SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्लोक : अभिरूढो वंसग्गे, मुणिपवरे दट्ठ केवलं पत्तो । जो गिहिवेसधरो वि हु, तमिलापुत्तं नमसामि ॥६९॥ टीका : यः गृहस्थवेषधरोऽपि मुनिप्रवरान् दृष्ट्वा केवलं प्राप्तः । कथम्भूतः ? वंशाग्रे अधिरूढः । तं इलापुत्रं नमस्यामि ॥६९॥ ગાથાર્થ : નાચવા માટે વાંસના અગ્રભાગ ઉપર ચડેલા ઇલાપુત્ર, મુનિવરને જોતાં જ ગૃહિવેષમાં કેવળજ્ઞાન પામી ગયા. તે ઇલાપુત્રને હું નમસ્કાર કરું છું. (૬૯) श्लोक : उवसम-विवेय-संवर-पयचिंतणवज्जदलियपावगिरि । सोदुवसग्गो पत्तो, चिलाइपुत्तो सहस्सारे ॥७०॥ टीका : उपसर्गान् सहित्वा प्राप्तः चिलातिपुत्रः सहस्रारं । कथम्भूतः ? उपशमविवेकसंवरपदचिन्तनवज्रदलितपापगिरिः ॥७० ॥ ગાથાર્થ : ઉપશમ, વિવેક, સંવર આ ત્રણ પદના ચિંતનરૂપી વજ વડે પાપોના પર્વતને જેમણે દળી નાખ્યો છે તેવા ચિલાતિપુત્ર ઉપસર્ગોને સહન કરીને સહસ્ત્રાર નામના આઠમા દેવલોકે गया. (तमने न धुं.) (७०) श्लोक : चालणगं पिव भयवं, समंतओ जो कओ य कीडीहिं । घोरं सरीरविअणं, तहवि हु अहियासए धीरो ॥प्र० २२॥ अड्डाइजेहिं राइंदिएहिं, पत्तं चिलाइपुत्तेण । देविंदामरभवणं, अच्छरगणसंकुलं रम्मं ॥प्र० २३॥ टीका : चालनकमिव भगवान् समन्ततः यः कृतश्च कीटिकाभिः घोरां जब स्तवप्रकरणम्॥ ४५ स्तवप्रकरणम्।। - -
SR No.032276
Book TitleRushimandal Stav Prakaranam
Original Sutra AuthorN/A
AuthorVijaynayvardhansuri
PublisherBharatvarshiya Jinshasan Seva Samiti
Publication Year2014
Total Pages114
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy