________________
श्लोक : अभिरूढो वंसग्गे, मुणिपवरे दट्ठ केवलं पत्तो ।
जो गिहिवेसधरो वि हु, तमिलापुत्तं नमसामि ॥६९॥ टीका : यः गृहस्थवेषधरोऽपि मुनिप्रवरान् दृष्ट्वा केवलं प्राप्तः । कथम्भूतः ?
वंशाग्रे अधिरूढः । तं इलापुत्रं नमस्यामि ॥६९॥ ગાથાર્થ : નાચવા માટે વાંસના અગ્રભાગ ઉપર ચડેલા ઇલાપુત્ર,
મુનિવરને જોતાં જ ગૃહિવેષમાં કેવળજ્ઞાન પામી ગયા. તે ઇલાપુત્રને હું નમસ્કાર કરું છું. (૬૯)
श्लोक : उवसम-विवेय-संवर-पयचिंतणवज्जदलियपावगिरि ।
सोदुवसग्गो पत्तो, चिलाइपुत्तो सहस्सारे ॥७०॥ टीका : उपसर्गान् सहित्वा प्राप्तः चिलातिपुत्रः सहस्रारं । कथम्भूतः ?
उपशमविवेकसंवरपदचिन्तनवज्रदलितपापगिरिः ॥७० ॥ ગાથાર્થ : ઉપશમ, વિવેક, સંવર આ ત્રણ પદના ચિંતનરૂપી વજ વડે
પાપોના પર્વતને જેમણે દળી નાખ્યો છે તેવા ચિલાતિપુત્ર ઉપસર્ગોને સહન કરીને સહસ્ત્રાર નામના આઠમા દેવલોકે गया. (तमने न धुं.) (७०)
श्लोक : चालणगं पिव भयवं, समंतओ जो कओ य कीडीहिं ।
घोरं सरीरविअणं, तहवि हु अहियासए धीरो ॥प्र० २२॥ अड्डाइजेहिं राइंदिएहिं, पत्तं चिलाइपुत्तेण ।
देविंदामरभवणं, अच्छरगणसंकुलं रम्मं ॥प्र० २३॥ टीका : चालनकमिव भगवान् समन्ततः यः कृतश्च कीटिकाभिः घोरां जब स्तवप्रकरणम्॥
४५
स्तवप्रकरणम्।।
-
-