SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ पोतेषु, तेषु सांयात्रिकाङ्गिनाम् । इन्धनं हि व्ययीभूतं, बहुकालव्यतिक्रमात् ॥ १३७ ॥ अत्र सांयात्रिकैस्तस्माच्छगणेष्वर्थितेषु सः । स्माह नैतानि विक्रीणे, रिक्तोऽपोतो हि मजति ॥ १३८ ॥ अपक्कान्नादनादेते, सञ्जातजठरायः । पुनस्तमवदन् स्वेन, यच्छैतानि न सोऽप्यदात् ॥ १३९ ॥ तन्मध्यान्मुखरस्त्वेकः, स्माहोऽधारेण देहि नः। चतुर्गुणान् प्रदातारो, भवते स्वपुरं गताः ॥ १४०॥ स प्रोचे यादृशान्यत्र, गण्हीध्वं च्छगणानि भोः!। तादृश्येव प्रदेयानी-त्यर्थे मे दत्तपत्रकम् ॥ १४१ ।। मुश्चतान्यच्च किश्चिन्मे, पण्यं ग्रहणके यतः। लज्जा न कार्या विज्ञेन, व्यवहारं प्रकुर्वता ॥ १४२ ॥ तथेति प्रतिपन्नेऽस्य, वाक्ये तैर्वननन्दनः । प्रतिभूसहितं पत्रं, तेभ्यो वेगादलीलिखत् ॥१४३ ।। आख्यच पोते तयाँ च, सन्ति च्छगणका हि ने । यथास्वैरमुपादत्त, सङ्ख्यालेखनपूर्वकम् ॥ १४४ ॥ आलस्याद्यानपात्रात्ते, च्छगणांल्लातुमक्षमाः। तरीतो जगृहुः सर्वा-नज्ञानां हि कुतो मतिः ॥ १४५ ॥ ज्वालयित्वाऽथ तद्रक्षा, क्षिपन्तोऽम्भसि वारिघेः । स्वात्मानं नैव जानन्ति, वश्चितं हि जडाशयाः ॥ १४६ ॥ अभविष्यन्न चेदस्य, पार्थे च्छगणराशयः । प्राणिष्यामः कथं चात्रे-त्यमुन्तेसमवर्णयन् ॥१४७॥ दैवेदैवानुकुलेना-निलेन प्रेरितास्ततः । वणिजः पूरयामासुऽ-राशु पोतान्पुरं प्रति ॥ १४८ ॥ क्रमेण यान्तस्ते निष्ठात्रापितच्छगणोत्कराः। स्वपुरोपान्तपाधोधे-स्तीरं पापुः प्रहर्षिताः ॥ १५९ ॥ केचिदुत्तीर्य पोतेभ्यः, स्वेच्छयेभ्यानवर्धयन् । ते (तत् ) सम्मुखमाजग्मुः, कारयित्वा महोत्सवम् ॥ १५० ॥ क्रयाणकानां कुटानि, चक्रुस्ते तोयधेस्तटे । बनसूश्छगणानाच, हस्खमानो घनेनेः ॥ १५१॥ सागर! त्वद्वणिपुत्र, आगाच्छगणपण्यभृत् । वध्र्यसे भो इति श्रुत्वा, नृभ्यो न स तमभ्यगात् ॥ १५२ ॥ अथेभ्याः सारवस्तूनि, लक्ष्मीधरधराभुजे । हर्षादुपायनीचक्नुः, शुल्कस्वल्पत्वहेतवे
SR No.034169
Book TitleAram Nandan Katha
Original Sutra AuthorN/A
AuthorGautamvijay
PublisherJain Sangh Boru
Publication Year1937
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy