरिताधराः । ईदृशं शिक्षितं दुष्ट !, क्वासत्यं जल्पितुं त्वया ॥ 985 ॥ कृत्वैकत्रानृतं सर्व, नूनं त्वं वेधसा कृतः । असंभाव्यानि कार्याणि परथा भाषसे कथम् ? ॥ 986 ॥ आचष्टे स्म ततः खेटो, विप्राः ! किं जल्पतेदृशम् । युष्माकं किं पुराणेषु, कार्यमीदृग् न विद्यते ? ॥ 987 ॥ ततोऽभाष्यत भूदेवैरीदृशं यदि वीक्षितम् । त्वया वेदे पुराणे वा क्वचिद्भद्र ! तदा वद ॥ 988 ॥ आख्यत् खेटो द्विजा ! वच्मि, परं तेभ्यो विभेम्यहम् । विचारेण विना यूयं, ये गृहीथाखिलं वचः ॥ 989 ॥ येषां वेदपुराणेषु ब्रह्महत्या पदे पदे । ते गृहीथ कथं यूयं कथ्यमानं सुभाषितम् ? ॥ 990 ॥ पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ 999 ॥ मनुव्यासवशिष्टानां वचनं वेदसंयुतम् । अप्रमाणयतः पुंसो, ब्रह्महत्या दुरुत्तरा ॥ 992 ॥ 'अवादि वैदिकैर्भद्र !, वाक्यतः पातकं कुतः ? / निशातो गदितः खङ्गो, लुनीते रसनां बहिः ॥ 993 ॥ वचनोचारमात्रेण, कल्मषं यदि जायते । तदोष्णो वह्निरित्युक्ते, वदनं किं न दह्यते ? ॥ 994 ॥ आचक्ष्व तं (तत्) पुराणार्थे, यथावृत्तमशङ्कितः । वयं नैयायिकाः सर्वे, गृह्णीमो न्यायभाषितम् ॥ 995 ॥ Page #82 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 39 ॥ सतः खपरशास्त्रज्ञो, ब्याचष्टे गगनायनः । यद्येवं श्रूयता विप्राः!, स्पष्टयामि मनोगतम् ॥ 996 ॥ एकत्र सुसयोनार्यो-भगीरथ्याख्ययोईयोः ॥ संपन्नगर्मयोः पुत्रः, ख्यातोऽजनि भ्गीर्थिः॥997 ॥ यदि स्त्रीस्पर्शमात्रेण, गर्मः संभवति स्त्रियाः। मातुर्मे न कथं जातः, पुरुषस्पर्शतस्तदा ॥ 998 ॥ धृतराष्ट्राय गान्धारी, द्विमासे किल दास्यते । तावद्रजखला जाता, पूर्व सामं प्र(सा मत्र)दानतः ॥ 999 ॥ चतुर्थे वासरे स्नात्वा, फनसालिङ्गने कृते । वर्धयन्नुदरं तस्या, गर्भोऽजनि महामरः ॥ 1000 / / धृतराष्ट्राय सा दत्ता, पित्रा गर्भावलोकनैः । लोकापवादनोदाय, सर्वोऽपि यतते जनः ॥ 1001 ॥ यदूढया तया जातं, फनसस्य फलं परम् । बभूव जठरे तस्याः, पुत्राणां शतमूर्जितम् ॥ 1002 ॥ खेटः प्राह किमीदृक्षः, पुराणार्थोऽस्ति वा नवा? | ते प्राहुर्नितरामस्ति, को भद्रेमं निषधति? ॥ 1003 फनसालिङ्गने पुत्राः, सन्तीत्यवितथं यदि । तदा नृस्पर्शतः पुत्रप्रसूतिर्वितथा कथम् ? ॥ 1004 ॥ श्रुत्वेति वचनं तस्य, भाषितं द्विजपुङ्गवैः । त्वं भर्तृस्पर्शतो जातो, भद्र ! सत्यमिदं वचः ॥ 1005 ॥ तापसीयं वचः श्रुत्वा, वर्षद्वादशकं स्थितः । जनन्या जठरे नेदं, प्रतिपद्यामहे परम् ॥ 1006 ॥ जगाद खेचरः पूर्व, सुभद्राया मुरद्विषा । चक्रव्यूहप्रपञ्चस्य, व्यधीयत निवेदनम् ॥ 1007 ॥ तदश्रावि कथं मातुर्गर्भस्थेनाभिमन्युना! / कथं मया न भूदेवास्तापसानां वचः पुनः? ॥ 1008 ॥ ॥ 32 // Page #83 -------------------------------------------------------------------------- ________________ " मयेनं " मुनिना धौते, खकौपीने सरोवरे । पीतं शुक्ररसोऽभ्येत्य, मण्डूक्या सलिलस्थया । / 1009 ॥ तदीयपानतो गर्भे, संपन्ने सति दर्दुरी । साऽसूत सुन्दरां कन्यां संपूर्ण समये सति ॥ 1010 ॥ न जातेरस्मदीयाया, योग्येयं शुभलक्षणा । इति ज्ञात्वा तया क्षिप्ता, मण्डूक्या नलिनीदले । / 1011 ॥ एकदा यतिना दृष्टा, सा सरोवरमीयुषा । स्वीकृंता सेहतो ज्ञात्वा, स्वबीजबलसंभवा ॥ 1012 ॥ उपायैर्विविधैस्तेन सा प्रपाल्य विवर्धिता । अपत्यपालने सर्वो, निसर्गेण प्रवर्त्तते ॥ 1013 ॥ उदक्यया तया तस्य, कौपीनं शुक्रकश्मलम् । परिधाय कृतं स्त्रानं, कदाचिद्यौवनोदये ॥ 1014 ॥ जातं तस्यास्ततो गर्भ, विज्ञाय निजबीजजम् । तं मुनिः स्तम्भयामास, कन्यादूषणशङ्कितः ॥ 1015 ॥ सप्तवर्षसहस्राणि, गर्भोऽसौ निश्चलीकृतः । अतिष्ठदुदरे तस्याः, कुर्वाणः पीडनं परम् ॥ 1016 ॥ परिणीता ततो भव्या, रावणेन महाश्रिया । वितीर्णा मुनिनाऽसूत, पुत्रमिन्द्रजिताभिधम् ॥ 1017 ॥ पूर्वमिन्द्रजिते जाते, सप्तवर्षसहस्रकैः । बभूव रावणः पश्चात् ख्यातो मन्दोदरीपतिः ॥ 1018 / / सप्तवर्षसहस्राणि, कथमिन्द्रजितः स्थितः । सवित्रीजठरे नाहं, वर्षद्वादशकं कथम् ॥ 1019 ॥ जजल्पुर्याज्ञिकाः साधो!, तव सत्यमिदं वचः । परमुत्पन्नमात्रेण, तपोऽग्राहि कथं त्वया । ॥ 1020 ॥ 1 " मयेन ऋषिणा " Page #84 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 40 ॥ परिणीताऽभवत्कन्या, कथं ते जननी पुनः? / सुदुर्घटमिदं ब्रूहि, सन्देहध्वान्तविच्छिदे ॥ 1021 ॥ नभश्चरोऽवदद्वच्मि, श्रूयतामवधानतः । पारासरोऽजनिष्टात्र, ताप्स्स्ताप्सार्चित्ः॥ 1022 ॥ असावुत्तरितुं नावा, कैवा वाह्य्मान्या। प्रविष्टः कन्यया गङ्गां, नवयौवनदेहया ॥ 1023 ॥ तामेष भोक्तुमारेभे, दृष्ट्वा तारुण्यशालिनीम् । पुष्पायुधशरैभिन्नः, स्थानास्थाने न पश्यति ॥ 1024 ॥ चकमे सापि तं बाला, शापदानविभीलुका । अकृत्यकरणेनापि, सर्वो रक्षति जीवितम् ॥ 1025 ॥ तपःप्रभावतोऽकारि, तेन तत्र त्म्खिनी। सामग्रीतो विना कार्य, किञ्चनापि न सिध्यति ॥ 1026 ॥ सुरतानन्तरं जात-स्तयोआसः शरीरजः । याचमानो ममादेशं, देहि तातेति भाक्तिकः ॥ 1027 ॥ अत्रैव वत्स ! तिष्ठ त्वं, कुर्वाणः पावनं तपः । पारासरो ददौ तस्मै, नियोगमिति तुष्टधीः ॥ 1028 ॥ भूयो योजनगन्धाख्यां, सौगन्ध्या व्याप्तदिग्मुखाम् । आगात् पारासरः कृत्वा, कुमारी yogymaashrmm॥1029|| तापसःपितुरादेशा-जननानन्तरं कथम् । व्यासो मातुरहं नास्मि, कथमेतद्विचार्यताम् ? ॥ 1030 ॥ धीवरी जायते कन्या, व्यासेऽपि तनये सति । मयि माता न मेऽत्रास्ति, किं परं पक्षपाततः? ॥ 1031 ॥ अर्कसङ्गात् सुते जाते, कन्या भूयोऽभवद्यथा । कुन्ती तथैव मे माता, पुत्रे मय्यपि किं न सा? ॥ 1032 ॥ उद्दालकर्षिर्गङ्गायां, क्षरितं वीर्यमात्मनः । गृहीत्वा पद्मपत्रस्थं, चकार जनविश्रुतः ॥ 1033 ॥ ॥ 40 // Page #85 -------------------------------------------------------------------------- ________________ सखीवृता रघोः पुत्री, चन्द्रवत्यभिधानतः । खातुं रजस्वला गङ्गामियाय गुणमण्डिता ॥ 1034 ॥ आघायमाणे कमले, शुक्रं तत् पत्रसंस्थितम् । प्रविष्टं जठरे तस्या, बभूव गर्भसंभवः ॥ 1035 ॥ विलोक्य तां गर्भवती, त्रस्तो लोकापवादतः । पिता निवेशयामास, सद्य एकाकिनी बने ॥ 1036 ॥ साऽसूत तनयं वाला, तृणविन्दुमुनेर्मठे । इवार्थनाशं दुर्नीतिः, कीर्तिविध्वंसकारणम् ॥ 1037 ॥ गवेषय खं जनकं, ब्रज त्वमिति भाषिणी । मञ्जूषायां निवेश्यैपा, वालं गङ्गाजलेऽमुचत् ॥ 1038 ॥ तरन्तीं तत्र मयां, निष्काश्योद्दालको मुनिः । खवीर्यजं सुतं ज्ञात्वा, जग्राह ज्ञानभास्करः ॥ 1039 ॥ तत्रागतां चन्द्रवती, मार्गयन्ती सुतं निजम् । प्रदर्य बालं तामाह, भव त्वं मे प्रियाऽधुना ॥ 1040 ॥ साऽऽचष्ट पितृदत्ताऽहं, भवामि स्त्री मुने! तव । गच्छ त्वं मम निःशङ्क, जनकं प्रार्थयाधुना ॥ 1041 ॥ प्रार्थितस्तेन भूमीशः, कृत्वा तां कन्वकां पुनः । विवाय दयितां चक्रे, साधोतस्य प्रमोदतः ॥ 1042 ॥ अथ चन्द्रवती कन्या, कथं जातेऽपि देहजे? / कथं न जायते माता, मदीया मयि कथ्यताम् ॥ 1043 ॥ इत्थं निरुत्तरीकृत्य, वैदिकानेष खेच्र्ः। विमुच्य तापसाकारं, गत्वा काननमभ्यधात् ॥ 1044 ॥ अहो लोकपुराणानि, विरुद्धानि परस्परम् । न विचारयते कोऽपि, मित्र ! मिथ्यात्वमोहितः ॥ 1045 ॥ अपत्यं जायते स्त्रीणां, फनसालिङ्गने कुतः । मनुष्यस्पर्शतो बल्यो, न फलन्ति कदाचन ॥ 1046 ॥ Page #86 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 41 ॥ अन्सर्वती कथं नारी, नारीपापजायते । गोसनेम नौटा, कापि मम्भवती मम ॥ 1047 ॥ मण्डूकी मामु खते, केनेदं प्रतिपयते न शालितले मया तुटा, जाक्माना हि कोलकाः ॥ 1048 ॥ शुक्रभक्षणमात्रेण, यद्यपत्यं प्रजायते । किं कृत्यं धवसनेम, तदापत्याय योषिताम् ? ॥ 1049 / स्तःस्पर्शनमात्रेण, जायन्ते यदि सून्व्ः। बीजसङ्गममात्रेण, दत्ते ससं तदा धरा ॥ 1050 ॥ आमाते कमले गर्भः, शुक्राक्ते यदि जायते । भक्तमिश्रे तदा पात्रे, तृप्तिः केन निवार्यते ॥ 1051 ॥ कथं विज्ञाय मण्डूकी, कन्यां धत्तेजिनीदले ? / भेकानामीशं ज्ञानं, कदा केनोपलभ्यते ॥ 1052 ॥ रविधर्मानिलेन्द्राणां, भवेयुः सङ्गतः सुताः । कुन्त्याः सत्या विदग्धस्य, कस्येदं हदि तिष्ठति ॥ 1053 ॥ देवानां यदि नारीभिः, सङ्गमो जायते सह । देवीभिः सह मानां, न तदा दृश्क्ते कथम् ? ॥ 1054 ॥ सर्वाशुचिमये देहे, मानुषे कश्मले कथम् ? / निर्धातुविग्रहा देवा, रमन्ते मलवर्जिताः ॥ 1055 ॥ अविचारणरम्याणि, परशास्त्राणि कोविदैः । यथा यथा विचार्यन्ते, विशीर्थन्ते तथा तथा ॥ 1056 ॥ देवा(वा~)स्तपोधनान् मुक्त्वा, कन्याः कुर्वन्ति योषितः । महाप्रभाषसंपन्ना, नेदं श्रद्दधते पुनः ॥ 1057 ॥ वे पारदारिकीभूय, सेवन्ते फरयोषितः । प्रभाषो जायते तेषा, विटानां कथ्यते कथम् ? ॥ 1.58 ॥ किं मित्रासत्प्रलापेन, कृतेनानेन वच्मि ते । उत्पत्तिं कर्णराजस्व, जिनशासनशंसिताम् ॥ 1059 ॥ ॥ 41 // Page #87 -------------------------------------------------------------------------- ________________ व्यासस्य भूभृतः पुत्रास्त्रयो जाता गुन्नाल्याः। धृतराष्ट्रोऽपरः पाण्डुर्विदुरश्रति विश्रुताः ॥ 1060 ॥ एकदोपवने पाण्डू, रममाणो मनोरमे । निरक्षत लतागेहे, खचरी काममुद्रिकाम् ॥ 1061 ॥ यावत्तिष्ठति तत्रासौ, कृत्वा मुद्रां कराङ्गुलौ । अगाञ्चित्राङ्गदस्तावत्तस्याः खेटो गवेषकः ॥ 1062 ॥ तस्य सा पाण्डुना दत्ता, निःस्पृहीभूतचेतसा । परद्रष्ये महीयांसः, सर्वत्रापि पराङ्मुखाः ॥ 1063 ॥ स विलोक्य विलोभत्वं, तममन्यत बान्धवम् । अन्यवित्तस्पृहाशून्या, जायन्ते जगतो मताः ॥ 1064 ॥ तमाचष्ट ततः खेटः, साधो! त्वं मे सुबान्धवः । योऽन्यदीयं सदा द्रव्यं, पाषाणमिव पश्यति ॥ 1065 ॥ विषण्णो दृश्यसे किं त्वं?, बन्धो सूचय कार्न्न्म्|n गोप्यं क्रियते किञ्चित् , सुहृदो हि पटीयसा ॥ 1066 ॥ अमाषिष्ट ततः पाण्डुः, साधो! सूर्यपुरे नृपः । विद्यन्तेऽन्धकवृष्ण्याख्यस्त्रिदिवे मघवानिव ॥ 1067 ॥ तस्यास्ति' सुन्दरा कन्या, कुन्ती मकरकेतुना । ऊवीकृतपताकेव, त्रिलोकजविना सत्ता ॥ 1068 ॥ सा तेन भूभृता पूर्ण, दत्ता मन्मथवर्धिनी । इदानीं न पुनर्दत्ते, विलोक्य मम सेगिताम् ॥ 1069 / / अनेन हेतुना बन्धो!, विषादो मानसेऽजनि । कुठार इच काठाना, गर्मणां नर्मकर्तकः ॥ 1070 / / चित्रानदस्ततोऽवोचत्, साधो! मुश्च विषण्णताम् । नाशथापितकोप, कुलप्य मम मावितम् ॥ 1071 ॥ गृहाणा त्वमिमा मित्र!, मदीयां काममुद्रिकाम् । कामरूपधसे भूत्वा, तां मजखा mnHniyaar॥1072 / / Page #88 -------------------------------------------------------------------------- ________________ dharma // 42 // पश्चाद्गर्भवतीं जाता, स ते दास्यति ता खयम् । न दूषिता स्त्रियं सन्तो, वासयन्ति निजे गृहे ॥ 1073 ॥ - सोऽगात्तस्यास्ततो गेहं गृहीत्वा काममुद्रिकाम् । स्वयं हि विषये लोलो, लब्धोपायो न किं जनः 1 ॥ 1074 ॥ खेच्छया स सिषेवे तां, कामाकारधरो रहः । मनःप्रियां प्रियां प्राप्य, खेच्छा हि क्रियते न कैः 1 ॥ 1075 ॥ तेन तां सेवमानेन, कुमारीं दिनसप्तकम् । यूना निरोपितो गर्भः, कोशो नीतिमिवानघाम् ॥ 1076 ॥ आयासीन्निर्वृतो भूत्वा, हित्वा तत्रैव तामसौ । सिद्धे मनीषिते कृत्ये, निर्वृतिं लभते न कः ? ॥ 1077 ॥ ज्ञात्वा गर्भवतीं मात्रा, निभृतं सा प्रसाधिता । गुह्यं छादयते सर्वो, गृहदूषणभीलुकः ॥ 1078 ॥ मञ्जूषायां विनिक्षिप्य, देवनद्यां प्रवाहितः । तदीयस्तनयो मात्रा, गृहदूषणभीतया ॥ 1079 ॥ गङ्गया नीयमानां तामादित्यो जगृहे नृपः । संपत्तिमिव दुनिया, दृष्ट्वा चम्पापुरीपतिः ॥ 1080 ॥ तस्या मध्ये ददर्शासौ, बालं पावनलक्षणम् । सरखत्या इवानिन्द्यमर्थ विद्वज्जनार्चितम् ॥ 1081 ॥ कर्णे गृहीतो भूपालो, बालेन सुखदर्शनम् । आजुहाव महाप्रीत्या, ततस्तं कर्णसंज्ञया ॥ 1082 ॥ अवीवृधदसौ बालमपुत्रः पुत्रकाङ्क्षया । अद्रव्यो द्रव्यलोलेन, द्रव्यराशिमिवोर्जितम् ॥ 1083 ॥ चम्पायां सोऽभवद्राजा, तत्रातीते महोदये । आदित्ये भुवनानन्दी, व्योमनीव निशाकरः ॥ 1084 ॥ आदित्येन यतोस्वर्द्धि, भूभृताऽऽदित्यजस्ततः । ज्योतिष्केण पुनर्जातो, नादित्येन महामनाः ॥ 1085 ॥ परीक्षा. ॥ 42 ॥ Page #89 -------------------------------------------------------------------------- ________________ - % % j* निर्द्धातुकेन देवेन, न नाय जन्यते नरः । पाषाणेन कदा धात्र्यां, जन्यन्ते सस्यजातयः 1 ॥ 1086 ॥ वितीर्णा पाण्डवे कुन्ती, विज्ञायान्धकवृष्णिना । गान्धारी धृतराष्ट्राय, दोषं प्रच्छाद्य धीमता ॥ 1087 ॥ इत्यन्यथा पुराणार्थी, व्यासेन कथितोऽन्यथा । रागद्वेषग्रहग्रस्ता, न हि विभ्यन्ति पापतः ॥ 1088 ॥ युक्तितो घटते यन्न, तद्रुवन्ति न धार्मिकाः । युक्तिहीनानि वाक्यानि भाषन्ते पापिनः परम् । / 1089 ॥ व्यासो योजनगन्धायाः, पुत्रः स ह्यपरो मतः । धन्याया राजकन्यायाः सत्यवत्याः पुनः परः ॥ 1090 ॥ परः पारासरो राजा, तापसोऽसौ पुनः परः । एकतां कुर्वते लोकास्तयोर्ना मविमोहिताः ॥ 1091 ॥ दुर्योधनादयः पुत्रा, गान्धार्या धृतराष्ट्रजाः । कुन्तीमाद्योः सुताः पञ्च पाण्डवाः प्रथिता भुवि । / 1092 ॥ गान्धारीतनयाः सर्वे, कर्णेन सहिता नृपम् । जरासन्धं व्यषेवन्त पाण्डवाः केशवं पुनः ॥ 1093 ॥ जरासन्धं रणे हत्वा वासुदेवो महाबलः । वभूव धरणीपृष्ठे, समस्ते धरणीपतिः ॥ 1094 ॥ कुन्तीशरीरजाः कृत्वा, तपो जग्मुः शिवास्पदम् । मद्रीशरीरजौ भव्यौ, सर्वार्थसिद्धिमीयतुः ॥ 1095 ॥ ईदृशोऽयं पुराणार्थी, व्यासेन कथितोऽन्यथा । मिथ्यात्वाकुलचित्तानां, तथ्या भाषा कुतस्तनी ? ॥ 1096 ॥ अप्रसिद्धिकरीं दृष्ट्वा, पूर्वापरविरुद्धताम् । भारते निर्मिते व्यासः, प्रदध्याविति मानसे । / 1097 ॥ निरर्थकं कृतं कार्य, यदि लोके प्रसिद्ध्यति । असंबद्ध विरुद्धार्थ, तदा शास्त्रमपि स्फुटम् ॥ 1098 ॥ ******** Page #90 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 43 ॥ स ताम्रभाजनं क्षिप्त्वा, जाह्नवीपुलिने ततः । तस्योपरि चकारोचं, वालुकापुअमूर्जितम् ॥ 1099 ॥ तदीयं सिकतापुआं, विलोक्य सकलैर्जनैः । परमार्थमजानानैश्चक्रिरे धर्मकातिमिः ॥ 1100 ॥ यावत् स्त्रानं विधायासौ, वीक्षते ताम्रभाजनम् । तावत्तत्पुअसङ्घाते, न स्थानमपि बुद्धयते ॥ 1101 ॥ पुलिनव्यापकं दृष्ट्वा, वालुकापुञ्जसञ्चयम् । विज्ञाय लोकमूढत्वं, स श्लोकमपठीदिमम् ॥ 1102 ॥ दृष्टानुसारिभिर्लोकः, परमार्थाविचारिभिः । तथा खं हार्यते कार्य, यथा मे ताम्रभाजनम् ॥ 1103 ॥ मिथ्याज्ञानतमोव्याते, लोकेऽस्मिन्निर्विचारके । एकः शतसहस्राणां, मध्ये यदि विचारकः ॥ 1104 / / विरुद्धमपि मे शास्त्रं, यास्यतीदं प्रसिद्धताम् । इति ध्यात्वा तुतोपासी, दृष्ट्वा लोकविमूढताम् ॥ 1105 ॥ विज्ञायेत्थं पुराणानि, लौकिकानि मनीपिभिः । न कार्याणि प्रमाणानि, वचनानीव वैरिणाम् ॥ 1106 ॥ दर्शयामि पुराणं ते, मित्रान्यपि लौकिकम् । उक्त्वेति परिजग्राह, स रक्तपटरूपताम् ॥ 1107 ॥ द्वारेण पञ्चमेनासौ, प्रविश्य नगरं ततः । आरूढः कानके पीठे, भेरीमाहत्य पाणिना ॥ 1108 ॥ समेत्य भूसुरैरुक्तो, दृश्यसे त्वं निचक्षणः । किं करोषि समं ? वादमस्माभिर्वत्सि किञ्चन? ॥ 1109 ॥ आख्यदेप न जानामि, किश्चिन्छास्त्रमहं द्विजाः । अपूर्व भेरिमाताड्य, निविष्टोऽष्टापदासने ॥ 1110 ॥ ते प्राहुर्मुश्च भद्र! त्वं, वर्करं प्राञ्जलं वद । सद्भाववादिभिः सार्ध, तत्कुर्वाणो विनिन्द्यते ॥ 1111 ॥ ॥43 / / Page #91 -------------------------------------------------------------------------- ________________ स प्राह दृष्टमाचर्य, सूचयामि परं चके । निर्विचारतया यूयं मा ग्रहीष्टान्यथा स्फुटम् ॥ 1112 ॥ वादिपुः समाचक्ष्व मा भैषीभद्र ! सर्वथा । वयं विवेचकाः सर्वे, न्यायवासितमानसाः ॥ 1113 ॥ ततो रक्तपटः प्राह यद्येवं श्रूयतां तदा । उपासकसुतावावां, बन्दकानामुपासकौ ॥ 1114 ॥ एकदा रक्षणायावां, यष्टिपाणी नियोजितौ । शोषणाय खवासांसि क्षोण्यां निक्षिप्य भिक्षुभिः ॥ 1115 ॥ आवयो रक्षतोस्तत्र, भिक्षुवासांसि यत्नतः । आजग्मतुः शृगालौ द्वौ, भीषणौ स्थूलविग्रहौ । / 1116 ॥ त्रस्तावावां ततो यावदारूढौ स्तूपमुर्जितम् । तावदुत्पतितौ तत्तौ, गृहीत्वा वेगतो दिवि ॥ 1117 ॥ श्रुत्वास्स्वयोः खनं यावन्निर्गच्छन्ति तपखिनः । योजनानि गतौ तावद, द्वादशैतौ मदास्पदौ ॥ 1118 ॥ मुक्त्वा स्तूपमिमौ भूम्यामावां खादितुमुद्यतौ । गृद्धौ तौ नखि (सौनश्चि) कांश्चित्रानद्राष्टां शस्त्रधारिणः ॥ 1119 ॥ तावस्मद्भक्षणं त्यक्त्वा, तेभ्यो भीतौ पलायितौ । करोति भोजनारम्भं, न कोऽपि प्राणसंशये ॥ 1220 ॥ ततः पापर्धिकैः सार्धमागत्य विषयं शिवम् । आवाभ्यां मन्त्रितं द्वाभ्यां निश्चलीकृत्य मानसम् ॥ 1121 ॥ परकीयमिमं प्रासौ, देशमाशाविमोहितौ । कथं मार्गमजानन्तौ यावो गृहमशम्बलौ ? ॥ 1122 ॥ रक्तानि सन्ति वस्त्राणि, मुण्डयावः परं शिरः । आयां किं नु करिष्यामो गेहेनानर्थकारिणा 1 ॥ 1123 ॥ आवाभ्यां इत्थमालोच्य, गृहीतं व्रतमात्मना । स्वयंमेव प्रवर्तन्ते, पण्डिता धर्मकर्मणि ॥ 1124 ॥ Page #92 -------------------------------------------------------------------------- ________________ धर्म ॥ 44 ॥ भ्रमन्तौ धरणीमावां, नगराकरमण्डिताम् । भवदीयमिदं स्थानमागच्छावो द्विजाऽऽकुलम् ॥ 1125 ॥ शृगालस्तूपकोत्क्षेपनयनाश्चर्यमीदृशम् । दृष्टं प्रत्यक्षमावाभ्यामिदं वो विनिवेदितम् ॥ 1126 ॥ इदं वचनमाकर्ण्य, क्षितिदेवा वभाषिरे । असत्यमीदृशं भद्र!, व्रतस्थो भाषसे कथम् ? ॥ 1127 ॥ एकीकृत्य ध्रुवं राष्ट्रा, त्रैलोक्यासत्यवादिनः । कृतस्त्वमन्यथेदृक्षः, किमसत्यो न दृश्यते ? ॥ 1128 ॥ इदं विप्रवचः श्रुत्वा, जगाद नृपनन्दनः । वितथानि पुराणेषु, मेदृशानि किमु द्विजाः 1 ॥ 1129 ॥ दोषं परस्य सर्वोऽपि पश्यति स्वस्य नो पुनः । कलङ्कं शशिनि नेत्रं, कज्जलं नात्मनः पुनः ॥ 1130 ॥ विप्रा बभाषिरे भद्र ?, पुराणेषु यदीदृशम् । त्वयेक्षितं तदा ब्रूहि, त्यजामोऽसत्यवाक्यतः ॥ 1131 ॥ श्रुत्वेत्याख्यन्मनोवेगस्त्यक्ष्यथ ब्राह्मणा यदि । तदाऽसत्यं पुराणार्थ, त्रवीम्यहमशेषतः ॥ 1132 ॥ हत्वा त्रिशिरःखराद्यान् वने रामः सलक्ष्मणः । यावदास्ते ससीताकस्तावलङ्केश आगतः ॥ 1133 ॥ स प्रदर्श्य स्वर्णमृगं, छलात् सीतामपाहरत् । हत्वा शकुन्तं तद्रक्षोद्यतं रामभ्रमप्रदम् ॥ 1134 ॥ सुग्रीवादिकपिव्यूहैर्वृतो रामोऽपि शुद्धये । आदिदेश हनूमन्तं प्रियायाः को न शुद्धिकृत् ? ॥ 1135 ॥ सीताशुद्धिकरे तस्मिन्नायाति लक्ष्मणोऽग्रजः । वानरैर्वन्धयामास, सेतुमम्भोधिजीवने ॥ 1136 ॥ एकैको वानरः पञ्च जगामान धराधरान् । गृहीत्वा हेलयाऽऽकाशे, कुर्वन् क्रीडामनेकधा ॥ 1137 ॥ परीक्षा. 41188 11 Page #93 -------------------------------------------------------------------------- ________________ रामायणाभिधे शास्त्रे, वाल्मीकिमुनिना कृते । किं भो दाशरथेर्वृत्तं किमित्थं कथ्यते न वा ? ॥ 1138 ॥ असरार्चि सत्यं केनेदं क्रियतेऽन्यथा । प्रभातं छाद्यते जातु न केनापि हि पाणिना । 1139 ॥ ततो रक्तपटोस्लापीद्यद्येको वानरो द्विजाः ! / आदाय पर्वतान् पञ्च, गगने याति लीलया । / 1140 ॥ शृगालौ तौ तदा स्तूपमेकमादाय मांसलौ । व्रजन्तौ नभसि क्षिप्रं वार्येते केन कथ्यताम् ? ॥ / 1141 ॥ भवदीयमिदं सत्यं, मदीयं नात्र दृश्यते । विचारशून्यतां हित्वा, कारणं न परं मया । 1142 ॥ युष्माकमीदृशे शास्त्रे, देवधर्मावपीशौ । कारणे कश्मले कार्य, निर्मलं जायते कुतः ? ॥ 1143 ॥ नास्माकं युज्यते मध्ये, मिथ्याज्ञानवृतात्मनाम् । ईदृशानामवस्थातुमित्युक्त्वा निर्ययौ ततः ॥ 1944 ॥ मुक्त्वा रक्तपटाकारं, मित्रमूचे मनोजवः । सर्वासंभावनीयार्थी, परशास्त्रं श्रुतं त्वया ॥ / 1145 ॥ एतदुक्तमनुष्ठानं, कुर्वाणो नाश्रुते फलम् । सिकतापीलने तैलं, कदा केनोपलभ्यते ? ॥ / 1146 ॥ वानरै राक्षसा हन्तुं शक्यन्ते न कथञ्चन । क्व महाष्टगुणा देवाः ? क्व तिर्यचो विचेतसः ? ॥ / 1147 ॥ उत्क्षिप्यन्ते कथं शैला ? गरीयांसः प्लवङ्गमैः । कथं तिष्ठन्त्यकूपारेऽगाधनिर्मुक्तपाथसि ? | 1148 ॥ वरप्रसादतो जातो, यद्यवध्यो दिवौकसाम् । तदाऽसौ मानवीभूय, हन्यते किं नु रावणः ? | 1149 ॥ अमरा वानरीभूय, निजघ्न राक्षसाधिपम् । नैषापि युज्यते भाषा, नेप्सिता लभ्यते गतिः ॥ 1150 ॥ Page #94 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. SHARMA सर्ववेदी कथं दत्ते, शङ्करो वरमीदृशम् ? / देवानामपि दुर्वारो, भुवनोपद्रवो यतः ॥ 1151 / / नार्थः परपुराणेषु, चिन्त्यमानेषु दृश्यते । नवनीतं कदा तोये, मध्यमाने हि लभ्यते ? ॥ 1152 ॥ शाखामृगा भवन्त्येते, न सुग्रीवपुरस्सराः । न लोककल्पिता मित्र!, राक्षसा रावणादयः ॥ 1153 ॥ विद्याविनयसंपन्ना, जिनधर्मपरायणाः । शुचयो मानवाः सर्वे, सदाचारमहौजसः ॥ 1154 ॥ ततः शाखामृगाः प्रोक्ता, यतः शाखामृगध्वजाः । सिद्धानेकमहाविद्या, राक्षसा राक्षसध्वजाः ॥ 1155 ॥ | गौतमेन यथा प्रोक्ताः, श्रेणिकाय महीभुजे । श्रद्धातव्यास्तथा भव्यैः, शशाङ्कोज्वलदृष्टिभिः ॥ 1156 ॥ परकीयं परं साधो!, पुराणं दर्शयामि ते । इत्युक्त्वा श्वेतभिक्षुत्वं, जग्राहासौ समित्रकः ॥ 1157 ॥ एप द्वारेण पष्ठेन, गत्वा पुष्पपुरं ततः । आस्फाल्य सहसा भेरीमारूढःकनकासने ॥ 1158 ॥ आगत्य ब्राह्मणैः पृष्टः, किं वेत्सि? को गुरुस्तव? / कर्तुं शक्नोपि किं वादं ? सौष्ठवं दृश्यते परम् ॥ 1159 ॥ तेनोक्तं वेद्मि नो किञ्चिद्विद्यते न गुरुर्मम । वादनामापि नो वेद्मि, वादशक्तिः कुतस्तनी ? ॥ 1160 ॥ अदृष्टपूर्वकं दृष्ट्वा, निविष्टोऽष्टापदासनम् । प्रताड्य महतीं भेरी, महाशब्ददिदृक्षया ॥ 1161 ॥ आभीरतनयो मूल्, सर्वशास्त्रवहिष्कृतौ । पर्यटावो महीं भीत्या, गृहीत्वाऽऽवां वयं तपः ॥ 1162 ॥ तेऽभापन्त कुतो भीत्या, युवाभ्यां स्वीकृतं तपः! / उपरोधेन जल्प त्वमस्माकं कौतुकं परम् ॥ 1163 ॥ ॥ 45 // Page #95 -------------------------------------------------------------------------- ________________ श्वेतभिक्षुस्ततोऽजल्पीदाभीरविषये पिता। आवयोररुणश्रीको, वृक्षग्रामव्यनस्थितिः ॥ 1164 ॥ अन्येयुरविपालेन, पित्रा जाते ज्वरे सति (ज्वरोद्गमे) / आवामूरणरक्षार्थ, प्रहितावटवीं गतौ ॥ 1165 ॥ वहुशाखाप्रशाखादयः, कुदन्तीय फलानतः । कपित्थपादपो दृष्टस्तत्रावाभ्यां महोदयः ॥ 1166 ॥ ततोऽयादि मया भ्राता, कपिखादनचेतसा । अहमभि कपित्थानि, रक्ष भ्रातरवीरिमाः ॥ 1167 ॥ ततः पालयितुं याते, सोदरेऽस्मिन्नवीगणम् । दुरारोहं तमालोक्य, कपित्थं चिन्तितं मया ॥ 1168 ॥ न शक्नोम्यहमारोढुं, दुरारोहेऽत्र पादपे । खादामि कथमेतानि, बुभुक्षाक्षीणकुक्षिकः ॥ 1169 ॥ खयमत्र सुखं गत्वा ?, विचिन्त्येति चिर्ण्म्या। छित्वा शिरो निजंक्षिप्त, सर्वप्राणेन पादपे ॥ 1170 ॥ युग्मम् ॥ यथा यथा कपित्थानि, खेच्छयात्ति शिरो मम । महासुखकरी तृप्ति, गात्रं याति तथा तथा ॥ 1171 ॥ विलोक्य जठरं पूर्णमधस्तादेत्य मस्तके । कण्ठे निष्षन्धिके लग्ने, गतो द्रष्टुमवीरहम् ॥ 1172 ॥ यावत्ततो ब्रजामि स्म, भ्रातृसङ्गममुत्सुकः तावच्छयितमद्राक्षं, भ्रातरं काननान्तरे ॥ 1173 ॥ उत्थाप्य स मया पृष्ट, एता याताः क मेस्सिकाः। तेनोकं मयि सुप्ते ताः, कापि भ्रातः! प्लायिताः॥1174॥ भ्राता ततो मया प्रोक्तो, नंष्ट्वा यावः कुतश्चन । निग्रहीष्यति विज्ञाय, कोपिष्यति पिताऽऽवयोः ॥ 1175 ॥ यष्टिकम्बलमुण्डत्वं, लक्षणं लिङ्गमावयोः । विद्यते श्वेतमिथूणां, सुखभोजनसाधनम् ॥ 1176 ॥ ACANCYCLk Page #96 -------------------------------------------------------------------------- ________________ | परीक्षा. ॥ 46 ॥ परं गतौ मरिष्यावः, परदेशे बुभुक्षया । निर्लिङ्गी येन तेनावां, भवतो (वावो) भद्रलिझिनौ ॥ 1177 ॥ कुलेन सितवस्त्राणां, यतो नौ भाक्तिकः पिता । श्वेतभिक्षु भवावस्तत्, नान्यलिङ्गः प्रयोजनम् ॥ 1178 ॥ इति ज्ञात्वा खयं भूत्वा, श्वेताम्बरतपोधनौ । आयातौ भवतां स्थानं, हिण्डमानौ महीतलम् ॥ 1179 ॥ ते प्राहुन विभेपि त्वं, यद्यपि श्वभ्रयानतः । तथापि युज्यते वक्तुं, नेदृशं व्रतवर्तिनाम् ॥ 1180 ॥ अभाषिष्ट ततः खेटो, dhRtshvetaambraakRtiH| किं वाल्मीकिपुराणे वो, विद्यते नेदृशं वचः? ॥ 1181 ॥ ऊचुस्ततो द्विजा दृष्टं, त्वया क्वापि यदीदृशम् । तदा व्याचक्ष्व niHshngkstto'vaadiinbhshcrH|| 1182 // यो विंशतिमहावाहुर्महाधैर्यो दशाननः । सोऽभवद्राक्षसाधीशो, विख्यातो भुवनत्रये ॥ 1183 ॥ तेनाराधयता शम्भु, स्थेयसी भक्तिमीयुषा । छिन्नानि करवालेन, मस्तकानि नवात्मनः ॥ 1184 ॥ फुल्लाधरदलैस्तेन, पूजितो मुख्प्न्ग्क्जैः। ततो गौरीपतिर्भक्त्या, वरार्थी कुरुते न किम्? ॥ 1185 ॥ निजेन वाहुना श्रव्यं, कृत्वा रावणहस्तकम् । सङ्गीतं कर्तुमारेभे, देवगान्धर्वमोहकम् ॥ 1186 ॥ गौरीवदनविन्यस्ता, दृष्टिमाकृष्य धूर्जटिः । विलोक्य सहसा तस्य, दत्तवानीप्सितं वरम् ॥ 1187 ॥ निष्पन्धि योजिता भूयस्तत्र मूर्धपरम्परा । उष्णाभिरश्रुधाराभिः, सिञ्चन्ती धरणीतलम् ॥ 1188 ॥ किमीदृशः पुराणार्थो, वाल्मीकीयोऽस्ति भो! नवा? | निगद्यतां तदा सत्यं, यूयं चेत् स्त्य्वादिन्ः॥1189॥ ता॥46॥ Page #97 -------------------------------------------------------------------------- ________________ ते व्याचचक्षिरे साधो!, सत्यमेवेदमीदृशम् । प्रत्यक्षमीक्षितं ख्यातं, केऽन्यथाकर्तुमीशते ॥ 1190 ॥ श्वेतभिक्षुस्ततोऽयोचन्मूर्धानो यदि कर्त्तिताः । रावणस्य नवाऽऽलग्नास्तदेको न कथं मम ? ॥ 1191 ॥ युष्मदीयमिदं सत्यं, नास्मदीयं वचः पुनः । कारणं नात्र पश्यामि, मुक्त्वा मोहविश्2अम्भणम् ॥ 1192 ॥ हरः शिरांसि लूनानि, पुनर्योजयते यदि । खलिङ्गं तापसैश्छिन्नं, तदानीं किं न योजितम् ? ॥ 1193 ॥ खोपकाराक्षमः शम्भुर्नान्येपामुपकारकः । न स्वयमर्थ(यं मार्य)मानो हि, परं रक्षति वैरितः ॥ 1194 ॥ अन्यच्च श्रूयतां विप्राः!, पुत्रं दधिमुखाभिधम् । श्रीकण्ठब्राह्मणख्यातं, शिरोमात्रमजीजनत् ॥ 1195 ॥ श्रुतयः स्मृतयस्तेन, निर्मलीकरणक्षमाः । स्वीकृताः सकलाः क्षिप्रं, सागरेणेव सिन्धवः ॥ 1196 ॥ तेनागस्त्यो मुनिर्दृष्टो, जातु कृत्वाऽभिवादनम् । त्वयाऽद्य मे गृहे भोज्यमिति भक्त्या निमत्रितः ॥ 1197 ॥ 4 अगस्तिम्तमभापिष्ट, क्वास्ति ते भद्र! तद्गृहम् ! / मां त्वं भोजयसे यत्र, विधाय परमादरम् ॥ 1198 ॥ तेनागद्यत किं पित्रोर्गेई साधो! ममास्ति नो? / मुंनिनोक्तं न ते तेन, संबन्धः कोऽपि विद्यते ॥ 1199 ॥ दानयोग्यो गृहस्थोऽपि, कुमारो नेष्यते गृही। दानधर्मक्षमा साधी, गृहिणी गृहमुच्यते ॥ 1200 ॥ निगद्येति गते तस्मिंस्तेनोक्तौ पितराविदम् । कौमार्यदोपविच्छेदो, युवाभ्यां क्रियतां मम ॥ 1201 ॥ ताभ्यामुक्तः स ते पुत्र!, कोपि दत्ते न दिक्करीम् । आवां निराकरिष्यावः, कान्ताश्रद्धां तथापि ते ॥ 1202 ॥ 4-SC Page #98 -------------------------------------------------------------------------- ________________ परीक्षा. द्रव्येण भूरिणा ताभ्यां, गृहीत्वा निःखदेहजाम् । कृत्वा महोत्सवं योग्यं, तयाऽसौ प्रिन्नायित्ः॥1203॥ ताभ्यामेष ततोऽवाचि, खल्पकालव्यतिक्रमे । नावयोरस्ति वत्स! खं, त्वं खां पालय वल्लभाम् ॥ 1204 ॥ ततो दधिमुखेनोक्ता, स्ववधूरेहि वल्लभे । बजावः क्वापि जीवावः, पितृभ्यां पेल्लितो गृहात् ॥ 1205 ॥ ततः पतित्रताऽऽरोप्य, सिकके दयितं निजम् । वभ्राम धरणीपृष्ठे, दर्शयन्ती गृहे गृहे ॥ 1206 ॥ पालयन्तीमिमां दृष्ट्वा, तादृशं विकलं पतिम् । चक्रिरे महती भक्तिं, ददानाः कनकं प्रजाः ॥ 1207 ॥ तथा पतिव्रता पूजां, लभमाना पुरे पुरे । एकदोजयिनी प्राप्ता, भूरिडिम्भाऽऽकुला सती ॥ 1208 ॥ सा टिण्टां कीलके मुक्त्वा, सिककं कान्तसंयुतम् । गता प्रार्थयितुं भोज्यमेकदा नगरान्तरे ॥ 1209 ॥ परस्परं महायुद्धे, जातेऽत्र द्यूतकारयोः । एकम्यैकः शिरश्छेद, चक्रे खड्ड्रेन वेगतः ॥ 1210 ॥ असिनोत्क्षिप्यमाणेन, विलुने सति सिक्कके । मूर्धा दधिमुखस्यैत्य, लग्नस्तत्र कबन्धके ॥ 1211 ॥ ततो दधिमुखो भूत्वा, लमनिष्पन्धिमस्तकः । सर्वकर्मक्षमो जातो, नरः सर्वाङ्गसुन्दरः ॥ 1212 ॥ किं जायते नवा सत्यमिदं वाल्मीकिभाषितम् । निगद्यतां मम क्षिप्रं, पर्यालोच्य खमानसे ॥ 1213 ॥ अशंसिपुर्द्विजास्तथ्यं, केनेदं क्रियतेऽन्यथा । उदितोऽनुदितो भानुर्भण्यमानो न जायते ॥ 1214 ॥ खेटेनावाचि तस्याऽसौ, निश्छेदोऽन्यकवन्धके । यदि निष्पन्धिको लग्नस्तदाऽच्छेदि कथं न मे? ॥ 1215 ॥ ACCSCROCRACHAN 12 // 47 // Page #99 -------------------------------------------------------------------------- ________________ MAHARASHTRA सितेन करवालेन, रावणेन द्विधा कृतः । तथाऽङ्गदः कथं लग्नो, योज्यमानो हनूमता ॥ 1216 ॥ आराध्य देवतां लब्ध्वा, ततः पिण्डं मनीषितम् । दानवेन्द्रो ददौ देव्यास्तनयोत्पत्तिहेतवे ॥ 1217 ॥ द्विधाकृत्य तया दत्ते, सपल्या मोहतो दले । द्विधागर्भस्तयोर्देव्योर्भवति स्म द्वयोरपि ॥ 1218 ॥ जातं खण्डद्वयं दृष्ट्वा, संपूर्ण समये सति । ताभ्यां नीत्वा बहिः क्षिप्त, जरसा सन्धितं पुन्ः॥ 1219 ॥ तत्र जातो जरासन्धो, विनिर्जितनरामरः । सर्वकर्मक्षमः ख्यातो, महनीयपराक्रमः ॥ 1220 ॥ शकलद्वितयं लग्नं, योज्यमानं गतवणम् । सव्रणो न कथं मूर्धा, मदीयः कथ्यतां द्विजाः ॥ 1221 ॥ जरासन्धाङ्गदौ यत्र, द्विधाकृतकलेवरौ । जीवितौ मिलितो तत्र, न किं मे मूर्धविग्रहौ ? ॥ 1222 ॥ एकीकृत्य कथं स्कन्दः, षट्रखण्डोऽपि विनिर्मितः ? / प्रतीयते न मे योगश्छिन्नयोर्मूर्धदेहयोः ॥ 1223 ॥ अथ षड्दनो देवः, षोढाऽप्येकत्वमश्नुते । तदयुक्तं यतो नार्या, देवः संपद्यते कुतः? ॥ 1224 ॥ निरस्ताशेषरक्तादिमलायां देवयोषिति । शिलायामिव गर्भस्य, सम्भवः कथ्यतां कथम् ? ॥ 1225 ॥ द्विजैरुक्तमिदं सर्च, सूनृतं भद्र ? भाषितम् । परं कथं फलैर्मूओ, जग्धैः पूर्ण तवोदरम् ? ॥ 1226 ॥ ततोऽवदत् श्वेतभिक्षुर्यदि भुक्ते द्विजवजे । तृप्यन्ति पितरो नीताः, किं नाङ्गं मूर्मि मे तदा? ॥ 1227 ॥ निरुत्तरानथालोक्य, खेटपुत्रौ द्विजन्मनः । निर्गत्य काननं यातौ, भूरिभूरुहभूषितम् ॥ 1228 ॥ Page #100 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 48 ॥ आसीनौ पादपस्याधो, मुक्त्वा श्वेताम्बराकृतिम् । सज्जनस्येव नम्रस्य, विचित्रफलशालिनः ॥ 1229 ॥ ऊचे पवनवेगस्तं, जिघृक्षुर्जिनशासनम् । मित्र ! द्विजादिशास्त्राणां, विशेषं मम सूचय ॥ 1230 ॥ तमुवाच मनोवेगो, वेदशास्त्रं द्विजन्मनाम् । प्रमाणं मित्र! धर्मादावकृत्रिममदूषणम् ॥ 1231 ॥ हिंसा निवेद्यते येन, जन्मोरुहवर्धिनी । प्रमाणीक्रियते तन्न, ठकशास्त्रमिवोत्तमैः ॥ 1232 ॥ वेदेन गदिता हिंसा, जायते धर्मकारणम् । न पुनष्ठकशास्त्रेणे, न विशेषोऽत्र दृश्यते ॥ 1233 ॥ नापौरुषेयता हेतुर्वेदे धर्मनिवेदने । तस्या विचार्यमाणायाः, सर्वथाऽनुपपत्तितः ॥ 1234 ॥ अकृत्रिमः कथं वेदः?, कृतस्ताल्वादिकारणैः । प्रासादोऽकृत्रिमो नोक्तस्तक्षव्यापारनिर्मितः ॥ 1235 ॥ ताल्लादि कारणं तस्य, व्यञ्जकं न तु कारणम् । नात्रावलोक्यते हेतुः, कोऽपि निश्चयकारणम् ॥ 1236 ॥ यथा कुम्भादयो व्यङ्गया, dIpakaiya'jakairvinA / विजायन्ते तथा शब्दा, विना ताल्वादिभिर्न किम्?॥1237॥ कृत्रिमेभ्यो न शास्त्रेभ्यो, विशेषः कोऽपि दृश्यते । अपौरुषेयता तस्य, वैदिकैः कथ्यते कथम् ? ॥ 1238 ॥ व्यज्यन्ते व्यापका वर्णाः, सर्वे ताल्लादिभिर्न किम् ? / व्यञ्जकैरेकदा कुम्भा, दीपकैरिव सर्वथा ॥ 1239 ॥ सर्वज्ञेन विना तस्य, केनार्थः कथ्यते स्फुटम् ? / न वयं भाषते खार्थ, विसंवादोपलब्धितः ॥ 1240 ॥ ऐदंयुगीनगोत्रर्षिशाखादीनि सहस्रशः । अनादिनिधनो देवः, कथं सूचयितुं क्षमः? ॥ 1241 ॥ ॥ 48 // Page #101 -------------------------------------------------------------------------- ________________ पारम्पर्यण स ज्ञेयो, नेदृशं सुन्दरं बचः । सर्वज्ञेन विना मूलं, पारम्पर्य कुतस्तनम् ! ॥ 1242 ॥ समस्तैरप्यसर्वहर्वेदो ज्ञातुं न शक्यते । सर्वे विचक्षुपो मार्ग, कुतः पश्यन्ति काङ्क्षितम् ॥ 1243 ॥ कालेनानादिना नष्ट, कः प्रकाशयते पुनः । असर्वज्ञेषु सर्वेषु, व्यवहारमिवादिमम् ॥ 1244 ॥ नापौरुषेयता सार्था, सर्वत्रापि मता सताम् । पन्था हि जारचौराणां, मन्यते कैरकृत्रिमः ? ॥ 1245 ॥ अथ पुम्भिः(अध्वर्युभिः)कृता यागे,हिंसा स्ण्सार्कारिन्नी। पापर्धिकैरिवारण्ये, प्राणिपीडाकरी ytH॥1246॥ हन्यमाना हठाजीवा, याज्ञिकैःखादिकैरिव । खग यान्तीति मे चित्रं, skleshbyaakuliikRtaaH|| 1247 / / या धर्मनियमध्यानसङ्गतैः साध्यतेऽङ्गिभिः । कथं खर्गगतिः साध्या, हन्यमानैरसौ हठात् ॥ 1248 ॥ वैदिकानां वचो ग्राह्य, न हिंसासाधु साधुभिः । खादिकानां कुतो वाक्यं, धार्मिकैः क्रियते हदि ? ॥ 1249 ॥ न जातिमात्रतो धर्मी, लभ्यते देहधारिभिः । सत्यशौचतपःशीलध्यानखाध्यायवर्जितैः ॥ 1250 ॥ आचारमात्रभेदेन, जातीनां भेदकल्पनम् । न जातिआह्मणीयाऽस्ति, नियता कापि तात्त्विकी ॥ 1251 ॥ ब्राह्मणक्षत्रियादीनां, चतुर्णामपि तत्त्वतः । एकैव मानुषीर्जातिराचारेण विभिद्यते ॥ 1252 ॥ भेदे जायेत विप्रायां(NAM), क्षत्रियो न कथञ्चन । शालिजाती मया दृष्टः, कोद्रवस्य न संभवः ॥ 1253 ॥ ब्राह्मणोऽवाचि विप्रेण, पवित्राचारधारिणा । विप्रायां शुद्धशीलायां, जनितो नेदमुत्तरम् ॥ 1254 ॥ Page #102 -------------------------------------------------------------------------- ________________ धर्म ॥ 49 ॥ न विप्राप्रियोरति सर्वदा शुद्धशीलता । कालेनानादिना गोत्रस्खलनं क न जायते 1 / / 1255 ॥ संयमो नियमः शीलं तपो दानं दया दमः । विद्यन्ते तात्त्विका यस्यां सा जातिर्महिता सताम् ॥ 1-256 ॥ दृष्ट्वा योजनगन्धादिप्रसूतानां तपखिनाम् । व्यासादीनां महापूजां तपसि क्रियतां मतिः । / 1257 ॥ शीलवन्तो गताः खर्ग, नीचजातिभवा अपि । कुलीना नरकं प्राप्ताः, शीलसंयमनाशिनः ॥ 1258 / / गुणैः संपद्यते जातिर्गुणध्वंसे विपद्यते । यतस्ततो बुधैः कार्यो, गुणेष्वेवादरः परः ॥ 1259 ॥ जातिमात्रमदः कार्यो, न नीचत्यप्रवेशकः । उच्चत्वदायकः सद्भिः कार्यः शीलसमादरः । / 1260 ॥ मन्यन्ते स्नानतः शौचं शीलसत्यादिभिर्विना । ये तेभ्यो न परे सन्ति, पापपादपवर्धकाः ॥ 1261 ॥ शुक्रशोणितनिष्पन्नं, मलाहारविवर्धितम् । पयसा सा ( शो ) ध्यते गात्रमाश्रये किमतः परम् ? ॥ 1262 ॥ मलो विशोध्यते वाह्यो, जलेनेति निगद्यताम् । पापं निहन्यते तेन, कस्येदं हृदि वर्ध ( ) ते ? | 1263 ॥ मिथ्यात्वा संयम (मा) ज्ञानैः, कल्मपं प्राणिनाऽर्जितम् । सम्यक्त्वसंयमज्ञानैर्हन्यते नान्यथा स्फुटम् ॥ 1264 ॥ कपायैरर्जितं पापं सलिलेन निवार्यते । एतज्जडात्मनो त्रू (न्मनु ) ते, नान्ये मीमांसका ध्रुवम् ॥ यदि शोधयितुं शक्तं, शरीरमपि नाम्बुना । अन्तः स्थितं मनो दुष्टं, कथं तेन विशोध्यते ? / / 1266 ॥ गर्भादिमृत्युपर्यन्तश्चतुर्भूतभवो भवी । नापरो विद्यते येषां तैरात्मा वञ्चयते ध्रुवम् ॥ 1267 ॥ 1265 // ट्रकक परीक्षा. ॥ 49 ॥ Page #103 -------------------------------------------------------------------------- ________________ शरीरे दृश्यमानेऽपि न चैतन्यं विलोक्यते । शरीरं च न चैतन्यं, यतो भेदस्तयोस्ततः ॥ 1268 ॥ चक्षुपा वीक्ष्यते गात्रं, चैतन्यं संविदा यतः । भिन्नज्ञानोपलम्भेन, ततो भेदस्तयोः स्फुटम् ॥ 1269 ॥ प्रत्यक्षमीक्ष्यमाणेषु, सर्व्वभूतेषु वक्तृषु । अभावः परलोकस्य, कथं मूढैर्विधीयते ॥ 1270 ॥ दुग्धाम्भसोर्यथा भेदो, विधानेन विधीयते । तथात्मदेहयोः प्राज्ञैरात्मतत्त्वविचक्षणैः ॥ 1271 ॥ बन्धमोक्षादितत्त्वानामभावः क्रियते यकैः । सर्वदर्शन निन्द्येभ्यस्तेभ्यो धृष्टोऽस्ति कः परः ? ॥ 1272 ॥ कर्मभिर्वध्यते नात्मा, सर्वथा यदि सर्वदा । संसारसागरे घोरे, वम्भ्रमीति तदा कथम् ? ॥ 1273 ॥ सदा नित्यस्य शुद्धस्य, ज्ञानिनः परमात्मनः । व्यवस्थितिः कुतो देहे, दुर्गन्धामेध्यमन्दिरे ? ॥ 1274 ॥ सुखदुःखादिसंवित्तिर्यदि देहस्य जायते । निर्जीवस्य तदा नूनं, भवन्ती केन वार्यते ? ॥ 1275 ॥ आत्मा वर्तमानोऽपि यत्र तत्र न बध्यते । बन्धबुद्धिमकुर्वाणो, नेदं वचनमञ्चति (ञ्चितम्) | 1276 ॥ कथं निर्बुद्धिको जीवो, यत्र तत्र प्रवर्त्तते । प्रवृत्तिर्न मया दृष्टा, पर्वतानां कदाचन ॥ 1277 ॥ मृत्युबुद्धिमकुर्वाणो, वर्त्तमानो महाविषे । जायते तरसा किं न, प्राणी प्राणविवर्जितः 1 ॥ 1278 ॥ यद्यात्मा सर्वथा शुद्धो, ध्यानाभ्यासेन किं तदा । शुद्धे प्रवर्तते कोऽपि, शोधनाय न काश्वने ॥ 1279 ॥ नात्मनः साध्यते शुद्धिर्ज्ञानेनैव कदाचन । न भेषजावबोधेन, व्याधिः क्वापि निहन्यते ॥ 1280 ॥ Page #104 -------------------------------------------------------------------------- ________________ धर्म ॥ 50 ॥ ध्यानं श्वासनिरोधेन, दुर्धियः साधयन्ति ये । आकाशकुसुमैर्नूनं, शेखरं रचयन्ति ते ॥ 1281 ॥ देहेऽवतिष्ठमानोऽपि नात्मा मूढैरवाप्यते । प्रयोगेन विना काष्ठे, चित्रभानुरिव स्फुटम् ॥ 1282 ॥ ज्ञानसम्यक्त्वचारित्रैरात्मनो हन्यते मलः । ददानोऽनेकदुःखानि, त्रिभिर्व्याधिरिवोर्जितः ॥ 1283 ॥ अनादिकालसंसिद्धं, संबन्धं जीवकर्म्मणोः । रत्नत्रयं विना नूनं नान्यो ध्वंसयितुं क्षमः ॥ 1284 ॥ न दीक्षामात्रतः क्वापि, जायते कलिलक्षयः । शत्रवो न पलायन्ते, राज्यावस्थितिमात्रतः ॥ 1285 ॥ ये दीक्षणेन कुर्वन्ति, पापध्वंसं विबुद्धयः । आकाशमण्डलाग्रेण, ते च्छिन्दन्ति रिपोः शिरः ॥ 1286 ॥ मिथ्यात्वाविरमणा (व्रतकोपा) दियोगैः कर्म्म यदर्ज्यते । कथं तच्छक्यते हन्तुं, तदा भावं विनाङ्गिभिः 1 ॥ 1287 ॥ सूरीणां यदि वाक्येन, पुंसां पापं पलायते । क्षीयन्ते वैरिणो राज्ञां वधू (बन्धु) नां वचसा तदा ॥ 1288 ॥ नश्यन्ते दीक्षया रोगा, यया नेह शरीरिणाम् । न सा नाशयितुं शक्ता, कर्म्मबन्धं पुरातनम् ॥ 1289 ॥ गुरूणां वचसा ज्ञात्वा, रत्नत्रितयसेवनम् । कुर्वतः क्षीयते पापमिति सत्यं वचः पुनः ॥ 1290 ॥ आत्मना विहितं पापं, कषायवशवर्त्तिना । दीक्षया क्षीयते विप्राः (क्षिप्रं ), केनेदं प्रतिपद्यते 1 ॥ 1291 ॥ सकषाये यदि ध्याने, शाश्वतं लभ्यते पदम् । वन्ध्यातनुजसौभाग्यवर्णने द्रविणं तदा ॥ 1292 ॥ नेन्द्रियाणां जयो येषां न कपायविनिग्रहः । न तेषां वचनं तथ्यं, विटानामिव विद्यते ॥ 1293 ॥ परीक्षा. ॥ 50 ॥ Page #105 -------------------------------------------------------------------------- ________________ ऊर्ध्वाधोद्वारनिर्यातो, भविष्यामि जुगुप्सितः । इति ज्ञात्वा विदार्याङ्ग, जनन्या यो विनिर्गतः ॥ 1294 ॥ मांसस्य भक्षणे गृद्धो,दोषाभावं जगाद य्ः। बुद्धस्य तस्य मूढस्य,कीदृशी विद्यते क्रिया?(कृपा)॥1295॥युग्म्म्॥ कायं कृमिकुलाकीर्ण, व्याघ्रभार्यानने कुभीः(धीः) / यो निचिक्षेप जानानः, संयमस्तस्य कीदृशः1 ॥ 1296 ॥ सर्वशून्यत्वनैरात्म्यक्षणिकत्वानि भाषते । यः प्रत्यक्षविरुद्धानि, तस्य ज्ञानं कुतस्तनम् ? ॥ 1297 ॥ कल्पिते सर्वशून्यत्वे, यत्र बुद्धो न विद्यते । बन्धमोक्षादितत्त्वानां, कुतस्तत्र व्यवस्थितिः ॥ 1298 ॥ खर्गापवर्गसौख्यादिभागिनः स्फुटमात्मनः । अभावे सकलं वृत्तं, क्रियमाणमनर्थकम् ॥ 1299 ॥ क्षणिके हन्तृहन्तव्यदातृदेयादयोऽखिलाः । भावा यत्र विरुध्यन्ते, तद्गृहन्ति न धीधनाः ॥ 1300 ॥ प्रमाणबाधितः पक्षः, सर्वो यस्येति सर्वथा । सार्वज्ञं विद्यते तस्य, न बुद्धस्य दुरात्मनः ॥ 1301 ॥ वाणारसीनिवासस्य, ब्रह्मा पुत्रः प्र्जाप्तेः। उपेन्द्रो वसुदेवस्य, सात्यकोगिनो ह्र्ः॥ 1302 ॥ सृष्टिस्थिति निवासानां, कथ्यन्ते हेतवः कथम् । एते निसर्गसिद्धस्य, जगतो हतचेतनैः ॥ 1303 ॥ युग्म्म्॥ यदि सर्वविदामेषां, मूर्तिरेकास्ति त्त्त्व्त्ः। तदा ब्रह्ममुरारिभ्यां, लिङ्गान्तः किं न वीक्षितः 1 ॥ 1304 ॥ सर्वज्ञस्य विरागस, शुद्धस्य परमेष्ठिनः । किञ्चिज्ज्ञाः रागिणोऽशुद्धा, जायन्तेऽवयवाः कथम् ? ॥ 1305 ॥ प्रलयस्थितिसर्गाणां, विधातुः पार्वतीपतेः । लिङ्गच्छेदकरः शाप-तापसैर्दीयते कथम् ? ॥ 1306 ॥ Page #106 -------------------------------------------------------------------------- ________________ 15. // 51 // 5 054- ये यच्छन्ति महाशापं, धूर्जटेरपि तापसाः । निर्मिन्नास्ते कथं बाणैर्मन्मथेन निरन्तरैः ? ॥ 1307 ॥ परीक्षा. स्रष्टारो जन्तो देवा, ये गीर्वाणनमस्कृताः । प्राकृता इव कामेन, किं ते त्रिपुरुषा जिताः ॥ 1308 ॥ कामेन येन निर्जित्य, सर्वे देवा विडम्बिताः । स कथं शम्भुना दग्धस्तृतीयाक्षिकृशानुना ? ॥ 1309 ॥ ये रागद्वेषमोहादिमहादोषवशीकृताः । ते वदन्ति कथं देवाः, धर्म धार्थिनां हितम् ? ॥ 1310 ॥ न देवा लिङ्गिनो धर्मा, दृश्यन्तेऽन्यत्र निर्मलाः । यान्निषेव्य च जीवेन, प्राप्यते शाश्वतं पदम् ॥ 1311 ॥ देवो रागी यतिः सङ्गी, धर्मो हिण्सानिपेवित्ः। कुर्वन्ति काङ्खितां लक्ष्मी, जीवानाम्न्य्(ति)दुर्ल्भाम्॥1312॥ ईदृशीं हृदि कुर्वाणा, धिषणां सुखसिद्धये । ईदृशीं किं न कुर्वन्ति, निराकृतिविचेतनाः ॥ 1313 ॥ वन्ध्यास्तनन्धयो राजा,शिलापुत्रो mhttmH|मृग्तृस्स्न्नाज्ले नाती,कुरुतःसेवितौ shriym॥1314॥tribhirvishesskm र द्वेषमोहमदा यस्य, नाङ्गे कुर्वन्ति संस्थितिम् । भास्करस्य तमांसीव, ध्यायामस्तं जिनेश्वरम् ॥ 1315 ॥ ध्वस्तैनसा केवलेन, योऽवगच्छति विष्टपम् । तमाप्तपुङ्गवं देवं, सेवन्ते पण्डिता नराः ॥ 1316 ॥ विद्धदेवासुरैर्ये न, ताडिताः स्मरसायकैः । ते भवन्ति महात्मानो, गुरवो विजितेन्द्रियाः ॥ 1317 ॥ दयामूलः सत्यशौचास्तेयब्रह्मादिपल्लवः । दत्ते धर्मतरुः सर्वशर्मसंपत्फलवजम् ॥ 1318 ॥ उदिता युक्तिभिर्यन, विधयो बाधवर्जिताः । वन्धमोक्षादिवस्तूनां, तदाहुः शास्त्रमुत्तमाः ॥ 1319 ॥ 4-23-10-20 Page #107 -------------------------------------------------------------------------- ________________ मद्यमांसाङ्गनासक्ता,यदि स्यु मिकास्त्दा|सौन्न्द्दा वाहि(खाट्कि)कविटा(घा)स्तदा यान्ति सुराल्य्म्॥1320॥ कोधलोभपराभूताः, पुत्रदारधनादराः । पातयन्ति भवाम्भोधौ, यतयः संयमोज्झिताः ॥ 1321 ॥ मदमत्सरविद्वेषरागग्रस्तेऽत्र विष्टपे । दुर्लभः शिवमार्गो यत्तत्त्वं भव परीक्षकः ॥ 1322 ॥ भवस्यान्तकरो देवो, गुरुः कामादिवर्जितः । धर्मो दयामयो नित्यमिति तत्त्वानि सन्तु मे ॥ 1323 ॥ श्रुत्वा पवनवेगोऽथ, परदर्शनदुष्टताम् । पप्रच्छेति मनोवेग, सन्देहतिमिरच्छिदे ॥ 1324 ॥ परस्परविरुद्धानि, कथं जानासि भूरिशः । दशेनान्यन्यदीयानि , कथ्यतां मम सन्मते ! ॥ 1325 ॥ आकर्ण्य भारती तस्य, मनोवेगोऽगदीदिति । उत्पत्तिरन्यतीर्थानां, श्रूयतां मित्र ? वच्मि ते ॥ 1326 ॥ उत्सर्पिण्यवसर्पिण्यो, वर्त्तते भारते सदा । दुर्निवारौ महावेगौ, त्रियामावासराविव ॥ 1327 ॥ तत्र तत्रारकाः षट् स्युः, सुषमासुषमादयः । परस्परमहाभेदा, वर्षे वा शिशिरादयः ॥ 1328 ॥ कोटीकोट्या दशाब्धीनां, प्रत्येकमनयोः प्र्मा। तत्रावसर्पिणी ज्ञेया, वर्तमाना विचक्षणैः ॥ 1329 ॥ kottiikovyo'mburaashiinaaN,सुस्स्मासुस्स्मादिना(मोदिता)|च्त्स्रो गदितास्तिस्रो, द्वितीया सुषमा स्मा॥1330॥ तेषामेव तृतीया द्वे, सुषमादुष्षमोदिते । तासु त्रियेकपल्यानि, जीवितं क्रमतोऽङ्गिनाम् ॥ 1331 ॥ त्रिद्यकका मताः क्रोशाः, क्रमतोऽत्र त्नूच्छ्रितिः। त्रियेकदिवसैतेषामाहारो भोगभागिनाम् ॥ 1332 ॥ RACANCCCCCCCCCES Page #108 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 52 ॥ आहारं क्रमतस्तुल्यो, ब्द्राम्ल्काक्स्स्कैः। परेषां दुर्लभोज्पृष्यः, सर्वेन्द्रियबलप्रदः ॥ 1333 ॥ नास्ति खखामिसंबन्धो, नान्यगेहगमागमौ । न हीनो नाधिकस्तत्र, न व्रतं नापि संयमः ॥ 1334 ॥ सप्तमिः सप्तकस्तत्र, दिनानां जायतेऽङ्गिनाम् । सर्वभोगक्षमो देहो, नवयौवनभूषणः ॥ 1335 ॥ नरस्त्रियोर्युगं तत्र, जायते सहभावतः । कान्तिद्योतितसर्वाशं(), ज्योत्स्ना चन्द्रमसोरिव ॥ 1336 ॥ आर्यमाह्वयते नाथं, प्रेयसी प्रिय्भास्सिन्नी। तत्रासौ प्रेयसीमाया~, चित्र्चात्तुक्रियोद्य्त्ः॥ 1337 ॥ दशाङ्गो दीयते भोगस्तेषां कल्पमहीरुहैः । दशानिर्मलाकारैधम्मैरिव सविग्रहः ॥ 1338 ॥ मद्यतूर्यगृहज्योतिर्भूषाभोजनविग्रहाः । स्रग्दीपवस्त्रपात्राङ्गा, दशधा परिकल्पिताः ॥ 1339 ॥ कल्प(पल्य)स्य चाष्टमे भागे, सति शेषे व्यवस्थिते । तृतीयारे समुत्पन्नाश्चतुर्दश कुलङ्कराः ॥ 1340 ॥ प्रतिश्रुदादिमस्तत्र, द्वितीयः सन्मतिः स्मृतः । क्षेमङ्करधरौ प्राज्ञौ, सीमङ्करधरौ त्त्ः॥ 1341 ॥ ततो विमलवाहोऽभूचक्षुष्मानष्टमस्ततः । यशखी नवमो जैनैरभिचन्द्रः परो मतः ॥ 1342 ॥ चन्द्राभो मरुदेवोऽन्यः, प्रसेनोऽत्र त्रयोदश । नाभिराजो बुधैरन्त्यः, कुलकारी निवेदितः ॥ 1343 ॥ एते बुद्धिधनाः सर्वे, दिव्यज्ञानविलोचनाः । लोकानां दर्शयामासुः, समस्तां भुवनस्थितिम् ॥ 1344 ॥ मरुदेव्यां महादेव्यां, नाभिराजो जिनेश्वरम् । प्रभात इव पूर्वस्यां, तिग्मरश्मिमजीजनत् ॥ 1345 ॥ Page #109 -------------------------------------------------------------------------- ________________ विवाहावसरे भर्तुरयोध्यां त्रिदशेश्वरः । भक्त्या वर्णमयीं चक्रे, दिव्यप्राकारमन्दिराम् ॥ 1346 ॥ सुमङ्गलसुनन्दाख्ये, कन्ये सह पुरन्दरः । जिनेन योजयामास, नीतिकीर्ती इवामले ॥ 1347 ॥ एतयोः कान्तयोस्तस्य, पुत्राणामभवच्छतम् । ब्राह्मीं च सुन्दरी कन्यां, मानसाहादनक्षमाम् ॥ 1348 ॥ जिनः कल्पद्रुमापाये, लोकानामाकुलात्मनाम् । दिदेश पक्रियाः पृष्टो, जीवनस्थितिकारिणीः ॥ 1349 ॥ संसारे दृश्यते देही, नासौ दुःखनिधानके । गोचरीक्रियते यो न, मृत्युना विश्वगामिना ॥ 1350 ॥ न किञ्चनात्र जीवानां, संसारक्षयकारिणाम् । रत्नत्रयविहायकमपरं विद्यते ध्रुवम् ॥ 1351 ॥ विचिन्त्येति जिनो गेहाद्विनिर्गन्तुं प्रचक्रमे । संसारासारतावेदी, कथं गेहेऽवतिष्ठते ? ॥ 1352 ॥ आरूढः शिविकां देवो, मुक्ताहारविभूपिताम् । आनेतुं स्वयमायातां, सिद्धिभूमिमिवामलाम् ॥ 1353 ॥ उत्क्षिप्तां पार्थिवैरेतामग्रहीपुर्दिवौकसः । समस्ता धर्मकार्येषु, व्याप्रियन्ते महाधियः ॥ 1354 ॥ समेत्य शकटोद्यानं, देवो वटतरोरधः । पर्यङ्कासनमास्थाय, भूषणानि निराकरोत् ॥ 1355 ॥ पञ्चभिर्मुष्टिभिः क्षिप्रं, ततोऽसौ दृढमुष्टिकः । केशानुत्पाटयामास, कृतसिद्धनमत्कृतिः ॥ 1356 ॥ कल्याणाको महासत्त्वो, नरामरनिषेवितः । ऊर्वीभूय ततस्तस्थौ, सुवर्णाद्रिरिव स्थिरः ॥ 1357 ॥ कृत्वा पटलिकान्तस्तान् , जिनेन्द्रस्य शिरोरुहान् । आरोप्य मस्तके शक्रश्चिक्षेप क्षीरसागरे ॥ 1358 ॥ Page #110 -------------------------------------------------------------------------- ________________ परीक्षा. ॥ 53 ॥ चत्वार्यमी(मा) सहस्राणि, भूपा जातास्तपोधनाः । सद्भिराचरितं कार्य, समस्तः श्रयते ज्ञ्ः॥1359॥ षण्मासाभ्यन्तरे भयाः, सर्वे ते नृपपुङ्गवाः । दीनचित्तैरवज्ञानः, सह्यन्ते न परीषहाः ॥ 1360 ॥ वयमत्र स्थिताः सेवां, विदधाना विभोर्वने । ध्यात्वेति तापसास्तस्थुस्तत्र कन्दादिखादिनः ॥ 1361 ॥ व्रतं कच्छमहाकच्छौ, तापसीयं वितेनतुः । समस्ततापसश्रेष्ठौ, फलमूलादिभक्षिणी ॥ 1362 ॥ विधाय दर्शनं साङ्ख्यं, कुमारेण मरीचिना । व्याख्यातं निजशिष्यस्य, कपिलस्य पटीयसा ॥ 1363 ॥ पापण्डानां विचित्राणां, सत्रिषष्टिशतत्रयम् । क्रियाऽक्रियादिवादानां, खखरुच्यभिवादिनाम् ॥ 1364 ॥ चार्वाकदर्शनं कृत्वा, भूपी शक्रबृहस्पती । प्रवृत्ती खेच्छया कर्तु, खकीयेन्द्रियपोपणम् ॥ 1365 ॥ श्रावकाः पूजिताः पूर्व, भक्तितो भरतेन ये । चक्रिपूजनतो जाता, ब्राह्मणास्ते मदोद्धताः ॥ 1366 ॥ / अभवदादित्ययशाः, पुत्रो भरतचक्रिणः । सोमो वाहुवलेस्ताभ्यां, वंशो सोमार्कसंज्ञको ॥ 1367 ॥ कुशिष्यः पार्श्वनाथस्य, तपस्वी मौण्डिलायणः । अहंद्वाक्यप्रत्यनीको, विदधे बुद्धदर्शनम् ॥ 1368 ॥ शुद्धोदनसुतं बुद्धं, परमा(परा)त्मानमकल्पयत् । प्राणिनः कुर्वते किं न, कोपवैरिपराजिताः ? ॥ 1369 ॥ पणमासानवहद्विष्णोर्वलभद्रः कलेवरम् । यतस्ततो भुवि ख्यातं, कङ्कालमभवद्वतम् ॥ 1370 ॥ कियन्तस्तव कथ्यन्ते, मिथ्यादर्शनवर्तिभिः । नरः पापण्डभेदा ये, विहिता गणनातिगाः ? ॥ 1371 ॥ ॥ 53 // Page #111 -------------------------------------------------------------------------- ________________ पाषण्डाः समये तुर्ये, बीजरूपेण ये स्थिताः । प्ररूढा (रु) विस्तरं प्राप्ताः, कलिकालावनाविमे ॥ 1372 ॥ विरागः केवलालोक - विलोकितजगत्रयः । परमेष्ठी जिनो देवः, सर्वगीर्वाणवन्दितः ॥ 1373 ॥ यत्र निर्वाण संसारी, निगद्येते सकारणौ । सर्ववाधकनिर्मुक्तावागमोऽसौ बुधैर्मतः ॥ 1374 ॥ आर्जवं मार्द्दवं सत्यं शौचं त्यागः क्षमा तपः । ब्रह्मचर्यमसङ्गत्वं, संयमो दशधा वृपः ॥ 1375 ॥ त्यक्तायान्तरो ग्रन्थो, निष्क्रयो विजितेन्द्रियः । परीषहसहः साधुर्भवाम्भोनिधितारकः ॥ 1376 ॥ निर्वाणनगरद्वारं, संसारदहनोदकम् । एतच्चतुष्टयं ज्ञेयं, सर्वदा सिद्धिहेतवे ॥ 1377 ॥ सम्यक्त्वज्ञानचारित्रतपः सन्मुक्तिदायकम् । चतुष्टयमिदं हित्वा नापरं मुक्तिकारणम् ॥ 1378 ॥ समस्ता लब्धयों लब्धा, भ्रमता जन्मसागरे । न लब्धिश्चतुरङ्गस्य, मित्र ! क्का (त्रैका ) पि शरीरिणाम् ॥ 1379 ॥ देशो जातिः कुलं रूपं, पूर्णाक्षत्वमरोगता । जीवितं दुर्लभं जन्तोर्देशना श्रवणं ग्रहः ॥ 1380 ॥ एषु सर्वेषु लब्धेषु, जन्मद्रुम कुठा रिकाम् । लभते दुःखतो बोधिं, सिद्धिसौघप्रवेशिकाम् । / 1381 ॥ यच्छुभं दृश्यते वाक्यं, तज्जैनं परदर्शने । मौक्तिकं हि यदन्यत्र तदब्धौ जायतेऽखिलम् ॥ 1382 ॥ जिनेन्द्रवचनं मुक्त्वा, नापरं पापनोदनम् । भिद्यते भास्करेणैव, दुर्भेद्यं शार्षरं तमः ॥ 1383 ॥ आदिभूतस्य धर्मस्य, जैनेन्द्रस्य महीयसः । अपरे नाशका धर्माः, शस्यस्य शलभा इव । / 1384 ॥ * Page #112 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 54 ॥ मिथ्यात्वग्रन्थिरहाय, दुर्भेद्यस्तस्य स्र्व्था। अनेन वचसाऽभेदि, वज्रेणेव महीधरः ॥ 1385 ॥ ऊचे पवनवेगोऽथ, भिन्नमिथ्यात्वपर्वतः । हा हारितं मया जन्म, खकीयं दुष्टबुद्धिना ॥ 1386 ॥ . स्यक्त्वा जिनवचोरलं, हा मया मन्दमेघसा । गृहीतोऽन्यवचोलेष्टुनिराकृत्य वचस्तव ॥ 1387 ॥ त्वया दत्तं मया पीतं, नही जिनवचोऽमृतम् । सकलं पश्यता भ्रान्तं, मिथ्यात्वविषपायिना ॥ 1388 ॥ त्वया निवार्यमाणेन, मिथ्यात्वविषमुत्कटम् । निषेवितं मया मुक्त्वा, सम्यक्त्वामृतमुत्तमम् ॥ 1389 ॥ वन्धुस्त्वमेव मे तातस्त्वमेव सद्गुरुः सुहृत् । भवान्धकूपतो येनोद्धृतोऽहं नियतं त्वया ॥ 1390 ॥ त्रिधा शुद्धा मयाऽग्राहि, जिनशासनमुत्तमम् । तथा कुरु यथाऽथ स्यां, व्र्त्र्त्न्विभूस्सित्ः॥1391 ॥ जिनवाग्वासितं मित्रं, गृहीत्वाऽसौ मनोजवः । ययौ पुरीमुज्जयिनी, मित्रकार्यविचक्षणः ॥ 1392 ॥ जैनसाधोः पुरस्तत्र, नत्वा न्यषदतां क्रमौ । तौ भक्त्या मोहभूच्छायोच्छेदाय र्विस्ण्स्थितेः॥ 1393 ॥ अधो जैनमतियोगी, मनोवेगमभाषत । सोऽयं पवनवेगस्ते, मित्रं भद्र ! मनःप्रियम् ॥ 1394 ॥ यस्यारोपयितुं धर्म, संसारार्णवतारकम् । त्वया पृष्टो मुनिः कृत्वाऽत्यादरं केवली तदा ॥ 1395 ॥ मनोवेगस्ततोऽवादीन्मस्तकस्थकरद्वयः । एवमेतदसौ साधो !, प्राप्तो व्रतजिघृक्षया ॥ 1396 ॥ . मयेत्वा पाटलीपुत्रं, दृष्ट्वान्तैर्विविधैरयम् । सम्यक्त्वं लम्भितः साधो !, मुक्तिसमप्रवेशकम् ॥ 1397 ॥ ॥ 54 // Page #113 -------------------------------------------------------------------------- ________________ *** *** ***++% यथायं वान्तमिध्यात्वो, व्रताभरणभूषितः । इदानीं जायते भव्यस्तथा साधो ! विधीयताम् ॥ 1398 ॥ ततः साधुरभाषिष्ट, देवात्मगुरुसाक्षिकम् । सम्यक्त्वपूर्वकं भद्र ! गृहाण श्रावकं व्रतम् । / 1399 ॥ साक्षीकृत्य व्रतग्राही, व्यभिचारं न गच्छति । व्यवहारीव येनेदं तेन ग्राह्यं ससाक्षिकम् ॥ 1400 ॥ रोप्यमाणं न जीवेषु, सम्यक्त्वेन विना व्रतम् । सफलं जायते शस्यं, केदारेष्विव वारिणा । 1401 ॥ सम्यक्त्वसहिते जीवे, निश्चलीभवति व्रतम् । सगर्त्तापूरके देशे, देववेश्मेव दुर्धरम् ॥ 1402 ॥ जीवाजीवादितत्त्वानां भाषितानां जिनेश्वरैः । श्रद्धानं कथ्यते सद्भिः सम्यक्त्वं व्रतरोपकम् ॥ 1403 ॥ दोषैः शङ्कादिभिर्मुक्तं, संवेगाद्यैर्गुणैर्युतम् । दधतो दर्शनं पूतं, फलवजायते व्रतम् ॥ 1404 ॥ पञ्चधाणुव्रतं तत्र, त्रेधाऽवाचि गुणव्रतम् । शिक्षात्रतं चतुर्धेति, व्रतं द्वादशधा स्मृतम् ॥ 1405 ॥ अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसङ्गता । पञ्चधाणुव्रतं ज्ञेयं, देशतः कुर्वतः सतः ॥ 1406 ॥ परिगृह व्रतं रक्षेन्निधाय हृदये सदा । मनीषितसुखाधायि, निधानमिव सद्मनि ॥ 1407 ॥ प्रमादतो व्रतं नष्टं, लभ्यते न पुनः शुचि । समर्थ चिन्तितं दातुं दिव्यं रत्तमिवाम्बुधौ ॥ / 1408 ॥ द्विविधा देहिनः सन्ति, त्रसस्थावरभेदतः । रक्षणीयास्त्रसास्तत्र, गेहिना व्रतमिच्छता । 1409 ॥ सा द्वित्रिचतुष्पञ्चहृषीकाः सन्ति भेदतः । चतुर्विधाः परिज्ञाय, रक्षणीया हितैषिभिः ॥ 1410 ॥ %%%% * Page #114 -------------------------------------------------------------------------- ________________ धर्म ॥ 55 ॥ आरम्भजमनारम्भं, हिंसनं द्विविधं स्मृतम् । अहो मुञ्चति द्वेधा, द्वितीयं सगृहः पुनः ॥ 1411 ॥ स्थावरेष्वपि जीवेषु विधेयं न निरर्थकम् । हिंसनं करुणाधारैर्मोक्षकाचैरुपासकैः ॥ 1412 ॥ देवतातिथि भैषज्यपितृमत्रादिहेतवे । न हिंसनं विधातव्यं सर्वेषामपि देहिनाम् ॥ 1413 ॥ बम्धभेदवच्छेदगुरुभाराधिरोपणैः । विनिर्मलं परित्यक्तैरहिंसाणुव्रतं स्थिरम् ॥ 1414 ॥ मांसभक्षणलोमेन, रसनावशवर्त्तिना । जीवानां भयभीतानां न कार्य प्राणलोपनम् ॥ 1415 ॥ यः खादति जनो मांस, स्वकलेवरपुष्टये । हिंस्रस्य तस्य नोत्तारः, श्वभ्रतोऽनन्तदुःखतः ॥ 1416 ॥ मांसादिनो दया नास्ति, कुतो धर्मोऽस्ति निर्द्दये । सप्तमं व्रजति श्वभ्रं, निर्धम्र्म्मा भूरिवेदनम् ॥ 1417 ॥ आजन्म कुरुते हिंसां, यो मांसाशनलालसः । न जातु तस्य पश्यन्ति, निर्गमं श्वभ्रकूपतः ॥ 1418 ॥ न भेदं सारमेयेभ्यः, पलाशी लभते यतः । कालकूटमिव त्याज्यं, ततो मांसं हितैषिभिः ॥ 1419 ॥ हन्यते येन मर्यादा, वल्लरीव दवाग्निना । तन्मद्यं न त्रिधा पेयं, धर्म्मकामार्थसूदनम् ॥ 1420 ॥ मातृस्वसृता भोक्तुं, मोहितो येन काङ्क्षति । न मद्यतस्ततो निन्द्यं, दुःखदं विद्यते परम् । / 1421 ॥ मूत्रयन्ति मुखे श्वानो, वस्त्रं मुष्णन्ति तस्कराः । मद्यमूढस्य रध्यायां, पतितस्य विचेतसः ॥ 1422 ॥ विवेकः संयमः क्षान्तिः, सत्यं शौचं दया दमः । सर्वे मद्येन सूद्यन्ते, पावकेनेव पादपाः ॥ 1423 ॥ परीक्षा. ॥ 55 ॥ Page #115 -------------------------------------------------------------------------- ________________ मद्यतो न परं कष्ट, मद्यतो न परं तमः । मद्यतो न परं निन्छ, मद्यतो न परं विषम् ॥ 1424 ॥ तं तं नमति निर्लज्जो, यं यमग्रे विलोकते । रोदिति भ्रमति स्तौति, रौति गायन्ति नृत्यति ॥ 1425 ॥ मद्यं मूलमशेषाणां, दोषाणां जायते यतः । अपथ्यमिव रोगाणां, परित्याज्यं ततः सदा ॥ 1426 ॥ अनेकजीवघातोत्थं, म्लेच्छलालाविमिश्रितम् । खाद्यते मधु न त्रेधा, पापदायि ब्दयालुभिः ॥ 1427 ॥ यचित्री(त्र) प्राणिसङ्कीर्णे, प्लोषिते ग्राम्स्प्त्के। माक्षिकस्य तदेकत्र, कल्मषं भक्षिते कणे ॥ 1428 ॥ मक्षिकाभिर्यदादाय, रसमेकैकपुष्पतः । सञ्चितं तन्मधूत्सृष्टं, भक्षयन्ति न धार्मिमक्काः ॥ 1429 ॥ मांसमद्यमधूत्था ये, जन्तवो रसकायिकाः । सर्वे तदुपयोगेन, भक्ष्यन्ते निष्कृपरिममे ॥ 1430 ॥ फलं खादन्ति ये नीचाः, पञ्चोदुम्बरसम्भवम् । पश्यन्तोऽङ्गिगणाकीर्ण, तेषामस्ति कुतः कृपा ? ॥ 1431 ॥ मुञ्चद्भिर्जीवविध्वंसं, जिनाज्ञापालिभित्रिधा । उदुम्बरफलं भक्ष्यं, पञ्चधापि न सात्त्विकैः ॥ 1432 ॥ कन्दमूलं फलं पुष्पं, नवनीतं कृपापरैः । अन्नमन्यदपि त्याज्यं, प्राणिसम्भवकारणम्म् ॥ 1433 ॥ कामक्रोधमदद्वेष-लोभमोहादिसंभवम् । परपीडाकरं वाक्यं, सजनीयं हितार्थिम्भिः ॥ 1434 ॥ धो निसूयते येन, लोको येन विरोध्यते । विश्वासो हन्यते येन, तबचो भाष्यतेने कथम् ॥ 1435 ॥ लापर्व जन्यते येन, यन्म्लेच्छरपि गते । tada'satyavaco वाच्यं, न कदाचिदुपासकः ॥ 1436 ॥ Page #116 -------------------------------------------------------------------------- ________________ H परीक्षा. AARAAGAR अदत्तं न परद्रव्यं, खीकुर्वन्ति महाधियः । निर्माल्यमिव पश्यन्तः, परतापविभीरवः ॥ 1437 ॥ अर्था बहिश्वराः प्राणाः, स्र्व्व्यापार्कारिन्न्ः। म्रियन्ते सहसा मास्तेषां व्यपगमे सति ॥ 1438 ॥ धर्मो बन्धुः पिता पुत्रः, कान्तिः कीर्त्तिर्मतिः प्रिया । मुषिता मुष्णता द्रव्यं, समस्ताः सन्ति shrmdaaH॥1439॥ एकस्यैकं क्षणं दुःखं, जायते मरणे सति । आजन्म सकुटुम्बस्य, पुंसो द्रव्यविलोपने ॥ 1440 ॥ इह दुःखं नृपादिभ्यः, सर्वखहरणादिकम् । वित्तापहारिणः पुष्प, नारकीयं पुनः फलम् ॥ 1441 ॥ पन्थानः श्वभ्रकूपस्य, परिघा वर्गसमनः । परदाराः सदा त्याज्याः, खदारव्रतरक्षिणा ॥ 1442 ॥ द्रष्टव्याः सकला रामा, मातृखसृसुतासमाः । वर्गापवर्गसौख्यानि, लन्धुकामेन धीमता ॥ 1143 ॥ दुःखदा विपुलस्नेहा, निर्मला मलकारिणी । तृष्णाकरी रसाधारा, सजाड्या तापवर्धिनी ॥ 1444 ॥ ददाना निजसर्वखं, सर्बद्रव्यापहारिणी । परस्त्री दूरतस्त्याज्या, विरुद्धाचारवर्तिनी ॥ 1445 ॥ युग्मम् ॥ न विशेषोऽस्ति सेवायां, खदारपरदारयोः । परं वर्गगतिः पूर्वे, परे श्वभ्रगतिः पुनः ॥ 1446 ॥ या विमुच्य स्खभर्तारं, परमभ्येति निरपा । विश्वासः कीदृशस्तस्यां, जायते परयोषिति ? ॥ 1447 ॥ दृष्ट्वापरवधूं रम्यां, न कासन् लभते सुखम् । केवलं दारुणं पापं, श्वभ्रदायि प्रपद्यते ॥ 1448 ॥ यस्याः सङ्गममात्रेण, क्षिप्रं जन्मद्वयक्षतिः । कृत्वा स्वदारसन्तोपं, साऽन्यस्त्री सेव्यते कुतः ॥ 1441 ॥ ACCOCCASSACRACHAR Page #117 -------------------------------------------------------------------------- ________________ यः कामानलसन्तप्तां, परनारी निषेवते । आश्लेष्यते स लोहस्त्री, श्वभ्रे क्वाग्नितापिताम् ॥ 1450 ॥ इति ज्ञात्वा परैर्हेया, परकीया नितम्बिनी । क्रुद्धस्येव कृतान्तस्य, दृष्टिर्जीवितघातिनी ॥ 1451 ॥ सन्तोषेण सदा लोभः, शमनीयोऽतिवर्द्धितः । ददानो दुस्सहं तापं, विभावसुरिवाम्भसा ॥ 1452 ॥ धनं धान्यं गृहं क्षेत्रं, द्विपदं वा चतुष्पदम् । सर्व परिमितं कार्य, सन्तोषव्रतवर्तिना ॥ 1453 ॥ धर्म: कषायमोक्षण, नारीसङ्गेन मन्मथः । लाभेन वर्धते लोभः, काष्ठक्षेपेण पावकः ॥ 1454 ॥ अर्जितं सन्ति भुआना, द्रविणं बहवो जनाः । नारकी सहमानस्य, न सहायोऽस्ति वेदनाम् ॥ 1455 ॥ त्रिदशाः किङ्करास्तस्य, हस्ते तस्यामरद्रुमाः । निधयो मन्दिरे तस्य, सन्तोषो यस्य निश्चलः ॥ 1456 ॥ लब्धाशेषनिधानोऽपि, स दरिद्रः स दुःखित्ः। सन्तोपो हृदये यस्य, नास्ति कल्याणकारणम् ॥ 1457 ॥ दिग्देशाऽनर्थदण्डेभ्यो, विनिवृत्तिर्गुणव्रतम् । त्रिविधं श्रावकैखेधा, पालनीयं शिवार्थिभिः ॥ 1458 ॥ यद्दशखपि काष्ठासु, विधाय विधिनाऽवधिम् । न ततः परतो याति, प्रथमं तद्गुणव्रतम् ॥ 1459 ॥ त्रैलोक्यं लङ्घमानस्य, तीव्रलोभविभावसोः । अकारि स्खलनं तेन, येनाशा नियता कृता ॥ 1460 ॥ यद्देशस्यावधिं कृत्वा, गम्यते न दिवानिशम् । ततः परं बुधैरुक्तं, द्वितीयं तद्गुणव्रतम् ॥ 1461 ॥ पूर्वोदितं फलं सर्व, ज्ञेयमत्र विशेषतः । विशिष्ट कारणे कार्य, विशिष्टं केन वार्यते ? ॥ 1462 ॥ Page #118 -------------------------------------------------------------------------- ________________ धर्म ॥ 57 ॥ ****** पञ्चधाऽनर्थदण्डस्य, धर्मार्थानुपकारिणः । पापोपकारिणस्त्यागो, विधेयोऽनर्थमोचिभिः ॥ 1463 ॥ शिखिमण्डलमार्जार-सारिका शुककुक्कुटाः । जीवोपघातिनो धार्याः, श्रावकैर्न कृपापरैः ॥ 1464 ॥ पाशं दण्डं विषं शस्त्रं, हलं रज्जुं हुताशनम् । धात्रीं लाक्षामयो नीलीं, नान्येभ्यो ददते बुधाः ॥ 1465 ॥ संधानं पुष्पितं विद्धं, कुथितं जन्तुसङ्कुलम् । वर्जयन्ति सदाहारं, करुणापरमानसाः ॥ 1466 ॥ शिक्षाव्रतं चतुर्भेदं, सामायिकमुपोषितम् । भोगोपभोगसङ्ख्यानं, संविभागोऽशने तिथेः ॥ 1467 ॥ जीविते मरणे सौख्ये, दुःखे योग वियोगयोः । समानमानसैः कार्य, सामायिकमतन्द्रितैः ॥ 1468 ॥ यासना द्वावशावर्त्ता, चतुर्विधशिरोनतिः । त्रिकालवन्दना कार्या, परव्यापारवर्जितैः ॥ 1469 ॥ मुक्त्वा भोगोपभोगेन, पापकर्म्मविमोचि (गोपि ) ताम् । उपवासः सदा शक्त्या, कार्यः पचतुष्टये ॥ 1470 ॥ निवसन्ति हृषीकाणि, निवृत्तानि खगोचरात् । एकीभूयात्मना यस्मिन्नुपवासमिमं विदुः ॥ 1471 ॥ चतुर्विधाशनत्यागं, विधाय विजितेन्द्रियैः । ध्यानस्वाध्याय सन्निष्ठैरास्यते सकलं दिनम् ॥ 1472 ॥ कृत्यं भोगोपभोगानां परिमाणं विधानतः । भोगोपभोगसंख्यानं कुर्वता व्रतमर्चितम् । / 1473 ॥ माल्यगन्धान्नताम्बूलभूपारामाम्बरादयः । सद्भिः परिमितीकृत्य, सेव्यन्ते व्रतकाङ्क्षिभिः ॥ 1474 ॥ गृहागतानां साधूनां संविभागं स्वभोजनात् । अतिथिसंविभागाख्यव्रतस्थः कुरुते गृही ॥ / 1475 ॥ परीक्षा. ॥ 57 ॥ Page #119 -------------------------------------------------------------------------- ________________ ++++++ इदं व्रतं द्वादशभेदभिन्नं, यः श्रावकीयं जिननाथदृष्टम् । करोति संसारनिपातभीतः, प्रयाति कल्याणमसौ समस्तम् ॥ 1476 ॥ श्रुत्वा वाचमशेषकल्मषमुषं साधोत्रेताशंसिनीं । नत्वा केवलिपादपङ्कजयुगं मर्त्यामरेन्द्रार्चितम् । आत्मानं व्रतरत्नभूषितमसौ चक्रे विशुद्धाशयो । मित्रादुत्तमतो न किं भुवि नरः प्राप्नोति सद्वस्त्वहो ? ॥ 1477 ॥ तं विलोक्य जिनधर्म्मभावितं, तुष्यति स्म जितशत्रुदेहजः । स्वश्रमे हि फलिते विलोकिते, संमदो हृदि न कस्य जायते 1 / 1478 ॥ चतुर्विधं श्रावकधर्म्ममुज्वलं, मुदा दधानौ कमनीयभूषणौ । विनिन्यतुः कालमम् खगाङ्गजौ, परस्परं प्रेमनिबद्धमानसौ ॥ 1479 ॥ आरुशाकभूषी स्फुरितमणिगणभ्राजमानं विमानम् । मर्त्यक्षेत्रस्थसर्षप्रथितजिनगृहान्तर्निविष्टाईदर्चाः । क्षित्यां तौ वन्दमानौ सततमचरतां देवराजाविवाय । कुर्वाणाः शुद्धबोधा निजहितचरितं न प्रमाद्यन्ति सन्तः ॥ 1480 ॥ श्रीमद्गौतमशुद्धहीरविजयाचार्या जयन्ति क्षितौ । Page #120 -------------------------------------------------------------------------- ________________ धर्म परीक्षा. ॥ 58 ॥ यैदिल्लीपतिराईतः कृत इति ख्यातिः परा प्राप्य्ते। . येभ्योऽयं च तपोगणो गुणिपदं प्राप्तः प्रतिष्ठा पराम् । येषां नाम जपन्ति योगिनिवहाः सर्वेष्टसंसिद्धये ॥ 1481 ॥ शिष्यास्तेषां सदाचार्या, विजयसेननामकाः । द्योतन्ते द्युतिसंभारभास्करौपम्यभाजनम् ॥ 1482 ॥ तद्राज्ये विजयिन्यनन्यमतयः श्रीवाचकाग्रेसरा । द्योतन्ते भुवि धर्मसागरमहोपाध्यायशुद्धा धिया । तेषां शिष्यकणेन पञ्चयुगपट्चन्द्राङ्किते वत्सरे 1645 / वेलाकूलपुरे स्थितेन रचितो ग्र्न्थोऽय्मान्न्द्त्ः॥ 1483 ॥ कृता धर्मपरीक्षेयं, पण्डितैः पद्मसागरैः । वाच्यमाना बुधैर्जीयाद्याव्द्ग्न्ग्गेन्दुभास्क्राः॥ 1484 ॥ इति महामहोपाध्यायश्रीधर्मसागरगणि-पण्डितश्रीविमलसागरगणि-शिष्यपण्डित पद्मसागरगणि-विनिर्मितो धर्मपरीक्षाभिधो ग्रन्थः संपूर्णः । इति |ष्ठि देवचन्द्र लालभाई-जैन पुस्तकोद्धारे-ग्रन्थाङ्कः 15. Page #121 -------------------------------------------------------------------------- ________________ आ फंड तरफथी मुद्रित थयेल ग्रन्थोनुं सूचीपत्र. ग्रन्थाङ्क नामादिक. 1 श्रीवीतराग स्तोत्रम् - श्रीमद्धेमचन्द्राचार्यकृतमूलं, प्रमानन्दसूरिकृत विवरण, श्रीविशालराजशिष्यकृताऽवचूरिसमेतम्. मूल्य - रुपिया. 10-8-0 5-1-6 -1-6 2 श्री श्रमणप्रति क्रमणसूत्रवृत्तिः- पूर्वाचार्यकृता. 3 श्रीस्याद्वादभाषा - श्रीमच्छुभ विजयगणिकृता. 4 श्रीपाक्षिकसूत्रम् - आमां पाक्षिकसूत्र अने खामणापर श्रीयशोदेवसूरिकृतीकानो समावेश करवामां आवेल che0-6-0 - ग्रन्थाङ्क नामादिक. मूल्य - रुपिया 5 श्री अध्यात्ममतपरीक्षा- न्यायाचार्य श्रीयशोविजयप्रणीतटीकायुक्त, अन्ते छूटुं मूल पण प्रसिद्ध करवामां आवेल छे. 6 श्रीपोडशकप्रकरणं - श्रीहरिभद्रसूरिकृतमूलं, अने श्रीमद्यशोभद्र, तथा श्रीयशोविजयजीकृत बन्ने टीकाओ सहित अने मूलमात्र पछाडी जूनुं लेवामां अवेल छे 0-6-0 0-6-0 7 श्रीकल्पसूत्रम् zrIvinayavijayopAdhyAyakRta'subodhikA' टीकासहितम् (खलाश थयुं che. ) 0- 12-0 Page #122 -------------------------------------------------------------------------- ________________ प्रन्थाह नामादिक. मूल्य-रुपिया. | ग्रन्थाङ्क: नामादिक. मूल्य-रुपिया. 8 श्रीवन्दारवृत्त्यपरनाम्नी श्राद्धप्रतिक्रमणसूत्र 14 श्रीआनन्दकाव्यमहोदधिः-जूदा जूदा मुनिओथी-- वृत्तिः-श्रीमद्देवेन्द्रसूरिवररचिता. 0-8-0 रचायेल रासाओनो संग्रह. 0-10-0 15 श्रीधर्मपरीक्षा-पण्डितपद्मसागरगणिकृता. 0-5-0 9 श्रीदानकल्पद्रुमः-परमगुरुश्रीसोमसुन्दरशिष्यश्री । वेचाता मलवानु ठेकाणुजिनकीर्तिसूरिकृतः. 61. योगफीलोसोफी-By वीरचंद राघवजी गांधी. 0-5-0 लायब्रेरियन, शेठ देवचन्द लालभाई, 11 जल्पकल्पलता-श्रीरत्नमण्डनकृत. .-3-0 पुस्तकोद्धारफण्ड ओण्फिस. 12 श्रीयोगदृष्टिसमुच्चय:-श्रीहरिभद्रसूरिशेखरकृतः 0-3-0 C/शेठ देवचन्द लालभाई धर्मशाला, |13 कर्मफीलोसोफी-By वीरचंद राघवजी गांधी. 0-5-0 बडेखा चकलो. सुरतसिटी. ॥ 59 ॥ Page #123 -------------------------------------------------------------------------- ________________ ***deg इदं पुस्तकं मोहमयीपत्तने शाह नगीनभाई घेलाभाई, जव्हेरीबाजार, इत्यनेन निर्णयसागर मुद्रणस्थले कोलभावीयां 23 तमे गृहे रामचंद्र वाय. शेडगेद्वारा मुद्रयित्वा प्रकाशितम्. Published by Shah Naginbhai Ghelabhai Javeri, N. 325 Javeri Bazar, for Sheth Davehand Lalbhai Jain P. Fund, and Printed by R. Y. Shedge, at N. S. Press, 23 Kolbhat Lane, Bimbay. Page #124 -------------------------------------------------------------------------- ________________ SHARANAGORG Sereby OGHAR RRORE ||iti पण्डितपद्मसागरगणिविनिर्मिता श्रीधर्मपरीक्षा AVANAVevolvdioduotes CiE इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 15. EDOVAYE YouVIVEVOSVOOVEVENOVEIVEDVR