SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री सम्यक्त्व शुद्धि नंदनकथा। विपये EL वक्षि तमेवात्र, शपथं कुर्महेऽनघ ! ॥१८८॥ स्वरूपं छगणानां स, जाननिर्दम्भमानसः। कञ्चुकार्थी हि तल्लिप्सामुक्तः स्मित्वे त्युवाच तान् ॥१८९॥ इहो दुर्गतवद्यूय, दीनं किमिति जल्पत १ । यतोऽमीष्टा वसुम्योऽपि, तन्मा कुरुत मद्भयम् ॥१९॥ ला तद्दत्तं पत्रकं भित्त्वा, निर्भयान् प्रविधाय सः । ताम्बूलाद्यैश्च सत्कृत्य, कृत्यविद्विससर्ज तान् ॥ १९१ ॥ गुणव्यावर्णने तस्य, श्रयद्भिर्बन्दिनां पदम् । तदादेशादपानिन्ये, भाण्डं तैः स्वस्ववेश्मनि ॥१९२॥ कष्टोपार्जितवित्तानां, दानभोगैरमगुरैः। साफल्यं कुरु वत्सेति, वनजं सागरो जगौ ॥१९३॥ वनजोऽप्यब्रवीत् तात !, पुष्पकञ्चकहेत। भ्राम्यस्तनाप्नुवं बोधि-वीजं भव्येतरो यथा ॥१९॥ अध्यारोहमहं पोतं, दुःखस्यापोहहेतवे । किन्तु रत्नान्युपायो:-शादिस्वान्तमरञ्जयम् ॥१९५॥ शुभ्रीकृतं जगत्सर्व, यशस्तुहिनरश्मिना । तथाऽपि नाभृत् तत्प्राप्ति-धर्मे यत्नं करोम्यतः॥१९६॥ इति सद्वासनोल्लासा-चैत्येषु श्रीमदर्हताम्॥ अष्टाहिकामहं शक्र-इव चक्रे वनात्मजः ॥१९७।। वित्तव्ययेनामारि सो-घोषयत् सकले पुरे। अवारितं महादान-पटहं पव- 2 वीवदत् ॥ १९८॥ कारागाराद्भूरिभा (सा) रैरमोचयदयं नरान् । रोमाश्चितश्च सत्साधूनन्नाद्यैः प्रतिलाभयन् ॥ १९९ ॥! धन्योऽहं सफलं जन्म, ममेति प्रमुदं वदन् । वनजोऽपूजयत् सङ्घ, जङ्गमं कल्पशाखिनम् ॥२००॥ चैत्योद्धारं जिनानां त-द्विभ्यानां स्थापनानि च। सोत्सवं कारयन् स स्व-जन्मसाफल्यमातनोत् ।।२०।। अन्यदा यामिनीयाम-यामले वननन्दनः। शयनीये सुखं सुप्तो, ददर्श स्वप्नमीदृशम् ॥२०२॥ लक्ष्मीपुरे नर्मदाया-स्तीरे चन्दनदारुभिः । पद्मावती स्वभृत्येभ्य-श्चितां शीघ्रमचीकरत् ।। २०३ ॥ ततः सा स्नाननासूत्र्य, प्रासुकैनर्माजलैः । पूजयित्वा जिनेन्द्रांश्च, तस्या पार्श्व समीयुषी ॥२०४॥ ऊचे च दारितं जैन-र्यद्यप्यायप्रवेशनम् । तथाप्यहं वियोगार्ता, प्रवेक्ष्याम्याशुशुक्षणिम् ॥२०५॥ यतो मया दुष्टबुझ्या, कदा
SR No.034169
Book TitleAram Nandan Katha
Original Sutra AuthorN/A
AuthorGautamvijay
PublisherJain Sangh Boru
Publication Year1937
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy