SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ SAB मासुः, स्वं सं भाण्डं भुवो विभोः॥१७१॥ पश्यन् भाण्डानि सर्वेषां, चक्षुषा क्षणवीक्षिणा। वेगादागादयं राजा, यत्रास्ते च्छगणोच्चयः॥ १७२ ॥ वनाङ्गजेन भूजानि-छगणान् प्रविदार्य तान् । कारयामास रत्नानां, सर्शि रोहणसन्निभम् ॥ १७३ ॥ अथारामभुवोद्धार-पत्रं राज्ञे प्रदर्शितम् । नृपोऽप्युवाच ते वित्त-मेतेभ्यो दापयामि किम् ? ॥१४७॥ विशालबुद्धिजोऽप्यूचे, देवते यदि मे धनम् । लभ्यं दास्यन्ति नो तर्हि, पुरा विज्ञपयाम्यहम् ॥१७५ ॥ सर्वेषां वणिजां दान-मुक्ति वनभुवोऽपि च । प्रासाददानमाधाया-गाद्राजा राजमन्दिरम् ॥ १७६ ॥ ततो वनसुतोऽनांसि, भृत्वा रत्नैरनेकशः । याचकेभ्यो ददद्दान-मागात् सागरमन्दिरम् ।। १७७॥ सागरोऽपि त्रपामन्दा-नन्दाभ्यां युगपद्वृतः। अभ्यागच्छन्नमश्च , वक्रेतरहृदाऽमुदा ॥ १७८ ॥ श्रेष्ठिना कुशलप्रश्ने, कृते स रचिताञ्जलिः । प्रोचे तात ! भवत्पुण्यक्रीताः स्वीक्रीयतां श्रियः ॥ १७९ ॥ सागरोऽपि हि तद्वाक्यं, गुरुवाक्यमिवानघम् । मेने को हि रमां रामा-मिवायान्ती निवारयेत् ? ॥१८॥ अथापरैर्वणिकपुत्रै-वृत्ते स्वे व्यवहारिणाम् । बज्रपात इव प्रोक्ते, ते चिंतासागरेऽपतन् ॥१८१॥ ततः सम्भूय सम्भूय, सर्वेऽपि | व्यवहारिणः । विमृश्य किमपि स्वान्ते, सागरागारमैयरुः ।।१८२॥ तानिभ्यानभियाति स्म, श्रेष्ठी वनसुतान्दितः । आसने | निवेश्याथापच्छच्चागमकारणम् ॥ १८३ ॥ तेऽप्यासनात् समुत्थाय, संयोज्य करपल्लवान् । भृत्या इव पुरोभूय, वनसूनोरुप - | विशन् ॥ १८४ ॥ अतिदीनगिरस्त्वेवं, प्रोचुस्तद्वारिता अपि । तद्रहस्यमजानानाच्छगणान् जगृहुर्जनाः ॥१८५ ॥ ४॥ च वारिधी क्षिप्ता, रत्नवार्चापि न श्रुता । तदैकरत्नुमूल्यं न, प्राप्नुमो वयमप्यहो । १८६ ॥ दृष्ट्वाक्षराणि पत्रस्य, विच्छायवदना वयम् । अननुज्ञाप्य तत्त्वा नो, नयामः पण्यमालये ॥१८७॥ त्रिशुध्यापि हि रत्नानां, शुद्धिश्चेत् जायते ततः। यचं
SR No.034169
Book TitleAram Nandan Katha
Original Sutra AuthorN/A
AuthorGautamvijay
PublisherJain Sangh Boru
Publication Year1937
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy