SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्लोक : एक्को गुहाए हरिणो, बीओ दिट्ठीविसस्स सप्पस्स । तइओ वि कूवफलए, कोसघरे थूलभद्दमुणी ॥१३४॥ सीहो वा सप्पो वा, सरीरपीडाकरा मुणेयव्वा । नाणं व दंसणं वा, चरणं व न पच्चला भित्तुं ॥१३५॥ टीका : एको हरेः सिंहस्य गुहायां, द्वितीयो दृष्टिविषस्य बिले, तृतीयश्च कूपफलके, चतुर्थः स्थूलभद्रमुनिः कोशागृहे । सिंहो वा सो वा शरीरपीडाकरौ ज्ञातव्यौ परमेतौ ज्ञानं वा दर्शनं वा चारित्रं वा भेत्तुं न प्रत्यलौ न समर्थौ ॥१३४-१३५॥ ગાથાર્થ : ૧ સિંહની ગુફા પાસે, બીજા દૃષ્ટિવિષસર્પના બિલ પાસે, ત્રીજા કૂવાની પાળી ઉપર અને ચોથા સ્થૂલભદ્ર મુનિ કોશાના ઘરે (ચોમાસુ રહ્યા). સિંહ કે સર્પ શરીરની પીડા કરનારા જાણવા, પણ તે જ્ઞાન, દર્શન કે ચારિત્રને ભેદવાને સમર્થ नथी. (१३४-१3५) श्लोक : न दुक्करं अंबयलुंबितोडणं, न दुक्करं नच्चियसिक्खियाए। तं दुक्करं जं (तं) च महाणुभावं, . ____जं सो मुणी पमयवणंमि वुच्छो ॥ प्र०३४॥ निच्चं पि तस्स नमिमो, कमकमलं विमलसीलकलियस्स । अइदुक्करदुक्कर, कारयस्ससिरिथूलभद्दस्स ॥प्र० ३५॥ जो हावभावसिंगार-सारवयणेहिं णेगरूवेहिं । वालग्गं पि न चलिओ, तस्स नमो थूलभद्दस्स ॥प्र० ३६॥ कोसाए लवंतीए, पुराणुभूयाई रहस्सअणियाइं । जो मणयं पिन खुभिओ, तस्स नमो थूलभद्दस्स।।प्र० ३७॥ । ॥ श्रीऋषिमण्डल ल
SR No.032276
Book TitleRushimandal Stav Prakaranam
Original Sutra AuthorN/A
AuthorVijaynayvardhansuri
PublisherBharatvarshiya Jinshasan Seva Samiti
Publication Year2014
Total Pages114
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy