________________
-
-
जो अच्चुब्भडलायन्न-पुण्णपुण्णेसु मज्झअंगेसु । दिढेसु वि न हु खुभिओ, तस्स नमो थूलभद्दस्स ॥प्र०३८॥ जो महकडक्खविक्खेव-तिक्खसरधोरणीहिं नो विद्धो । मेरुव्व निप्पकंपो, स थूलभद्दो मुणी जयउ ॥प्र० ३९॥ अक्खलियमरट्टकंदप्प-मद्दणे लद्धजयपडागस्स । तिक्कालं तिविहेणं नमो नमो थूलभद्दस्स प्र० ४०॥ कोसासंसग्गीए, अग्गीए जो तया सुवन्नु व्व । उच्छलियबहुलतेओ, स थूलभद्दो चिरं जयउ ।प्र० ४१॥ वंदामि चलणजुयलं, मुणिणो सिरिथूलभद्दसामिस्स । जो कसिणभुयंगीए पडिओ वि मुहे न निद्दसिओ ॥प्र०४२॥ पणमामि अहं निच्चं, पयपउमं तस्स थूलभद्दस्स । अद्धच्छिपिच्छिया(च्छणा)इं, कोसाए न जेण गणियाई
प्र०४३॥ धन्नो स थूलभद्दो, मयरज्झयकुंभिकुंभनिम्महणो । निम्महियमोहमल्लो, जोगुरुणावण्णिओअहियं ॥प्र०४४॥ न खमो सहस्सनयणो, वि वण्णिउं थूलभद्दज्झाणग्गिं । तिजयदमणो विमयणो,खयंगओ जत्थ मयणंव।प्र०४५॥ पणमह भत्तिभरेणं, तिक्कालं तिविहकरणजोएणं ।
सिरिथूलभद्दपाए, निहणियकंदप्पभडवाए ॥प्र० ४६॥ टीका : न दुष्करं आम्रलुम्बीत्रोटनम् । न दुष्करं मम शिक्षितायाः नर्तनम्,
किन्तु यत् प्रमदावनेऽपि उषितो यो महानुभावो मुनिरभवत् दीक्षां
%DD
कल स्तवप्रकरणम्॥
SSSSSSSSS८3