________________
युष्माभिर्निर्जिता वादा, बहवः परदुर्जयाः। यूयं तिष्ठत मौनेन, वयं वादं विदध्महे ॥ १२५॥ एवमेव गतः कालः, कुर्वतां पठनश्रमम् । अवादिषुः परे तत्र, विप्राः प्रज्ञामदोद्धताः ॥ १२६ ॥ एवमादीनि वाक्यानि, जल्पन्तो द्विजपुङ्गवाः । वादकण्डूययाऽऽश्लिष्टा, ब्रह्मशाला प्रपेदिरे ॥ १२७ ॥ हारकङ्कणकेयूरश्रीवत्समुकुटादिभिः । अलङ्कृतं मनोवेगं, तह(ते )ट्वा विस्मयं गताः ॥ १२८ ॥ नूनं विष्णुरयं प्रासो, ब्राह्मणानुजिघृक्षया । नापरस्येशी लक्ष्मी वनानन्ददायिनी ॥ १२९ ॥ निगद्येति नमन्ति स्म, भक्तिभारवशीकृताः। प्रशस्तं क्रियते कार्य, विभ्रान्तमतिभिः कथम् १ ॥ १३०॥ तत्र केचिदभापन्त, ध्रुवमेष पुरन्दरः । शरीरस्येदृशी कान्ति न्यस्यास्ति मनोरमा ॥ १३१ ॥ परे प्राहुरयं शम्भुः, सङ्कोच्याक्षि तृतीयकम् । धरित्रीं द्रष्टुमायातो, रूपमन्यस्य नेदृशम् ॥ १३२ ॥ अन्येऽवदन्नयं कश्चिद्विद्याधारी मदोद्धतः । करोति विविधां क्रीडामीक्षमाणो महीतलम् ॥ १३३ ॥ नैवमालोचयन्तोऽपि, चक्रुस्ते तस्य निर्णयम् । प्रभापूरितदिक्कस्य, विश्वरूपमणेरिव ॥ १३४ ॥ कश्चिजगादेति विप्रः, पृच्छयतामयमेव हि । हस्तस्थकङ्कणे दर्पणादरं विदधाति कः ॥१३५॥ वादं कर्तुं समायातो, यद्यसौ जयवान्छकः । तदाऽनेन समं वाद, कुर्महे शाखपारगाः ॥ १३६ ॥ इति तस्य वचः श्रुत्वा, कश्चित् पप्रच्छ तं तदा । कस्त्वं किमर्थमायातो?, यथार्थ खं निगद्यताम् ॥ १३७ ॥
CRICK