SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरौ अथ छत्र युक्तिः *। विशेषश्चाथ सामान्यं छत्रस्य द्विविधा भिदा । राजश्छ(सू)त्रं विशेषाख्य सामान्यं चान्यदुच्यते ॥ ४ ४५ ॥ तत्र विशेष छत्रोद्देशः। सदण्ड चानिर्दण्ड तज ज्ञेयं विविध पुनः । सदण्ड तत्र विज्ञेयं मारणाऽऽकुञ्जनात्मकम् ॥ ४४ ६ ॥ दण्ड: (१) कन्दं शलाकाश्च रज्जवस्त्रञ्च कोलकम् । षड्भिरतैः सुसन्दिष्टे(२)श्छत्र * मित्यभिधीयते ॥ ४४७ ॥ दिगष्ट-षट् चतुर्हस्त-दौ? दण्डो युग-क्रमात् । षड् वाण-वेद-नयन-वितस्त्या कन्द उच्यते ॥ ४४८ ॥ शतान्यशौतिः षड्भिश्च चत्वारिंशद् युग-क्रमात् । शलाकाः षट्पञ्च-वेद-त्रि-हस्त : मम्मिताः क्रमात् ॥ ४४८ ॥ नवभिस्तन्तुभिः सूत्र सूत्रैस्तु नवभिगणः । गुणैस्तु नवभिः पाशो रश्मिस्तै नवभिर्भवेत् ॥ ४५० ॥ (१) कुण्ड इति (क) पुस्तक पाठः । (२) सन्दिष्ट इति (क) पुस्तक पाठः । * राज्ञोऽदयमेतत् वयं छत्रमुभेचामर च । "अदेयमेतत् वयमेव भूपते: शशिप्रभं छत्रमुभे च चामरे ।" “छवन्ते वारुणं गेहै" इति मार्कण्डेयपुराणे । केचन सूरयः, छवदण्डचाभराणामतत्वयं अदेयमिति भूभुजो मन्यन्ते । "छवीवर्षात पे नित्यम्” इति स्म तिः। * अव दण्डकन्द-शालाका-रज्ज -वस्त्र-कौलकानां छवनिमाणे सम्भय कारित्व ज़ यम्। तथा च प्राञ्चः प्रोचुस्त्र विध्यमस्य "देवछत्व राजछत्व नर-छत्रन्तु भूसराः । छादनाच्छवमित्येतत् विविधं संप्रकीतितम् ॥”
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy