SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व I विषये ॥१५३ ॥ भृत्यमूर्द्धनि चङ्गेरी, दत्वा च्छगणपूरिताम् । दिक्षुर्वनजोऽपीशं, गोपुराधिपमैक्षत ॥ २५४ ॥ तेनोक्तं किमिदं ? आरामसोऽपि, भसास्यामयहृत्त्विति, प्रोच्यैकं छगणं तस्मै, दत्वा मण्डपिकामगात् ।१५५।। तत्र पञ्चकुलायैष, दत्वा च्छगणपञ्चकम् ।। नंदनहसद्भिर्वेष्टितः पौर-स्थिोक्तोऽगान्नृपान्तिकम् ॥१५६॥ दृष्ट्वाऽऽयान्तं पुरायाता, इभ्या ल्यज्ञपयन्नृपम् । अहो वाणिज्यचातुर्य, कथा। | पश्यारामभुवो विभो! ।।१५७।। चङ्गेरी मोवयित्वाग्रे, धराधीशं ननाम सः। तदापितासने सिंह, इवोपविशति स च ॥१५८॥ मौक्तिकादीनि वस्तूनि, दौकितानि धनेश्वरैः । पश्यन् महीपतिदृष्टिं, छगणस्थानके न्यधात् ॥ १५८ ।। आश्चर्यामर्षवान् भूपो, रभाऐ भो ममाग्रतः । वाणेजा केन दुष्प्राप-मुपायनमिदं धृतम् ? ।। १५ ।। कृताञ्जलि प्रतिहारः, प्रोचे वनभुवाऽमुना । तर दृष्ट्वाऽस्मरद्राजा, तन्मतिं दन्तिरक्षिकाम् ॥१६१।। निरर्थकं द नेत, मनिशानीदृशो जनः । इति ध्यात्वा नृपः पाणा-वेकं छ गगमाददे ॥ १६२ ॥ तदारामसुते हृष्टे-ऽन्येषु स्मितमुखेषु च । खण्डिताच्छगणादावि-र्भूतं रत्नं नृपोऽगृहीत् ।। १६३ ।। अन्यान्यपि द्विधाकृत्य, नृरत्नं रत्नसञ्चयम् । आददानो मुदं भेजे, खेदं च हसकृजनः ॥१६४ ॥ रत्नोद्योतेऽपि सर्वत्र, भूत प्रसृते सति । सांयात्रिकजनश्चित्र-मजायत तमोमयः ॥ १६५ ॥ प्रमोदवानथो नाथो-ऽपृच्छत् तं स्वागतं तव ? । सोऽपि सा : महाराज! तदस्ति त्वत्प्रसत्तितः ॥१६६।। राजा पप्रच्छ कि सर्व-मपि पण्यं तदृशम् ? । आमेत्युक्त्वा स आरक्षा-दिभ्यःलगणमानयत् ॥ १६७ ॥ वणिजां हृदयानीव, बिभेद्य च्छगणानि सः । रत्नानि दर्शयित्वा च, नृपमेवमवोचत ।। १६८ । कृत्वा प्रसाद भूपाल-वेलाकुलमहीतलम् । सनाथीक्रियतामस-न्मनः सन्तुष्टिपुष्टये ॥१६९॥ तदुक्तिरञ्जितो राजा, सांया- 1| त्रिकजनैः सह । पट्टवाजिनमारुह्य, वेलाकूलं रयादयात् ॥ १७०॥ वनसनोर्मयादन्ये, परिम्लानाननाजनाः। यथावद् दर्शया ॥५॥
SR No.034169
Book TitleAram Nandan Katha
Original Sutra AuthorN/A
AuthorGautamvijay
PublisherJain Sangh Boru
Publication Year1937
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy