Page #1
--------------------------------------------------------------------------
________________ Yukti-kalpataru By King Bhoja.
Page #2
--------------------------------------------------------------------------
________________ प्रकाशक,श्रीसारदाचरण काव्य्विनोद्ः। 8. सौताराम घोष ट्रीट, दर्शन विद्यालयः, क्लिकाता। - . . प्राप्तिस्थान्म्,1| संस्कृत या पुस्तकालय, 30 कर्णपोयालिराष्ट्रौद, 'क्लिकाता। 2 / उक्त प्रकाशकस्व स्मीपे।
Page #3
--------------------------------------------------------------------------
________________ युक्तिकल्पतरुः / महाराज - श्रीभोज - विरचितः / EDITED BY Pandit -- Isvara Chandra Sastri, [ Sankhya-Vedanta Nyaya - Darsana-Tirtha. ] WITH A FOREWORD BY Narendra Nath Law, M. A., B. L., Premchand Roychand Scholar. [ All rights reserved ] 00 कलिकातानगर्थ्याम् / सिद्धेश्वर मेशिनयन्त्रे मुद्रितः / खोष्टाब्दाः 1817 / मूल्यमस्य
Page #4
--------------------------------------------------------------------------
________________ Copyright BY Narendra Nath Law. Calcutta, Printed By ABINASH CHANDRA MANDAL "SIDDHESWAR MACHINE PRESS" I. Shibnarayan Das's Lane. Calcutta,
Page #5
--------------------------------------------------------------------------
________________ Foreword. The Yukti-kalpataru is long known to scholars interested in Indian antiquities as a source of useful and interesting information, and has been utilized by some of them in their works ; but the difficulty of having access to its manuscript copies, and the disadvantage of using unedited texts have long stood in their way of personally acquainting themselves at first hand with its contents and making them widely known. The present edition of the text is expected to remove this long felt want and help, within its own limits, towards the focussing of light on the secular and practical side of early Hindu civilisation which is yet dark in many of its aspects. The work deals with diverse subjects of secular interest, such as a few topics relating to polity, construction of buildings and selection of sites therefor, articles of furniture, precious stones, ornaments, weapons, draught and other animals, vehicles, ships, ship-building, etc. The last two subjects are very rarely met with and contribute not a little to the value of the book. S osti..! The evidences brought together by the learned editor in the Preface point to the eleventh century A. D. as the probable and generally accepted time of its composition, and to its reputed author king Bhoja to be no other than Bhoja Pramara of Dhar. , The text has been settled by the collation of three manuscripts, one of which is an old transcript of the copy used by Dr. Rajendralala Mitra in the first volume of his Indo-Aryans. This transcript, it is hoped, has substantially fulfilled our desire to use its original, and made up for our inability to procure the latter for consultation.. 96, Amherst Street, Calcutta. 1 , } NARENDRA NATH LAW. August, 1917. s .
Page #6
--------------------------------------------------------------------------
Page #7
--------------------------------------------------------------------------
________________ अवतरणिका । 100.... ........ 1 अन इह खलु भोज-भूपालोऽशेषशास्त्र-विशारदः निखिलनृपतिमुकुटाभरणो धारानगरीनाथः । एतन्नाम्नाऽन्येपि प्राचो नृपाला: पूर्वमनेके आसन् । तथाच ऋग्वेदे * "भोजायाखं संमृजन्त्याशुं भोजायास्ते.. * भोजस्येदं पुष्करिणीव वेश्म ". दक्षिणा नाम प्रजापतेर्दुहिता, तया सूक्तमात्मनः स्तुति सम्बन्धं दृष्टम् । तत्रैषा जगती दाट प्रशंसा । 'भोजाय' राज्ञे 'अश्वं आशुम्' शीघ्रम् 'सम्प्रजन्ति' संमार्जयन्ति - स्नापयन्ति भृत्याः । किञ्च - भोजाय उद्दहनार्थं अन्यान् वरानपास्य 'शुम्भमाना' स्खलङ्कृता शोभमाना-'कन्या' 'आस्ते' स हि तामर्हतीत्यभिप्रायः । किञ्च, भोजस्य 'इदं' ' वेश्म' गृहं परिस्कृतम्, 'पुष्करिणी' 'देवमाना द्रव' पुष्करेदैवतं विमानमिव... / इति निरुक्त देवतकाण्डवृत्तौ श्रीमहुर्गाचार्य्याः । नायं वैदिको भोजोऽस्य प्रणेता धाराधौशो वा । एवं महाभारते + पुराणे च भोजः भोजकट- देशश्व प्रख्यातोऽस्ति । ........ ऋक् सं 8।6।4।5। निरुक्त्रे a: 1, खः 3 / + महाभारते आदिपर्वणि तृतीयाध्यायें, -- द्रच्युतनयानां नाम भोज इत्यासीत् । कुन्त्याश्च पालक-पिता, अस्य तु नाम कुन्तीभोज इति । जरासन्धाधीन जनैकनृपतिः । अयोध्यायां कोऽपि नरेश स्तन्नाम्नासीत् । तथैवोत्कलदेशे कोऽपि नृपतिः । वङ्गदेशे तन्नाम्ना वयो नृपाला आसन् । ऐत्पुरीय प्राचीनलेखे भोजनाम्ना नरेश आसीत् । तथैव कान्यकुने तन्नाम्ना नरपाल आसीत् । इति डाक्तरराजराजेन्द्रलाल मित्रेणोक्तम् । एतम्मतेऽपि
Page #8
--------------------------------------------------------------------------
________________ ( 170 ) भोजपुरी, * श्रीमद्भागवते च + "भोजेन्द्र गेहेग्निशिखेवरुवा ......" इत्यादि कंसराजस्य राजधानी - नाम भोज इति संज्ञासोत् । नचाऽयं महाभारतादि-प्रसिद्धो भोजः एतस्य विरचयिता । भोजप्रबन्धः ( बल्लालविरचितः) तस्मादेवमवगम्यते, आसोद्दारानाम नगर्यां सिन्धुलाभिधो राजा, तस्य महिषी सावित्री, तयोर्वाक्ये भोजनाम पुत्रो जातः । स यदा पञ्चवर्षवयस्कः तदा स्वीय निधनकालं विदित्वा अनुज-मुञ्जाय राज्य भारं समर्थ तदुक्सङ्गे भोजच्च मुमोच । ततो राज्ञि दिवङ्गते कियत्कालानन्तरं नृपपरिषदि कश्चित् कुक्षिभरि दैवज्ञ आगत्य मुञ्जमहीपं प्राह । - नरेश ! भोजस्य भाग्योदयं वक्तुं विधातापि न समर्थ: / कोऽहं वराकः कुक्षिम्भरिर्ब्राह्मणः ? तथापि वच्मि शशधरोपमं भोजमितोऽन्यत्र प्रेषय । ततो नृपाया भोजेऽध्ययनालयं प्राप्ते प्राह ज्योतिज्ञः । यथा, - "पञ्चाशत् पञ्चवर्षाणि सप्तमासा दिनत्रयम् । भोजराजेन भोक्तव्यं सगौर्3a दक्षिणापथम् ॥ " मुञ्जमहीपालोऽचिन्तयत् । इति श्रुत्वा यदिराजश्रीर्भोजं गमिष्यति ततोऽहं जीवन्नपि मृतोपमः । ततो मुञ्जराजः सन्मन्वा बङ्गालाधोश्वरं $ महावोरं वत्सराजमाहूय निर्ज्जने तं प्रोवाच । वत्सराज ! त्वमेनं भोजकुमारं त्रिभुवनेश्वरो - विपिने जहि । वत्सराजः भोजोपाध्यायमाहयावदत् 'भोजमानय' इति । ततो विदितवृत्तान्तभोजः कुपितः प्राह । AH हन्त ! पाप राज्ञः कुमारं वहि तेन वहुप्रमाणानि संग्टह्य सिद्धान्तितं यत् सिन्धु लतनयो मालवाधीश भोजराजः एकादश शकाब्दे (खौ: 1126) आसीदस्य कल्पतरोः प्रणेता स एवेत्यनुमीयते । (इण्डो आरियान्स्) / * कौशाम्बीवा कुशाम्बस्य वत्सराजस्य राजधानी सम्प्रति भारा सेति । + श्रीमद्भागवते 10 स्कन्धे, टयः चः । 11 श्लोकः । + वज्रदेशौयं कमपि राजानमित्यर्थः ।
Page #9
--------------------------------------------------------------------------
________________ ( 1 ) रानेतुं तव का शक्ति: 1 ततो वामपाद-पादुकामादाय भोजेन भालदेशे हतो वत्सराज: प्राह, कुमार! बयं नृपादेश-कारिण: / इत्यत्वा वधार्थे बलाहमराजेन निशि विपिने भोजे नौते वत्सराजस्यानुजो भोजस्य वधोद्यम-समये-- "एक एव सुहृधम निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यच्च गच्छति ॥ " इत्युक्त्वान्। तनिशम्य वत्सराजो निर्वेद्माप्न्ः। भोज ! क्षमस्वेत्युत्वा प्रणम्य तं रथे निवेश्य गृहमागत्य भूमिगेहान्तरे संरक्ष्य च कृत्रिमं भोजमस्तकं निम्माय मुञ्जराजमागत्य नत्वा प्राह-श्रीमता यदादिष्टम् तन्मयाऽनुष्ठितम् । तदधं ज्ञात्वा राजा वत्सराजं प्राह वस्मराज ! पुत्रेणासि-प्रहारसमये किमप्युक्तम् ? तदा वत्सराज: माह, देव ! किमपि पत्र प्रेषितमस्ति । तदिदं ग्रहाण, छिन्नं शिरश्च दर्शयति । भोजमस्तकं दृष्ट्वा मुञ्जराजः रुरोद, तत: "मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः, सेतुर्यन महोदधौ विरचितः कासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिर-प्रभृतयो याता दिवम्भूपते ! ; नैकेनापि समङ्गता बसुमतौ मुञ्ज ! त्वया यास्यति ॥ " इति भोज-विरचितं पत्चस्थं श्लोकं पठित्वा भूमौ पपात c। ततो राजा पण्डितमानौय, मया राजतनयो निहतः, praayshcittmucytaamityuvaac| तत: सर्वे विहांस: प्रोचुः, नरेश ! मवासाऽनलमाविश । ततो नृपस्य वङ्गि-प्रवेशे सुनिश्चिते तदृत्तं श्रुत्वा नृपाल. हारमागत्य वत्सराजो बुद्धिसाग्र्म्ब्र्वीत्। तात! मया भोजो न मारित्ः। बुद्धिसागरश्च तस्य कर्ण किमपि कथयति, ततो वक्षराजो निस्स्कान्त्ः। तन्महःण साक्षात्परमेश्वर वैकः कापालिकः स्माग्त्ः। तं वीक्ष्य बुद्धिसागरः प्रोवाच, तपखिन् कुत आगम्यते ?
Page #10
--------------------------------------------------------------------------
________________ ( // 0 ) त्वयि कापालिके भुवन-चमत्कारीकलाविशेषः औषधि विशेषो वास्ति। ततो राजाप्याह-मया सहसा हतं सुतं rkss। so'bravot नृपेन्द्र ! माभैसीः तनयस्ते नाथ-प्रसादेन नैव्म्रिस्स्य्ति। प्रातस्तव गेहं स्वयमेव समेष्यति, परं श्मशानभूमौ बुद्धिसागर सचिवेन सह होमद्रव्यसम्भारं pressy। कापालिकेन यदुक्तं तत् सर्व भूपालेन सम्पाद्य बुद्धिसागरामात्यः प्रेषितः । ततश्च यामिन्यां निगूर्3हतया वत्सराजगेहाद-भोजस्तत्र सरित् पुलिनं niitH। तपखिना भोज कुमारः पुनर्जीवित इति जनश्रुतिः स्र्व्तोऽप्य्जाय्त्। ततः पौरामात्यः परिवृतो भोजोराजसदनमागतः । ततस्तमालिङ्ग्य रुदन्तं मुझं निवार्य भोजः स्तौति । ततो राजा लज्जावनतशिरा सन् स्वीय-सिंहासने भोजमुपवेश्य राज्यभारं समयं वनं gtH। tato मुळे वनं प्रस्थिते बुद्धिसागरं श्रेष्ठामात्यं विधाय भोज: स्वयं राज्यसुखं वुभुजे। ततो राजपरिषदि सहस्रशः सूरिवरा चतुर्दिग्भाः स्माज्ग्मुः। ततो राजा सचिवं प्रत्याह, "लक्षं महाकवेयं तदई विवुधस्यच ....." इति। ततः क्रमेण वररुचि-सुवन्धु-वाणामरवामदेव-हरिवंश-शङ्कर--कलिङ्ग-कपूर-विनायक-मदन-विद्याविनोदकोकिल-तारेन्द्र प्रमुखाः सर्वशास्त्रविशारदा: सर्वज्ञा इव वुधवरा राजसभामहर्निशमलवन्ति । कियत्कालानन्तरं कविराज-कालिदासे समागते तेन साई भूपेन्द्रस्य प्र्माप्रोतिर्जाय्त्। अन्यत् भोजप्रवन्धे विस्तृत्म्स्ति। केचित् सूरयः अस्यैरेन्द्रजालिकविद्या, अपरेतु भोजविद्यां वानुमिम्ते। अपरंतु शैवतन्त्रोता कामसूत्रव्याख्याट-यशोधरणोल्लिखिता: चतुःषष्ठिकलाविद्या:सन्ति ताखेवान्तर्नीता ऐन्द्रजालिकविद्या इति वदन्ति । / अन्येतु-यदा यवनमहावीर मामुदगजनी कालञ्जरं समवरुरोध, तदैव भोजनृपतिर्यवनसैन्यं सर्वथा जघान । चालुक्य भूपाला अस्य
Page #11
--------------------------------------------------------------------------
________________ (oll ) tvayi कापालिके भुवन- चमत्कारोकलाविशेषः औषधि विशेषो वास्ति । ततो राजाप्याह - मया सहसा हतं सुतं रक्ष । सोऽब्रवोत् नृपेन्द्र ! माभैसौः तनयस्ते नाथ प्रसादेन नैवमरिष्यति । प्रातस्तव गेहं स्वयमेव समेष्यति, परं श्मशानमूमौ बुद्धिसागर सचिवेन सह होमद्रव्यसम्भारं प्रेषय । कापालिकेन यदुक्त तत् सर्व्वं भूपालेन सम्पाद्य बुद्धिसागरामात्यः प्रेषितः । ततश्च यामिन्यां निगूढतया वत्सराजगेहाद्-भोजस्तत्र सरित् पुलिनं नीतः । तपखिना भोज कुमारः पुनर्जीवित इति जनश्रुतिः सर्व्वतोऽप्यजायत । ततः पौरामात्यः परिवृतो भोजोराजसदनमागतः । ततस्तमालिङ्ग्य रुदन्तं मुज्जं निवार्य भोज: स्तौति । ततो राजा लज्जावनतशिरा सन् स्त्रीय-सिंहासने भोजमुपवेश्य राज्यभारं समर्प्य वनं गतः । ततो मुञ्जे वनं प्रस्थिते बुद्धिसागरं श्रेष्ठामात्यं विधाय भोजः स्वयं राज्यसुखं वुभुजे । ततो राजपरिषदि सहस्रशः सूरिवरा चतुर्दिग्भाः समाजग्मुः । ततो राजा सचिवं प्रत्याह, "लक्षं महाकवेर्देयं तदई विवुधस्यच.. ..." इति । ततः क्रमेण वररुचि- सुवन्धु-वाणामरवामदेव-हरिवंश-शङ्कर--कलिङ्ग कर्पूर - विनायक--मदन- विद्याविनोदकोकिल-तारेन्द्र प्रमुखाः सर्वशास्त्रविशारदाः सर्वज्ञा दूव वुधवरा राजसभामहर्निश मलङ्गुर्व्वन्ति । कियत्कालानन्तरं कविराज- कालिदासे समागते तेन सार्द्धं भूपेन्द्रस्य परमाप्रोतिरजायत । अन्यत् भोजप्रबन्धे विस्तृतमस्ति । केचित् सूरयः अस्यैरैन्द्रजालिक विद्यां अपरे भोजविद्यां वानुमिमते । अपरेतु शैवतन्त्रोक्ता कामसूत्रव्याख्यातृ-यशोधरेणोल्लिखिताः चतुःषष्ठिकलाविद्याः सन्ति तास्खेवान्तता ऐन्द्रजालिकविद्या इति वदन्ति । अन्येतु - यदा यवनमहावीर मामुदगजनो कालज्ञ्जरं समवरुरोध, तदेव भोजनृपतिर्यवन सैन्यं सर्वथा जघान । चालुक्य भूपाला अस्य
Page #12
--------------------------------------------------------------------------
________________ ( . ) कायव्यूहरोत्या मतादित्य-मृतकायं प्रविष्टः, तच्छरौरं पुनरुज्जीवयामास । सचैकदा नानादिग्देशस्थान् सग्रन्थान् सूरीन् समालय महायज्ञ सम्पादनव्याजेन कश्मलबुद्ध्या सर्वान्ग्रन्थान् प्रज्ज्वलितानले निचिक्स्सेप्। अनन्तरं राज्ये सौगत-नयं प्रचचार । समाहुत-सूरिंगणा अतिशय दुःख मनुभूय धारेश्वर भोज्राजान्तिक्माज्ग्मुः। ततो मतादित्यस्य यजव्यपदेशन ग्रन्यभस्मीकरणवृत्तान्तं भोजराजाय निवेदित्व्न्त्ः। तच्छ्रुत्वा राजा ज्योतिर्विदं तान्त्रिकच्चाइय विदितवृत्तेन कायव्यूह-विघटन पूर्वकं वौह-सवासिनो मतादित्यस्य देहात् आभिचारिक कार्येण निर्गमनं स्म्पादित्म्। तत्सम्पाद्य च विदुषां स्मृति-पथारुर्3हविषयैः सर्वैः कामधेनुनाना महानिवन्धः सुधौभिविरचित एवमन्ये बहवः शास्त्रीया ग्रन्या तदानीं तैर्विद्भिः प्रणीता इत्युचुः॥ भोजप्रवन्धे तु तत् समय एवं व्यलेखि । "पञ्चाशत् पञ्चवर्षाणि सप्तमासा दिनत्रयम् । भोजराजेन भोक्तव्यं सगौर्3a दक्षिणापथम् ॥ " (1755)-मितकालं राज्यं प्रत्यपालयत् । अर्थात् दिवसवयोत्तर सप्तमासाधिक पञ्चपञ्चाशवर्षाण्येव prtypaalyt। यदा च हर्षदेव पितामहानन्तदेव: काश्मोरं प्रतिपालयामास, तदैव भोजराजो मालवाचलाम् । अनन्तदेवश्च खः 1015 मिताभ्यन्तरे नृप प्रासीत् । स एव भोजदेवस्थापि राज्यकाल इति निर्न्नाय्ते। इत्येवं किञ्चिब्रानाधिकं भोजदेव-राज्यकालतया प्राच्य-प्रतोयेतिहासवेत्तारो मेनिरे। उइल्सन् साहेवेन दशकुमारचरित भूमिकायां (1000 ) / मितवर्षाभ्यन्तरे एव भोजस्य राजकाल' इति लोकवादमवलम्बा दण्डिकवे: स्म्योऽवाधारि। तत: उइल्सन् साहेव-निर्णीतात्
Page #13
--------------------------------------------------------------------------
________________ ( अ ) कायव्यूहरौत्या मतादित्य-मृतकायं प्रविष्टः, तच्छरोरं पुन्रुज्जीव्यामास्। सचैकदा नानादिग्देशस्थान् सग्रन्थान् सूरीन् समाय महायज्ञ सम्पादनव्याजेन कश्मलबुद्धया सर्वान्ग्रन्थान् प्रज्ज्वलितानले निचिक्स्सेप्। अनन्तरं राज्ये सौगत-नयं प्रचचार । समाहुत-सूरिंगणा अतिशय दुःख मनुभूय धारेवर भोज्राजान्तिक्माज्ग्मुः। ततो मतादित्यस्य यजव्यपदेशेन ग्रन्यभस्मोकरणहत्तान्तं भोजराजाय निवेदित्व्न्त्ः। तच्छ्रुत्वा राजा ज्योतिर्विदं तान्त्रिकच्चाहय विदितवृत्तेन कायव्यूह-विघटन पूर्वकं वौद्ध-सबवासिनो मतादित्यस्य देहात् आभिचारिक कार्येण निर्गमनं स्म्पादित्म्। तत्सम्पाद्य च विदुषां स्मृति-पथारुर्3हविषयः सर्वैः कामधेनुनाम्ना महानिवन्धः सुधौभिविरचित एवमन्ये बहवः शास्त्रीया ग्रन्या तदानीं तैर्विद्भिः प्रणोता इत्युचुः ॥ भोजप्रवन्धे तु तत् समय एवं व्यलेखि । "पञ्चाशत् पञ्चवर्षाणि सप्तमासा दिनत्रयम् । भोजराजेन भोक्तव्यं सगौर्3a दक्षिणापथम् ॥ " (1755)-मितकालं राज्यं प्रत्यपालयत् । अर्थात् दिवसत्रयोत्तर सप्तमासाधिक पञ्चपञ्चाशवर्षाण्येव prtypaalyt। यदा च हर्षदेव पितामहानन्तदेवः काश्मीरं प्रतिपालयामास, तदैव भोजराजो माल्वाच्लाम्। अनन्तदेवश्व खु. 1065 मिताभ्यन्तरे नृप प्रासीत् । स एव भोजदेवस्यापि राज्यकाल इति निर्न्नीय्ते। इत्येवं किञ्चिबानाधिकं भोजदेव-राज्यकालतया प्राच्य-प्रतीचेतिहासवेत्तारो मेनिरे। ___ उइल्सन् साहेवेन दशकुमारचरित भूमिकायां ( खः 1000 ) मितवर्षाभ्यन्तरे एव भोजस्य राजकाल' इति लोकवादमवलम्बा दण्डिकवेः स्म्योऽवाधारि। तत: उइल्सन् साहेव-निर्णीतात्
Page #14
--------------------------------------------------------------------------
________________ ( olll ) धारोति । 1335 त्री:- माधवाचार्य श्रासीदिति विदुषां मतैक्यमस्ति । एवं यदि काव्यप्रकाश - ( 285 पृष्ठे ) धृत " यदिद्भवनेषु भोजनृपते स्तत्त्यागलोलायितम्" इति श्लोकोक्त भोज एव, पूर्वोशादु भोजकालात् ( 1033 ) मिताब्दात्परमेव काव्यप्रकाशो निरमायोति युक्त भोजराज सम्बन्धिनां पद्यानां भोजदेवात् पूर्व्वमसम्भवादिति । " अपरे केऽप्येवं वदन्ति - + राजमार्त्तण्डे भोजवृत्तौ च भोजस्य विशेषणं "रणरङ्गमल्लनृपति" रित्येवं दृश्यते । उक्तार भाऊदाजी साहेव - लेखानुसारेण भोजक्कृतं गणिते राजमृगाङ्गकरणञ्चास्ति । यस्यैकाप्रतिलिपि: jesulmara (Jaisalmir ) स्थानस्थ पण्डितद्वारा तेन लब्धा च । तत्रापि ग्रन्थसमाप्तौ योगसूत्रवृत्तिवद राज्ञो विशेषणं अहर्गणानयनच . वेदरस नवमितात् ( 164 ) शकात् ( अर्थात् खुः 1032 ) तेनैवास्य समयः स एव शकः कल्पाते । ( see the Literary Remains of Dr. Bhau Daji - p. 246 ). kolabruk साहेव निकटे डक्कार उलियम हण्टारसाहेवेनोज्जयिनौस्थ - ज्योतिर्व्विदां समयावली या प्रेषिता तत्रापि भोजराज - समयः स एव शकः ( Colebrooke's Algebra p. X X X III ). अयं भोजो धारानगरी समभूषयन् संस्कृत भारतोप्रधानरसिक संस्कृतविद्दनमण्डलौसम्मानरक्षणेऽद्वितीयो मह महीन्द्र श्रासीत् । यद्दिषये च कवयो वहुधा विचित्ररचनाप्रपञ्च चातुरौभिरितिहासादिकं वर्णयामासुः राजमृगाङ्गकरणमद्यापि मया न दृष्टम् । " + गण कतरजियां 31 पृष्ठ ( भोजराजः - 964 ) द्रष्टव्यम् ।
Page #15
--------------------------------------------------------------------------
________________ ( 20 ) * मम तु मते " शब्दानामनुशासनं विदधता पातच्चले कुर्व्वता वृत्तिं राजमृगाङ्कसंज्ञकमपि व्यातन्वता वैद्यके.. इत्येवं लेखाद् राजमृगाङ्क करणं वैद्यकग्रन्थ एवाभाति नतु ज्यौतिषिक सन्दर्भ इति । पद्मगुप्तीय भोजचरिते श्रन्यदृश्यते, - पद्मगुप्तकविः, मुष्ञ्जवाक्पतितदनुज सिन्धुराजीय सभां भूषयामास । भोजराजस्य कर्णाटप्रदेशाक्रमणं कल्याणीय चालुक्यराजस्य ( तृतीय जयसिंहस्य ) विधु वेदग्रहशतमित ( 41 ) शाकीय शिलालेखादवगम्यते । अवशिलालेखे भोजस्य विजयवार्त्ता सर्व्वस्मिन् समुद्दोषिताऽभूत्, एकादशोत्तर सहस्र खोष्टाब्दे समराभिनयोजातः । गुर्जरपति चालूक्य भीमेनसार्क ( 1021 - 1063 ) टाब्दं यावद भोजराजीय रणवार्त्ता जैनाचार्य्यमेरुतुङ्गस्य प्रवन्ध चिन्तामणौ वर्णितासीत् इति । भोजोऽयं न केवलोनृपतिरपिच कविर्महनीय कीर्त्तिः पुरुषपञ्चास्य आसीदिति । अन्येषां केषाञ्चिन्मते, - (1) भोजदेवो मालव- देवगिर्योरधिपतिः । (2) जनैक प्रतिहार नृपतिर्नागभहतनयः । (2) शिलालेखत: प्राचीनार्यनृपतिः । (4) कान्यकुलपति महाराज - कामतनयः । ............ अस्याधिक्कतस्थानमुत्तर भारतात् काश्मीरं यावत् । तस्य राज्यकालः ( 862 - 883 ) पर्यन्तम् । एतन्नाम्ना आदि वराह रौप्यमुद्रा व्यवहृतासौत् । पश्चाद महेन्द्रपाल स्तत् सुत स्तस्य सिंहासनमारुरोहेति ।
Page #16
--------------------------------------------------------------------------
________________ (5) पेत्रोयारस्थानीयः कोऽपि नृपतिः परमेतेषु प्राथमिकोऽस्य प्रणेतेति स्म्भाव्य्ते। अपरच मेरुतुङ्गवल्लालयोमते-परमारवंशजातः मालवे धारानगराधीश एष भोज्ः। तत्र सिन्धुल नाम राजा, मावित्री नाम तमहिषी, ताभ्यां वाईक्ये भोज नाम त्न्योऽज्ञि। तस्य पञ्चमेवर्षे स्वानुजाय सभोज राज्यभारं समय जनको दिवं ययौ प्रागित्युक्तम् । / ___ पुनर्वलालनये सिन्धुलानुजो मुन्न्ः। पद्मगुप्तनयेतु नव साहसास चरिते वाक्पतिः सिन्धुलस्य पूर्बजस्तस्य निधने सिन्धुलराजो राष्ट्र लेमे। तथाच साहसाङ्गचरिते-(17) "दिवं यियासुममवाचि मुद्रामदत्तयां वाक्पतिराजदेवः । तस्यानुजन्मा कविवान्धवस्य भिनत्ति तां सम्प्रति सिन्धुराजः । " इत्युभयपरिषदि पद्मगुप्त-राजकविरूपेण समधिक-सम्मानितोऽभूत् । पतो भोजप्रन्धात् पद्मगुप्तोक्ति समोचउनां मन्ये । हेमाद्रिसूरिप्रणीत-चतुर्वर्ग-चिन्तामण्याख्य धर्मशास्त्रीय निवन्धस्य व्रतखण्डे ( 48 श्लोके ) एवमुल्लेखोऽस्ति "यो भोजदेवानृपतेः प्रतापी जग्राह वाहं मदमन्द सत्त्वः । साई जनन्या सह जीवितेन सौमेश्वरस्थापि जहार राज्यम् ॥ " तस्मिन्नेव महानिवन्धेऽन्यत्रोक्तम्-(47 श्लोके) येनक्षीणी-भृदर्जुनोऽपि वलिना नौत: कथाशेषताम्, येनोहामभूजेन भोजनृपतिः काराकुटम्बोकृतः । यङ्गम्भागिरि केशरीवितिहतो लक्ष्मीधरमापतिः ; यहाहाबलिभिः प्रसह्यरुरुधे धाराधराधोखरः ॥ " निवन्धछाडेमाद्रिसूरिस्तु यादवान्वयज सिङ्घननृपति तनय जैतुगी नृपाल-सनुजस्य कद्धाराभिधवष्णनरेन्द्रानुजस्य महादेवभूपस्या
Page #17
--------------------------------------------------------------------------
________________ (THE) मात्यपदमधिरूर्3ह इति तस्मिन् चिन्तामणौ सुदीर्घं वृत्तमासीदिति । राजश्च शकाब्दे ( 1170 ) मिते ( खुः 1245 ) वभूवेति काव्यमाला मुद्रित- प्राचीन लेखमालाया (38) संख्यकाद्दानपत्र - प्रकटितादवगम्यते । एतस्मिन्नेव समये नासिकत्रयम्बके श्रौमदमलानन्दयतोन्द्रेण वेदान्तकल्पतरुर्व्यरचि । अतो भोजभूभुक् एभ्यः पूर्व्ववर्त्तीति सम्यक् श्रभाति । भोजराज विरचित ग्रन्थास्तु एवमन्यत्र दृश्यन्ते, - अलङ्कारे - ( सरस्वती- कण्ठाभरणम् ), योगे - (राजमात 'डम्), ज्योतिषे -- ( राजमार्त्तण्डः, विद्दज्जनवल्लभः, भादित्यप्रतापः), वैद्यके( राजसृगाङ्ककरणम्, आयुर्वेद सर्व्वस्वम्, विश्रान्तचिन्ताविनोदः ), वास्तुशास्त्रे - (समराङ्गणम् ), काव्यशास्त्रे - (शृङ्गारमन्तरीकथा ), धर्मशास्त्रे - ( भोजचम्पूः, व्यवहारसमुच्चयः, चारुचर्य्या), शैवदर्शने - ( तत्त्वप्रकाशः, नाममालिकाकोशः ), नीतिशास्त्र - (युक्तिकल्पविद्याविनोदकाव्यम् ), पाणिनीये - ( शब्दानुसासनम् ), अश्वशास्त्र' - ( शालिहोत्रोयम् ), शैवे - (शैव सिदान्त संग्रह: ), प्रश्न - चिन्तामणिः, शिवदत्तम्, रत्नकलिका, सूत्रधारोयम् ), सुभाषिते - ( सुभाषितप्रवन्धः ) इति । * तरः, अलफट्क् साहेवस्तदीय ( See Catalogus Catalogorum I, p. 478) 'kyATAloga s kyATAlogIrAm' nAmaka granthe, युक्तिकल्पतरुः येषु ग्रन्थेषु व्यवतस्तेषां नाम सूचिकां प्रददौ । परमुक्त साहेवमतं येषां सन्दर्भाणां भोजराजविरचितत्वेन प्रसिद्धिरस्ति तेषु एकोऽपि ग्रन्थस्तेन राज्ञा नैव विरचित इति । अन्य साहेवोक्का ग्रन्था भोजरचिताः सन्तु वानवा परमयं कल्पतरुभौनविरचित एव । ( अन्यत् इण्डो . परियन्स द्वितीयखण्डे ) /
Page #18
--------------------------------------------------------------------------
________________ अपरेहि सुप्राचीन निवन्धकारा भोजराजोय-ग्रन्यानामुल्लेखं विद्धुः। शूलपाणिः प्रायश्चित्तविवेके, श्रावविवेकप्रारम्भे च भोजकृत-कामधेनुग्रन्थस्य नाम उल्लिलेख । तथाच- ... ___ "विलोक्य धर्मशास्त्राणि कामधेन्वादिसंग्रहान् । " अयं कामधेन्वाख्यग्रन्थ भोजराजाज्ञया विरचित एव्। रघुनन्दन भट्टाचार्य: प्रायश्चित्ततत्त्व, मलमासतत्त्व, ज्योतिस्तत्त्वादिषु, श्रीकृष्णतर्कालङ्कारः श्राद्धविवेक टोकायां, श्रीमन्माधवाचार्य: कालमाधवे, वैद्यकेरुग्विनिश्चये, भावमिश्रः-भावप्रकाशे, केशवाकः-ज्योतिग्रन्थे; क्षीरस्वामो-अमरटौकायां, सायणाचार्य:-खोयग्रन्थे, छित्तपः; देवेश्वरः विनायकः इत्येते कवयोऽपि प्रशंसापुरःसरं भोजराजकतग्रन्यनामोल्लेखं कृत्व्न्त्ः। वाचस्पतिमिश्रः (दर्शने) भोजराजीय राजवार्त्तिककारिकोल्लेखं तत्त्वकौमुद्यावसाने क्त्वान्। नेदं राजवार्तिकं जैनदर्शनव्याख्यानभूतम् । महाराजराधाकान्तदेव वाहादुरेण शब्दकल्पद्रुमे भोजराजीय-ग्रन्थनाम वहुधा व्य्धायि। भोजराज: परमशैव आसोदिति योगसूत्रबत्तिस्थ-तदीय लोकेभ्योऽनुमौय्ते। स तब वहुधा शिवमस्तौषोत् । तदीय दानपत्रे एव्मेवास्ति। कामन्दकोयनीतिसारस्थानां (8म, 11श, 13श सर्गेषु 5, 42, 23, 30, 33, 44, 45) इयत्संख्याक-श्लोकानां युक्तिकल्पतरुस्थैः कतिपय श्लोकः समं सम्यक् सारूप्यमस्ति । नीतिसारोऽयं ख्रीष्टाब्दे प्रथमशतके विर्चित्ः। खोटाब्द षष्ठशतकस्थेन दण्डिसूरिणा दशकुमारचरितस्य प्रथमोच्छासावसाने कामन्दकोयं स्मर्यते । एष नोतिसारः खोष्टाव्दारम्भ-समये बालिहोप-यवहौप गच्छभिहिन्दुभिर्भारतवान्नीत इति स्व प्रकाशित नोतिसारभूमिकायां राज राजेन्द्रलालमित्र महाशयः प्राः। अतोनुमीयते कामन्दकोयनीति
Page #19
--------------------------------------------------------------------------
________________ ( 1-0 ) सारात् कल्पतरुरयं पश्चादङ्गित इति । कामन्दकस्तु सर्वथा कौटि - लोयमर्थशास्त्र' स्मारं स्मारं नीतिसारमिमं लिलेख । (1) प्राचीनलेखमालायाम् - 49 लेखः । ( 48 ) - मालवमहीपाल - प्रशस्तिः । प्रथमे भागे 187 - 118 पृष्ठे । जातस्तस्माद्वैरिसिंहोऽन्य नाम्ना, लोको ब्रुते वच्चट खामिनं यम् । शत्रोर्वर्गं धारयासेर्निहत्य ; श्रीमद्दारा सूचिता येन राज्ञा ॥ तस्यानुजो निर्जित हनराज:, श्रीसिन्धुराजो विजयार्जितश्रीः । श्रीभोजराजोऽजनि येन रत्नम् ; नरोत्तमाकल्प (कम्प 1 ) दद्वितीयम् ॥ (2) (3) साधितं विहितं दत्तं ज्ञातं तद् यन केनचित् । किमन्यत् कविराजस्य श्रीभोजस्य प्रशस्यते ॥ 6-7 पृष्ठे, प्राचीन लेखमालायाम् (तृतीय लेख : ) / धारानगराधिपति सुप्रसिद्ध भोज महीपतेर्वश्यस्यार्जुनवदेवस्य दानपत्रम् । परमार कुलोत्तंसः कंस जिन्महिमानृपः । श्रीभोजदेव इत्यासीवासीराक्रान्त-भूतलः ॥ सम्बत् 1272 भाद्रपद सुदि 15 बुधे । प्राचीन लेखमालायां - द्वितीय लेख : 4 - पृष्ठे । धिपतेः सुप्रसिद्धस्य * भोज नरेन्द्रस्य दानपत्रम् । बैरोसिंहः, * श्रीमनोजदेवस्य प्रतिवद्धप्रपितामहः कृष्णराजः, वृद्धप्रपितामह: प्रपितामहः सौयकदेवः, वाक्पतिराजः पितामह:, पिता च श्रौसिन्धु ( ल ) राज: / सिन्धुराज पर्यन्तमुज्जयिन्यां राजधान्यासीत् । तथा च परिमलकवि- प्रयोतनवसाहसाचचरिते (1 / 17) - ग धारानगरा
Page #20
--------------------------------------------------------------------------
________________ ( 1 =0 ) परम भट्टारक महाराजाधिराज परमेश्वर श्रीसोयक देवपादानुध्यात- परमभट्टारकमहाराजाधिराज परमेश्वर श्रीवाक्पतिराजदेव पादानुध्यात- परमभट्टारक महाराजाधिराजपरमेश्वर श्रीसिन्धुराजदेवपादानुध्यात- परमभट्टारक महाराजाधिराज परमेश्वर श्रीभोजदेवः कुशली ... ... ... ... ... ... अवाप्तसौख्योपुर सिन्धुराजः । राजास्ति तथा सकुला चलेन्द्रः.......... ... सम्बत् 1078 चैत्रसुदि 14 स्वहस्तोऽयं श्रीभोजदेवस्य । अयमेव श्रीभोजराजस्य समयः सम्भाव्यते । प्राचीनलेखमालायाः ( द्वितीयभागे ) / 148 पृष्ठे, भोजवराज्यकालः तत्पूर्व्वजानां देवालयस्य प्रशस्तिः । तद्राज्यकालः ( 1345, A. D. 1300 ) अजयगर्3e । लेखश्चायं भोजव - कोशाध्यक्षस्य सुभटाख्यस्य देवालयनिर्माआणं सूचयन् सुभटपूर्वजानां वृत्तं प्रकाशयति । + "अस्ति चितावुज्जयिनीतिनाम्रा, पुरोविहायस्यमरावतीव । ववन्ध यस्या' para'mindrakalpo महीपतिर्वाक्पतिराजदेव: / " इत्युक्तः प्रतीयते । अयं गौर्3अव (हा ) धाख्यकाव्य प्रणेता कान्यकुजराजाश्रिती वाक्पतिराजः - धारापतिवाक्पतिराजात् सर्वथा भिन्नः । धारानगरीतु भोजराजेन सम्यग्राजधानीत्वं नीता । तथाहि (15/8) इत्यादि नव साहसाङ्कचरिते उज्जयिनौ-वर्णनानन्तरं तदधिपति सिन्धु राज स्तववतिः । तत् समयेऽयं ग्रन्थोऽपि कविना परिमलेन प्राणायि । + सुलीभोजस्य पितृव्यः, भोजप्रवन्धौयकथा तदनुकूल प्रमाणभावान्नादरणीया । वाक्पतिराज इति मुञ्जस्यनामान्तरं श्राभाति । दशरूपालोके तुरीय परिच्छेदे श्रीवाक्पति राजदेवनाम्ना समुद्धितः, तत्रैव च पुनरयमेव श्लोकः मुञ्जनाम्ना समुद्धितः । एवं पिङ्गलसूत्रवृत्ती इलायूषकविना बहुस्थानेषु मुञ्जःस्मय्यैते । --
Page #21
--------------------------------------------------------------------------
________________ ( PEO ). "सर्व्वीभावसुन्धरोऽपि सुभटो विद्यामविद्यास्थितिः । श्रीमनोज-महीमहेन्द्रसचिवः प्रख्यात - कोत्तिं गुणैः ॥ 1 इत्यादिना च भोजराजमन्त्रो भोजराज - समकालिक इति सूच्यते । (मूले) अस्मिन् द्वितीय पृष्ठ पञ्चदशपङ्क्तौ----दूतस्य वहुमेदा वच्यन्ते' इति लेखोऽस्ति । परमनेन प्रतीयते दूतविषयेऽन्यत्र यथा लक्षणादिकमस्ति तथावापि प्राचीने कस्मिन्नपि ग्रन्थे आसीत् तदादर्श पुस्तकं इदानीं नोपलभ्यते । किन्तु लब्धादर्शपुस्तकेषु तादृशशिरोलेखो विद्यते । तेन लब्धादर्शानुसारेण स शिरोलेखो विन्यस्तः : / शुद्धि- पुष्कलानि त्रीण्येवादर्श पुस्तकानि मया अवलोक्य सन्द "सकलसुकृतै कपुञ्जः श्रीमान् मुच्नश्विरं जयति । " "अनवरत-वित्त-वितरण निर्ज्जित चम्पाधिपो मुञ्जः । " "स जयति बाक्पतिराजः सकलार्थि- मनोरथैक कल्पतरुः । " एतासूदाहृतायखार्यांइये मुञ्ज इति, तृतीयार्यायां च वाक्पतिराज इति नामास्ति । wa चैतद्दानपवस्य सम्बत्सरे ( 1031 ) सुभाषितरत्नसन्दोह नाम ग्रन्थान्ते जैनाचार्या - मितगतियतिना "समारुर्3हे पूतविदिववसतिं विक्रमनृपे, सहस्रे वर्षाणां प्रभवतिहि पञ्चाशदधिके, ( 1050 ) / समाप्तं पञ्चम्यामवति धरणिं मुञ्जनृपतौ ; सिते पक्षे पौषे बुधद्दित मिदम् शास्त्रमनघम् ॥ " इत्यक्ते मुञ्जमहीप राज्यसमयेच । स्वल्पमेवान्तरमस्ति । तस्मादस्तिवा क्षतिरान इति मुञ्जस्यनामान्तरं इति भाति । प्रागुज्जयिनी विक्रमार्कस्य राजधानी बासीत्, तस्यमुख्य सभास्तारः कविकुलचूर्3आमणि: कालिदास इति ज्योतिबिंदाभरण - तट्ठी कातोऽनुमीयते इति ( प्राचउनलेखमालाटीप्पणे ) /
Page #22
--------------------------------------------------------------------------
________________ ( 10 ) र्भोऽयं यथामति परिशोधितम् । परं यदि प्रमादात् स्खलितं कापि वाऽशुई तिष्ठेत्तदा सुधीजनैः कृपया क्स्स्न्त्व्य्म्। यत: 'प्रमादात् स्खलनं यातु भवत्येव न sNshyH'| इति shm। शकाब्दाः 1839 / 1917 / श्रावण छाण चतुऔ~ / कलिकाता, श्रोईखरचन्द्र shrm-shaastrii। 10 नं सौतारामघोष वर्मस्थः दर्शनविद्यालयः । - एतद् ग्रन्थस्यादर्शपुस्तकानां नामानि कृतज्ञतया प्रकाश्यन्ते । 1 / (क) संज्ञकं पुस्तकं गभर्णमेण्टसंस्कृतविद्यामन्दिरपुस्तकालयस्थं, महामहोपाध्याय उतार श्रीयुक्त सतीश चन्द्र विद्याभूषण ema, e ; pi, eic, Di ; em, Ara, esa. mahAzayaH pradattam / ardhazuddhaprAya, vnggaakssrailikhitm| सम्पूर्ण, अन्तरात्रुटितम् । शकनरपतेरतीताब्दाः 1732 इति प्रतिलिपिकालः । / 2 / (ख) संज्ञकं पुस्तकं ब्न्ग्गाक्स्स्रैलिखित्म्। अर्धशुद्धप्रायम्, अत्र लेखादि समयो नास्ति । सम्पूर्ण मध्ये किञ्चित् खण्डितम् । डलार राजराजेन्द्रलाल मित्रेण इण्डोबारियान्स-नाम स्वरूतग्रन्थ यस्य विवरणं प्रदत्तम, तस्यैकाप्राचौन-प्रतिलिपिर्मया लब्या व्यवहृता च सा। 3 / (ग) संज्ञकं पुस्तकं प्रयागस्थ महामहोपाध्याय धार्मिकप्रवर श्रीयुक्त आदित्यराम भट्टाचार्य एम्, e, महाभागैः pradattam, vnggaakssrailikhitm| azuddhivahulam / सम्पूर्णमन्तरात्रुटितम् ख्न्न्द्दित्च्च्। पत्र लेखादि-समयो नास्ति ।
Page #23
--------------------------------------------------------------------------
________________ दोषी रशका युक्तिकल्पतरोः shuddhipvikaa। .. पतौ . पण्डम् . . गजम् 'दूतस्य बहु'......अवतरणिकायां 18 पृष्ठे द्रष्टव्यम् । विग्रह बिग्रहः नभवानिव नभखानिव मस्या मत्स्या दोषौ वो-ढाः वौर्यायः स्थामिहतै खामिहतै लाभोः खामः तथा रक्षका चित्रानो चित्रानो रक्षकाच्च रक्षकाच कुर्यात कुर्यात् पौठा पौठा मुषति भूपति भहउभुजाम महउभुजाम ऋद्धिमात् ऋद्धिमान् .. ध्वस्याग्रे ध्वजयाग्रे विलासा विशाला भूजाम सुजाम मुक्ता युत्ता । शिवः . ध्वना ध्वजा भव्यनामा भव्यमाना शीलः शिव .. .. 15 श्रीलः
Page #24
--------------------------------------------------------------------------
________________ ( 1 ) पण्डम् भव्यमानं तो प्रायसः चैत्र लोलूपैः राजीय कतार भुजाम्भवेत् भव्यमानतो प्रकाशाः . क्षत्र लोलुपैः राजीये कलारं दैवेस वज्रान्ये शोभा भासो प्राय तनुधारयेत् शौभा भुजाम्भवेत् दैवेषु संज्ञः वज्राण्ये शोभाः भासो प्रायं तनधारयेत् शोभा मृत्यू: मृत्यः परुषा .. पुरुषा समासतो विद्धाखान् तुम्बु रुत्यः समानतो विद्वांस्तान् तुम्बु रूत्थः प्रमज्य प्रमृष्ट भागेण कारणे विच्छूरिता राद्यभयानि भागेन धारणे विच्छुरिता राम्बु भयानि युत सत
Page #25
--------------------------------------------------------------------------
________________ 'पुटे . पती पद्धम् विस्फूरि घारनात् जे विभुने हन्यात विस्फुरि धारणात् ज्ञेयं त्रिभुवने हन्या - मा भा 103 गौरैः गोरः 104 भाग - भागी रूपिणी 104 रुपिणी ओम् भुवि भूरि वैश्यः 110 सर्वम्भवेत् 110 वैश्यं सर्वभवेत् हुरापाम रूषच वियुक्तानि दूरापाम रुक्षञ्च विमुत्तानि योग्य 13 118 योग 120 नादम सर्व ममा नभोऽम्बु धौ तौर नादात् सावं समा नभोऽम्बु धो तौर रूप मक मर 122 कूरयति विस्तवाधि छुरयति विस्तराखि रुपेताः । रूपताः
Page #26
--------------------------------------------------------------------------
________________ पुटे 138 142 143 143 144 147 82 150 155 168 171 175 176 176 177 178 180 183 186 187 188 184 187 188 200 203 207 211 212 226 पकौ 2 00 8 13 7 10 22 20 14 23 7 16 5 15 18 1 18 5 14 3 15 10 7 7 14 8 20 8 (10) अशुद्धम् नेव मेषाद्रि छद्र धनयो साधमे भूज छ स्यान्यो धम्रः परीया एषां साम्यतु मणिरुक्त सहज स्यक्ता नौकाणां दीनेभ्य छुरा वत यदीच्छेत् वक्त स्ना क्रुद्दा कानां स्तब्ध भिद्यते महो भृग तदव ततत्पर शुद्धम् नैव मेघाद्रि छिद्र ध्वनयो साधये भुजङ्ग च्छत्र स्याज्यो धूम्रः परीक्षाया आसां साम्यन्तु अनिरुक्त सहज: स्यक्ता नौकानां दोनेभ्यः खुरा वर्त्ती यदीच्छेत् रक्त स्तेन क्रुद्दा गजानां शुख भिद्येते मही मृग तदेव ततृपर
Page #27
--------------------------------------------------------------------------
________________ युक्तिक्ल्प्त्रू-विस्स्य्सूची। विषयाः 1 / नीतियुक्तिः, गुर्वादीनां लक्षणम् / 2 / अथ तेषां परीक्षा 3 / दूतादिलक्षणम, दूतस्थ बहुभेदाः, कोशवधिः, राजदायादः, कृषिकम्म 4 / अथ बलम् 5 / अथ यानम् / अथ यात्रा / 7 / अथ विग्रहः 8 / अथ चरः / अथ दूतविशेष-लक्षणम 10 / अथ सन्धिः 11 / अथ आसनम् 12 / अथ हैधम 13 / अथ आश्रयः 14 / अथ दण्डः, मन्त्रः 15 / अथ इन्दयुक्तिः 16 / अथ अकृत्रिम इन्हयुक्तिः 17 / अथ कृत्रिम इन्हयुक्तिः 18 / अथ सामान्यतो गुणाः, liiniy'aa
Page #28
--------------------------------------------------------------------------
________________ 18- / 20 / अथास्य लक्षणम् 21 / अथ वसति लक्षणम् अथ दोषगुणौ अथ वास्तु युक्तिः, 22 / 23 / 24 / 25 / विषया: अथ नगर निर्माआणादि कालः स्थाननिर्णयः, दिङ्नर्णयः अथ लक्षणम्, प्रवनमन्यत्, अथ मानम्, अथ तत्र गुणदोष, अथ वास्त्वारम्भ कालः अथ कालनिर्णयः प्रवेशकालः ( 15 = 0 ) 28 / अथ वास्तु नव लक्षणम्, ... ... 34 / 35 / अथ निषेधः 36 / अथ छत्रयुक्तिः, ... अथ वास्तु 26 / अथ हारनिर्णयः 27 / अथ प्राचीर निर्णयः 28 / अथ जयाख्यस्य चतुरस - वास्तु खण्ड निर्णयः 30 / अथ आसनयुक्तिः 31 / अथ सामान्यासनोद्देशः . 31 / अथ पोठोद्देशः 33 / अथ शौलापीठाः अथ काष्ठपीठाः ... : : : : *** : अथ कुम्भादि दण्डलक्षणम् : :: विलासगृहं, रङ्गः, गृहवनधारण', राजगृहयुक्तिः ... 003 0.00 ... :::: : : : ... ... ... पृष्ठे 22 " 23 28 26 33 34 35 36 88 50 54 57 58 58 Kou 1
Page #29
--------------------------------------------------------------------------
________________ ( 1 ) . 72 ओ विषयाः 37 / तत्र ध्वजयुक्तिः 38 / अथ निष्पताकध्वजः ... 38 / अथ उपकरणयुक्तिः 8. / अथ चामरपरीक्षा ... 41 / अथ भृङ्गारीमा 42 / अथ चषकोशः ... 43 / अथ वितान लक्षणम, वजनिरूपणम् / 44 / अथ अलङ्कारयुक्तिः 15 / अथ वज्रलक्षणानि, / अथ गणना 46 // अथ पद्मराग परीक्षा .... 47 / अथ वज्रादौना दोषाः 48 // अथ वज्रादीनां मूल्यम 4 / प्रथ हीरक परीक्षा - तस्य दोषाः / , 50 / अथ हीरक मूल्यम 51 / अथ विट्ठम परीक्षा,... अथ प्रवाल परीक्षा 52 / अथ गोमेद परीक्षा 53 / अथ मुक्ता परीक्षा 54 / अथ मुक्ता गुणाः 55 / अथ मुक्ता दोषाः 56 / अथ मुक्तामूल्यम 57 / , वैदुर्य्य परीक्षा ... 58) " " गुणाः 103, 104 107 114 120
Page #30
--------------------------------------------------------------------------
________________ ( 1 ) विषयाः प्रय 124 13. 134 58 / अथ इन्द्रनील परीक्षा 60 / , इन्द्रनील गुणाः, ,, दोषाः , , मूल्यम् 62 / , मरकत परीक्षा 63 / , मरकत मणे श्छाया, 1 मरकत मणे दोषगुणाः 64 / , कृत्रिमाकत्रिम परीक्षा 65 / , मरकत मूल्यम् 16 / , पुष्पराग परीक्षा __, कर्केतनमणि परीक्षा , भौष्पमणि परीक्षा , पुलकमणि परीक्षा , रुधिराख्य परीक्षा 71 / , स्फटिक लक्षणम् 72 / , अयस्कान्त लक्षणम, , मिश्रक लक्षणम् । 73 / , शह लक्षणम्, / अलङ्करणयुक्तिः ) 74 / , अस्त्रयुक्तिः , / अस्त्रगणनम् । 75 / , खड्ड परीक्षा ... 76 / ,"खड्गस्य शताङ्गगणनम् 77 / , खड्गस्य चत्वारिरूपाणि ... 78 / , खड्गस्य त्रिंशन्नेत्राणि 7 / , खड्गस्य त्रिंशदरिष्टानि itt। 00 136 136 140 141 142 142
Page #31
--------------------------------------------------------------------------
________________ 18A 157 158 154 8 158 171 173 ( in ) विषयाः 80 / अथ तस्याङ्ग लक्षणम 81 , खास्य रूपाणि 2 / , खड्नस्य जातिः , खड्गस्य त्रिशनेन खक्षणम् ... 481 , खड्गस्य त्रिंशदरिष्ट लक्षणम् ... , खास्य विविधभूमिः, ] . , , दिव्य लक्षणमः ... " , भोम लक्षणम , , अष्ठधाध्वनिः .87 / , हिविधमान लक्षणम , चम्म लक्षणम् , धनुर्लक्षणम् ", वाण लक्षणम् , यात्रायुक्तिस्तत्रकालः, , तबदिक शूलम् 1. अत्र नौराजन विधिः , अश्व परीक्षा, अस्य उत्पत्तिः । अश्वस्य अङ्गुल्यान विभागः ... अश्वस्य वर्ण :, वयोविभागः ) 24 , , शुभलक्षानि ... आवर्तमुखाः, ... दोषाः ariSm 2 . 175 178 281 " 28 /
Page #32
--------------------------------------------------------------------------
________________ 100 / 101 / 102 / 103 / 108 / 105 / 106 / 107 / 108 / 1081 110 / 111 / 112 / 113 / 114 / विषया: | अथ हय क्रियाकालः, हयारीहयज्ञानम्, हय tAr3अनविधिः धावनविधिः रक्तमोक्षणविधिः "" 99 " "9 " " 99 " " d. " " "9 39 " " . " " . " ऋतुचर्या 19 गज परीक्षा, तत्रकालः गज गुणाः गज दोषाः छष परीक्षा ... ( 1 ॥ =0 ) ... ... वृष गुणाः वष दोषाः महिष परीक्षा.... मृग परीक्षा : ... ... 115 / 116 / 117 / अष्टदोलाकथनम् " 118 / अथ निष्पद यानोद्देशः सारमेय परीक्षा अज लक्षणम्... चतुष्पदयानोद्देशः द्विपदयानोद्देशः 'द्विपदयानकथनम् निच्छदिः ... 118 | अथ अस्य लचणानि 120 / अथ विशेष निष्पद यानीई शः, तत्र दीर्घा नोका लक्षणम् : :::: ::::::: :::: ... :::: ... ... ... ... ... : ... ... s 800 ... ... ... 600 ... : : : : : bulee 180 '' 182 183 183 200 202 206 207 208 210 211 213 214 215 216 218 220 221 _223 224 225
Page #33
--------------------------------------------------------------------------
________________ ( 8 ). विषयाः 121 / अथ उबत नौका:लक्षणम,). घातुनौकाकथनम् । 122 / अथ जघन्य जखयानानि ... समाप्त suucii-ptrm।
Page #34
--------------------------------------------------------------------------
Page #35
--------------------------------------------------------------------------
________________ अथ युक्तिक्ल्प्त्र्ः। (श्रीभोजराजीयः) ----- -00---- ( अत्र नौति युक्तिः ) ... प्रों नमः shivaay। विश्व सर्गविधौ वेधा स्तत्पालयति यो विभुः । तदत्ययविधावीश स्तं वन्दे परमेश्वरम् ॥ 1 ॥ कंसानन्दमकुर्वाणः कं सानन्दं करोति यः । तं देववृन्दैराराध्यमनाराध्यमहभजे ॥ 2 ॥ नमामि शास्त्रकर्तृणां चरणानि मुहम्मुहुः । येषां वाचः पावयन्ति (1, श्रवणेनैव सज्जनान् । 3 ॥ नानामुनि * निबन्धानां सारमाक्ष्य यत्नतः । तनुते भोजनृपति युक्तिकल्पतरं मुदे ॥ 4 ॥ विवुधाभौष्टदममुं कल्पवृक्षं समाश्रितः (2) / प्राप्नोतीष्टतमां सिद्धिं वुधाः ! (3) संसेव्यतामयम् ॥ 5 / (1) पारयन्ति (ख) पुस्तक पाठः । (2) समाश्रितम् (ख) पुस्तक पाठः । (3) वुधैः (ख) पुस्तक पाठः । ___ * इह तु पार्याणां वहून्ये व प्राचउना नि नौतिपुस्तकानि सम्यगासन् । तेषु च वाईस्पत्यं, प्रौशनसम, विश्वामित्रीयम्, धौम्यञ्चैतानि पुरातनानि । एवं कौटिलीयम्, कामन्दकीयम्, नौतिमयूखादीनि च म्ध्य्कालिकानि। अपरानि च भ्र्तृह्रीयादौनि। महर्षिमन्वादोना संहितास च बहुषु प्रकरणेषु सन्ति नीतिविस्स्याः। पुराण-ज्योति:शास्त्र-चिकित्माशास्त्राणां प्रकरणेषु च वर्तन्ते बहुधा मौतयः ।
Page #36
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोदण्डनीति यस्य मूलं ज्योतिशास्त्रं प्रकाण्ड कम् दृष्टार्थी इतरा विद्याः शाखा पुष्यं तथेतराः ॥ 6 ॥ अप्यदृष्टफुलं (4) यस्य रसस्तस्यामृतं सताम् । मोऽयं कल्पतरु/राः ! उपास्यो भूप-मन्त्रिणाम् ॥ 7 ॥ संश्रित्याभु कल्पवृक्षमन्यशास्त्राण्यवोच्य च (5) / राजभि मन्त्रातामर्थो यः शास्त्रार्थोत्तमो भुवि । 8 ॥ अयमिष्टतमो भूपैर्जेयो हितफल-प्रदः । अन्येषाञ्च भवेदिष्टः प्रियन्वेषान्ददात्यपि । ॥ 8 ॥ अस्य नौत्यासमारम्भश्छन्दोग्रन्थैः समापनम् । नौतिहीन नरेन्द्राणां नश्यत्याशु सुसम्पदः ॥ 10 ॥ अतो नीतिः प्रयत्नेन श्रवणीया नृपोत्तमैः । अतः प्रथमतो नीतिशास्त्रमत्र निवध्यते ॥ 11 ॥ नौतिहस्पति-प्रोक्ता तथैवौशनसोपरा * | उभयोरबिरुद्धात्र निरूप्या नोतिरुत्तमा ॥ 12 ॥ गुरुः पुरोहितोऽमाल्यो मन्त्री दूतश्च लेखकः । ज्योतिर्लान्तःपुराध्यक्ष वलाध्यक्षादिकं क्रमात् । पुन: पुनः परोक्ष्यैव स्वस्वकार्ये नियोजयेत् ॥ 13 ॥ (4) अथ दृष्टफलम् (ख) पुस्तक पाठः । (5) अन्य शास्त्राणि वीक्ष्यचेति पाठः समीचीनः । * पत्र त्रयो वृहस्पतयः, एकोदेवगमः, अन्यश्चाचीक गुमः, अपरः संहिता प्रणेट ऋषिः तत्र देव गुरुणा प्रोक्ता नीति: वाह्स्प्त्य्नोतिः। उशनसा शुक्र ण प्रोक्ता नौतिरौशनसौ एवमन्यैः प्रोक्ता-नौतिसन्दर्मा बहवः सन्ति ।
Page #37
--------------------------------------------------------------------------
________________ नौतियुक्तिः । अथ तेषां परीक्षा यथासदाचारः कुशलधौः सर्वशास्त्रार्थ-पारगः । नित्यनैमित्तिकानाञ्च कार्याणां कारकः शुचिः ॥ 14 ॥ अपर्व-मैथुन-परः पिट-देवार्चने रतः । गुरुभतो जित-क्रोधो विप्राणां हितकत् सदा । 15 ॥ दयावान् शील-सम्पत्रः सत्कुलीनो महामतिः । परदारेषु विमुखो dRr3ह-सङ्कल्पको हिजः ॥ 16 ॥ पन्यैश्च वैदिकगुणे युक्तः कार्यो गुरु पैः । एतैरेव गुणे युक्तः पुरोधाः स्यान्महउभुजाम् ॥ 17 ॥ शान्तो विनीतः कुशलः सत्कुलीन: शुभान्वितः । शास्त्रार्थतत्त्वगोऽमात्यो भवेद भूमिभुजामिह ॥ 18 ॥ तथा बुद्धिमतां श्रेष्ठो धार्मिकः शास्त्रवित्तमः । होनचाप्य परोधेन * भूपमन्त्री प्रकीर्तितः ॥ 18 ॥ .. परेगिताः परबाग व्यङ्ग्यार्थस्यापि तत्त्वविद । सदोत्पन्नमति (रो दूतःस्यात् पृथिवीपतेः ॥ 20 ॥ दूतस्य बहुभेदा vkssynte। नीतिशास्त्रार्थ कुशलो लेख्यालेख्य विशारदः । बह्वर्थवता चाल्पेन लेखकः स्यात् सभापटुः । 21 / / ज्योतिःशास्त्र-विशेषज्ञः सुन्दराङ्गः सभापटुः । कुलक्रमागतः शुद्धो गणक: स्यान्महीपतेः ॥ 22 ॥ * 'होममाप्य परोधेन' इत्यनेनोत्कोचादिराहित्य राजोहितानुष्ठानपरत्वच मुझे य्म्।
Page #38
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोवृधः (1) कुलोगतः शक्तः पिटपैतामहः शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥ 23 ॥ हयशिक्षा विधानज्ञ * स्तञ्चिकित्सित-पारगः । अखाध्यक्षो महीभत्तः शुभक्तश्च प्रशस्यते ॥ 24 ॥ गजलक्षण-जातिज्ञ , स्तच्चिकित्सित पारगः । निर्भयश्च विशुद्धश्च गजाध्यक्षः प्रशस्थते ॥ 25 ॥ अस्त्र (2) शास्त्रेषु कुशलो बहुबन्धु-जनान्वितः । शुषः कुलोद्भवो विद्वान् धर्मभीरु रभीस्तथा ॥ 26 ॥ युद्धाध्यक्षः स्मृतोराज्ञां दुर्गसन्धानकार्यवित् (3) / अध्यक्षान् विविधान् कुर्यु स्तत्र तत्र विपश्चित: ॥ 27 ॥ (1) बुद्धः इति (ख) पुस्तक पाठः । (2) अस्त्र शस्त्रेषु इति (ख) पुस्तक पात्थ्ः|-atraastrshaastraanni धनु वैद वहच्छाङ्गधर युद्धजयाणवादीनि । (3) कार्यकत् इति (ख) पुस्तक पाठः । * शालिहोत्रीय नकुलौय-जयगीयानि ज्ञ यानि । + गजायुर्बेदशास्त्रे गजानां लक्षण-चिकित्मा-पालन-वईनानि निर्दिष्टानि सन्ति । "कुलीन: शीलसम्पन्नी धनुर्विद्याविशारदः । हस्तिशिक्षाश्वशिक्षास् कुशलः लक्षण-भौषण: ॥ निमित्ते-शकुन ज्ञाने वेत्ता चैव चिकित्सिते । व्यूहतत्त्वविधानज्ञ: फला सारविधानवित् ॥ राज्ञा सेनापतिः कार्यो ब्राह्मणः क्स्स्त्रियोऽथ्वा|'' (मात्स्ये-215 प:) कविकल्पलतायाम् "सेनापतिर्जितावास: स्वामिभक्तः स्धउर्भी|' अभ्यासी वाहने शस्त्र शास्त्रे च विजयी रणे ॥ " "सेनाभ्य: सेनानिभ्यश्च वो नमः" ( शुक्लयजुः सम्)
Page #39
--------------------------------------------------------------------------
________________ नौतियुक्तिः। अप्रमत्तानलुब्धांश्च विरोषांश्चैव राज्सु। - राज्ञामाज्ञानुरूपेण तत्तत्कर्म प्रकुर्वताम् ॥ 28 ॥ प्रसादञ्च महीपालः कुर्या कार्यानुरूप्क्म्। सर्वे सेवितुमिच्छन्ति महोपालं धनाशया ॥ 28 ॥ खत(4)स्ते तु महीपालैः परीक्ष्यास्तव कोविदैः * / कोषो महीपते र्जीवो न तु प्राणाः कथञ्चन ॥ 30 ॥ द्रव्यं हि राजा भूपस्य नशरीरमिति स्थितिः । धर्माहेतोः सुखार्थाय भृत्यानां भरणाय च ॥ 31 ॥ प्रापदर्थञ्च संरक्ष्यः कोषः कोषवता स्दा। धनात् कुलं प्रभवति धनाधर्मः प्रवर्तते (5) ॥ 32 ॥ . नाधनस्य भवेधर्मः कामांश्चैव कथञ्चन । अधमान्न धनं कुर्यात्तवनं गृह्यते प्रैः॥ 33 ॥ खयं पापस्य पात्रं स्यात् सिंहो हस्तिवधादिव । तादात्मिको मूलहरः कदर्य स्त्रिविधोऽर्चकः ? ॥ 34 ॥ उत्पनार्थ-व्ययकरो यो भविष्यद्धनाशया । स तादात्मिक आख्यात: कल्याणो तस्य नायतिः ॥ 35 ॥ 'यः पित्राद्यजितं वित्त मन्यायन तु भक्षयेत् । स मूलहर पाख्यात स्तदुदर्कोऽपि चाशुभः ॥ 26 ॥ (4) सुतास्ते तु इति (ख) पुस्तक पात्थ्ः। (5) प्रवईते इति (ख) पुस्तक पात्थ्ः। - - . . - - * धनलिप्सया सर्वे साधवो दुर्जना वा सुधियो वा महोपालं पाश्रयन्ति, परं राजीहि तेषां स्वतः सचिवेन, विदुषा वा परीक्षणमुचितम् । विना परीक्षया सुजन-दुर्जननिश्चये रामोऽनिष्टञ्च स्यादिति।
Page #40
--------------------------------------------------------------------------
________________ युक्तिकल्पतरो-- सदयस्तु भृत्या (6) त्म-pIr3अन र सञ्चयो । तद्धनं राज-दायाद-तस्कराणां निधिर्भवेत् ॥ 37 ॥ भिक्षा च राजकोषश्च स्तोक स्तोकेन वर्द्धते । अञ्जनञ्च(7) धनञ्चैव स्तोक- स्तोकेन हीयते ॥ 38 ॥ कोषस्य साधनोपायो मुख्यं राष्ट्रमिति स्मृतम् 1 भूगुणैर्वर्द्धते राष्ट्रं तहृद्धि (8) नृपत्तता ॥ 38 ॥ राज्ञोपायेन (c) संरक्ष्या ग्रामे ग्राभे कृषीबला: : तेभ्यः कृषि स्ततश्चार्था अर्थेभ्यः सर्व्वसम्पदः ॥ 40 ॥ शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । तथा वर्षेषु वर्षेषु कर्षणाद्भूगुण- [ क्षयः * ॥ 41 ॥ एकस्यां गुणहोनायां कृषिमन्यत्र कारयेत् ॥ 42 ॥ 00 अथ बलम् । रथिनः सादिनश्चैव गजारोहाश्च सत्तमाः । पत्तयश्च महाकाया वलमेतच्चतुर्व्विधम् + ॥ 43 ॥ (6) भृतार्थ इति (ख) पुस्तक पाठः । (7) अर्ज्जनञ्च इति (ख) पुस्तक पाठः । (8) तद्दुद्धि: इति (ख) पुस्तक पाठः । ( 2 ) अपायेन इति (ख) पुस्तक पाठः । * प्रत्यब्दं कर्षणेन चेवस्य शस्योत्पादनशक्ति सत्येव । अतएवहि कृषीवलैः कृष्टभूमौ तच्छक्तिपरिष्वृद्धार्थं पर्य्युसित - गोमय पङ्क - करौषभस्मादिकं प्रदातव्यमित्यादि बृहत्पराशरीयकृषियन्येऽस्ति । + "एको रथो गजश्चैको नराः पञ्च पदातयः । वयश्च तुगराश्चैव पत्तिरित्यभिधीयते ॥ " ( इति भरत: )
Page #41
--------------------------------------------------------------------------
________________ नौतियुक्तिः। मौलभूतं श्रेणीवद्धं संहतन्तु स्मृतम्बलम् । . पूर्व पूर्व गरोयस्तु बलानां व्यसनन्तथा ॥ 44 ॥ रथो बलं समे देशे गजस्तु विषमे blm॥ जाङ्गले बलमखाश्च बलं नौका जलमुते ॥ 45 ॥ पदातयस्तु मर्वत्र बलं स्थात् पृथिवीभुज्ः॥ राजा युद्धाययुज्येत यदन्यहिविधं बलम् ॥ 46 ॥ सर्व पत्तिबलाधीनं तस्मात्पत्ति बलं बलम् ॥ 47 ॥ अथ यानम् । चतुष्पदश्च हिपदं विप्द्म्भुपाद्क्म्। चतुर्विध मिहोद्दिष्टं यानं भूमिभुजोमतम् ॥ 48 ॥ गजाखादि चतुष्पादं दोलादि विपदम्भवेत् । नौकाद्यं विपदं ज्ञेयं रथाद्यं बहुपादकम् ॥ 4 ॥ व्योमयानं* विमानं वा पूर्वमासोन्महीभुजाम् । यथानुगुण-सम्पवानेता नाहुः सुखप्रदान् ॥ 50 ॥ अथ यात्रा। गुणातिशयसम्पन्नः zava'yAyA जिगीषया । यदि पश्चाप्रकोपेण यदि राष्ट्रेण कण्टकाः ॥ 51 ॥ + श्लोकार्द्ध (क)-(ख) पुस्तके नास्ति । - "विमानं हंससंयुक्तम्" मार्कण्डेयपुराणे । 'सर्वेभ्योऽवसरन्ददाति पुष्पकवत्' इति परिमले । एवमेव भारतरामायणादौ विमाननामास्ति । केषाशिहिदुषां नये पुष्पकविमान व्योमयानानि एकार्थवोधकामि ।
Page #42
--------------------------------------------------------------------------
________________ 8 युक्तिकल्पतरो संधा(ङ्ग)यान्यत्र यायाद्दा पाणिग्राहेण (1) शत्रुणा । रात्राको विनिहन्ति ( 2 ) काकान, काकोऽप्य, लुकं (3) रजनो व्यपाये । इति स्वकालं समुदोच्य * यायात् ; काले फलन्तौह समीहितानि ॥ 52 ॥ प्रवल- व्यसनोपेतं दुर्भिचादि- प्रपीर्3इतम् । सम्भू(म्भू)तान्तरकोपेतं न यायात् पृथिवीपतिः ॥ 53 ॥ निजदेवानुकूल्ये हि प्रातिकूल्ये परस्य च । यायामपो यतो दैवं बलमेतत्परं मतम् ॥ 54 ॥ निरातङ्गे (4) निरुत्पाते निरुद्दिग्ने निरामये । विपचे जयमिच्छन्ति राजानो विजिगीषवः ॥ 55 ॥ 00 अथ विग्रह । यत्रायुद्धे (5) ध्रुवं नाशो युद्धे जीवितसंशयः । तं कालमेकं युद्धस्य प्रवदन्ति मनीषिणः ॥ 56 ॥ ( 1 ) वाहेन इति (ग) पुस्तक पाठः । (2) निवहन्ति इति (क ) - (ख) पुस्तक पाठः । (3) उलूको इति (क ) -- (ख) पुस्तक पाठः । (8) 'अन्यत्र तु ' इति (ग) पुस्तक पाठः । (5) यत्र युद्ध इति (ग) पुस्तक पाठः । - श्लोकोऽयं शाकुन विषये । अथवा यदा स्वस्थ प्रावल्यं शवोदल्यं तत्रयायादिति काकोलूक न्यायः । + यत्रायुद्धति-अरातिना सह राज्ञी युद्ध निश्चिते तेन निधनं राज्यापहरणच अवश्यम्भावि, अतो युद्ध' श्रेयः विना संग्रामेन मरणात् समरे मरणं राज्ञो धर्मः स एव युद्धकालः ।
Page #43
--------------------------------------------------------------------------
________________ नौतियुक्तिः । आत्मोदये विटीयात् चोभो नाम (थ) बले यदि । व्यसने च प्रहर्त्तव्यं शत्रौ न तु विपर्य्यये ॥ 57 ॥ स्वयं राज्ञा न योद्धव्यं येऽपि शस्त्रास्त्रकोविदैः । मृता (6) युद्धेषु दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥ 58 ॥ रथयुद्धं समे देशे विषमे हस्ति-सङ्गरः । अश्वयुद्धं मरौ देशे पत्ति-युद्धञ्च दुर्गमे ॥ 58 ॥ अत्यये सव्र्व्वयुद्धं स्यानौकायुद्धं जलप्लुते । संहत्य योधयेदन्यान् कामं विस्तारयेद्दैन् ॥ 60 ॥ सूचउमुखमनीकं (7) स्यादल्पं हि वहुभिः सह । अपि पञ्चाशत: (8) शूरा निघ्नन्ति परवाहिनीम् ॥ 61 ॥ येस्पि वा पञ्च षट् सप्त संहिता: ( 2 ) कृतनिश्चयाः । अथ चरः । विवस्त्रानिव तेजोभि नभश्वानिव वेगतः । राजा चरेज्जगत् सव्र्व्वं प्राप्न यालोकसम्मतोः (10) ॥ 62 ॥ तर्केङ्गितज्ज्ञ स्मृतिमान् खीयभाव- प्रकाशकः । क्लेशायाससहोदचः सर्व्वत्र भयवर्जितः ॥ 63 ॥ (6) कता (हता) इति (ग) पुस्तक पाठः । (7) अत्र सूचीमुखमनीकं यत्तद्ददवस्थित वाहिनीत्यर्थः । (8) आदि पञ्चाशतः इति (ग) पुस्तक पाठः । (2) सहिता इति (क ) - (ख) पुस्तक पाठः । (10) सम्मतैः इति (क ) - (ख) पुस्तक पाठः । j
Page #44
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोसुभक्तो (11) राजसु तथा कार्याणां प्रतिपत्तिमान् । नृपो निहन्याच्चारण परराष्ट्र विचक्षणः ॥ 64 ॥ काल(12)ज्ञान्मन्त्र कुशलान् साम्बार चिकिसकान् । तथान्यानपि युञ्जोत समर्थान् शुद्धचेतसः ॥ 65 ॥ सक्रुद्धांश्च (13) तथा लुब्धान् दृष्टार्था तत्त्व भाषिण: (14) / पाषण्डिन स्तापसादीन् परराष्ट्वे नियोजयेत् ॥ 66 ॥ खदेश परदेशज्ञान् सुशोलान् सुविचक्षणान् । वार्ताहान् बहू चैव चराणां विनियोजयेत् ॥ 67 ॥ नैकस्य वचने राजा चारस्य-प्रत्ययं वहेत् । हयोः सम्बन्ध माज्ञाय तद्युक्त कार्यमारभेत् ॥ 68 ॥ तस्माद्राजा प्रयुञ्जीत चरान् बहुमु(स)खान् बहून् । नौरता वामना (15) कुञा स्तद्दिधा ये च कारवः ॥ 6 ॥ भिक्षुक्यश्चारणा दास्यो मालाकार्य: (16) कलाविदः । अन्तःपुरगतां वात्ती निर्हरेयु रलक्षिताम् (n) ॥ 70 ॥ प्रकाशश्चाप्रकाशश्च चरस्तु विविधो मतः । अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः ॥ 71 ॥ (11) सभक्तो (भक्ती) इति (ख) पुस्तक पाठः । (12) वालज्ञान् (लभ्यः) (ग) पुस्तक पाठः । (13) संक्रुद्धान् (क) (ग) पुस्तक पाठः । (14) अतत्त्वभाषिणः (क)-(ग) पुस्तक पाठः । (15) वासना इति (क) पुस्तक पात्थ्ः। नीरताः क्लैव्य गता, निर्गतं रतं रमणं यस्मादिति वा । भिक्षुक्यः परिवाजिकाः । (16) मालाकाराः इति (ग) पुस्तक पाठः ।
Page #45
--------------------------------------------------------------------------
________________ नौतियुक्तिः । , अथ दूतलक्षणम् । दूतञ्चैव प्रकुर्वीत सर्वशास्त्र-विशारदम् । इङ्गितचं तथा सभ्यं दक्ष सत्कुल(17)सम्भवम् ॥ 72 ॥ अनुरक्ताः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुमान् वौतभीर्वाग्मी दूतोराज्ञः प्रशस्यते ॥ 73 ॥ दूत एव हि सन्धत्ते भिनत्त्येव हि सङ्गता(m)n । विमृष्टार्थो (18) मितार्थश्च तथा शासन-हारकः ॥ 74 ॥ दूता स्त्रयोऽमात्यगुणैः समः पादाईव्र्जितैः। विमृष्टार्थः कार्यवशात् शासनं न करोति यः ॥ 75 ॥ मितार्थः कार्यमात्रोक्तौ न कुर्यादुत्तरोत्तरम् । यथोक्तवादी (18) सन्देश-हारको लेखहारकः ॥ 76 ॥ तत्र दूतो व्रजन्नेव चिन्तये दुत्तरोत्तरम् । वार्ताविशेष भूपाय न (20) झटिल्यङ्गवेश्मनि ॥ 77 ॥ दूतोहि न (21) लिखेत् किञ्चिन्त्रिणेता विनिसंशयम् । पृच्छमानो हि न ब्रुयात् स्वामिनः कापि वैशसम् * ॥ 78 ॥ पणवहो (22) भवेत् सन्धिः स्वयं होन (23) स्तमाचरेत् । (17) सु(स)कुल इति (क)-(ख) पुस्तक पाठः । (18) विमृष्यार्थः इति (क) पुस्तक पाठः । (18) यथोक्तवाणौ इति (क) पुस्तक पात्थ्ः। (20) झटितीत्यङ्ग इति (क) पुस्तक पाठः । (21) हि स लिखेत् इति (क) पुस्तक पात्थ्ः। (22) पणवन्धः इति (क)-(ख) पुस्तक पाठः । (23) स्वयं हि न इति (ग) पुस्तक पाठः । * वैशसं-वधं, विशेषानिष्टापातं, प्रतिरोध वा न वदत् इति ।
Page #46
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौ अथ सन्धिः । मर्यादोल्लवनं नास्ति यदि शत्रोरितिस्थितिः ॥ 7 ॥ मर्यादोल्लङ्घनं यत्र शत्रौ संशयितं भवेत् । न तं संशायितं कुर्यात् * इत्युवाच वृहस्पतिः ॥ 80 ॥ बलवहिरहौत: सन् नृपोऽनन्य प्रतिश्रयः (24) ॥ 81 ॥ आपन-सन्धि भावेन विदध्याकालयापनम् (25) ॥ 82 ॥ ये च देवेनोपहता राष्ट्र येषाञ्च दुर्गतम् । वहवो रिपवो येषां तेषां सन्धि विधीयते ॥ 83 ॥ दुर्मन्त्रो भिन्नमन्त्रश्च (26) नीतिधर्मरतश्च यः । एतैः सन्धिं न कुर्वीत विशेषात् पूर्वपीर्3इतैः ॥ 84 ॥ सन्धिं हि तादृशैः कुम्वन् प्राणैरपि हि होयते ॥ 85 ॥ आसनम् । अन्यहारा विपक्षन्तु विघ्यासनमुच्यते । अरिं विगृह्य वा स्थानम् विग्रहासनमुच्यते ॥ 86 ॥ (24) प्रतिश्रियं इति (क) पुस्तक पाठः । (25) कालयापनां इति (ख) पुस्तक पाठः । (26) श्वानौतिधर्म इति (ग) पुस्तक पाठः । * यदि शत्री: प्रतिपक्षस्य, सन्धे नियमोल्लङ्घनं नास्ति तदा स्ययं तेन हीनोपि सब्धिमाचरेत् । सर्ववतु पणवद्धीहि sndhiraavshykH। अविश्वस्त प्रतिपक्षे तत्पराभव सम्भवे च सन्धि व कार्य: / + धादि नीति प्रवक्ता, नतु चार्वाक गुरुः ।
Page #47
--------------------------------------------------------------------------
________________ नौतियुक्तिः । अन्यश्च (27) विजिगीषोश्च विग्रहे होयमानयोः । सन्धाय यदवस्थानं सन्धा (28) यासनमुच्यते ॥ 87 ॥ उदासीने मध्यमे वा समाने prtishngkyaa। एकीभूय व्यवस्थानं सम्भूयासनमुच्यते ॥ 88 ॥ सर्वेषां प्रीतिजननं निजराष्ट्रस्य लक्षणम् । एतत् प्रोत्यासनं नाम सासन-महत्तरम् ॥ 8 ॥ अथ वैधम् । वलिनोहिषतोमध्ये वाचा मौनं (28) समर्पयेत् । बैधीभावेन वर्तेत * काकाक्षिवदलक्षितः । 80 ॥ यापयेहक्रमास्थाय सविकष्टतरं तयोः । उभयोरपि संयापे सेवेत बलवत्तरम् ॥ 21 ॥ - अथाश्रयः । प्रस्थितौ यदि कल्याणं भवेत् sNshrynnntthaa। भवति श्रेयसे राज्ञां विपरीतं न कहिंचित् । 82 ॥ (27) अन्यस्य इति (क) पुस्तक पात्थ्ः। -अयं पाठः स्मीचीन्ः। (28) सन्ध आसनं इति (ख) पुस्तक पात्थ्ः। .. (28) वाचात्मानं इति (ख) पुस्तक पाठः । * काकाचिन्यायः-यथा काकस्यैकमेव नेत्रमुभयोश्चक्षुषोः कार्य सम्पादयति किम्बा कैकर व झटित्ये व लक्ष्यालक्ष्यं उभयं पश्यति तत् है धीभावे राज्ञाऽवस्थातव्यम् । .
Page #48
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौउच्छिद्यमानो बलिना आश्रयेहलवत्तरम् । विनीतवत्तत्र कालं नयेदिति मतिध्रुवा(m) ॥ 83 ॥ ददहलं वा कोषं वा भूमिं वा भूतिसम्भवाम् । आश्रयेदभियोक्तारं समाश्रय गुणान्वितम् ॥ 84 ॥ वोत-व्यसनमश्रान्तं महोत्साहं महामतिम् । प्रविशन्ति महाराजमपाम्पतिमिवापगाः ॥ 5 ॥ अव्यवसायिनमलसं देवपरं साहसाच्च परिहीनम् । प्रमदेववृद्धपति नेच्छत्युपग्रहोतुं कमला I 86 ॥ उत्साहाच्छ्रियमाप्नोति उत्साहाच्च महद् यशः । तस्मामोपधा (1) शुद्ध मुत्साहं नित्यमाचरेत् ॥ 17 ॥ अमर्ष(श)श्चैव शौर्यञ्च शीघ्रकारित्वमेवच । तत्कर्मणि प्रवीणत्व मित्युत्साह-गुणामताः ॥ 18 ॥ व्यसनस्यागमहार मनुसाहो महीपतेः । सामदान दण्डभेदा इत्युपाय-चतुष्टयम् ॥ 8 ॥ साम-सिद्धं प्रशंसन्ति * सर्वतश्च विपश्चितः । स्रवविवामृतं वाचा सामोपायं समाचरेत् ॥ 10 ॥ लुब्धं क्षीणं प्रदानेन सत्कृत्यवशमानयेत् । भेदं कुर्वोत यत्नेन मल्लामात्यपुरोधसाम् ॥ 101 ॥ यथा बलं प्रकुर्चीत - दुष्ट-दण्डनिपातनम् ॥ 102 ॥ (1) सौंपरि(रों) शुद्धः इति (ख) पुस्तक पाठः । * चतसृषु नीतिसु साम्नः प्रधानत्वादेव प्रसंशन्ति विपश्चितः । / दुष्टस्य दमनं शिष्टस्य परिपालनच्च बलानुसारण कर्तव्यमिति ।
Page #49
--------------------------------------------------------------------------
________________ नौतियुक्तिः । अथ दण्डः । दण्डः संरक्षते धर्म्म * तथैवार्थं विधानतः । कामं संरक्षते यस्मात्रिवर्गो + दण्ड उच्यते ॥ 103 ॥ राजदण्ड भयाल्लोकाः पापाः पापं न कुर्व्वते । यमदण्ड भयादेके परलोक भयात्तथा ॥ 104 ॥ दण्डवेभवेल्लोके ना विभजन् साध्वसाधु वा । शूलेष्ष्मस्यानिवाऽपच्यन् दुर्बलान् वलवत्तराः ॥ 105 ॥ अपराधेषु भूपालो दण्डं कुर्य्याद् यथाविधि । अन्यथाकरणात्तस्य राजा भवति किल्विषौ ॥ 106 ॥ विरुद्दमपि जल्पन्तो दूता दण्ड्या न भूभृता । दूत हन्ता तु नरकमाविशेत् सचिवैः सह ॥ 107 ॥ विपक्षवचनादन्यो भृत्यो दण्डं न चार्हति । विपक्ष वचनाद्दण्डः स्वामिनं नरकं नयेत् ॥ 108 ॥ 1.5 * दमनार्हाणां दण्ड एव समुचितः, तदेवोक्तं भगवता - " दण्डोदमयतामस्मि" इति । + त्रिवर्ग : - धमार्थकामा इति । + विषु राजदण्ड यमदण्ड परलोक शासनेषु लोकानां राजदण्ड भयं सदपि प्रत्यचत्वात् तस्यावश्यम्भावित्व' नास्ति । परलोकभयं यमदण्डभयञ्चावश्यम्भावित्वात्तयोलोकमाचे परिव्याप्तिः । " प्रजाः संरचितुं सम्यक् दण्डनीतिः समाहितः" / महाभाः, शा:, पः, 70 / SS अव तुलादीत्यादि प्रामादिकः पाठस्त्रिषु आदर्श पुस्तकेषु दृश्यते । यतो मानवधर्मशास्त्रीय-सप्तमाध्यायस्य विंशति श्लोक तद्भाष्य टीकाविरोधात् । तथाहि "शूले मत्स्या निवा-पक्ष्यन् दुर्व्वलान् वलवत्तराः" / "जले मत्स्यानिवा भक्ष्यन् दुर्व्वलान् वलवत्तराः । " इति महाभारते शान्तिपर्व्वणि 67 a:, 60 / अस्ति योगवाशिष्ठ मात्स्य न्यायः, तदेव लौकिक न्यायसंग्रहे । rAmAyaNe'yodhyAkANDa'pi 60 सः, 22 श्रोः । " बभुवाराजकं तीक्ष्णं मात्स्यन्याय - कदर्थितम् । "
Page #50
--------------------------------------------------------------------------
________________ पतरा युक्तिकल्पतरोमन्वमूलं यतो राज्यं (3) अतो मन्त्रः surkssitH। कुर्याद्राजा सदा मन्त्रान् कर्मणामाफलोदयात् ॥ 10 ॥ अर्थानौ~ हि यत्रो भौ संशयश्च परीक्ष्यते । समन्त्र इति विजेयः शेषाचं खलु विचमाः ॥ 11 ॥ एकमेव विषं हन्ति शस्त्रैणैकश्च बध्यते । सराष्ट्र (4)सम्पदं हन्ति राज्ञाच (5) मन्त्रविप्लवः ॥ 111 ॥ करिष्यन्नप्रभाषेत कृतान्येवतु दर्शयेत् । धमार्थ-काम-कार्याणि कृतो मन्त्रो न भिद्यते ॥ 112 ॥ गिरिपृष्ठ (6) मुपारुह्य (7) प्रासादम्बारहोगत: * / सराष्ट्र रभसं (8) हन्ति राजानं मन्त्रविप्लवः ॥ 113 / अपथै निश्शलाके वा तत्र मन्त्रो विधीयते । तत्र साम प्रयोक्ताव्यं कार्येषु गुणवत्स्वपि ॥ 114 ॥ दानं लुब्धेऽपि भेदश्च शशितेष्वपि निश्चयः । jar3अमुकाध वधिरान् तिर्यग्योनौन वयोऽधिकान् ॥ 115 ॥ (3) राष्ट्रम् (ख) पुस्तक पाठः । (4) स राष्ट्रमिति (ख) पुस्तक पाठः । (5) राजानं (अज्ञानाम्) (ग) पुस्तक पाठः । (6) उपाविष्ठ (ख)-(ग) पुस्तक पाठः । (7) प्रासादचारोहो गतः ? (ग) पुस्तक पाठः । (8) अद्रवं (सद्रवस) मिति (क)-(ख) पुस्तक पाठः । * (क) पुस्तके धार्थ..... इत्यादित प्रारही गत इत्यन्तः साई श्लोकोऽधिको dRshyte। (ख)-(ग) पुस्तक तन्नास्ति ।
Page #51
--------------------------------------------------------------------------
________________ नौतियुक्तिः। स्त्री म्लेच्छ व्याधित व्यङ्गान् (e) मन्त्रकाले निषेधयेत् । इति संक्षेपतः प्रोक्ता राजनीतिः कियन्मया ॥ 116 ॥ यत्रिवर्गाविरुद्धंस्था द्राजनीति स्त्दुच्य्ते। इति श्रीभोजराजीये युक्तिकल्पतरौ नीतियुक्तिः ॥ अथ इन्द-युक्तिः । राजो बलं न हि बलं इन्हमेव बलम्बलम् (10) / अप्यल्प (11) बलवान् राजा स्थिरो इन्द-बलाद्भवेत् ॥ 117 ॥ तथा च,एकः शतं योधयति प्राकारस्थो धनुईरः । शतं दश सहस्राणि तस्माद्दुर्ग विशिष्यते ॥ 118 / अकृत्रिम कृत्रिमञ्च तत्पुनर्हि विधम्भवेत् । यहवघटितं हन्द गिरिनद्यादि-संश्रितम् ॥ 118 ॥ अकृत्रिम (12) मिदं ज्ञेयं दुर्लवयमरि-भूभुजाम् (13) / प्राकार-परिखारण्य-संश्रयं यद्भवे दिह ॥ 120 ॥ कत्रिमं नामविज्ञेयं लङ्घयालवयन्तु वैरिणाम् ॥ 121 ॥ (2) व्यज्ञान् इति (ख) पुस्तक पाठः । (10) परम्बलम् इति (ग) पुस्तक पाठः । (11) अत्यल्प इति (ग) पुस्तक पाठः । (12) तत् कृत्रिम इति (ख) पुस्तक पाठः । (13) अवनीभूजां इति (ग) पुस्तक पाठः ।
Page #52
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौअथाकृत्रिम इन्द्युक्तिर्य्था। अत्युच्च (14) विस्तीर्ण-शिरा दुरारोहः सकाननः । सजलाशय-सम्भार-भोज्यद्रव्य-समाश्रयः ॥ 122 ॥ सुख (15) निःसरणो हन्दः पर्वताख्यो महीभुजाम् । नद्यो गभीर विस्तीर्णाश्चतुर्दिक्षु व्यवस्थिताः ॥ 123 ॥ तन्मध्ये भूप्रदेशो यो नदीबन्दः स उच्यते । यदन्यच्चिरकालोनं दुर्लचत्र विपिनादिकम् ॥ 124 ॥ तन्मध्ये रचिता भूमि ईन्दत्वे (16)नोपतिष्ठते । नवहन्द(17)मिति ख्यातं यथा पूर्व महत्तरम् ॥ 125 ॥ कृत्रिम इन्द्-युक्तिय्था। यस्मिनाज्ये गिरिर्नास्ति नद्यो वा गहनोदकाः । तस्य मध्ये महीपालः कृत्रिमं हन्दमारभेत् ॥ 126 ॥ गजैरलङ्घया विस्तीर्ण गम्भोराः पूर्णवायवः (1) / हन्दत्वेन समादिष्टाः परिखा बहु-या दसः ॥ 127 ॥ विशाल-शालं सुघनं बहुकण्टक (2) सङ्कुलम् (3) / इन्दत्वेन समादिष्टं विस्तीर्ण-विषमं बलम् ॥ 128 ॥ (14) अनुच्च इति (ख) पुस्तक पाठः । (15) मुखनि: (भूपनिः) इति (क) पुस्तक पाठः । (16) इन्द स्तेन इति (ग) पुस्तक पाठः । (17) नरहन्द इति (क) पुस्तक पाठः । (1) पूर्णवारयः इति (ख) पुस्तकः पाठः । (2) कण्टकि इति (ख) पुस्तक पाठः । (3) सङ्कटम् इति (ख) पुस्तक एराठः ।
Page #53
--------------------------------------------------------------------------
________________ नौतियुक्तिः। अधोऽधो बध्यमानोऽपि कन्दरोऽल्प-जलस्रवन् । इन्दत्वेन समुदिष्टः (4) सुदुर्लयो हि भूभुजाम् । सर्वतः परिखां कृत्वा निवन्धो(5) परि कन्दरम् ॥ 128 ॥ तज्जल-प्लुतदेशत्वात् जल-इन्दन्तदुच्यते । एषामभावे निम्नस्य भूप्रदेशस्य बन्धनात् ॥ 130 ॥ वर्षाखल्प-गते वारि (6) जलबन्दं ततो भवेत् । एतयोरपि संमिश्रात् संमिश्र इन्हमाचरेत् ॥ 131 ॥ आश्रित्वा कृत्रिमं इन्हें बलवदेरिणोदिशि । अन्यत्र कृत्रिमहन्दं कृत्वा नरपति वंशेत् ॥ 132 ॥ रथपतियंदा वैरी जले (7) इन्दं त्दाच्रेत्। गजाख(च) नाथश्चेवेरी जलहन्द (8) तदाचरेत् ॥ 133 ॥ गिरि-इन्द नृपः सेवेन्मुख्यः (E) स्याद् विविधो रिपुः । सव्वं हि विविधं युद्धं समासादुपदीच्यते ॥ 134 ॥ प्रतिराजस्य राज्यान्ते प्रकटे गुप्त एव च । राज्यान्ते * सैनिकान् रक्षेत् प्रकटे निवसेत् स्वयम् ॥ 135 ॥ (4) समादिष्टः इति (ख) पुस्तक पाठः । (5) निवन्थ्यो (निवद्धो) इति (ख) पुस्तक पाठः । (6) वर्षा खप्लं गते इति (ख) पुस्तक पाठः । (7) स्थलबन्धम् इति (ग) पुस्तक पाठः । (8) मुषः स्यात् इति (ख) पुस्तक पाठः । (2) यस्य स्यात् इति (ग) पुस्तक पाठः । * राज्यान्से सीमान्ते सैनिकान् चतुर्पु दुर्गाणि च यत्नतो र्क्स्सेत्। वारिधितटे समुच्चभूमौ च durgmaavshykm। स्वयं नृपो निवसेत् प्रकट, amaaty-sainik-vessttite|
Page #54
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौगुप्ते स्त्री कोषसम्भारं * संरक्षेदिति निश्चयः ॥ 136 ॥ अथ सामान्यतो गुणाः । तथाहि नीति-shaastrm। स प्रवेशापसरणं हन्द मुत्तममुच्यते । अन्यत्र वन्दिशालेव न तादृग् (ह)वन्धमाश्रयेत् ॥ 137 ॥ धनुईन्दं मही इन्दं गिरि-इन्दन्तथैव च । मनुष्य इन्द-संसर्ग वरहन्दञ्च तानि षट् ॥ 138 ॥ अन्ये तुन इन्दं इन्दमित्याहु ओड-इन्द प्रकीर्तितम् । योद्धृ-शून्यं हि ययुद्ध (1) मृतकाय समं हि तत् ॥ 138 ॥ अथान्यत्रापि, यावत् प्रमाणं नगरं हि राजाम, ततो भवेदुत्तम मध्यमान्त्यम् । त्रिंशच्च (2) लक्षाष्टगुणोत्तरण ; त्रिदेशजानां धरणोपतीनाम् ॥ 140 ॥ . (1) यद्देहम् इति-यवन्दम् (ख)-(ग) पुस्तक पाठः । * समासन्ने संग्रामे सुगुप्त स्थाने स्त्रीकोषसम्भारान् [ रत्नादि द्रव्यानि ) यवती र्क्स्सेत्। अथवा नृपान्तःपुर एव तानि रक्षेदिति ; राजधानी-प्रत्यासन्ने समरे रिपी, असम्भावित जये च तान्तणं त्यक्ता निरुपद्र' स्थानान्तरं गच्छेत् ।
Page #55
--------------------------------------------------------------------------
________________ नौतियुक्तिः ! गर्गस्तु -- यदन्यद्दिविधं द्वन्द्वं प्रोच्यते धरणीभुजाम् । ताभ्यामेवातिरिच्येत ( 3 ) मन्त्रयुद्धं ( 4 ) विशेषतः * ॥ 141 ॥ अन्येषु दैवामित्रेषु मन्त्रद्दन्दाज्जये नृपः । मन्त्रन्दे हि भिन्ने हि न चान्यत्काय्र्य (5) कारणम् ॥ 142 ॥ भोजस्तु, -(+) यदैव वैरि-दुर्लङ्घय' विस्तीर्णं विषमञ्च तत् । स प्रवेशापसरणं तद्द्दन्द ( 6 ) मुत्तमं विदुः ॥ 143 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ इन्दयुक्तिः ॥ (3) ( 8 ) (5) (6) अतिरिक्ते तत् इति (ख) पुस्तक पाठः । मन्त्रद्वन्द इति (ग) पुस्तक पाठः । कार्य्यकारकं इति (ग) पुस्तक पाठः । तद्युद्धमुत्तमं इति (ग) पुस्तक पाठ: / "उपायान् षड्गुणं मन्त्र शत्रोः स्वस्यापि चिन्तयेत् । धर्म्मयुर्द्धः कूटयुद्धे' र्हन्यादेव रिपुं सदा ॥ " "मन्त्रेरित-महाशक्ति-बाणाद्यैः शत्रुनाशनम् । 21 - मान्त्रिकास्त्र एण तद् युद्ध' सर्व्वयुद्धोत्तमं स्मृतम् ॥ " इति शुक्रनीतौ । --अचोपायान् सामादीन्, षड्गुणान् सन्ध्यादीन् ; धर्मयुद्धैः कूटयुद्ध व सदा शत्रून् संहन्यादेव । + भोजस्त्विति - ग्रन्थ प्रणेतृतोऽन्यः कश्वन नीतिनिपुणः प्राचीनो भोजराजोप्यासीदित्य नुमीयते एतदवतारिकायां द्रष्टव्यम् ।
Page #56
--------------------------------------------------------------------------
________________ युक्तिकल्पतरो अथ नगर निमान्नादि-काल्ः। . स्थिरराशि-गते भानौ चन्द्रे च स्थिर-भोदये * / शुद्धे काले दिने चैव नगरं कारयेत् नृपः ॥ 144 ॥ अथास्य लक्षणम् । भविष्योत्तरे,दीर्घ वा चतुरस्र वा नगरं कारयेबृपः । तवयं (1) वहुलम्बापि कदाचिदपि कारयेत् ॥ 145 ॥ दीर्घः पादैक प्रसरः चतुरस्रः समोचितः । त्रिभिः पादैः समं वासं वत्तुलं वलयाकृतिः ॥ 146 ॥ दीर्घ स्याहीर्घकालाय मुखसम्पत्ति हेत्वे। चतुरस्र चतुर्वर्ग(2) फलाय पृथिवी-पतेः ॥ 147 ॥ (1) तद्रख इति (ख) पुस्तक पाठः । (2) चतुर्बन्ध (a) इति चतुर्वद्ध इति (ख)-(ग) पुस्तक पाठः । "आदित्ये युक्कर्कि-क्रियमिथुनघटालिस्थिते सत्समतः, केन्द्राष्टान्त्य रसौम्यस्त्रिभवरिपुगतैः खस्थिरग्राम्यलग्ने । भेषु स्वाराड् विशाखादिति फणिदहनोग्रेतरष्वक शुद्धौ ; वेश्मारम्भः शुभः स्यात् सुतिथि शुभबिधौ भौमसूर्येतराहे ॥ " अत्र वेश्म इत्युपलक्षणम्, तेन सवंबास्तुकार्य वोध्यम् । -इत्यादीनि ज्यौतिषीय शिल्पशास्त्रीय प्रमाणानि मुहूर्त्तचिन्तामणि-वृहत्पराशर-मूल स्तम्भशास्त्र कुमारवास्तुशास्त्र पराशरीय शिल्पशास्त्र-ज्योतिस्तत्त्व-शुक्रनीति-वराहमिहिरीयादिषु च सन्दर्भेष अनुसन्धेयानि ।
Page #57
--------------------------------------------------------------------------
________________ नौतियुक्तिः । . त्रास्त्र' त्रिशक्ति-नाशाय वर्त्तुलं बहुरोगकृत् । राज्ञः स्वहस्तैर्द्दशभी राजहस्त उदाहृतः ॥ 148 ॥ राजहस्तैस्तु दशभी राजदण्ड उदाहृतः । राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम् ॥ 148 ॥ राजछत्रैस्तु दशभी राजकाण्ड उदाहृतः । राजकाण्डैश्च दशभी राजपुरुष (3) उच्यते ॥ 150 ॥ राज-प्रधानी (तु) कथिता दशभी (4) राजपुरुषैः । राजधानी दशगुणा (5) राजक्षेत्रमुदाहृतम् ॥ 151 ॥ सप्तैव परिमाणानि प्रोक्तानि पूरपत्तने । भय-श्री भोगसम्पत्ति-मृत्य कोर्त्ति सुखार्थिनाम् ॥ 152 ॥ राज-क्षेत्रेण नृपतिः * पूर- पत्तनमारभेत् । लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एव च ॥ 153 ॥ समृद्धिर्व्वित्त-नाशश्च मङ्गलञ्च वलक्षयः । साम्म्राज्य' भोगसम्पत्तिरिति Sor3अश - कीर्त्तिताः ॥ 154 ॥ यथार्थ संज्ञा + नगरी मुनिना तत्त्ववेदिना । अथ वसति-लक्षणम् । विस्तीर्णमध्यो नगरः समम चतुष्पथः । प्रपा मण्डप कासार काननाद्युपशोभितः ॥ 155 ॥ (3) पूरुष इति (क) पुस्तक पाठः । ( 8 ) स सती इति (क) पुस्तक पाठः । 23 * पूरम्-राजान्त: पूरौ । पत्तनं- पुटभेदनम् । + मान-नियमस्तु यथाव दृश्यते न तथा विश्वकर्मप्रकाशादौ, शुक्रनीतिसारे, बृहत्काश्यपौये, पराशरीय शिल्पादौ च ।
Page #58
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौईशान-पूर्व-प्लवनः मध्यस्थान समुन्नतः । रोगकद्दक्षिण-प्लावी धनदश्चोत्तर-प्लवः ॥ 156 ॥ पश्चिम-प्लवनो ग्राम सुख-सम्पत्ति-नाशनः । मध्ये निम्नो दरिद्रत्वं प्रान्ते निम्नः सुखं वहेत् ॥ 157 ॥ त्रिपथाद्राजदण्डेषु राज-च्छत्रे च्तुस्स्प्थे। राजकाण्डे मण्डपिका सरसो राज-पूरुषे ॥ 158 ॥ राजधान्यन्तरे हट्ट'(ट्ट) राजक्षेत्रे च दुग्धकम् (5) / मध्ये साधुमृदुभिषक् दैवज्ञान् वासयेदथ ॥ 159 ॥ प्रान्ते म्लेच्छान्त्यज-क्रुर वीर सैनिक कर्कशान् । गोपुर सैनिकान् वीरान मन्त्रिणो भवनान्तिके ॥ 160 ॥ मन्त्रिण: (6) प्रतिवेशित्वं कदाचिदपि नाचरेत् । तयोहि प्रतिवेशित्वे दुम्मन्त्रोऽपि च जायते ॥ 161 ॥ नियोगिनां स्थितिं कुर्य्यावगरे चान्त्रेऽन्त्रा। नियोगि-मन्त्रिणोर्ट ष्टिः (7) कार्यध्वंसाय कल्पते ॥ 162 ॥ मन्त्रिणोऽदूरवसति: (8) कर्म कुर्य्यान सत्त्वरम् (c) / नवकं (10) नवकदारं नै कहारं समारभेत् ॥ 163 ॥ न विषमं नाविषमं न समं नास्म्न्त्था। न मध्ये हस्तिनां वासो न प्रान्त वाजिनान्तथा । 164 ॥ (5) दुग्धकम् ? (दुह्यकम, दुद्धकम् ) इति (ख)-(ग) पुस्तक पाठः । (6) मन्त्रिणोः इति (ख) पुस्तक पाठः । (7) -दृष्टः इति (ख) पुस्तक पाठः । (8) दूरवसतिः इति (ग) पुस्तक पाठः । (2) निसत्वरं इति (ख) पुस्तक पाठः । (10) नरकं iti (kha) pustaka paatthH|
Page #59
--------------------------------------------------------------------------
________________ नौतियुक्तिः । नादूरे पत्ति-वसति न दूरे साधु-मन्त्रिणोः । न वर्णिनो नाधिकाङ्गान् न होनान् नच दुखतान् ॥ 165 ॥ न देशान्तरगान् नोच्चान् न महाव्याधि-पौर्3इतान् । स्वपुरे रक्षयेद्राजा यदीच्छेदात्मनः श्रियम् ॥ 966 ॥ न भृत्य - शाला (2) खपुरे न वाध्ययन शालिका । तत्र शत्रुचरःस्थित्वा सर्व्वं वेत्ति वलावलम् ॥ 167 ॥ भोजेनापि नगर युक्तिरन्यथोक्ता ॥ 168 ॥ तदुयथा, - राज (ज्ञः) - स्वहस्तैः कोट्या च राजक्षेत्रमुदाहृतम् । एतेन परिमाणेन भूपः पत्तनमारभेत् ॥ 168 ॥ यस्मिन् लग्ने भवेज्जन्म महीभर्त्तु महीतले । तद्दण्ड-राजक्षेत्रेण राजा पत्तनमारभेत् ॥ 170 ॥ 25 एतेन मेषादिषु पादोन-चतुर्दण्डादिषु मानेषु जातस्य नृपतेः चतुर्भीराजक्षेत्रैः पुरपत्तनमिति भोजाभिप्रायः । शेषं समानम् ॥ 171 ॥ पराशर संहितायान्तु मानन्तदेव, किन्तु युक्तिरन्या । तदुयथा, - यस्य ग्रहस्य जायेत दशायां नृपतिर्भुवि । दशाब्द-संहितैराज-क्षेत्रैर्नगरमारभेत् ॥ 172 ॥ --- अथ दोषगुणौ । परलग्न दशामान-मिते पर क्वतेऽथवा । नगरे यो बसेद्राजा सोऽचिरान्मृत्युमाप्नुयात् ॥ 173 ॥ ( 11 ) न नृत्यशाला इति (ख) पुस्तक पाठः । अध्ययन शालिका वृहत्पाठागारः महाविद्यालयी वा । + रात्री निजस्य दशालग्न-ग्रह-शुद्धिषु नगरं निर्माय तत्र वसेत् । परकीय दशालग्नमामादिषु तथा परार्थनिर्मित- नगरेनैव वसेत् । स्यौयजन्मलग्नादि - सम्बन्धाभावात् । अतःपर निर्मित नगरे व प्रतिकूल जन्मलग्नादौ वासोऽवैध: / 4
Page #60
--------------------------------------------------------------------------
________________ 26 युक्तिकल्पतरौ - परदारेषु यो दोष स्तथा पर-पुरीषु च । यदिच्छेच्छाश्वतीं लक्ष्मोन्तदेतत् उभयन्त्यजेत् ॥ 674 ॥ निज - लग्नं दशामान-मिते निजकृते नरे (1) / नगरे यो वसेद्राजा लक्ष्मीस्तस्यैव शाखती 175 ॥ इति भोजराजोये युक्ति कल्पतरौ नगरो युक्तिः ॥ अथ बास्तुयुक्तिः । तत्त्रस्थान-निर्णयः 1 नदी श्मशान शैलानां वनस्य निकटे तथा । न वास्तुकर्म कुर्व्वीत न इन्द- नगरान्तयोः । 176 ॥ तव दिनिर्णयः । राक्षसानिल-वीनां यमस्य दिशि वेश्मनः । नारम्भं कारयेद्राजा भोरुग्दाह-क्षयप्रदम् ॥ 177 ॥ तथाहि, भोगः कीर्त्तिर्धनं रोगः स्थिरता च भयङ्करः । दाह इत्येष कथितो दिशि वास्तु-फलोद्भवः ॥ 178 ॥ भोजे च लग्ने जायते राजा तस्य लग्नस्य यः पतिः । या दिक् तस्य नृपस्तस्यां वास्त्वारम्भ' समाचरेत् ॥ 178 ॥ -- (1) नवे इति (ख) पुस्तक पाठः ।
Page #61
--------------------------------------------------------------------------
________________ भौतियुक्तिः। एवञ्च कुजादि-पतिके मेषलग्ने जातस्य नृपतेः कुजादि-पतिकायां ... दक्षिणस्यामपि वास्तुन दुथति इति ॥ 180 ॥ .. पराशरस्तु,यद्दशा-जनितो राजा बास्त्वारम्भस्तु (1) तद्दिशि * / ' एतेन सूर्यादि-दशा जनितस्य नृपतेः पूर्वादि दिक्षु वास्तु-करणम् । तेन शुक्रदशायां जातस्थाग्ने य्यामपि न दुष्यति ॥ 181 ॥ अथ लक्षणम्, वास्तु कुयान्महोपाल: समं सुस्निग्धत्तिकम् । प्रागुदक्-अवनं + रम्यं रम्य-वक्षोपशोभितम् ॥ 182 ॥ लमोहः क्षयो भौतिर्धन-नाशोऽर्थ-(2) shuunytaa। सम्पहविरिति प्रोक्त पूर्खादि-ककुभं फलम् ॥ 183 ॥ तथाहि प्रवनमन्यत्,जन्मलग्नेन दिक् पश्चाद राज्ञां वास्तु-पुरोमतः । एतेन सूयाधिपतिः तुलालम्ने जातस्य नृपतेः सूआधिपते: पूर्वस्याः पश्चात् पश्चिम-नवो हि न दुष्यति ॥ 184 ॥ (1) वास्त्वारम्भञ्च इति (क) पुस्तक पाठः । (2) अत्यशून्यता इति (ख) पुस्तक पाठः । * दशालग्नादिकं ब्रहत्पराशर वृहज्जातकाद्यनमारण जे यम् । + पूवनिम्नमुत्तरनिम्न वा वास्तु कार्यम् ।
Page #62
--------------------------------------------------------------------------
________________ 28 युक्तिकल्पतरी अन्येतु, यद्दशा जनितो राजा तद्दिगग्रः प्लवो मतः । एतेन गुरुदशा-जातस्य नृपतेर्द्दक्षिणप्लवो न दुष्यति ॥ 185 ॥ अन्यत्र तु, - ब्रह्म-क्षत्रिय-विट्शूद्राः पूर्व्वादि- दिग्युगे क्रमात् । वास्तु-प्लवनमिच्छन्ति निजसम्पत्ति-हेतवे ॥ 186 ॥ नीतिशास्त्रे च वास्तुकर्म नृपः कुर्य्यात् * बलद्वैरिणो दिशि । दोघं वा चतुरस्रां वा वास्तु-भूमिं महोचिताम् । एतयोर्लक्षणं तद्दत् फलञ्च नगरे यथा ॥ 187 ॥ अथ मानम् । राजकाण्डेन + नृपतिर्वास्त्वारम्भं समाचरेत् । जयोभङ्गः सुखं दुःखं प्रोतिर्भीश्च चलः स्थिरः ॥ इत्यष्टौ वास्तुनामानि राजकाण्डैरनुक्रमात् ॥ 188 ॥ - अन्यत्र च, - जन्मलग्ने महोभत्तुः कुण्डयोरन्त एव हि । राजकाण्डैस्तु तावद्भिर्वास्तुं कुर्यान्महीपतिः ॥ 188 ॥ सुदर्शा(6)च्छन्द-संख्येन राजपट्टेन भूपतेः । वास्तुकर्म समारम्भ्रो धनधान्य- जयप्रदः ॥ 180 ॥ (6) स्वदशा दर्शाच्छन्द इति (ग) पुस्तक पाठः । नगरप्रकरणीक्त परिमाणमत्र विज्ञेयम् । t गृह वास्तु-नगर-हर्मप्रादीनामारम्भे जन्मलग्न-ग्रह-तिथि-भयोगादीनां शुद्धिः सर्वत्र सव अया, एवं दुर्ग सेनानिवासादौ च तथैव वोध्यम् ।
Page #63
--------------------------------------------------------------------------
________________ नौतियुक्तिः। एतयोरपि पूर्ववद व्याख्यानम् । राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते । तस्यापि पूर्ववन्मानं तन्मान (7) मिति भाषितम् ॥ 181 / अथ तत्र गुणदोषौ,परनिर्मित-वास्तुस्थो न तिष्ठति चिरं नृपः । न सुखाय न धमाय तत्तस्य भुवि जायते ॥ 182 ॥ एवमन्यत्रापि,राजान्य (8) वीर्य-प्रत्याशी पर वास्तुकत-स्थितिः । सुखाय नो भवेन्नृणां यथा पर-गृहे ग्रहः ॥ 183 ॥ यः खनिर्मित-वास्तुस्थो निज-लग्नादि-संयुतः । विचारित पुरो-राजा सुचिरं सुखमनते ॥ 18 ॥ अन्यत्रापि,राजा खवाहु-वौर्यायः निजनिर्मित-वास्तु भाक् । स चिरं तनुते सौख्यं स्वग्रहस्थी ग्रहो यथा ॥ 185 / अथ वास्त्वारम्भ-कालः । वर्षान्ते () 'भ्युदिते शुक्र केन्द्रे सुरगुरौ shubhe। वास्तु-कर्म समारम्भः शुक्रचन्द्रार्क-भूमिज ॥ 186 / गृहयुक्तौ (10) यः समयः कर्त्तव्यस्तत्र वै shubhe। वास्त्वारम्भः कार्य: शुभसम्पत्ति-कामिना राज्ञा ॥ 187 ॥ इति श्री भोजराजीये वास्तुयुक्तौ (11) वास्तूहेशः । (7) तदेशमिति (क) पुस्तक पाठः । (8) राजन्य-वीर्य' इति (क) पुस्तक पात्थ्ः। (2) वर्षास्ते इति (ख) पुस्तक पाठः । (10) रहयुक्तौ इति (ख) पुस्तक पाठः । (11) वस्तुहेशः इति (ख) पुस्तक पाठः ।
Page #64
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौ - अन्येषां यथा, - यदाह वास्तुकुण्डल्याम्स्वामिहस्तैश्चतुर्भिः स्यात् कुण्डस्तेनैव मापयेत् । क्षेमं भयङ्करो भव्यः शोकक्कविजयः शुचिः । वंशपापकारी च विकारी शोभनः शिवः ॥ 198 ॥ कुणपः कामदो धूम्रो (12) धौम्यो धनहरस्तथा । धनदः सुखक (हृ)चेति वाट्यो ( 13 ) ष्टादशकीर्त्तिताः ॥ 168 ॥ तदुयथा, आयाम परिणाहाभ्यां योऽङ्क (14) पिण्डोऽभि जायते । उनविंश-हृते (15) भागे शेषेणैता यथाक्रमम् ॥ 200 ॥ क्षेमे सर्व्वीर्थ-सिद्धिः स्यात् (16) भयकारि-भयङ्करः । भव्यो भोगं प्रकुरुते शोककृत् (17) वन्धुनाशनम् ॥ 201 ॥ विजयः कुरुते वृद्धिं शुचिः सर्व्व-सुखं वहेत् । वंशक्कृत् कुरुते वंशं पापकारी कुलापहः ॥ 202 ॥ विकारी कुरुते दुःखं शोभनः शुभमावहेत् । शिवः सर्व्वार्थसिद्धिः स्यात् कुणपः सर्व्वनाशनः ॥ 203 ॥ कामदोऽभोष्ट-लाभः स्याद धूम्रो दहति सर्व्वशः । धौम्ये धर्ममतिः सौख्यं दुःखं धनहरो भवेत् ॥ 204 ॥ - ( 12 ) धृष्टो वै इति (ख) पुस्तक पाठ: / (13) वाटयाऽष्टादश इति (ग) पुस्तक पाठः । ( 14 ) योऽचः इति (ग) पुस्तक पाठः । (15) कृते इति (ख) पुस्तक पाठः । (16) मंमित्रिः इति (ख) पुस्तक पाठः । ( 17 ) शोकहत् इति (ग) पुस्तक पाठः ।
Page #65
--------------------------------------------------------------------------
________________ नौतियुक्तिः। धनदो धन-लाभ स्यात् सुखक्वत् सुखकारकः । / इति प्रोतोऽतिसंक्षेपाहास्तु-लक्षणसंग्रहः ॥ 205 ॥ भोजस्तु,- * दण्डमानन्तथैव किन्तु युक्तिर्न्या। ख (18) दशाब्दतो दिगुणे स्तैः शुभावहश्चतुरस्र एव नव वास्तु शिष्यते ॥ 206 ॥ किन्तुलग्न-(18) दण्डमित-लग्नमित-(20) दण्डसम्मितः । प्रकरोति वास्तुरति सौख्य-सम्पदम् ॥ 207 ॥ उषरा वालुका हित्वा (21) त्रयमेतहिनिन्दितम् । त्रिकोणो वर्तुलो दोधौं यवमध्यो वृहन्मुखः ॥ 208 / तथा डमरुरूपश्च सर्पाकार स्तथैव च । छिनो भिन्बो मध्यनिनो व्यजनाभश्चतुष्यथः ॥ 208 ॥ त्रिपथो जनदोषी च (22) वृक्षदोषी तथापरः । गजशुण्डाकृतिश्चैव यो द्रवः परिकीर्तिताः ॥ 210 / वास्तु-खण्डे महादोषा हेयास्तस्मादिचक्षणैः । चतुरस्रः शुभो दीर्घस्तस्य (23) प्रान्त: समाश्रितः ॥ दोषैविहीनो विज्ञ यो वास्तुखण्डः सुखावहः ॥ 211 ॥ इति श्री भोजराजोये युक्तिकल्पतरौ वास्तुयुक्तिः । (18) सुदशाब्द इति (क) पुस्तक पात्थ्ः। (18) किमुलग्न इति (ख) पुस्तक पाठः । (20) दण्डलग्नमितदण्ड इति (ख) पुस्तक पात्थ्ः। (21) छित्वा इति (ग) पुस्तक पाठः । (22) दोषाच इति (ग) पुस्तक पाठः । (23) तुल्य इति (ख) पुस्तक पाठः ।
Page #66
--------------------------------------------------------------------------
________________ युक्तिकल्मतरोअथ तव कालनिर्णयः । वैशाख-श्रावणाषार्3ह-मार्गफाला न कार्तिकाः । सुप्रशस्ता रहारम्भे पत्नीपुत्र-समृद्धिदाः ॥ 212 ॥ शुक्लपक्षे भवेत् सौख्य कणे तस्करतोभयम् (24) / आदित्य भौमवजन्तु सर्वे वारा: शुभावहाः ॥ 213 ॥ तथान्यत्र,-- पूर्णिमाद्यष्टमी यावत् पूर्वस्यां वर्जयेत् ग्यहम् । उत्तरस्यां न कुर्वोत नवम्यादि-चतुर्दशीम् ॥ 214 ॥ अमावस्याष्टमी यावत् पश्चिमस्यां विवर्जयेत् । नवम्यादि तथायाम्यां यावच्छ क्ला चतुर्दशीम् ॥ 215 ॥ वनव्याघातशूले च व्यतीपातातिगण्डयोः । विस्कुम्भ गण्डयोश्चव रहारम्भ न कारयेत् ॥ 216 ॥ आदित्यदयरोहिणी मृगशिरो ज्येष्ठाधनिष्ठोत्तरा:, रेवत्याथ मघानुराधहरिभिः शुद्धैः स्व-भावादिभिः । सौम्यानां दिवसेऽथ (25) पापरहिते योगेविरिक्त तिथौ ; विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादि-कायं शुभम् ॥ 217 ॥ मत्स्यपुराणेऽपि,चन्द्रादित्यवलं लब्धा लग्नं शुभ-निरीक्षणम् । स्तम्भोब्रह्मादिकर्तव्यो (26) 'न्यत्रतु विवर्जयेत् ॥ 218 ॥ (24) कृष्ठे च भरतो इति (क) पुस्तक पाठः । (25) प्राण इति (ग) पुस्तक पाठः । (26) ब्रह्मादि कर्त्तव्यम् इति (क) पुस्तक पाठः । * एतद्विषये प्रमाणान्तराणि--भीजराजीय राजभात ण्ड, ज्योतिस्तत्त्वे, वराहमिहिरौये, शिल्पसन्दर्भ चानुसन्ध यानि ।
Page #67
--------------------------------------------------------------------------
________________ वास्तुयुक्तिः । अश्विनी रोहिणी मूल-मुत्तरात्रयमैन्दवम् (3) / स्वातिर्हस्तानुराधाच वास्तु कर्माणि शस्यते ॥ 216 ॥ तथा च- विभिस्त्रिभिर्वेश्मनि कत्तिकाद्यैः. अशेष-पुत्राप्ति धनानि शोका: ( 4 ) / शत्रोर्भयं राजभयञ्च मृत्यु: ; सुखं प्रवासश्च नवप्रभेदाः ॥ 220 ॥ नाशं दिशन्तिमकरालिकुलिर- लग्ने, मेषे घ (ध) धनुषि कर्मसु दीर्घसूत्रम् । कन्याभषेमिथुनके ध्रुवमर्थलाभो :ज्योतिर्व्विद: कलस - 1 -सिंह- वृषेषु वृद्धिम् ॥ 221 ॥ लग्न के (5) वज्रपातः कोषहानिच शीतगौ । मृत्यर्व्वसुन्धरा-पुत्रे चन्द्रजे शुभसम्पदः ॥ 222 ॥ जीवे धमार्थकामाच सुतोत्पत्तिस्तु भार्गवे । शनैश्वरे तु दारिद्रा राहौ वस्त्र (6) प्रवर्धते (7) ॥ 223 ॥ 1 अथ प्रवेश - कालः । दश-केन्द्रगैर्निधनगैः पापै स्त्रिषष्ठायगैः, स्लग्न केन्द्रगतेऽथवा सुरगुरौ देतेय पूज्येऽपिवा । (3) भैन्दवम् इति (क) पुस्तक पाठः । ( 8 ) लोकाः इति (ख) पुस्तक पाठः । (5) लग्नेऽर्कः इति (ग) पुस्तक पाठः । ( () वस्तु इति (ख): पुस्तक पाठः । (7) प्रवर्त्तते इति (ख) पुस्तक पाठः ।
Page #68
--------------------------------------------------------------------------
________________ .. युक्तिकल्पतरौसर्वारम्भफल-प्रसिद्धिरुदये राशौ च भत्तुः शुभ ; खग्राम्य-स्थिरतोदये च भवनं कार्य प्रवेशोऽपिवा ॥ 224 ॥ पौण धनिष्टाऽथ वारुणेषु, स्वायम्भुवेऽर्के त्रिस्सुचोत्त्रेस्सु॥ अक्षौण चन्द्रे शुभवासरेच तथा विविक्ते च गृहप्रवेशः ॥ 225 ॥ तिथिर्वारश्च लग्नादि समारम्भे यथोदितम् । / प्रवेशेऽपि(8) ग्रहं स्यात्त () तथा ज्योतिर्विदो जना: ॥ 22 ॥ अथ द्वारम् । नैकहारं वास्तुखण्डं न चतुहारमारभेत् । एकद्दारं दुःसरणं चतुर्दारं दुरापहम् ॥ 227 ॥ वि-हारमेव नृपतेर्वास्तु कर्म प्रशस्यते । हे मुख्य तत्र चान्यत्स्यादमुख्यमिति निर्णयः ॥ 228 ॥ राजहारन्तु (10) तत्रैकं यमदारन्तथापरम् । अपहार तथान्यत्स्यादिति द्वारस्य निर्णयः ॥ 22 ॥ अद्य-क्षेत्रिय-वैश्यानां प्रागुदक् पश्चिमैः क्र्मात्। मुख्यहारं दक्षिणस्य परन्तस्यापि दक्षिणे ॥ 230 ॥ बलव वैरिमुख्य द्वारमित्यस्य सम्मतम् । राज-हारन्य भूपानां शिष्टानां बा प्रवेशयेत् ॥ 231 ॥ यात्रा प्रसाद-पर्वाणि राजहारेषु कारयेत् । यमहारच्छिदाकर्म दिषताच्च प्रवेशनम् ॥ 232 ॥ (8) प्रवेशोऽपि इति (क) पुस्तक पाठः । () स्यात्तुंस्तथा इति (क) पुस्तक पाठः । (10) द्वारस्तु इति (ख) पुस्तक पाठः ।
Page #69
--------------------------------------------------------------------------
________________ वास्तुयुक्तिः। निःसारणं मृतानाच दुष्टानाञ्च निवन्धनम् । पपदारेऽवरोधस्य गमनागमन-क्रिया ॥ राजो विलास-यात्रा च मर्मजस्य प्रवेशनम् ॥ 233 ॥ अथ प्राचौर्-निर्न्न्य्ः। गजैरभेद्या म्नुजैर्ल्न्ग्घ्याः। प्राचौरखण्डा नृपतेर्भवन्ति ॥ 234 ॥ राजदण्डोवताः सर्वे प्राचौरा पृथिवीभुजः । विंशतिस्तेषु पञ्चाग्रे पार्श्वयोः पञ्चपञ्च च ॥ 235 ॥ . पश्चात् पञ्च च विजेयाः प्राचौराः पृथिवीभुजः । सर्व-प्रान्ते त्वावरणो नाम प्राचौर उच्यते ॥ 236 ॥ प्रति प्राकार(11)संस्थान द्वारं नाभिमुखस्थितम् । . तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ॥ 237 ॥ तद्यथा,राज छत्रान्तरे पञ्च राजहार महीपतेः । राजदण्डवये साईं यमबारे प्रतिष्ठिता: ॥ 228 ॥ प्रहार (12) राजदण्डाई प्राचीराः पृथिवीपतेः । एवं व्यवस्थिते स्थाने मध्यमेतद्धि तिष्ठति ॥ 238 / राजच्छत्रहयं साई मायाम जय-वास्तुनि । परिणाम(हे) पञ्चराज-दण्डास्तिष्ठन्ति मध्यतः ॥ 240 ॥ ( 11) प्रति प्रकार इति (ख)-(ग) पुस्तक पाठः । / (12) अलाद्वारे इति एतत् सन्दर्मस्थः पारिभाषिकः पाठार्थोशेयः ।
Page #70
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौराजषटाभिधानेन स्थानमेतनिगद्यते । पस्मिन् ग्रहं नृपः क्त्वा सुचिरं सुखमश्नुते ॥ 261 ॥ अज्ञानाहम्मतो राजा योऽन्यत्र गृह्मार्भेत्। सोऽचिरान्मृत्युमाप्नोति रोगं शोकम्भयन्तथा ॥ 242 ॥ यमदण्डोदयदण्डौ कोणाइति (13) रुपलवः * / ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः ॥ 243 ॥ नम्पृश्यते (14) राजपट्टे स्त : सधैंगरुर्3o यथा । हिगुणादि रतोऽपि स्यात् क्रमाद्भङ्गादि वास्तुषु ॥ राजच्छत्रमितेऽप्य वं प्राचौरे गुणदोषको ॥ 244 / अथ जयाख्यस्य चतुरस्रस्य वास्तुखण्ड-निर्णयः । राज हारे हि प्राकारा राजच्छत्रान्तरे मताः । यमहारे साईराज-छत्रान्ते रचयेन्द्रपः ॥ 245 ॥ अपहार राजदण्ड जित प्रारम्भिताः पुनः । प्रहार भूपतेस्तस्य राज-दण्ड-(15) त्रयान्तरे ॥ 246 / (13) केनो? इति (क)-कोनो इति (ख) पुस्तक पाठः । (14) स स्पृश्यते इति (क), स्पृश्यते इति (ख) पुस्तक पाठः । (15) राजदण्डात्त्रयान्तरे इति (ग) पुस्तक पाठः । * पति पदेन "अति सृष्टिरनावृष्टिः शलभा मूषिका: खगाः । प्रत्यासन्नाश्च राजान: Sar3एते इतयः स्मृता:" ॥ पति ज्योतिःशास्त्रीयवचनीपात्त' ज्ञयम् । + यमहारति एतदग्रन्थस्थ: पारिभाषिकाओं जयः ।
Page #71
--------------------------------------------------------------------------
________________ अर्ग्युक्तिः । 47 ॥ एवं व्यवस्थिते स्थाने मध्यमे तत्प्रदृश्यते । श्रायामे राजच्छत्राणि चत्वारिपरिणाहतः ॥ राजच्छत्रैकमानेन राज-दण्ड उदाहृतः । अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥ 248 ॥ अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् । अस्मिन् विजय-बृद्धिञ्च सौख्यञ्च समवाप्नुयात् ॥ 248 ॥ यो राजा दम्भतो(1) 'न्यत्र वेश्मारम्भ समाचरेत् । य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥ 250 ॥ गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गी यथाक्रमम् । सिंहे सिंहासनस्थानं व्याघ्रेस्याद्दारमन्दिरम् ॥ 259 ॥ गजे यात्रालयं कुर्य्यात् मृगे केलि-निकेतनम् । भ्रमरेऽन्तःपुरं (2) कुय्यात् क्रमेण पृथिवीपतेः ॥ तेन मध्यममेव (3) सिंहासनं दीर्घस्य च चतुरस्रकैः ॥ 252 ॥ तत्र भविष्योत्तरे, मेषादि-चन्द्रे जातस्य नृपतेः स्यु रनुक्रमात् । द्वादशैव गृहान् बच्ये तेषां लक्षणमग्रतः ॥ 253 ॥ सुनन्दः सर्व्वतो भद्रो भव्यो नान्दीमुखस्ता ॥ विनोदच विलासश्च विजयो विमलस्तथा ॥ वङ्गः (4) केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥ 254 ॥ 37 (1) राजा दण्डतो इति (क) पुस्तक पाठः । (2) भ्रमरेऽन्तःपुरे इति (ख) पुस्तक पाठः । (3) तेन मध्यमेन इति (ख) पुस्तक पाठः । मध्यममेव इति (ग) पुस्तक पाठः । 99 (4) रङ्ग इति (ग) पुस्तक पाठः ।
Page #72
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौ अथैषां ल्क्स्स्न्नानि। यदत्रैवोच्यते (5) मानं तस्य तेनैव कल्पना * / राजः वहस्तमेकन्तु दोघे सर्वत्र निक्षिपेत् ॥ 255 ॥ पायामेन सुन्दरः स्याद्राज-हस्तैश्च पञ्चभिः । परिणाहे चतुर्भिश्च राज-हस्त : प्रतिष्ठितः ॥ 256 ॥ पस्याधिदेवता भौमो रक्षतीयं (6) वसुन्धरा । हाराणि विंशतिश्चास्य रक्त-चित्रावृतानि च ॥ 257 ॥ रक्तपट्टाहतो गेहः सकलार्थ-प्रसाधकः । अत्र स्थित्वा महीपालः सुचिरं पाति (7) मेदिनीम् ॥ 258 ॥ दौर्घ-एकपञ्चाशत् 51, प्रस्थ-चत्वारिंशत् 40 / इति सुन्द्र्ः। हो राजहस्तावायाम परिणाहे तथैव च । इत्ययं सर्वतोभद्रः शुक्रश्चास्याधिदेवता ॥ 258 ॥ दानवा रञकाश्चैव पूज्यास्त चात्र यत्नतः । चतुर्दशास्य हाराणि कृष्णचित्रावृतानि च (8) ॥ 26 ॥ पोत पट्टातो ह्येष सर्वानिष्ट-विनाशनः । (5) ययन वोच्यते इति (ख) पुस्तक पाठः । (6) रक्षतीमम् इति (ख)-रक्षतौदम् इति (ग) पुस्तक पाठः । (7) पति इति (ख) पुस्तक पाठः । (8) 'परिणामे तथैव च' इति (ख) पुस्तकेऽधिकः पाठः । * मान-लक्षणान्यन्यानि वास्तुशास्त्र , पुराणे, ज्योतिःशास्त्र च सन्ति ।
Page #73
--------------------------------------------------------------------------
________________ वास्तुयुक्तिः । 2 अत्र स्थित्वा महीपालः सर्व्वान् शत्रून् निकृन्तति ॥ 261 ॥ दीर्घ - एकविंशतिः 21, प्रस्थ - विंशतिः 20 | इति सर्व्वतोभद्रः । भ्रष्टकोणो भवेद्भव्यः कोणो हस्तचतुष्टयम् । राजहस्तोन्नतः (2) कार्य्यो वुधश्चास्याधिदेवता ॥ 262 ॥ रक्षका वसवश्चास्य पूज्यास्तत्र प्रयत्नतः । अष्टौ द्वाराणि चास्य स्युः पीतचित्रावृतानि च ॥ 263 ॥ पीतपट्टाहतो ह्येष सर्व्वानिष्टविनाशनः । तत्र स्थाता क्षिति-पतिर्नरिष्टे (10) रवमृद्यते ॥ 264 ॥ राजदण्डो (11) भवेद्दीर्घः प्रसरे राज- हस्तकः । राजहस्ते राजहस्ते प्रकोष्ठान् तत्र कारयेत् ( 12 ) ॥ 25 ॥ अयं नान्दीमुखो नाम चन्द्रश्चास्थाधिदेवता । नक्षत्र-लोकः पूज्योऽत्र स यस्मादस्य रक्षकः ॥ 266 ॥ द्वाविंशतिस्तु द्वाराणि दीर्घे दश तथान्तरे । अन्यत्र दीर्घ-एकं स्यात् प्रसरे एकमेव च ॥ 267 ॥ दीर्घ- द्वितये दशद्दाराणि प्रसर- द्वितये एकं कृत्वा वा द्वितीयमेवं हाविंशति - (22) द्वाराणि । शुक्ल-चित्रेण सहितः शुक्लपट्टेन शोभितः । सर्व्वार्थ-साधको राज्ञां लक्ष्मी-विजयवर्द्धनः ॥ 268 ॥ दैर्घ-एकादश-11, प्रस्थे - 10, इति नान्दीमुखः । (2) अ तत् सन्दर्भस्थ - पारिभाषिको राजहस्ती ग्राह्यः । (10) नरिष्टं रवमृद्यते इति (ग) पुस्तक पाठः । (11) अल राजदण्डपदेनैतत् सन्दर्भस्थः पारिभाषिको ग्राह्यः । (12) राजहस्त... इत्यारभ्य रक्षक - इत्यन्तः सार्द्धश्लोकः (ख) पुस्तके नास्ति ।
Page #74
--------------------------------------------------------------------------
________________ युक्तकल्पितरोदीर्ध त्रयो राजहस्ताः प्रप्तरे हो प्र्तिस्स्त्थितौ। विनोद एष हाराणि त्रिंशत् कोष्ठइयं भवेत् ॥ 268 ॥ रक्तचित्रेण चित्राङ्गो रक्तवस्त्रोपशोभित: (1) / अवस्थाता नरपतिर्भवेत् कीर्ति -प्रतापवान् ॥ सूर्योऽधिदेवता चास्य रक्षका: सकल-ग्रहा: ॥ 270 ॥ दैर्धे एकत्रिंशत् 31, प्रस्थेविंशतिः 20 / दीर्धन राजदण्डाई प्रसरे वाझ्स्त्कौ। विलास एष द्वाराणि चत्वारिंशदुधाः (2) विदुः ॥ 271 ॥ गन्धर्वा राक्षसाश्चास्य प्रकोष्ठ-त्रितयं भवेत् । चित्र-पद्मन शङ्गेन चित्रवस्त्रेण शोभितः ॥ 272 ॥ दुर्भिक्ष-शमनो ह्येष (3) शस्यसम्पत्ति-कारकः । अत्र स्थित्वा नरपतिः प्रचुरं सुखमश्न ते ॥ 273 ॥ दीर्घ-एकपञ्चाशत् 51, प्रस्थे विंशतिः, 20 / iti vilaas-yhm| हादशहस्तप्रसरे दौधै हौ राजहस्तकौ क्थितौ। विजये हादशभवन-हाराणि स्यु जयप्रदान्यत्र ॥ 274 ॥ सूर्योऽधिदेवता चास्य रक्षतोमं विहङ्गराट् । अरुणाम्भोज-चित्रार्हो अरुणाम्बर भूषितः ॥ अत्र स्थित्वा नरपतिः कृत्वां शास्ति वसुन्धराम् ॥ 275 ॥ दोघे एकविंशति: 21, प्रस्थे हादश, 12 / (1) उपग्रहीत इति (ग) पुस्तक पाठः । (2) वुधोविदुः इति (ख) पुस्तक पाठः । (3) दमनोह्य ष इति (ग) पुस्तक पाठः ।
Page #75
--------------------------------------------------------------------------
________________ वास्तु युक्तिः । पायामेराज-दण्डौ हौ प्रसरे राजदण्डकः । सतहारोपसहितः प्रकोष्ठेशभियुतः ॥ 276 ॥ दिक्पाला रक्षकाथास्य कुज्वास्याधिदेव्ता। नानावणेन चित्रेण वसनेन विभूषितः ॥ 277 ॥ पत्र स्थित्वा नरपति: सुचिरं सुखमन ते । यस्मिनाज्ये प्रतिष्ठेह बिमलोग्टह-सत्तमः ॥ 278 ॥ दुर्भिक्षं नावजायेत नेतयो (5) न च विनवः । नरोगोनापि शोकश्च नैवोत्पात-भयन्तथा ॥ पत्यादि-( 6 ) गुणवाहुल्य मन्यत्रकथितंबुधैः ॥ 278 ॥ देय दिशतम्-200, प्रस्थे-एकशतम् 100 ॥ पायाम-परिणाहाभ्यां राज्ञः Sor3अशहस्तकः । हाराणि षोडशेवास्य गुरुरस्याधिदेवता ॥ 28 ॥ रक्षिकादे वताचास्य शुक्रबस्त्रैविभूषितम् (7) / पवस्थित्वा नरपतिः सर्वार्थान् भुवि साधयेत् ॥ 281 ॥ देये 17, प्रस्थे- 16, इति वङ्गः (8) / पायाभे राज-दण्डः स्यानसरेच तदर्षकम् । दश-प्रकोष्ठ-हाराणि शनिरस्थाधिदेवता ॥ 282 ॥ पिशाचा रक्षकाचास्य नोल वस्त्रादि-भूषणम् । नानाऽयं के लिराख्यातः भयरोग-विनाशनः ॥ 283 ॥ (5) अत्रेति पदेन पूर्वोक्तातिवृष्ट्यादिकं वोध्यम् । (1) गत्यादि इति (ख)-(ग) पुस्तक पात्थ्ः। (7) विभूषणं इति (क), विभूषिता इति (ग) पुस्तक पाठः । (8) iti (ga) pustaka paatthH|
Page #76
--------------------------------------------------------------------------
________________ 42: युक्तिकल्पतरौ-- अत्रस्थित्वा नर-पतिः सुखं विजयते रिपून् ॥ 284 ॥ दैर्घ्यं एकशतम् 100, प्रस्थे पञ्चाशत् 50 ॥ इति केलिः । राज-हस्तेन कोणःस्या देवं केलि चतुर्द्दश । चतुर्द्दशैव द्वाराणि राहुरस्याधिदेवता ॥ 285 ॥ नक्तञ्चरा रक्षकाञ्च नाना स्वर्णाम्बरादिकम् । अयं जयः प्रकटितः सर्व्वत्रैव जय-प्रदः ॥ 28 ॥ आयामे राजहस्तः H स्यात्परिणाहेऽष्टहस्तकम् । नानारूपं कुटीरूपः (c) वीरो नाम जयप्रदः ॥ 287 ॥ वृहष्पतिर्द्देवताऽस्य रक्षकाश्वास्य खेचराः । विचित्र-वसनोपेतः सर्व्वकामार्थ-दायकः ॥ 288 ॥ दे एकादश- 11, प्रस्थे अष्टौ = | इधर । (केलि - प्रभेदोवा ) ॥ योयस्य गदितोवर्ण स्तथास्याश्चामरोऽपिच । राज-हस्तान्तरे पञ्च चामराः स्युर्महीभुजाम् ॥ 288 ॥ चन्द्रोऽपि दर्पणे हस्त (10) उपरिक्रमतोन्यसेत् । पताकाध्वज-युक्तश्च गृहरक्ष-स रक्षसाम् ॥ 280 ॥ छत्त्रयुक्त गृहं राज्ञां विजयं चक्रवर्त्तिनाम् ॥ 281 ॥ एषां नियमः परवत् । इति द्वादश चिह्नानि गृहाणां कथितानिवै । विमृष्यैतानि नृपति गृहारम्भं समाचरेत् ॥ 282 ॥ (2) कुटीरूपम् इति (ग) पुस्तक पाठः (10) हस्ते इति (ख) पुस्तक पाठः ।
Page #77
--------------------------------------------------------------------------
________________ बास्तु युक्तिः। इति सिंहासन-स्थानमिति राष्ट्रस्य म्स्त्क्म्॥ इतोऽन्ये चित्तहर्षार्थाः प्रासादाः पृथिवीभुजः ॥ 263 ॥ जलयन्नादयो * येऽन्ये तेषां नास्ति विनिश्चयः । . खजन्म-गेह-संस्थो यो नृपतिःशुभ-चेतनः ॥ 284 ॥ . सचिरं(11) पृथिवीं शास्ति सर्वार्थान् साधयत्यपि । योवा तत्पर-गेह स्थो दुम्र्मोहाद्दरणीपतिः । न चिरं पाति वसुधां घोरं रोगच्चविन्दति ॥ 265 ॥ खलग्न-पति-मित्रस्य रहवारोनदुष्यति । परञ्च,होरकस्य + विशुद्धस्य ब्रह्मजातेमहाद्युतेः । सू-शु-स्पर्शमात्रेण वमतोदीप्ति-मच्छिशाः ॥ 296 ॥ स्टहाग्रे धारयेद्राजा तहज वचधारणम् ॥ 887 ॥ वासप्रस्तु,गृहेषु मणि-विन्यासो विधेयः सदनीपरि । तेन सर्वाणि नश्यन्ति अरिष्टानि मही भुजाम् ॥ 298 ॥ . (11) सुचिरं इति (ग) पुस्तक पाठः । पव जलयन्वमिति यद दृश्यते तदन्यत्राप्यस्ति । तथा च "भ्रमनचक्र जलयन्त्रवहनम्" इति भास्करः । "विलिप्तगावा जलयन्त्र-हस्ताः" / "निशाः शशाङ्क-क्षत नौल-राजयः क्वचिदिचिवं jalayantra (candra) mndirm"| सूर्यसिद्धान्त-टीकाहन्मते जलयन्त्रम् जलघटीयन्त्रम् । अन्य तु सौधस्थितीत्सः, जलघटीयन्त्रमिति वा वदन्ति । + होरकस्य पसंख्य या गुणा नामानि च वयोद्रश शू यन्ते । गरुडपुराणीपपुराणहत्संहिता शुक्रनीति-प्रभृतिषु उत्पत्ति गुण-लक्षणानि तेषां सन्ति । "अत्यन्त विशदं वज्र तारकाभं कवेः प्रियम् । " इति पकनौति । -
Page #78
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौ - भोजोऽपि - वास्तुखण्डाज-* रूपःस्यात् यथार्थेर्नामभिः स्वकैः । यमद्वारासमारभ्य यावदद्दारमिष्यते ॥ 288 ॥ तद्यथा, - मृत्युर्भयं स्थिरश्चण्डो धनं विभव एव च । वीरस्तापश्च इत्यष्टौ वास्तुभागा यथाक्रमम् ॥ 300 ॥ यमनैऋत-तोयेश वायु-यक्षेश-शङ्कराः । इन्द्रोरह्निरितिप्रोक्ता विभागाणामधीश्वराः ॥ 301 ॥ मृत्यौ कारालयं कुर्य्यांत् भय-स्थानेच पत्तयः । स्थिरे सहचरान क्षेत् चण्डे वाजि - गजादयः ॥ 302 ॥ धनेशान्यादिकं ( 1 ) रक्षेत् विभवे कोष -रक्षणम् । राजपट्टे * भवेद्दौरः तापे कवि (2) ब्रवालयेत् ॥ प्राचीर - प्रतिभागान्ते ( 3 ) इति भोजस्य सन्मतम् ॥ 303 इति श्रीभोजराजोये युक्तिकल्पतरौ राजग्गृह-युक्ति: ॥ **------ तत्र वास्तुम्लब - लक्षणम् । वास्तु-मानेन नियमो ग्टह-मानेन निर्णयः । पूर्व्वलवो वृद्धिकरो धनदश्वोक्तर-प्लवः ॥ 304 ॥ (1) धनधान्यादिकं इति (क ) - (ग) पुस्तक पाठः । (2) कश्चिन्नरा (चा) लयेत् इति (ख) पुस्तक पाठः । (3) प्राचौर भाग्यन्ते इति (ख) पुस्तक पाठः । अन: शङ्गः, पद्ममिति वा + राजपट्टश्च पञ्चरत्वान्तर्गतमेकग्नम् इति गौर्3AH । यस्मिन्नासने पट्टाख्ये नृपमहिष्योरभिषेको भवति तदेव राजपट्ट इति केचित् । नीलकान्तमणिरित्यन्य ए देवीषुरावे तु अन्यथास्ति पट्टलक्षणम् ।
Page #79
--------------------------------------------------------------------------
________________ वास्तुयुक्तिः। दक्षिण मृत्युदो वास्तु धनहापश्चिम-प्रवः । कोणे रेखाइयं कृत्वा मध्येरेखाइयन्तथा । 305 ॥ ऐशान-कोणतोरेखा दक्षिणाये (4) व्ण्जास्त्था। नाचामरो नामणिश्च नापताकापि नाध्वजः ॥ 306 ॥ नकुम्भादिनवितानो नाचित्रो नातिचित्र्क्। नात्युच्चो नातिनीचोवा नाप्रकीर्णः प्रकीर्णकः । 307 ॥ नाधातु न गवाक्षश्च नचैकानेक-हारभाम् । नियमस्तु महोन्द्राणां सर्वसम्पत्ति-हेतवे ॥ 308 ॥ इति राज-गृहयुक्तिः । अन्येषान्तु यथा वास्तुमानेन निय्म्ः|ध्व्जोधूम्स्त्था सिंह:श्वा ( 5 ) षोगईभो गजः । काक इत्येष गदितो वास्तुस्थानस्य निर्णयः । अयुग्मे सुखसम्पत्तिः युग्मञ्चविपदास्पदम् ॥ 308 / एव मन्यत्रापि । ध्वजे विभूति विपदश्वधूमे, सिंहविभोगः शुनि सर्वनाशः । वृषे सुखं गईभतो विनाशः ; गजे धनं काक-पदेच मृत्युः ॥ 31 ॥ कोणरेखा कोणसुचिः (1) sukhsmptti-naashinii| पूर्व-पश्चिमतोदण्ड उदयाख्यः सुखावहः ॥ 311 ॥ दक्षिणोत्तरतोदण्डो वंशहा यमदण्डकः । / महानि पातयेदोमान् एषांदण्ड-(2) व्यधान्तरे ॥ 312 / (4) दक्षिणाः इति (ग) पुस्तक पाठः । (5) श्वावतो इति (ख) पुस्तक पाठः । (1) कोन सूचो (शुचि) इति (ख)-(ग) पुस्तक पाठः । (2) दण्डः व्यधान्तरे ? इति (क) पुस्तक पाठः ।
Page #80
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोएकाचेद्दक्षिणशानाद् हेच दक्षिण-पश्चिमे । तिस्रश्चेत् पूर्वतोहोना चतुःशालं (3) सुखावहम् ॥ 313 ॥ पश्चिमास्यं यजेत्वेश्म सिंहेतूदङ्मुखं शुभम् । पूर्वालयं वृषस्थाने दक्षिणाभिमुखंगते ॥ 314 ॥ पदाघातः परघातः पयाघात स्तथैवच । जलदोषो वृक्षदोषो दोषा इत्येवमादयः ॥ 315 ॥ गच्छतां पादतान(ल स्य श्रवणं यदिवेश्मनि । पदाघातो नाम-दोषः पुत्र-पौत्र धनापहः ॥ 316 ॥ परिखादण्डयोर्घातो वास्तुनोः प्रतिवेशिनोः । पर-घातो नामदोषः कुलवीर्य-धनापहः ॥ 117 ॥ पथाघातो नामदोषः ( 4 ) आघातोवास्तुनः पथः ॥ स हन्ति भोगं वंशञ्च तस्यभेदमतः शृणु ॥ 318 ॥ एकमाद्य (5) मुखं ( 6 ) कुर्य्यात् दिपथं कुलवईनम् । त्रिपथं कुलनाशाय सब्बनाशश्चतुष्पर्थ ॥ 318 ॥ खवाव्यां परवाव्याञ्च यस्तिष्ठति जलाशयः । तद्दोषो जलदोषःस्यात् स हन्ति कुल-सम्पदः ॥ 320 ॥ समृद्धिमान् (7) सुखेश्वर्य-(8) मृत्युक्ल श भयामया: () / एते जलाशये दोषा पूर्वादि दिक्षुच क्रमात् ॥ 321 ॥ (3) शालं सुखावहःइति (क) पुस्तक पाठः । (4) नमेदेषः इति (ख) पुस्तकः पाठः । (5) एकमास्य(एकमई)मुख इति (ख) पुस्तक पाठः । (6) सुखम् इति (ख)-(ग) पुस्तक पाठः । (7) (शु)द्धिमान् इति (क)-(ख) पुस्तक पाठः । (8) मुखैश्चर्य इति (ख) पुस्तक पाठः । (2) क्लशभयावहः इति (ख) पुस्तक पाठः ।
Page #81
--------------------------------------------------------------------------
________________ वास्तुयुक्तिः । खवास्तु-वृक्षतोदोष: कुल-सम्पत्ति-नाशनः । वजयेत् पूर्वतोऽश्वत्थं लक्ष दक्षिणतस्तथा ॥ 322 ॥ ऐशान्यारत-पुष्पञ्च प्रानेय्यां क्स्सौरिन्न्स्त्था। यत्र तत्र स्थितावता विल्व दाडिम-केशराः ॥ 323 ॥ पनमा नारिकेलाश्च (1.) शुभं कुर्वन्ति निश्चयम् । निशा नीलो पलाशश्व चिञ्चा(ना) श्वेतापराजिता ॥ 324 ॥ कोविदारश्च सर्वत्र सब्ब निघ्नन्ति मङ्गलम् । गृहपातन मिच्छन्ति नागस्य स्वपने * क्रमात् ॥ 325 ॥ पूर्वादिषु शिरःकत्वा नाग: शेते विभिस्त्रिभिः । . भाद्राद्यैर्वाम-पान तस्य क्रोडेटहं शुभम् ॥ 326 ॥ तत्र प्रमाणम्खामि-हस्त-प्रमाणेन ज्येष्ठ पत्नी-सुतेन(वा) च । / ग्रहाद्यन्तर-संस्थानं मापयेदभितो नरः ॥ 327 ॥ तत्र सामान्य लक्षणम् । गृह भूमि-समाहत-पिण्ड पदम्, वसु-लोचन वाण-गजैगुणितम् । रवि-भूधर-भूधर-योग-कतम् ; द्रविण (द्रविण ?) (11) व्यनुसङ्कलितम् ॥ 328 / एकाशीतिगुण हस्ते दिवाणैक-हते च्ते। Sar3अवाणे न च सम्भते पिण्डःस्यात सर्ववेश्मनः ॥ 328 / (10) नालोकेर्3a (नारिकेलश्च) (ख)-(ग) पुस्तक पाठः । (11) प्रविण इति इति (क)-(ग) पुस्तक पात्थ्ः। * नागस्य शयने,-ज्योति:शास्त्र गृहारम्भे naagshuddhirbhihitaasti| नागानां शिरशि ग्रहारम्भ 'निष्टम् । तेषान्तु क्रीर्3e शुभम् ।
Page #82
--------------------------------------------------------------------------
________________ युक्तिकल्पतरो तद्यथा,ध्वजादि-गेह-संस्थाने एहमानं शुभावहम् । दोघे पुत्र-(12) फलं गेहं सिंहस्थाने प्रकीर्तितम् ॥ 330 ॥ दीर्धे भानुः परिणाहे सप्तचैराङ्गलियम् । इदं पुत्र-फलं गेहं वृषस्थानेऽप्युदौरितम् ॥ 331 ॥ दीर्धे षष्टं '13). सचतुरङ्गुलम् । इदं धनफलं गेहम् गजस्थाने ह्य दोरितम् ॥ 332 / दोघे षट् प्रहरे पञ्च चतस्रोऽङ्गलयोरपि । इदं पुत्रकलं गेहं गजस्थाने प्रकीर्तितम् ॥ 333 ॥ दौर्धे त्रयोदशभुजाङ्गलयश्चक-विंशतिः । प्रहरेऽष्टौ (14) सुखफलं गजस्थाने गृहं विदुः ॥ 334 ॥ इति द्वादशकं प्रोक्त शहाणां सर्वसम्मतम् । एवं गृहं समाचर्य ग्रहस्थः शुभ (15) मिच्छति ॥ 335 ॥ भोजस्तु,पायाम-परिणाहाभ्यां योऽङ्ग-पिण्डो (16) विजाय्ते। येन केनापि चाशन शोधनीयः स इष्यते ॥ 336 ॥ (12) पुत्रफलमिति (क) पुस्तक पाठः । (13) अ तत् (क)-(ख)--(ग)पुस्तके नास्ति तदन्तरा बुटितमिवमन्ये । इति पाठम् । (14) प्रसरेऽष्टौ इति (क) पुस्तक पाठः । (15) मुखम् इति (ख) पुस्तक पाठः । (16) योऽङ्क-पिण्डोविराजते इति (ख) पुस्तक पाठः । -अत्र ध्रु वाम-पिण्डाङ्गादिकं ज्योतिःशास्त्रीय-वास्तुप्रकरणोक्त जे य्म्।
Page #83
--------------------------------------------------------------------------
________________ युक्तिः । एक-हि-पञ्च सप्तानि शुभान्यन्यानि चान्यथा । आयाम-परिणाहाभ्यां साई - द्वादश- हस्तकम् ॥ 337 ॥ एकन्तु मङ्गलं नाम ग्टहं सुख-विवर्द्धनम् । आयाम-परिणाहाभ्यां साईहस्त चतुर्दश ॥ 338 ॥ इदं 'कमलकं' नाम ग्टह- सम्पत्ति-कारकम् । श्रायाम-परिणाहाभ्यां साई - हस्तस्तु Sor3अश ॥ 338 ॥ इदं हि सर्व्वतोभद्रं खामिनः सुखकारकम् । आयाम-परिणाहाभ्यां साचाष्टादश- हस्तकम् ॥ 340 ॥ 'kalyANa'nAma वेश्मेदं धन-धान्य-सुखप्रदम् । श्रायाम-परिणाहाभ्यां सार्द्धविंशति हस्तकम् ॥ 341 ॥ इदं हि सुखदं नाम भर्त्तुः सुख-विवर्धनम् । मया-यदिदमुद्दिष्टं गृहपञ्चकम तम् ॥ 342 ॥ न तेषु स्थान- नियमः सर्व्वेष्वेतानि कारयेत् । स्थानं मानञ्च दोषाश्च ये प्रोक्तास्तु मया क्रमात् ॥ 343 ॥ तद्दिचार्य गृहं कृत्वा ग्टहस्थः सुखमश्शु ते । प्रज्ञानादथवा मोहात् योऽन्यथा गृहमाचरेत् ॥ 344 ॥ स विषीदति नश्येत तस्य कीर्त्ति - -कुल-क्षयम् (18) / प्राचीराणां (18) न नियमो गृहस्थानान्तु विद्यते ॥ 345 ॥ यथा वास्तु यथाशक्ति प्राचीरानुचयेद गृहो । गृह-वेधो (20) यथा नस्यात्तथा प्राचीर कल्पना ॥ 346 ॥ इति श्रोभोजराजीये युक्तिकल्पतरौ गृहयुक्तिः । (18) तस्य कीर्त्तिः कुलम् मूलम् इति (क) पुस्तक पाठः । कीर्त्तिः कुलम्बलम् इति (ग) पुस्तक पाठः । 99 (18) प्राचीनानां इति (ख) पुस्तक पाठः । ( 20 ) मेदो इति (ग) पुस्तक पाठः । 7 48
Page #84
--------------------------------------------------------------------------
________________ युक्तिकपतरो .पथासन-युक्तिः । [भत्र सिंहासन-युतिरथते ] विशेषचाथ सामान्य-मामनं विविधं मतम् । सिंहासनं विशेषाख्यं सामान्यं खट्टजादिकम् (1) / राम्रो वरतम(2)वाम श्रौसिंहासनमुच्यते ॥ 347 ॥ शुभ मूहर्ते शुभ-मास-योगे, सुवारवेला-तिथिचन्द्र-योगे । काले निरुत्यात-निरिति-भावे (); सिंहासनावस्थ-विधिं बदन्ति ॥ 348 ॥ स्थिरराशि-स्थिते भानौ चन्द्रे च स्थिर-भोदिते । पासनारम्भ मिच्छन्ति रहारम्भोऽपि येषु च । 348 / एतेन गृहारम्भ-सिंहासनयोरारम्भः । तब नाम:,वाण-वेदाग्नि-(4) पक्षानि सोपानादि-युगैः क्र्मात्। चत्वारिंशत्तथा त्रिंशद् विंशति: Sor3अशैव च । / 350 ॥ (1) मुखजादिकं इति (क)-(ग) पुस्तक पाठः । -अत्र खट्टा, आसन्दो, कुर्चि-लघुमञ्चादिकमादिपद-ग्रायम् । वरणम, (बर) इति (ख)-(ग) पुस्तक पाठः । -पत्र "वरतम" मिति विशेषणं सिंहासनस्थ श्रेष्ठत्वाश्रया ख्बुद्ध्याऽपूरि। (+) प्रति दृष्ट्यादौति भाव्ः। (8) भेदाग्निः इति (ख)-(ग) पुस्तक पाठः ।
Page #85
--------------------------------------------------------------------------
________________ श्रासनयुक्तिः । सिंहान्वितानि ज्ञेयानि चरणानि युगे (5) क्रमात् । पद्मः शङ्को गजो हंसः सिंहो भृङ्गो मृगो हयः ॥ 351 ॥ अष्टौ सिंहासनानीति नीति-शास्त्र-विदो विदुः श्रादित्यादि-दशाजानां भूपतीनां यथाक्रमम् ॥ 352 ॥ राज्ञः स्वहस्तैरष्टाभिरायाम- परिणाहयोः । 'राज पात्र' मिदं नाम सोपानं पुरुषोव्रतम् ॥ 353 ॥ तदईमानन्तमध्ये राजासनमुदाहृतम् । अद्दव्रत-मिदं रम्यं प्रोक्तं कलि-महीभुजाम् ॥ 354 ॥ दिगष्टब्धि- (6) कोणः स्याद्दह्मादीनां यथाक्रमम् ॥ 355 ॥ अथाष्टानां लक्षणानि । गम्धारी-काष्ठ-घटितः पद्ममालोप- चित्रितः । पद्मराग-विचित्राङ्गः शुद्ध-काञ्चन-संस्कृत: (7) ॥ 356 ॥ चरणाग्रे पञ्चकोषात् पद्मराग - विचित्रिताः । दिवष्टौ पुत्रिका राज द्वादशाङ्गुलि-समिताः ॥ 357 ॥ राजासन- चतस्रस्तु एवं द्वादश-पुत्रिका: / रत्नश्च नवभिः कार्य्यं निर्माणञ्चान्तराऽन्तरा ॥ 358 ॥ रक्तवस्त्रावृतं ह्य एतत् 'पद्म-सिंहासनं' मतम् । अनोषित्वा नरपतिः प्रतापमति - विन्दति ॥ 358 ॥ भद्रवाकाष्ठ (8) घटितः शङ्खमालोपशोभितः । शुद्दस्फटिक-चित्राङ्गः शुद्ध- रौप्योपशोभितः ॥ 350 ॥ (5) युगैः क्रमात् इति ( ख ) - (ग) पुस्तक पाठः । (6) दिगष्टब्धि इति (ख) दिगष्टाईवि - (ग) पुस्तक पाठः । (7) सम्बृत इति (ख)-(ग) पुस्तक पात्थ्ः। (6) भद्रश्री इति (ख) भद्रं वा (ग) पुस्तक पाठः । 51
Page #86
--------------------------------------------------------------------------
________________ 53 युक्तिकल्पतरौ चरणाग्रे शङ्खनाभिः पुत्रिका - सप्तविंशतिः । स्थाने स्थाने विधातव्याः शुद्ध- स्फटिक संस्कृताः ॥ 361 ॥ शक्लपट्टावृतं ह्येतत् 'शङ्खसिंहासनं' मतम् । पनसे नोपघटितो गजमालोपशोभितः ॥ 362 ॥ विद्रुमैरपि वैदुय्य: (8) काञ्चनेनापि शोभितः । चरणाग्रे गजशिरः पुच्छादेकैकपुत्रिका । 363 ॥ माणिक्य रचिता रक्त-वस्त्रादिकं (10) विभूषणम् । 'गजसिंहासन' नाम साम्राज्य- फलदायकम् ॥ 364 ॥ शालकाष्ठेन घटितो हंसमालोपशोभितः । पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः ॥ 365 ॥ चरणाग्रे हंसरूपं पुत्रिकास्त्वेकविंशतिः । गोमेदकोपघटिता: (11) पोतवस्त्र - विभूषणम् ( 12 ) ॥ 256 ॥ 'हंससिंहासनं' नाम सर्व्वानिष्ट - विनाशनम् (13) / चन्दनेनोपघटितः सिंह मालोप - (14) शोभितः ॥ 367 ॥ शुद्ध-होरकचित्राङ्गः शुद्धकाञ्चन-निर्मितः । चरणानां सिंह-लेखः पुत्रिकाश्चैकविंशतिः ॥ 368 ॥ मुक्ताशुक्तिभिरन्यैश्च निम्मलैरेव भूषणम् । शुद्दशुण्डावृतं ह्य एतत् 'सिंह- सिंहासनं' मतम् ॥ 368 ॥ ऊ ( 2 ) वैदुर्य्यः इति (ग) पुस्तक पाठः । ( 10 ) - कं विभूषितम् इति ( ख ) - (ग) पुस्तक पाठः । (11) घटिता, घटितो इति ( ख ) - (ग) पुस्तक पाठः । ( 12 ) विभूषितम् इति (ख) विभूषण: ( ग ) पुस्तक पाठः । (13) प्रणाशनम् इति (ख) पुस्तक पाठः । (14) मानोपशोभितम् इति (ग) पुस्तक पाठः ।
Page #87
--------------------------------------------------------------------------
________________ आसनयुक्तिः । प्रबोषित्वा नरपतिः कत्नां साधयति क्षितिम् । भृङ्ग-मालोपसहितं शुद्धचम्पक-कल्पितत् ॥ 370 ॥ शुद्धैमरकतैर्युक्तं पादाने पद्मकोषिकाः । द्वाविंशतिः पुत्रिकास्तु नील-वस्त्रादि-भूपणम् ॥ 371 ॥ 'भृङ्ग-सिंहासन' नाम शत्रुक्षय-जयप्रदम् । निम्ब-काष्ठेन घटना भृङ्गमालोपशोभितम् (15) ॥ 372 ॥ इन्द्रनीलैमहानोले: काञ्चनेनापि चित्रितम् । चरणाग्रे मृगशिरश्चत्वारिंशञ्च पुत्रिकाः ॥ 373 ॥ नौलवस्त्रादि-युक्तञ्च 'मृगसिंहासन' मतम् । लक्ष्मी-विजय-सम्पत्ति-नैरुज्य-प्रदमुत्तमम् ॥ 374 ॥ केशरे(वे) णोपघटितं हयमालोपशोभितम् । समस्तवस्त्रभूषा च पुत्रिकाः पञ्चसप्ततिः ॥ 375 ॥ चरणाने हयशिरः चित्र्व्स्त्रादि-भूस्स्न्न्म्। 'हयसिंहासन' नाम लक्ष्मी-विजय-वईनम् ॥ 376 ॥ इत्येतत्कथितं सारं महासिंहासनाष्टकम् । यथा भोजेन लिखितं यथाश्चान्यैश्चपण्डितैः ॥ 377 ॥ एतस्यातिक्रमं दम्भाद यः कुर्यात् पृथिवी-पतिः । अचिरादेव कुरुते तस्य मृत्यु(16)रितिक्रमम् ॥ 378 ॥ परासनस्थो यो राजा यो राजा च निरासनः । स परैर्हन्यते सिंहैरिव मत्त-गजाधिपः ॥ 378 ॥ खलग्न-मित्रासन-मध्य-संस्थितिनंदुष्यतीति प्रवदन्ति तज्ज्ञाः ॥ 380 ॥ ' इति श्रीभोजराजीये विशेषासनोद्देशः । (15) मानोपशोभितम् इति (ग) पुस्तक पात्थ्ः। (16) तस्य मृत्युम इति (ख) पुस्तक पाठः ।
Page #88
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौ - अथ सामान्यासनोद्द एशः । ब्रह्म-क्षत्रिय - वैश्यानां चतुःषट् व स्व-कोणिका: / खट्टिका: (17) सुखसम्भूताः शुक्लरक्तासिताम्बराः ॥ 381 ॥ इति खट्टिकोद्देशः । अष्टाभिः काष्ठ- खण्डेश्व खट्टेति प्रतिचचते ॥ 382 ॥ अथैषां लक्षणानि । तिष्ठेद् यदालम्बा खट्टा तज्ज्ञेयं चरणाह्वयम् । शिरस्थं व्युपधानं स्यात् (18) अधस्थं स्यात्रिरूपकम् ॥ 383 ॥ श्रालिङ्गने उभे पार्श्वे प्राह भोज - महीपतिः । आलिङ्गने चतुर्हस्तैर्व्युपधानं निरूपके । तदर्डेन तदर्थेन चत्वारश्चरणा इति ॥ 384 ॥ सव्वं Sor3अशिका (खट्टा) यथा, - श्रालिङ्गने साई वेदे व्युपधाने निरूपके । साईद्दये च चरणा हस्तेक परिसम्मिताः ॥ 385 ॥ सर्व्वाष्टादशधा खट्टा: (18) सर्व्व- कामफलप्रदाः ॥ 386 ॥ श्रालिङ्गने पञ्चहस्ते व्युपधाने निरूपके । तदर्डेन तदर्डेन चत्वारश्चरणा इति ॥ 387 ॥ (17) ताः खट्टा इति (ग) पुस्तक पाठः । - अत्र चुद्रा इयं खट्टा इति खट्टिका । (18) व्युपधेयं स्यात् इति (ख) पुस्तक पाठः । (12) दशधा खट्टा इति (ग) पुस्तक पाठः । * " सब्बे विंशतिका" --- इत्यारभ्य "श्वर णाश्चरणा" इत्यन्तः साई श्लोकः (ख) पुस्तके नास्ति ।
Page #89
--------------------------------------------------------------------------
________________ आसनयुक्तिः । सर्व-विंशतिका: (20) खट्टा धनधान्य- जयप्रदाः । श्रालिङ्गने पश्चहस्ते व्युपधाने निरूपके । त्रिस्तम्भिते पादा (1) हस्तेक परिसम्मिताः ॥ 388 ॥ सर्व्वत्रिंशतिकाः खट्टा एवमप्युपजायते । 55 श्रालिङ्गने षड् हस्ते च व्युपधाने निरूपके ॥ 388 ॥ विहस्त- सम्मिते पादाश्चत्वारश्चरणा इति । चतुर्विंशतिका खट्टा सर्व्व- रोग क्षयङ्करो ॥ 380 ॥ मालिङ्गने चाष्ट हस्ते व्युपधाने निरूपके । चतुर्हस्त साई हस्ताश्चत्वारश्चरणा इति ॥ 381 ॥ सर्व्वविंशतिका खट्टा सर्व्वकामार्थ- दायिनी । एवमष्टविधाः खट्टा: समानेनोपदर्शिताः ॥ 382 ॥ आदित्यादि-दशाजानां नृणां सम्पत्ति-दायकाः । कार्य्याः शिल्पिभिरेतासु विविधाकृति- कल्पनाः । सर्व्व-Sor3अशिका खट्टा सर्वेषामेव मुच्यते (2) ॥ 383 ॥ अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्त- सुतानि च (3) 'श्रीसर्व्व' मङ्गला' नाम खट्टेषा पृथिवीपतेः ॥ 384 ॥ इयं यदा सच्छदना तदा सर्व्वजयाऽभिधा । यात्रासिद्धिः सर्व्व-सिद्धिर्विजया चाष्टमङ्गला ॥ 385 ॥ एकैकहस्त बृद्धा तु (4) भवेन्मञ्च मतः परम् । जयोऽथ मङ्गलः श्रयान् चित्रकान्तः परो महान् ॥ 396 ॥ (20) सप्तविंशतिका इति (ख) पुस्तक पाठः । (1) --श्चरणाश्चरणा इति (ख) पुस्तक पाठः । (2) एवमुद्यते इति (क) पुस्तक पाठः (3) युतानि च (शतानि च) इति (ग) पुस्तक पाटः । ( 8 ) बुधातु इति (ख) पुस्तक पाठः ।
Page #90
--------------------------------------------------------------------------
________________ 56 युक्तिकल्पतरी एकैक हस्त वृद्या तु मञ्चानामिति लक्षणम् ॥ 387॥ यात्रासिद्धिं समारभ्य येऽमौ Sor3अश कीर्त्तिताः I आदित्यादि-दशाजानामाद्यन्तेक इयं क्रमात् ॥ 388 ॥ दूर-दर्शों दीर्घ-दर्शी दुर्लङ्घयोऽथ दुरासदः । यथोत्तरं दशगुणा पादक (5) परिणाहिनः ॥ 388 ॥ प्रासादसंज्ञकाः कार्य्या राज्ञा सुखमभीप्सता । चत्वार एते सर्व्वेषां भूपतीनां सुखावहाः ॥ 400 ॥ श्रीभोजमते च. - मर्व्व त्रिंशतिकां यावत् आरभ्योभय-Sor3अशीम् । खट्टाणामिति नामानि अष्टौ हस्त - ( 6 ) इयाधिको ॥ 401 ॥ तदुयथा, - मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम् । प्रचण्डा सर्व्वतोभद्रा खट्टानामष्टकं विदुः ॥ 402 ॥ आसां पूर्ववद् विभागः । पराशर संहितायान्तु - अष्टाभिः काष्ठ-खण्डैस्तु योऽक्षं पिण्डो (7) विजायते । म चेव्समो भवेत् खट्टा प्रणाश्या स्याद यतोऽन्यथा ॥ 403 ॥ समे सर्वाय - सम्पत्तिर्विषमे विपदास्पदम् । तस्मात् खट्टाङ्ग(8)पिण्डो यः समः कार्यः स सूरिभिः ॥ 406 ॥ (5) पर्दक इति (ख) पुस्तक पाठः । ( () हस्ता इति (ख) पुस्तक पाठः (7) विजायते इति (ख) पुस्तक पाठः । (8) खट्टाङ्ग इति (ग) पुस्तक पाठः ।
Page #91
--------------------------------------------------------------------------
________________ आसनयुक्तिः । इदन्तु सामान्यं सर्वसम्मतच काठ - नियमस्तु पूर्वबदेव ॥ 405 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खट्टोद्देशः ॥ अथ षउठोद्देशः । धातु-पाषाण- काठैश्च पीठस्त्रिविध उच्यते । धातवश्च शिलाश्चैष काष्ठानि विविधानि च । तदत्र संप्रवक्ष्यामि यथैषामुपपद्यते ( 2 ) ॥ 406 ॥ अथ मानम् । हस्तद्दयन्तु दैर्घ्येण तदर्डे परिणाहतः । तदर्हेनोन्नतः पीठ: 'सुख' इत्यभिधीयते ॥ 407 ॥ हस्तद्दय-दयाधिक्यात् पञ्चपोठा भवन्ति हि । 57 सुखो (10) जयः शुभः सिद्धिः सम्पश्च ति यथाक्रमम् ॥ 408 ॥ धनभोग-सुखैश्वय्य-वान्छितार्थ-प्रदायकः । सम-दीर्घ- सुखावाप्तिर्विषमे विषमापदः ॥ 408 ॥ आयाम-परिणाहाभ्यां हस्त- इयमितो हि यः । 'राजपीठ' इति ज्ञेयः सकलार्थ - प्रसाधकः । अत्राभिषेक-मिच्छन्ति चितिपस्य पुराविदः ॥ 410 ॥ दैयनति-परिणाहैः षडहस्तमितो हि यः । राज्ञां चित्त प्रसादार्थं केलि - पौठाभिधानकम् ॥ 411 ॥ (2) उपयुज्यते (उपगद्यते) इति (ख)- (ग) पुस्तक पाठः । (10) सुखा इति (ख)- (ग) पुस्तक पाठः । 8
Page #92
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौदोन्नति-परिणाहैरष्टहस्तमितो हि यः । अङ्ग पोठोह्ययं नाम्ना जनानाञ्च (11) सुखप्रदः ॥ 412 ॥ कानकोराज पौठः स्याज्जयो वा राजत: सुखम् । राज्ञामेवोपयोक्तव्यो लाघवश्चोत्तरोत्तरम् ॥ 413 ॥ राज-पोठेति वायुः स्या-(12) जये सवा महीं जयेत् ॥ 414 ॥ जावको जावयेच्छवून सुखे सुख-मवाप्न यात्। राजतः कौति-जननो धन-वृद्धि-करः परः ॥ 415 ॥ ताम्रः प्रताप-जननो विपक्ष: क्षय-कारकः । लौहस्तूच्चाआटने सर्वः सर्वकर्मसु युज्यते ॥ त्रपु सौसक-रङ्गाद्याः शत्रु-क्षय-फलप्रदाः ॥ 416 ॥ इति धातु-पौठाः ॥ अथ शिलापौठाः । ...) राज-पौठो वज्रपाणेरेव नान्यस्य दृश्यते । पद्मरागोदिनेशस्य चन्द्रकान्तो विधोरपि ॥ 417 ॥ राहोम्मारकतःपीठः शने!ल-समुद्भवः । गोमेदकस्तु सोमस्य स्फाटिकस्तु वृहस्पतेः ॥ 418 ॥ शुक्रस्य वैदूर्य-भवः प्रावालो मङ्गलस्य हि ॥ 4 18 ॥ इत्य पुराणवार्ता । यो यस्य हि दशाजातः पौठस्तस्य हि तन्मयः । स्फाटिकन्तु महोन्द्राणां सर्वेषामेव युज्यते (13) ॥ 420 ॥ (11) भवेन्यङ्ग इति (क)-(ग) पुस्तक पाठः । (12) वादः स्यात् इति (क) पुस्तक पाठः । (13) -mevamudyate iti (ka) pustaka paatthH|
Page #93
--------------------------------------------------------------------------
________________ आस्न्युक्तिः। अभिषेके च यात्रायां उत्सवे जय-कर्मणि । अयस्कान्तोपघटित: * संग्राम पौठ इष्यते ॥ 421 ॥ . गरुडोहार-(14) रचिते वर्षासु नृपतिर्वसेत् । .. शुद्धरत्न-मयं पीठं भजते धन-गजिते ॥ 422 ॥ सामान्य-प्रास्तरः पौठो विलासाय (15) महोभुजाम् । एषां मानं गुणाश्चापि विज्ञ या धातुपोठवत् ॥ 423 ॥ अथ कास्स्त्थ्पौत्थाः। तद्यथा, मानन्तु पूर्ववदेव । सम्पत्ति-सुखवृद्ध्यर्थं गाम्भारि-जनितो जयः । जारको रोगनाशाय सुख-शत्रु-विनाशनः ॥ 42 4 ॥ 'सिद्धिः' सार्थ-संसिय विजयाय च वैरिणाम् । 'शुभः' स्यादभिषेके च सम्पहरि-निवारण: ॥ 425 ॥ पालाशो राजकः पाठः सुख-सम्पत्ति-कारकः । 'जयः' स्यादभिषेके च शुभः शत्रु विनाशन: ॥ 426 ॥ सुखो रोग-विनाशाय सिद्धिः स्र्वार्थ्दायिका। सम्पदुच्चाटन-विधौ विज्ञेयः पीठ-लक्षणम् ॥ 427 ॥ चान्दनस्तु सुखः पीठोऽभिषेके म्हीभुजाम्। जयः स्याद्रोग-नाशाय शुभः सौख्य प्रयच्छति ॥ 428 ॥ (14) गरुर्3ओद्धार इति (ख) पुस्तकपाठः । ' (15) विशालाय इति (ख) पुस्तक पाठः । * अयस्कान्तश्चुम्बकः, कान्तलौह इति केचित्।
Page #94
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौतारको ग्रहतुष्ट्यर्थं अन्ये तु (16) रति-दुस्करा ? / यजतो निर्मितास्ते तु साम्राज्य-फलदायकाः ॥ 428 ॥ कालयको जारकोऽपि भूभुजाम्भिस्सेच्ने। पोठा नगरका- 17) दीना मन्ये चन्दन-वद्विदुः ॥ 430 ॥ वाकुलस्तु शुभः पोठो भूभुजाम्भिस्सेच्ने। जयो रोग-विनाशाय सुख-सम्पत्ति-कारकः । 431 ॥ सिद्धिः सिद्धि-प्रदा सम्पत् संग्रामे विजय-प्रदः । जावको (18) जरणायस्थादिति भोजस्य सम्मतम् ॥ 432 ॥ एवं सुगन्धि-कुसुमाः ससारा ये च पादपाः । वाकुलेन समः कार्यः एवं पीठस्य निर्णयः ॥ 433 ॥ ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथवा । गाम्भारौ * सदृशः पीठस्तेषां कार्यस्तथा गुणः ॥ 434 ॥ फलिनच ससाराश्च रक्तसाराश्च ये नगाः । तेषां पानसवत् पौठस्तथैव गुणमावहेत् ॥ 435 ॥ - - - अथनिषेधः । विज्ञेयो निन्दितः पाठः लोहोत्थः सर्वधातुजे । शिलोत्यः शार्करो वजाः कर्करच विशेषतः ॥ काष्ठजेषु च पोठेषु नासारा नातिसारिणः ॥ 436 ॥ (16) आन्यत्तरति (अन्य तु)) (क)-(ग) पुस्तक पाठः । (17) नागरका इति (ख) पुस्तक पाठः । (18) जारक (जीवक) इति (क)-(ग) पुस्तक पाठः । * "गामारौ निर्मितं शस्त नान्यदारुमयं शुभम्" इति तन्त्रशास्त्र ।
Page #95
--------------------------------------------------------------------------
________________ आसनयुक्तिः । तथाहि,आम्र-जम्बु-कदम्बानां आसनं वंशनाशनम् ॥ 437 ॥ भोजस्त्वाहगुरुः पौठो गौरवाय लघुर्लाघव-कारकः ॥ 438 ॥ पराशरस्तु,नाग्रन्थि तिग्रन्थिश्च नागुरु र्ना समातिः । पीठः स्यात् सुखसम्पत्त्यै नातिदौ? नवामनः (18) ॥ 438 ॥ ये चान्ये पीठ-सदृशा दृश्याः शिल्पिविनिर्मिताः । गुणान् दोषांश्च मानञ्च तेषां पौठवदादिशेत् ॥ 440 ॥ विचार्य तेन विधिना यः शुद्ध पउत्थ्माच्रेत्। तस्य लक्ष्मोरिदं (20) वेश्म कदाचिव विमुञ्चति ॥ 441 ॥ अज्ञानादथवा मोहाद्योऽन्यथा पौठमाचरेत् । एतानि तस्य नश्यन्ति लक्ष्मीरायुः कुलं वलम् ॥ 442 ॥ इति पीठोद्देश: ॥ खट्टायां यो गुणो दोषो मानञ्च परिकीर्तितम् । तेनैव खट्टा-काष्ठोत्य तथैवगुणमावहेत् ॥ 443 ॥ अनेनैव विधानेन कायं वहुविधासनम् । विना नौकासमं काय सर्ववैवासनं गुरु ॥ 444 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ आसनयुक्तिः ॥ (18) न प्रस्खक इति (ग) पुस्तक पाठः । (20) -रियम् इति (ख) पुस्तक पाठः ।
Page #96
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौ अथ छत्र युक्तिः * / विशेषश्चाथ सामान्यं छत्रस्य द्विविधा भिदा । राजश्छ(सू)त्रं विशेषाख्य सामान्यं चान्यदुच्यते ॥ 4 45 ॥ तत्र विशेष chtroddeshH। सदण्ड चानिर्दण्ड तज ज्ञेयं विविध पुनः । सदण्ड तत्र विज्ञेयं मारणाऽऽकुञ्जनात्मकम् ॥ 44 6 ॥ दण्ड: (1) कन्दं शलाकाश्च रज्जवस्त्रञ्च कोलकम् । षड्भिरतैः सुसन्दिष्टे(2)श्छत्र * मित्यभिधीयते ॥ 447 ॥ दिगष्ट-षट् चतुर्हस्त-दौ? दण्डो युग-क्रमात् । षड् वाण-वेद-नयन-वितस्त्या कन्द उच्यते ॥ 448 ॥ शतान्यशौतिः षड्भिश्च चत्वारिंशद् युग-क्रमात् । शलाकाः षट्पञ्च-वेद-त्रि-हस्त : मम्मिताः क्रमात् ॥ 448 ॥ नवभिस्तन्तुभिः सूत्र सूत्रैस्तु नवभिगणः । गुणैस्तु नवभिः पाशो रश्मिस्तै नवभिर्भवेत् ॥ 450 ॥ (1) कुण्ड इति (क) पुस्तक पाठः । (2) सन्दिष्ट इति (क) पुस्तक पाठः । * राज्ञोऽदयमेतत् वयं छत्रमुभेचामर च । "अदेयमेतत् वयमेव भूपते: शशिप्रभं छत्रमुभे च चामरे । " "छवन्ते वारुणं गेहै" इति मार्कण्डेयपुराणे । केचन सूरयः, छवदण्डचाभराणामतत्वयं अदेयमिति भूभुजो मन्यन्ते । "छवीवर्षात पे नित्यम्" इति स्म तिः। * अव दण्डकन्द-शालाका-रज्ज -वस्त्र-कौलकानां छवनिमाणे सम्भय कारित्व z2a य्म्। तथा च प्राञ्चः प्रोचुस्त्र विध्यमस्य "देवछत्व राजछत्व नर-छत्रन्तु भूसराः । छादनाच्छवमित्येतत् विविधं संप्रकीतितम् ॥ "
Page #97
--------------------------------------------------------------------------
________________ छत्रयुक्तिः । नवाष्ट-सप्त-षट्-संख्यै रश्मिभोरज्जवः क्रमात् । वस्त्र' शलाका-द्विगुणमायामेन प्रतिष्ठितम् ॥ 451 ॥ भानु-दिग्ग्रह-वसुभिरङ्गलीभिस्तु कोलकः । षसां यन्मानमुदिततद्राज्ञा ( 3 ) मेव भूतये ॥ 452 ॥ पादोनं युवराजस्य अन्येषान्तु तदर्द्धतः । एतेन राज्ञो दण्डोऽभूद् युवराजस्य तत्पुनः ॥ 453 ॥ अन्येषां तदेव । विशुद्ध-काष्ठस्य तु दण्ड- कन्दौ, तथा शलाका अपि शुद्धवंशजाः ॥ रज्जुश्च रक्ता वसनञ्च रक्तम् ; छत्र' प्रसादं नृपतेर्वदन्ति ॥ 454 ॥ प्रसादं इति प्रसादार्हम् । नौलोदण्डश्च वस्त्रञ्च शिरः कुम्भस्तु (4) कानकः । सौवर्णं युवराजस्य प्रतापं नामविश्रुतम् ॥ 455 ॥ चान्दनौ दण्डकन्दौ चेत् सुशुक्ले रज्जुवाससी । छत्त्व मनोहरं राज्ञां स्वर्ण-कुम्भोपशोभितम् ॥ 65.6 ॥ कानको दण्डकन्दौ तु शलाकाऽपि कानका । शुक्लानि रज्जु वासांसि स्वर्णकुम्भस्तथोपरि । इदं कनकदण्डाख्यौं छत्र सर्व्वार्थ साधकम् ॥ 457 ॥ दण्ड-कन्द-शलाकाश्च शुद्ध स्वर्णेन निर्मिताः । कौलकं स्वर्ण- घटितं शुक्र रज्जु- वाससी । कुम्भादि रथ हंसादिश्चामरादिर्यथाक्रमम् ॥ 458 ॥ (3) तदण्डानेव इति (ग) पुस्तक पाठः । (4) कोलक ति (ख) पुस्तक पाठः । 63
Page #98
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौकुम्भादावथ हंसादौ नवरत्नानि रक्षयेत् । द्वात्रिंशन्मौक्तिको माला हात्रिंश(5)त्तत्र दापयेत् । 458 ॥ सर्वोपरि ब्रह्म-जाति विशुद्ध होरकं न्यसेत् । दण्डान्त कुरुविन्दांश्च पद्मरागांश्च विन्यसेत् ॥ 460 ॥ स्वामिहस्तक-मानेन चामरः सित इष्यते । इत्ययं नवदण्डाख्यः छत्रराजो महोभुजाम् ॥ 461 ॥ अभिषेके (6) बिवाहे च ग्रहाणां प्रोति-बईनः । पताका नवदण्डाग्रे राज्ञोऽष्टाङ्गली-सम्मिताः ॥ 462 ॥ अथ कुम्भादिः । कलशो दर्पणचन्द्रः पद्मकोषो यथाक्रमम् । ब्रह्म-क्षत्रिय-विट-शूद्र-जातीनां नवदण्डके ॥ 463 ॥ हंसश्चास: शुक: केको व्याघ्रः सिंहो गजोहयः । आदित्यादि-दशाजानां एतेस्युनवदण्डगाः ॥ 464 ॥ चामरश्वासपक्षानि चित्रवस्त्राणि च क्रमात् । जाङ्गलादि-महीन्द्राणां भवन्ति नवदण्डके (7) ॥ 465 ॥ शुक्ल-रक्त-पोत नोलं वस्त्रमण्डप-संस्थितम् (8) / शुक्लवर्ण-वस्त्र सर्वेषामुपरि प्रणिधीयते ॥ 466 ॥ शुक्ला रक्ताः पौत-नौला: पताकाश्चापि रज्जवः । चामराणां वर्णभेद एवमेव प्रकाशित: ॥ 467 ॥ नानावर्णस्तु (e) सर्वेषां सर्लनैवोपयुज्यते ॥ 468 ॥ (5) तत्प्रदापयेत् इति (ख) पुस्तक पाठः । (6) अभिषेके इति (ख) पुस्तक पाठः । (7) नवदण्डकाः इति (ख) पुस्तक पाठः । (8) संशुभम् इति (ग) पुस्तक पाठः । (2) वर्णन्तु इति (ख) पुस्तक पाठः ।
Page #99
--------------------------------------------------------------------------
________________ छत्रवृतिः । अर्कवहा(दो)भिधो विप्रचटवा()स्तु क्षत्रियः । तपववस्तु वैश्यः स्याद् यशोववस्तु शूद्रकः ॥ 468 ॥ अन्यानि यानि छत्राणि विविधालति-मन्ति च । तानि चित्त-प्रमोदाथै कार्याणि वितयन्विदम् ॥ 470 / नवदण्डोऽभिषेके च वार कनक-दण्डयोः । मनोहरं प्रयाणेषु छत्री (10) भोजस्य सन्मतम् ॥ 471 ॥ मनोहरं श्री(11)कनक-दण्डच नवदण्डकम् । छत्रच्च त्रिविधं ज्ञेयं त्रिविधानां मही-भुजाम् ॥ 472 ॥ मण्डलेशश्च राजा च चक्रवर्ती च यो नृपः । आनूपो जाङ्गलो देश: साधारण-गतिस्त्रिधा ॥ देशत्रयाधोखराणां छत्र-त्रयमिदं क्रमात् ॥ 473 ॥ दण्डनियमस्तु अन्यत्र । चम्पकः पनस: शाल: श्रीफलश्चन्दनस्तथा । वकुलश्चाथ निम्बश्च वज्रवारण (12) मित्यपि * ॥ 474 ॥ (10) छत्र' इति (ख) पुस्तक पाठः । (11) स्त्रो (न्तु) कनक इति (ख) पुस्तक पाठः । (12) वज्रधारणम् इति (ख) पुस्तकः पाठः । * पत्र बज्र वारका वहवः सन्ति-यथा,-वृक्षेषु स्नुहो, नारीकल:, तुलसी च एतान् गृहोपरि पार्थ्याः प्राञ्चोरक्षितवन्त: / लोहे-अयस्कान्त-चुम्बको vishuulaakaarau| एवं मन्त्रेषु "मुनेः कल्याण-मित्रस्य जैमिनेशापि कौत नात् । विद्य दग्निभयं नस्यात् स्थापिते च ग्टहीदरे ॥ " "प्रचण्ड पबनाघाते निर्घोषस्तनितेऽपि च । वि-पठेत् जैमिनिन्तत्र प्रामुखो वा युद्न्ग्मुख्ः॥'' "जैमिनिश्च सुमन्तुश्च वैसम्पायन एव च । पुलहः क्रतु पुलस्त्यौ Sar3एते वज्रवारका: ॥ " "राम स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् । ये स्मरन्ति विरुपाक्ष' न तेषां vidya to bhayam / " iti yogvijnyaanshaastr|
Page #100
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोआदित्यादि-दशाजानां दण्डकाष्ठाष्टकं विदुः । चान्दनः छत्र-दण्डस्तु सर्वेषामेव युज्यते ॥ विशुद्ध-कोण-धारं हि तद वज वजधारणम् ॥ 475 / इति सदण्ड लक्षणम् ॥ atha niha nndd-lkssnnm| निईण्डं दर-रहितं समाकुञ्चन-वर्जितम् । मणीनामथ वस्त्राणां निर्णयस्तु सदण्डवत् ॥ 476 ॥ मुख्यं जघन्यं विधिधं तत्र मुख्यमिहायतम् । जघन्यं वलयाकारं तयोमानं यथा लघु । 477 ॥ दीर्घस्य मानं निर्दिष्ठं भानु-दिग् नव(सु) मुष्टिभिः । वलयस्य हि निर्दिष्टं तावतोभि वितस्तिभिः ॥ 478 ॥ इति प्रोक्तो विशेषस्य विशेषो भोज-भूभुजाम् । इत्यं विचार्य यो राजा राजच्छतं समाचरेत् । सचिरं पाति वसुधां धन-सम्पत्ति-ऋद्धिमात् (13) ॥ 476 / अज्ञानादथवा मोहाद योऽन्यथा छत्तमाचरेत् । सोऽचिरान्मृत्युमाप्नोति भयं रोगं कुल-क्षयम् ॥ 480 ॥ विधान-शून्यं छत्रन्तु मस्तकोपरि भूपतिः । यो धत्ते तस्य दुब्बुद्धलक्ष्मी-कुल-वल-क्षयः ॥ 481 ॥ इति विशेष chtroddeshH। कुच्चनाहण्डछत्रस्य (14) छत्व सामान्यमुच्यते । निह ण्डञ्च सदण्डञ्च छत्चन्तु विविधं विदुः ॥ 482 ॥ (13) वुद्धिमान् इति (ख) पुस्तक पाठः । (14) दणछत्रन्तु इति (ग) पुस्तक पाठः ।
Page #101
--------------------------------------------------------------------------
________________ छ्त्र्युक्तिः। आयाम-परिणाहाभ्यां नवमुष्टि-मितं हि त्त्। इदं हि सर्वतोभद्रं सर्वेषामुपयुज्यते ॥ 483 ॥ एकैक मुष्टियातु यावहिंशतिमुष्टिकम् । मेषादि-लग्नजातानां नृणां छत्रमिदं क्रमात् ॥ 484 ॥ अथ स्द्न्न्द्द्म्। पायाम-परिणाहेन हस्तहयमिदं हि यत् । स चतुर्हस्त-दण्डाव्यो दण्ड-छचोति गद्यते ॥ 485 ॥ सर्वेषां सुखसम्पत्त्यै सर्ववैवोपयुज्यते (15) / एकैक वृया मुष्टिस्तु छत्रे दण्डे वितस्तयः (16) / 486 ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां क्रमतो विदुः ॥ 487 ॥ क्रम नियमस्तु त्थैव्। शलाका बस्न-दण्डादि-वर्णः पूर्ववदिष्यते ॥ 488 ॥ भोजोऽपिलघुता दोघता चैव दण्ड-सूत्री-गुणग्रहः । इत्यं विचार्य यः कुर्यात् मानवश्छत्रमात्मनः ॥ 488 ॥ स लक्ष्मी विजयं कोत्तिं प्रतापञ्चाभिविन्दति । 480 / यो मोहादथवा दम्भात् कुरुते छत्रमन्यथा । स विषौदति भोजस्य वाक्यमेतत् असंशयम् (17) ॥ 481 ॥ ___इति भोजराजोये युक्तिकल्पतरौ छत्रयुक्तिः । (15) उपजायते इति (ख) पुस्तक पाठः । (16) वितस्त्रयः इति (ग) पुस्तक पाठःः । (17) असंशयः इति (ख) पुस्तक पाठः ।
Page #102
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौ - तत्रध्वज-युक्ति: / सेना-चिह्न चितोशानां दण्डोध्वज इति स्मृतः 1 सपताको निष्पताकः स ज्ञेयो द्विविधो वुधैः ॥ 492 ॥ स पातक-ध्वस्याग्रे यथा हस्तं परिन्यसेत् । जय-हस्तो ध्वजो नाम नैनं सामान्यमर्हति ॥ 483 ॥ वंशोऽथवा कुलः शालः पालाशश्चम्पकस्तथा । नैपो नैषो (1) थवा दण्डस्तथा वैराज- वारणः ॥ 434 ॥ अज्ञानादिक - (2) संज्ञानां वर्ण-रूपः प्रकाशित: / सर्व्वेषां चैव वंशस्तु दण्डः सम्पत्ति कारकः ॥ 483 ॥ अकचटतप यशाः । पताका सार्थ- दैर्घ्येण दण्डस्तु पृथिवी-भुजाम् । प्रतापाय पताकास्तु अष्टावेव प्रकाशिताः ॥ 486 ॥ पञ्चहस्तायता (यथा) हस्त-परिणाहा जयाभिधाः । जया च विजया भौमा चपला वैजयन्तिका ॥ 487 ॥ दीर्घा विलासा लोला च ज्ञेया हस्तेक वृद्धितः । परिणाहे पादवृद्धि रथ वर्णस्य निर्णयः ॥ 468 ॥ रक्तः श्वेतोऽरुणः पौतो चित्त्रो नोलोऽथ कर्बुरः । कृष्णश्चेति पताकानां वर्णः रूपः प्रकाशितः । अवर्णा (ज्ञा) दिकसंज्ञानां अष्टानामष्टक- त्रयम् ॥ 488 ॥ कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् । ब्रह्म-क्षत्रिय-विट्शूद्र जातीनां संप्रकाशितः ॥ 500 ॥ (1) नैषा निम्बी इति (ख) पुस्तक पाठः । (2) अवर्णादिक इति (ख) पुस्तक पाठः ।
Page #103
--------------------------------------------------------------------------
________________ ध्वजयुक्तिः । गजादि- युक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला 1 गजः सिंहो यो डिपो चतुर्णां पृथिवी भूजाम् ॥ 1 ॥ हंसादियुक्ता विज्ञेया राज्ञा सैवाष्टमङ्गला । हंसः केकी शकः चासो ब्रह्मादोनां यथाक्रमम् ॥ 2 ॥ चामरादि-समायुक्ता सा ज्ञेया सर्व्ववुद्धिदा । चामरचास-पचानि चित्रबस्त्रं तथा सितम् ॥ 3 ॥ चतुण वेदनयन-पचास्त्व (3) गणिताः क्रमात । तदग्रे यदि विन्यस्तं पताका द्वितयं भवेत् ॥ 4 ॥ इयं (4) हि सर्व्वतोभद्रा पताका चक्रवर्त्तिनः । तद्दर्णः पूर्व्ववज् ज्ञेयः प्रमाणं विधि-वोधितम् ॥ 5 ॥ कानकं राजतं ताम्र नाना धातुमयं क्रमात् । कुम्भादिकं प्रशंसन्ति पताकाग्रे महीभुजाम् ॥ 6 ॥ अत्रापि रत्न- विन्यासो विधेयो रजत-क्रमः । चतुर्भिईकरास्याद्यैर्मुक्ता चेत् सर्व्व-सिद्धिदा ॥ 7 ॥ तदा श्रेयस्करो नाम सा पताका विजायते । मकरोऽथ गजः सिंहः व्याघ्रो वाजौ मृगः शुकः ॥ 8 ॥ शुचि (5) खेति समुद्दिष्टमादित्यादि-दशाभुवाम् । इति प्रोक्तः पताकानां निर्णयः पृथिवी-भुजाम् ॥ 8 ॥ अन्येषामतिसंक्षेपात् पताका लक्षणं शृणु । गभस्तिरथहस्तश्च तथा हस्तदयं क्रमात् ॥ 10 ॥ यथोत्तरं द्विगुणितं पत्तौ दशगुणैः क्रमात् । एवं सहस्राधिपतेः पताका तौर्य्यहस्तिकी ॥ 11 ॥ (3) पचन्त्व इति (ख) पुस्तक पाठः । (4) इदं (इमं ) इति (ख) पुस्तक पाठः । (5) सूची इति (ग) पुस्तक पाठः इट
Page #104
--------------------------------------------------------------------------
________________ 70 युक्तिकल्पतरो पताका साई-दैर्घ्येण दण्डमानं प्रकीर्त्तितम् । वर्णादिकन्तु यत्किञ्चित् तत् सर्व्वं पूर्व्ववन्मतम् ॥ 12 ॥ दीर्घता 'लघुता चेति सपताकध्वजे गुणाः । अङ्गादिकमन्यच्च ध्वजाग्रे युक्तितोन्यसेत् ॥ 13 ॥ संक्षेपेनेति निर्दिष्ट' पताका-विधि-लक्षणम् । एवं विमृश्य (ष्य) मतिमान् यः पताकां समाचरेत् ॥ 14 ॥ म प्राप्नोति श्रियं कीर्त्ति कुलवीय्य-वलोनतिम् । पताकां पृथिवी - पालो योऽज्ञानादन्यथा चरेत् । स विषीदति संग्रामे मन्ददन्त (6) इव द्विपाः ॥ 15 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ सपताकध्वजयुक्ति: ॥ 00 अथ निष्पताकध्वजः । पूर्व्ववद्दण्ड-नियमस्तव दैर्घ्यं विशेषणम् । दण्डपाणि पद्मञ्च कुम्भश्च विहगोमणिः ॥ 16 ॥ निष्पताको ध्वजो राज्ञां षड्भिरेतैः सुसज्जितैः । जयः कपालो विजयः क्षेत्रस्तत्र शिव-क्रमात् ॥ 17 ॥ राज्ञः पुरुषमानेन दण्डमानं प्रकीर्त्तितम् । ऊर्द्धाधः क्रमयोगेन तद्दण्डादिकमुच्यते ॥ 18 ॥ केको चासो मत्स्यरङ्गः (ङ्ग:) द्विविधानां महीभुजाम् । ध्वजाग्रेषु विधेयानि पक्षाणि श्रियमिच्छताम् । पद्म N कुम्भश्च विहगो माला चैव यथाक्रमम् ॥ 18 ॥ (6) मन्द दण्डः इति ( क ) - (ग) पुस्तक पाठः
Page #105
--------------------------------------------------------------------------
________________ ध्व्ज्युक्तिः। उपर्युपरितो देयं (7) निष्यताके महीभुजाम् । अष्ट-Sor3अश-हानिशचतुःषष्टिदलाम्ब जम् ॥ 20 ॥ वृत्ताष्ट-दिग्दलेशाश्व(म्ब :) कुम्भः सम्पत्ति-कारकः । हंसश्चास: शुकःकेको एक्षिणश्च यथाक्रमम् ॥ 21 ॥ वचच्च पद्मरागच्च नौलं वैदुर्य मेव च । ब्रा-क्षत्रिय-विट्-शूद्र जातीनां स्याद् यथाक्रमम् ॥ 22 ॥ कनकं रजतं युग्मं हिविधानां महीभुजाम् । निष्यताक-ध्वज्ञानादि निमाण योगमिष्यते ॥ 23 ॥ पताका यदि हस्तैका सर्वाग्रे योग्य्व्र्न्निनी। अयं ध्वजो बिशालाख्यो विज्ञ यश्चक्रवर्तिनः ॥ 24 ॥ तत्रैव चामरे योग्ये विज्ञ याः सर्वसम्पदः । इति राज्ञां समुद्दिष्टमन्येषां ध्वज उच्यते ॥ 25 ॥ नोई विंशति-हस्तेभ्यो नचार्वाग्दशहस्ततः । हस्त-हस्त कसंवृया ध्वजो दशविधोमतः । 26 ॥ सहस्राधिप (8) मारभ्य यावत् स्यादयुताधिपः ॥ 27 ॥ न सहस्राधिपान्यूनो ध्वज-धारण महति । अपि कोटिपते यो ध्वजो विंशति-हस्तकः ॥ 28 ॥ अत्रापि वर्ण-वस्त्रादि-निर्णय: पूर्ववन्मतः । स्थिरता चित्रता चेति निष्पताक ध्वजे गुन्नौ॥ 28 ॥ यदेतदुभयं चिह्न उभयोः संप्रकाशितम् । तत्प्रमाण-ध्वज ज यमप्रधानेन निर्णयः ॥ 30 ॥ (7) धेयम् इति (क) पुस्तक पाठः । (8) सहस्रादिकम् इति (ख) पुस्तक पाठः ।
Page #106
--------------------------------------------------------------------------
________________ 72 युक्तिकल्पतरौ - निष्पताक ध्वजोद्देशः प्रोक्तोऽयं भोज-भूभुजा । एतद्विमृश्य मतिमान् चिरं सुखमवाप्नु तात् ॥ 31 ॥ यो दम्भादथवाज्ञानाद्दिलङ्घयति मानवः । स विमोदति नश्येत तस्य कीर्त्तिः कुलं वलम् ( 6 ) ॥ 32 ॥ इति ध्वजयुक्तिः । अथोपकरण-युक्तिः । छत्र ध्वज सिंहासन यानादिभ्यो यदन्यत् स्यात् । राज्याङ्गं तदुपकरणं तम्माल्लोके विशेषास्तु ॥ 33 ॥ तस्य [ उपकरणस्य ] गणना । चामरश्चाथ भृङ्गारः चसकञ्च प्रसाधनम् । वितानश्चाथ शय्या च व्यजनं दर्पणाम्बरम् । एतन्रवकमुद्दिष्टं राजोपकरणाख्यया ॥ 34 ॥ तत्र चामरोद्देशः । हस्तद्दयोन्नतः शुभ्भ्रः सुवर्णवलि-भूषितः । होरेणालङ्कृतो राज्ञां भव्यनामा सुखप्रदः ॥ 35 ॥ वालश्चामर दैर्ष्याहा (त्वात्) आयामत्वं प्रकाशितम् । भव्यो भद्रो जयः श्रोल: (10) सुख-सिद्धिश्चलः स्थिरः । वितस्त्येकेक सम्बृद्धया दिनेशादि-दशाभुवाम् ॥ 36 ॥ (2) कुलं मूलम् इति (ग) पुस्तक पाट: / (10) शीलः इति (ग) पुस्तक पाठः ।
Page #107
--------------------------------------------------------------------------
________________ चामरयुक्तिः । सौवर्णं राजतं युग्म N वेदशानां महीभुजाम् । योजयेदिति निश्चित्य वलि - कल्पन कर्म्मणि ॥ 37 ॥ स्थलजं जाङ्गलो राजा आनूपो जलजं वहेत् । होरञ्च पद्मरागश्च वैदुर्य्यं नील मेव च ॥ 38 ॥ मणिर्वलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् । शुक्लो रक्तोऽथ पीतश्च नानावर्णों यथाक्रमम् ॥ 38 ॥ ब्रह्म-क्षत्रिय-विट्शूद्र जातीनाञ्च महीभुजाम् । चामरं राज- केशस्य न सामान्यस्य भुपतेः ॥ 40 ॥ न भव्यमानं तो न्यूनं चामरं गुणमावहेत् । अथ चामरपरीक्षा । 42 ॥ स्थलजं जलजञ्चेति चामरं द्विविधं विदुः ॥ 41 ॥ मेरौ हिमालये विन्ध्ये कैलासे मलये तथा । उदयेऽस्तगिरौ चैव गन्धमादन पर्व्वते । एवमेतेषु शैलेषु याश्चमर्यो भवन्ति हि । तासां वालस्य जायेत चामरेत्यभिधा भुवि ॥ 43 ॥ श्रपीताः कनकाद्रिजा हिमगिरेः शुभ्रायता विन्ध्यजा:, कैलासादसिताः सिता मलयजा: शुक्तास्तथा पिङ्गलाः । आरक्ता उदयोद्भवा श्वमरंजा आनील शुक्लत्विषः : ; कृष्णाः केचन गन्धमादन भवा: पाण्डुत्विष - श्वामराः ॥ 44 ॥ अन्येषु प्रायसः कृष्णा श्वामराः सम्भवन्ति हि । ब्रह्म-क्षत्रिय-विट-शूद्र- जातयस्ता - चतुर्विधाः ॥ 45 ॥ चमय्यैः पर्वतोद्भ ऊता यथापूर्व गुणावहाः । दीर्घ वाला : सुलघवः स्निग्धाङ्गाश्चापि कोमलाः ॥ 46 ॥ 10 i
Page #108
--------------------------------------------------------------------------
________________ 74 युक्तिकल्पतरौ-- विरला स्तनु-पर्वाण: चमर्थो ब्रह्म-जातयः । विना संस्कारमप्यासां चामरम्बिमलम्भवेत् ॥ 47 ॥ दीर्घ-वालाः सुगुरवः कर्कशंशा भृशं घनाः । तीक्ष्णाग्रास्तनुपर्व्वाण श्वमयः क्षेत्रजातयः ॥ 48 ॥ विना संस्कारमप्यासां चामरं विमलं भवेत् । दीर्घ-वालाः सुगुरवः कर्कशंशा भृशं घनाः ॥ 48 ॥ विज्ञेयाः स्थलपर्व्वाण समर्थो वैश्यजातयः । संस्कारे चाप्यसंस्कारे न स्वभावं त्यजेदिद (य) m ॥ 50 ॥ खर्बंबालाः सुलघवः कोमलाङ्गा भृशं घनाः । 'विज्ञेयाः स्थूलपर्व्वाण चमर्थो वैश्यजातयः ॥ 51 ॥ संस्कारेण भवे(परि)च्छन्नं भवेन्मलिनमन्यथा ( दा) / खर्व-वालाः सुगुरवो विमला: कर्कशास्तथा ॥ 52 ॥ चमर्थ्य-स्तनु-पर्वाणो विज्ञेयाः शूद्र-जातयः । संस्कारेणापि मलिनमासां चामरमिष्यते ॥ 53 ॥ दीर्घता लघुता चै स्वच्छता घनता तथा । गुणाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ 54 ॥ खर्व्वता गुरुता चैव वैवर्ण्य मलिनाङ्गता । दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ 55 ॥ दीर्घे दीर्घायुराप्नोति लघौ भीति-विनाशनम् । स्वच्छः (1) स्याद्दन-कौर्त्तिभ्यां घने स्युः स्थिर - सम्पदः ॥ 56 ॥ खर्व्वं खर्वायुरुद्दिष्टं गुरुर्गुरु-भयप्रदः । विरले रोग-शोकाभ्यां मलिनं मृत्युमादिशेत् ॥ 57 ॥ इति स्थलजम् ( चामरम् ) ॥ (1) खच्छे- स्यात् इति (ख) पुस्तक पाठः ।
Page #109
--------------------------------------------------------------------------
________________ चाभरयुक्तिः । 75 75 अथ जलजम् । लवणक्षु सुरा सर्पिस्तोयो दधिपयोधिषु । यथोत्तरं गुणवहाश्चमयः सप्तसप्तसु ॥ 58 ॥ पुच्छानि तासां कृत्तानि (2) जन्तुभिर्मकरादिभिः । कदाचिदुपलभ्येत तत्तीरे पुण्य-शालिभिः ॥ 5 ॥ लवणाब्धि-समुद्भूतं पोतं गुरु-घ्न्स्त्था। वहौक्षिप्तस्य(च) वालश्चेत् किञ्चिच्चट-चटायते ॥ 60 ॥ इक्षु-सिन्धूद्धवं ताम्र चामरं विमलं लघु । मक्षिका मशकाश्चैव तस्मिन् व्यजति चामरे ॥ 61 ॥ सुराब्धि-जातं कलुष कबुरं गुरु-कर्कशम् । तद्गन्धेनैव माद्यन्ति (3) अपि वृक्षा मतङ्गजाः ॥ 62 ॥ सर्पि:सिन्धूद्भवं स्निग्ध खेता-पोतं धनं लघु । वायुरोगा: प्रशाम्यन्ति तस्य वीजन-वायुना ॥ 63 ॥ जल-सिन्धूद्भवं पाण्डु दीर्घ लघु घनं महत् । त्रिदशस्यैव तल्लक्ष्मीस्तस्य वीजन-वायुना ॥ 64 ॥ दधि-सिन्धू-भवं खेतं वामनं लघुसंहतम् । अस्य वातेन नश्येत्तु कृष्णा मूर्छा-मदो भ्रमः ॥ 65 ॥ नारिष्ट नेतयस्तस्य यस्येदं चामरं र्हे। क्षीराब्धि-सम्भवं श्वेतं दीर्घ लघु घनं महत् ॥ 66 ॥ अस्य चामर-राजस्थ विजेयो गुणविस्तरः । नाल्पेन तपसा लभ्यो देवानामपि जायते ॥ 67 ॥ हियतेऽभ्यन्तरे सिन्धो गैः सम्पत्ति-लोलपैः । (2) समर्थैः इति (ख) पुस्तक पाठः । (3) मात्यन्ति इति (ग) पुस्तक पाठः ।
Page #110
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौएषां पूर्ववदुन्नेयं जाति-दोष-गुणादिकम् ॥ 68 ॥ स्थलजे जलजे चैव भाव्यमेत विशेषणम् । स्थलजं सुखदह्य हि दाहे मिषमिषायते ॥ 68 ॥ जलजं बगिदुर्दह्यं महान्तं धूममुगौरेत् (4) / चामराणां समुद्दिष्ट इत्येवं लक्षणहयम् । एवं विमृष्य यो धत्ते स राजा सुखमश्नुते ॥ 70 ॥ जलजं चामरं राजा यो धत्ते jaanggleshvrH। तस्याचिरात् कुलं वीर्य लक्ष्मोरायुश्च नश्यति ॥ 71 ॥ अनूपाधीश्वरो राजा यो वहेत् स्थल तथा । तस्यैतानि विनश्यन्ति लक्ष्मीरायुयशोवलम् ॥ 72 ॥ नालं वर्णहये तेषां विधेयं शिल्पिनां क्रमात् । संस्कारो वालुकायन्त्र(यान्तु) मसूर-सलिलादिभिः (5) ॥ 73 ॥ एषां कृत्रिमदण्डत्वं प्रतिभाति यदा क्वचित् । तदोष्ण-सलिल-काथात् कृत्रिमत्व विपद्यते ॥ 74 ॥ इति श्रीभोजराजीय युक्तिकल्पतरौ उपकरणयुक्तौ चामरोद्देशः ॥ - - * .म्नरोन् अथ भृङ्गारोह शः । . राज्ञोऽभिषेक-पात्रं यद् 'भृङ्गार' इति तन्मतम् । तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ 75 / / सौवर्ण राजतं भौमं ताम्र' स्फाटिकमेव च * / चान्दनं लोहजं शाङ्ग मतदष्टविधं मतम् ॥ 76 ॥ (4) मुद्दिशेत् इति (2) पुस्तक पाठः । (5) मसमसलिलादिभिः इति (2) पुस्तक एराठः । ** 'सौवर्णमित्यारभ्य- उन्मिता' इत्यन्तं साईलीको (ख) पुस्तके नास्ति ।
Page #111
--------------------------------------------------------------------------
________________ 77 भृक्स्सार्युक्तिः। भानुदिक् नव सप्ताष्ट-रुद्रलोक-सुरोन्मिताः । अष्टावष्टौ समाख्याता आयाम-परिणाहयोः ॥ 77 ॥ हि-चतुर्वाण-वेदाब्धि(6) वाणसप्ताष्ट(म) वृत्तिता (7) / यथाक्रमं समुद्दिष्ट आदित्यादि-दशाभुवाम् ॥ 78 ॥ पद्मरागस्तथा वचं वैदुर्थं मौक्तिकन्तथा । नौलं मरकतञ्चैव मुक्ताच सप्त कीर्तिताः ॥ 6 ॥ भृङ्गारसप्तके न्यास्या(8)नभौमो मणिमर्हति । कानकं मृन्मयं वापि सर्वेषामुपयुज्यते ॥ 80 ॥ कानकन्तु क्षितीशानां मृन्मयं सार्ब्योगिक्म्। शङ्ख पद्मन्दुकह्वारं प्रत्यस्र विन्यसेत् क्रमात् ॥ 81 ॥ चतुर्विधानां भूपानां चान्द्रः सर्वत्र शस्यते । श्वेतं रक्त तथा पोतं कृष्णं चन्दनमुच्यते ॥ 82 ॥ एतेषां सलिलैः सेकः चतुर्णां स्यान्म्हीभुजाम्। मल्लो पद्मञ्च नीलञ्च तथा कृस्स्न्नाप्राजिता। एषां पुष्पानि केशेषु चतुर्जाति-महीभुजाम् ॥ 83 ॥ होरकं पद्मरागश्च वैदुयं नौलमेव च । चत्वारो मणयो धेयाः चतुणां सेचनाम्भसि ॥ 84 ॥ इत्थं निश्चित्य यः कुर्यात् नृपतिः सेकमात्मनः । स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥ 85 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ भृङ्गारोहेशः ॥ (6) वालसप्ताष्ट इति (ग) पुस्तक पाठः । (7) सप्ताङ्गवत्तिता इति (ख) पुस्तक पाठः । (8) -n bhaumo iti (kha) pustaka paatthH|
Page #112
--------------------------------------------------------------------------
________________ 190 युक्तिकल्पतरो अथ csskoddeshH। यत्पानपात्रं भूपानां तज्ज्ञेयं चषकं वुधैः । कानक राजतं चैव स्फाटिकं काचमेव च * ॥ 86 ॥ वृत्त स्व(सु)राष्ट्र-दिक्कोणं चतुणीं पृथिवोभुजाम् । इत्यन्यत् सम्मतं तेषां निर्णयः पाठ-सम्मतः ॥ ख-मुष्टि-सम्मितं रत्न : चतुर्वणैः समन्वितम् ॥ 87 ॥ मौक्तिक (6) वाथ फालम्बा सर्वेषामेव युज्यते । काष्ठजं धातुजं शैलं जाङ्गलादि-महीभुजाम् ॥ 88 ॥ 'न () त्वन्यमन्मतं तेषां निर्णयः पाठ-सम्मतः । ख मुष्टिसम्मितं रत्न चतुर्वर्णैः समन्वितम् ॥ 88 ॥ यदन्यत्तोय-पानादि-पात्र पृथ्वीभुजाम्भवेत् । एवं तत्रापि नियम इति भोजस्य निश्चयः ॥ 80 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ चषकोद्देशः । अथ प्र्साध्नो। प्रसाधनौ दिनव-नाग-सप्त, सङ्ख्याभिरुक्ताङ्गलौभिः क्रमेण । चतुर्विधानां पृथिवी-पतीनां ; सम्पत्ति-सौभाग्य-यशः समृद्धिदा ॥ 11 ॥ (2) मार्तिकं इति इति (क) पुस्तक पाठः । * काचपाववृत्तन्तु भारत-रामायण-स्म ति-पुराण-कादम्वादौ दृश्यते । ___ + "न त्वन्यदित्यारभ्य समन्वितम्" इत्यन्त एकः श्लोक: (क) (ग) pustaka'dhika: पठित: इति मन्ये ।
Page #113
--------------------------------------------------------------------------
________________ 72 प्रसाधनौयुक्तिः । काष्ठजा धातुजा चेव शृङ्गजा च यथाक्रमम् । जाङ्गला नूप-सामान्य-देशजानां महीभुजाम् ॥ 2 ॥ छत्रदण्ड-वदुन्नेयः काष्ठजाया विनिश्चयः । कनकं रजतं तानं पित्तलं सीसकं तथा ॥ 83 ॥ लोहं सव(7)ञ्च सर्वार्थ-(I)मादित्यादि-दशाभुवाम् । राज्ञामेवोपयुज्येत कालकीर्ति-प्रसाधनो ॥ 84 ॥ मृगाणां महिषाणाञ्च शृङ्गजाता प्रसाधनी । गज-दन्त-समुद्भूता राज्ञामेवोपयुज्यते ॥ 15 ॥ अत्रापि रत्न-विन्यासो जे यश्चामर-दण्डवत् ॥ 86 ॥ गुरुता लघुता चैव तथा घ्न्-shlaaktaa। मनोहरत्व-मुदितं प्रसाधन्या गुणग्रहः ॥ 87 ॥ ... ... ... ... ... ... ... * अथ वितान-लक्षणम् । वितानोऽष्टविधः प्रोक्तस्तेषां लक्षणमुच्यते । आयाम-परिणाहाभ्यां अष्टहस्तमितो हि स:(यः) ॥ 8 ॥ वितानो मङ्गलो नाम मङ्गलाय महीभुजाम् । आयामो दशहस्तेन परिणाहेऽष्टहस्तकः ॥ 8 ॥ वितानो विजयो नाम भत्तुंः सर्वार्थ-साधकः । आयामे हादशभुजः प्रसरे दशहस्तकः ॥ विताने अपि ... ... य्थाक्र्म्म्। ... ... ... ... ... () // 10 // * पत्र सन्दर्भमागं किञ्चित् चुटितं pshyaami। आदर्शेषु तन्नास्ति । + अवापि च तथैवादशेषु sandabhAMzI'ntarA नावलोक्यते ।
Page #114
--------------------------------------------------------------------------
________________ युक्तिकल्पतरउसामान्यामात्य-भूपाल-चक्रवर्त्तिषु योजयेत् । शुक्रवर्णा च सर्वेषां सर्वत्रैवोपयुज्यते ॥ 1 ॥ विशोणता कोमलता उच्चता-समता तथा । खच्छता चेति कथितं शय्यानां गुणपञ्चकम् ॥ 2 ॥ इत्थं विमृश्य स्वपिति शय्यायां यो महीपतिः । सचिरं सुखमाप्नोति दुःखन्तु विपरीतकम् (त:) ॥ 3 ॥ वितानतुल्यो व्यजनस्य वर्णः, प्रमाणमेवापर मत्र गद्यते । होने भवेदेष(षु) वितस्ति-सम्मितो; (1) भवेच्चतुणों व्यजनं शुभाय (2) ॥ 4 ॥ पक्षवस्त्र-शलाकोस्य त्रिविधानां भवेदिति * / दर्पण: स्वर्ण-रजत-त्रपु-लौह-समुद्भवः ॥ 5 ॥ वितस्ति-सम्मितो.भव्यो रसाट्यः सुखवईनः । भव्यः सुखो जयः क्षेमचतुरङ्गलि-वईनात् ॥ 6 ॥ चतुर्विधानां भूपानां चतुरङ्ग-प्रसाधनः । आयाम-परिणाहाभ्यां चतुरङ्गलि-सम्मितः ॥ 7 ॥ सर्वेषामुपयुज्येत विजयो नाम-दर्पणः । पौरुषं पौरुषाईञ्च सदईञ्च यथाक्रमम् ॥ 8 ॥ चक्रवर्त्यन्यभूदेव-सामान्यानां प्रदर्शिताः । ऊर्छ विस्तृत-मानन्तु पौरुषं मानमुच्यते ॥ 8 ॥ (1) वितस्तिसंख्य इति (क) पुस्तक पाठः । (2) भव्योवसायः शुभमुखवईनः इति (ग) पुस्तक पाठः । * पक्षवस्त्रेत्यारभ्य-सुखवईन इत्यन्तः साई श्लोक: (ग) पुस्तके नास्ति ।
Page #115
--------------------------------------------------------------------------
________________ व्स्त्रादि-पुक्तिः। अष्टलोह-समुद्भूतः सर्वेषामुपयुज्यते । य उतो दर्पणः सवं स्वैविध्यं नोपयुज्यते (1) ॥ 10 ॥ दैवात्काल-विशेषाद्दा दैव-मानुष-राक्षसाः । देवेसु मानोद्भवनं सुखादिकमिहेष्यते ॥ 11 ॥ मानुषे सह(साह) सम्मानं सुखादिरुपलभ्यते । दैवे सर्वार्थ-संसिद्धिर्मानुषे सुखसम्पदः ॥ 12 ॥ राक्षसे विपदः सवा स्त्रयाणां हि गुणत्रयम् । देवाराधनतो दैवं विलासे मानुषं मतम् ॥ 13 ॥ संग्रामे राक्षसं पश्येत् इति भोजस्य सम्मतम् । वस्त्रं चतुर्विधं प्रोक्तं श्खेत-रतन्तथैव च ॥ 14 ॥ पीतवष्णमिति ब्रह्म-क्षत्र-विट्-शूद्र जन्मनाम् । खेतम्बाप्यथवा चित्रं सर्वेषान्तु प्रशस्यते ॥ 15 ॥ 'भोजस्तु' जाङ्गलादीनां त्रिविधं वस्त्रमुक्तवान् । कौषेयमथकार्पासं वाक्षं सुख-समृद्दये ॥ 16 ॥ वेतना(तानाः) गुरुता चैव कौषेयस्य गुणग्रहः । लघता गुरुता चैव वाक्षस्य गुण-संग्रहः ॥ 17 ॥ लोमजं वसनं भव्यं स्र्वेस्सामुप्प्द्य्ते। अशोतता चालघुता लोमजस्य गुणग्रहः ॥ 18 ॥ अथैषां निर्न्न्य्ः। कमिकोष-समुद्र तं कौषेय मिति गद्यते । ब्रह्म-क्षत्रिय-विट-शूद्राः कमयस्तु चतुर्विधाः ॥ सूक्ष्मासूक्ष्मौ मृदु-स्थूलो तन्तवस्तु यथाक्रमम् (3) ॥ 18 ॥ (3) मृदृष्टौम (क) (मद्दष्टम) इति (ख) पुस्तक पाठः । + 'य उक्त इत्यारभ्य ...हेष्यते' इत्यन्तः साईनोको हि (ख) पुस्तके नास्ति । 11
Page #116
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोये जन्तवो दक्षिण-पूर्वसिन्धु,कच्छेवने वा प्रसव(र)न्ति सूक्ष्माः । शुक्लातिशुक्ल प्रसवन्ति तन्तुं ; ते व्राह्मणाः पुण्यतमाः प्रदिष्टाः । 20 ॥ ये जन्तवः पश्चिम-सिन्धुकच्छे, वनेऽथवाऽनूप म्हो-prdeshe। आपोत-शुक्ल प्रसबन्ति तन्तुं ; तेऽमी विशः पुण्यतमाः प्रदिष्टाः ॥ 21 ॥ ये जन्तवः सर्वसमुद्रकच्छ, वनेऽथ साधारण भू-prdesh। नानाकतिन्ते प्रसवन्ति तन्तुं ; गुरुं गरिष्ठाकतयो हि शूद्राः ॥ 22 ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र-संज्ञकानि यथाक्रमम् । वस्त्राणि तेभ्यो जायन्ते यथापूर्व शिवानि च ॥ 23 ॥ एकजातिभवं बस्त्रमुत्तमं sNprcksste। द्विजाति-सम्भवं मध्यं जातं मध्यमं विदुः ॥ 24 ॥ चतुर्जातं हि कौषेयं कदाचिदपि नाचरेत् । चत्वारि तेषां नश्यन्ति आयुः कौतिः कुलम्बलम् ॥ 25 ॥ नानावर्णाकृतिन्त्वेषां शिल्पिनः कथयन्तिहि । वहुकार्पास-सूत्रोक्तं(स्थ) कार्पासमिति गद्यते ॥ 26 ॥ रूपसौक्ष्मयादि भेदेन तस्यानेकविधो भवेत् । तत्सर्वं सर्वयोग्यं हि सर्वेषामिति सम्मतम् ॥ 27 ॥ वृक्षत्वक् सम्भवं वाक्षं तज्ज्ञेयं दिविधं पुनः । जाङ्गलानूपसामान्यो-देशो यो हि विधोदितः ॥ 28 ॥ तत्र पुण्यप्र-देश तु ये पुण्या अपि पादपाः ।
Page #117
--------------------------------------------------------------------------
________________ स्वादियुक्तिः । तस्य त्वक् सम्भवं बस्त्रं त्रिविधानां महीभुजाम् ॥ 28 ॥ ते वृक्ष-वृक्षजात्यादि-भेदाज्ज्ञेयाश्चतुर्विधाः । छलनी चतुर्विधा तेषां तनुः स्थूलाः मृदुः खराः ॥ 30 ॥ चतुर्विधानां भूपानां क्रमतः संप्रकाशिताः । अत्रापि नानाकृतिता ज्ञेया शिल्पि बिनिर्मिताः ॥ 31 ॥ जन्तुलोमोद्भवं बस्त्र N लोमजं नाम 1 मृगादयस्तु ते ब्रह्म-चच-विट-शूद्र संज्ञकाः ॥ 32 ॥ सूक्ष्मरोमा सुखस्पर्शः कोमलाङ्गस्तु यद्भवेत् । ब्रह्म-जातिरयं जन्तुरस्य बस्त्र गुणोत्तरम् ॥ 33 ॥ स्थूलरोमा मृदुस्पर्शः चत्त्रियः सोऽपि निर्भयः । सूक्ष्मरोमा खरस्पर्शः शूद्र-सज्ञः (ङ्गः) सुखच्छिदः ॥ 34 ॥ यथापूर्वं गुणयुता चिरसंस्थान - संस्थिताः । ब्राह्मणणे मलयेमेरौ हिमाद्रावपि जायते ॥ 35 ॥ क्षत्रियः पश्चिमे देशे वेभ्यः पूर्वदिशिस्थितः । शूद्रः सर्वत्र जायेत प्रायसो वा युगक्रमात् ॥ 36 ॥ एकजाति-भवं भद्रं द्वैजातं सुखसम्पदे । त्रिचतुर्जाति सम्भूतं लोमजं न सुखावहम् ॥ 37 ॥ i' निश्चित्य यो वस्त्र परिधातुमहीपतेः । तस्यायुश्च कुलं वीर्यं वैपरीत्य मतोऽन्यथा ॥ 38 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ - (इत्युपकरणयुक्तिः) बस्त्रोद्देशः ॥ 83
Page #118
--------------------------------------------------------------------------
________________ युक्तिक्ल्प्त्रोअथाल्न्ग्कार्-युक्तिः। थार्न्न्-दिन्मुच्य्ते। रेवत्यविधनिष्ठासु हस्तादिष्वपि पञ्चम् । गुरुशुक्रवुधस्याङ्गि वस्त्रालङ्कार-धारणम् ॥ 38 ॥ अनिष्टेष्वपि निर्दिष्टं वस्त्रालङ्कार-धारणम् । उहाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥ 40 ॥ शिरस्त्र मुकुटं हारः कुण्डलं चाङ्गदन्तथा । कङ्कणं वालकञ्चैव मेखलाष्टाविति क्रमात् ॥ 41 ॥ प्रधानभूषणान्येषु यथाखं(1)याति निश्चयः ? / पद्मरागश्च वस्त्रञ्च विजयो गोविद(2)स्तथा ॥ 42 ॥ मुक्ता-वैदूर्य नोलच्च यथा मरकतं क्रमात् । प्रादित्यादि-दशाजानां सर्व-सम्पत्ति-दायकाः ॥ 43 ॥ सुवर्णेनापि घटना सर्वेषामुपयुज्यते । प्रधान-भूषणेष्वेव मप्रधानेन निर्णयः ॥ 44 ॥ प्रधान-भूषणं प्राय्:(3)shirsohybhidhiiyte| तस्य प्रधानभूतत्वा दित्याह 'भृगु नन्दनः' * ॥ 45 ॥ सुखदा मणयः (8) शुद्धा दुःखदा दोष-शालिनः । अतो मणीनां वक्ष्यामि लक्षणानि यथाक्रमम् ॥ 46 ॥ [ इत्यलङ्कार-तिनियमः ॥ ] (1) यथाश्वत् तानि इति (क)-(ग) पुस्तक पाठः । (2) गोविदास्तथा इति (क) पुस्तक पाठः । (3) -प्राय इतःपरं श्लोकाई (ग) पुस्तके नास्ति । (4) मुनयः इति (ग) पुस्तक पाठः । * भार्गव: शुक्राचार्यः शुक्रनीति-प्रणेति यावत् । तस्मिन्नपि शक्रनीतौ विषयोऽयमस्ति
Page #119
--------------------------------------------------------------------------
________________ अल्न्ग्कार्तियुक्तिः। अथ वजलक्षणानि । गरुडपुराणे,वच्मि परीक्षां रत्नानां वलो नामाऽसुरोऽभवत् । इन्द्राद्या निर्जितास्तेन निजेतु तैनं शक्यते ॥ 47 ॥ वरव्याजेन पशुतां याचितः ससुरैर्मखे (5) / वलो लोकापकाराय देवानां हितकाम्यया ॥ 48 ॥ तस्य सत्व-विशुद्धस्य सुविशुद्धेन क्र्म्न्ना। कायस्यावयवाः सर्वे रत्न-वोजत्वमाप्न युः ॥ 48 ॥ देवानामथयक्षाणां सिद्धानां pvnaashinaam। रत्न-वौजः खयं ग्राहः समहानभवत् तदा ॥ 50 ॥ ततः संपततां वेगादिमानेन विहाय्सा। यदै पपात रक्तानां वीजं वचन किञ्चन ॥ 51 ॥ इत्यादि वाहुल्य्न्त्था। - अथ ग्न्न्ना। विष्णुधर्मोत्तरे,बज्र मरकतञ्चैव पद्मरागश्च मौक्तिक्म्। इन्द्रनीलं महानीलं वैदुयं गन्धसंज्ञकम् (*) ॥ 52 ॥ (5) समुवै सुखे इति (क)-(ग) पुस्तक पाठः । * तन्त्रमारेऽन्यथास्ति, मुक्तामाणिक्य वैटुर्य-गोभेदान् वज्रविद्रुमौ । पुष्परागं मरकतं नीलञ्चति यथाक्रमम् ॥ * पग्निपुराण-पक्रनौति-वृहत्संहिता-गरुडपुराण-अगस्तिमत-भावप्रकाशादिषुववमुक्तादीनां वृत्तमस्ति । + वलीनामासुरः, तथाच मार्कण्ड यपुत्राणे-"वलवान् वलसम्मतः" इति ।
Page #120
--------------------------------------------------------------------------
________________ 8 युक्तिकल्पतरौ - चन्द्रकान्तं सूर्यकान्तं स्फाटिकं पुलकन्तथा । कर्केतं पुष्परागञ्च तथा ज्योतौरसं द्विज ! ॥ 53 ॥ स्फाटिकं राजव (1) र्त्तञ्च तथाराजमयं शुभम् । सौगन्धिकं तथा गन्धं (अं) शङ्ख ब्रह्ममयन्तथा ॥ 54 ॥ गोमेदं रुधिराख्यच्च तथा भल्लातकं द्विज । धूलो मरकतञ्चैव तुत्थकं सोसमेव च ॥ 55 ॥ पोलुं (तं) प्रवालकञ्चैव गिरिवज्चञ्चभास्करम् (6) / भुजङ्गममणिश्चैव तथा वज्र' मणिः शुभः । तित्तिरञ्च (7) तथा पीत्त (तं) भ्रामरञ्च तथोत्पलम् ॥ 56 ॥ वज्रान्येतानि सर्वाणि धाय्यान्येव महीभृता * / सुवर्ण प्रतिबद्धानि जयारोग्य-समृद्धये ॥ 57 ॥ तत्रादौ पद्मराग- परीक्षा । सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् । पोतं काल(ण)पुरोद्भूतं कुरुवृन्दमिति स्मृतम् ॥ 58 ॥ अशोकपलच्छायममुं ( नं) सौगन्धिकं विदुः । तुम्बुरेच्छाययानीलं नौलगन्धि- प्रकीर्त्तितम् ॥ 58 ॥ उत्तमं सिंहलोद्भूतं निक्कष्टं तुम्बुरोद्भवम् । मध्यजं (म) मध्यमं ज्ञेयं माणिक्य' क्षेत्रभेदतः ॥ 60 ॥ (6) भार्गव, (भाडुरम् ) इति (ख) पुस्तक पाठः । (7) तित्तिभञ्चैति (ख) पुस्तक पाठ: / * "हिपेन्द्रजौ मुतवराहशङ्खमत्स्या हि शक्त्यद्भव - बेणजानि मुक्तफलानि "... इति मल्लिनाथः ॥
Page #121
--------------------------------------------------------------------------
________________ अल्न्ग्गार्तियुक्तिः। तथा च,वधूक गुञ्जो सकलेन्द्रगोप, jvaasnaasRksmvrnnshobhaa| भ्राजिष्णवो दाडिम-वौजवर्णा ; स्तथापरे किंशूकपुष्यमासाः ॥ 61 ॥ सिन्दूरपद्मोत्पलकुमुमानां, लाक्षारसस्यापि समानवर्णाः । सान्द्रे निरागे प्रभया खयैव ; भान्ति खलक्ष्मया स्फुटमध्यशोभाः ॥ 62 ॥ भानोः सुभासा मनू(8) वोधयोग, मासाद्यरश्मि प्रकरण दूरं ; पार्खाणि सर्बानुपरञ्जयन्ति ; गुणोपपत्राः स्फटिक प्रसूताः ॥ 63 ॥ कुसुम्भनोलद्युति-रागमिश्राः, प्रत्यग्ररक्ताम्बर(स) तुल्यभासः । तथापरे रक्षर-कण्टकारी; पुष्पार्चिषो हिङ्गुलकत्त्विषोऽन्ये ॥ 64 ॥ चकोरपुंस्कोकिल-सारसानां, नेत्रावभासो द्युतयश्च केचित् । अन्ये पुनर्नाति विपुष्पितानां; तुल्य-त्विषः कोकनदोदराणाम् ॥ 65 ॥ प्रभाव-काठिन्य-गुरुत्व-योगैः, प्रायः समानाः स्फटिकोद्भवानाम् । (8) मनुवेर इति (ख) पुस्तक पाठः ।
Page #122
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोआनोलरतोत्पल-चारु भासः ; सौगन्धिकाख्या मणयो () भवन्ति ॥ 66 ॥ यो मन्दराजः कुरुविन्दजेषु, स एव जातः स्फटिकोद्भवेषु । निरर्चिषोऽन्तर्वहुलो भवन्ति ; प्रभाव-वन्तो हि न तत् समाना: ॥ 67 ॥ येतु वारण-गङ्गायां जायन्ते कुरुविन्द्काः। पद्मरागा धनं रागं विभ्राणाः स्वस्फुटार्चिषः ॥ 68 ॥ वर्णानुयायिनस्तेषां मन्ध्र(द)देशास्तथापरे । जायन्ते यत्र ये केचित् मूल्यलेशमवाप्न युः (10) ॥ 66 ॥ तथैव स्फाटिकोत्थानां देश तुम्ब रु संज्ञके । समरागाः प्रजायन्त तेषान्तु कथितन्विदम् ॥ 70 ॥ तथा च,माणिक्यस्य प्रवक्ष्यामि यथाजाति-चतुष्टयम् । ब्रह्म-क्षत्रिय-वैश्याश्च शूद्रश्चाथ यथाक्रमम् ॥ 71 ॥ रक्ताखेतो भवेदिप्रस्त्वतिरक्तश्च क्षत्रियः । रक्तपीतो भवेद्देश्यो रक्तनौलस्तथान्त्यजः 72 ॥ पद्मरागो भवेविप्रः कुरुविन्दस्तु वाहुजः । सौगन्धिको भवेद्देश्यः मांस-खण्डस्तथान्त्यजः ॥ 73 ॥ शोणपद्म-समाकारः खदिराङ्गार-सप्रभः । पद्मरागो हिजः प्रोक्तः छाया भेदेन सर्वदा ॥ 74 ॥ गुञ्जा-सिन्दुर-वधूक-नागरग-समप्रभः । दाडिमौ-कुसुमाभासः कुरुविन्दस्त वाहूजः । 75 ॥ (e) मलयो भवन्ति इति (ग) पुस्तक पाठः । (10) समयान युः इति (क)-(ग) पुस्तक पाठः ।
Page #123
--------------------------------------------------------------------------
________________ वबादियुक्तिः । हिङ्गलाशोक-पुष्याभ मौषत्पीतन्तु लोहित्म्। जपालाक्षारस-प्राय वैश्य सौगन्धिकं विदुः ॥ 76 ॥ भारता-कान्तिहौनश्च चिक्कणच vishesstH। मांसखण्डसमाभासोऽन्त्यजः पापनाशनः ॥ 77 ॥ मांसखण्डस्तु नीलगन्धेः संज्ञा * | अथ दोषाः [तेषाम्वचादौनाम् ] / माणिक्यस्य समाख्याता अष्टौ दोषा मुनौवरैः । विच्छायच्च वि(वि)रूपश्च सम्भेदः कर्करन्तथा ॥ 78 ॥ अशोभनं कोकिलञ्च जलं धूमाभिधञ्च वै। गुणाश्चत्वार आख्याताश्छायाः Sor3अशकीर्तिताः ॥ 78 ॥ . छायास्तु पूर्वोक्ता एव ग्राह्याः । छाया हितयसम्बन्धाद हिच्छायं बन्धुनाशनम् । हिरूपं विपदन्तन माणिक्येन पराभवः ॥ 80 ॥ सम्भेदो भिन्नमित्युक्तं शस्त्रघात-विधायकाः । कर्करं कर्करायुक्तं pshuvndhu-vinaashkt|| 81 // दुग्धेनैव समालिप्त लम्बनी पुटमुच्यते । अशोभनं समुद्दिष्टं माणिक्य वहुदुःखक्वत् ॥ 2 ॥ मधु-विन्दु-समच्छायं कोकिलं परिकीर्तितम् । आयुर्लक्ष्मी यशो हन्ति सदोषं तनुधारयेत् (14) ॥ 83 ॥ रागहीनं जलं प्रोक्तं ध्न्धान्याप्वाद्क्त्। धूम धूम्रसमाकारं वैद्युतं भयमावहेत् ॥ 84 ॥ 14) तनूराधयेत् (वाधयेत्))इति (क)-(ग) पुस्तक पाठः । मांसखण्णरूपत्वात्तस्य नौलगन्ध मौसखण्ड इत्यभिधानम् ।
Page #124
--------------------------------------------------------------------------
________________ युक्तिकल्पतरो तथा,शोभाहितयवन्तो ये मणयः क्षिति-कारकाः (15) / उभयत्र पदं येषां तेन च स्यात् पराभवः ॥ 85 ॥ भिन्न युद्ध मृत्यू: स्यात्ककरं धन-नाशवत् । दुग्धेनैव समालिप्तः पुटके यस्तु सम्भवेत् ॥ 86 / / दुःखक्कम समाख्यातो न नृपः रक्षणीयकः । मधुविन्दु-समा शोभा कोकिलानां प्रकीर्तिताः ॥ 87 ॥ तेषाच्च बहुभेदाः स्युः न ते धायाः कदाचन ॥ 88 ॥ अथ गुणाः तेषाम्बज्रादीनाम् । गुरुत्वं स्निग्धतां caiva vaimly(ny)mtirkttaa| वर्णादिकं गुरुत्वञ्च स्निग्धता च तथाच्छता ॥ अच्चि भत्तामहत्ता च मणीनां गुणसंग्रहः ॥ 8 ॥ अथ फलम् । ये कर्कराः छिद्रमयोपदिग्धाः, प्रभाविमुक्ताः पुरुषाविवर्णाः । न ते प्रशस्ता मणयो भवन्ति । समासतो जातिगुणैः समस्तैः ॥ 80 ॥ दोषोपसृष्टं मणिमप्रवोधा, विभर्ति यः कश्चन कञ्चिदेकम् । तं(तद्) वन्धुदुःखाय सवन्धुवित्तनाशादयो दोष-गुणा भजन्ते ॥ 81 ॥ सपत्न-मध्ये हि कृताधिवासम्, प्रमादवृत्तावपि वर्तमानम् । (15) क्षतिकारकाः इति (क)-(ग) पुस्तक पाठः ।
Page #125
--------------------------------------------------------------------------
________________ वज्रादियुक्तिः । न पद्मरागस्य महागुणस्य ; भर्त्तारमापत् समुपैति काचित् ॥ 82 ॥ दोषोपसर्ग-प्रभवास येते, 81 नोपद्रवास्तं समभिद्रवन्ति । गुणैः समुख्यैः सकलैरुपेतम् : यः पद्मरागं प्रयतो विभत्ति ॥ 83 ॥ वालार्क - करसंस्पर्शाद् यः शिखां लोहिताम्बमेत् (16) / रज्जयेदाश्रमम्बापि स महा गुण उच्यते ॥ 84 ॥ दुग्धे शतगुणे क्षिष्ट्वा रञ्जयेद् स स्म्न्त्त्ः। वमेच्छिखां लोहिताम्बा पद्मरागः स उत्तमः ॥ 85 ॥ अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः । प्रकाशयति सूय्याभः स श्रेष्ठः पद्मरागकः ॥ 86 ॥ पद्मकोषे तु यन्यस्तं विकाशयति तत्क्षणात् । पद्मरागवरो ह्येषः देवानामपि दुर्लभः ॥ 87 ॥ सर्वारिष्ट-प्रशमनाः सर्व्वसम्पत्ति-दायकाः । चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ॥ 68 ॥ यो मणिदृश्यते दूराद ज्वलदग्निसमच्छबिः । वंश - कान्तिः स विज्ञेयः सर्व्वसम्पत्ति-दायकः ॥ 88 ॥ पञ्चसप्त-नव विंशतिः राग - सकलः खलु (स्वर्ण) वस्त्रं । वर्जयेद्दमति वा करजालं उत्तरोत्तर-महागुणिनस्ते ॥ 100 ॥ नौलीरसं दुग्धरसं जलम्बा, ये रञ्जयन्ति द्विशतं प्रमाणम् । ते ते यथा पूर्व्वमति प्रशस्ता: ; सौभाग्य सम्पत्ति-विधान-दायकाः ॥ 1 ॥ (16) लोहिताम्बसेत् (च्वसेत्) इति (क) पुस्तक पाठः ।
Page #126
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोगुनाफल-प्रमाणन्तु दशसप्तत्रिगुञ्जकान् । पद्मरागस्तु नयति यथापूर्व महागुण: ॥ 2 ॥ क्रोष्टुकोण फलाकारान् हादशाष्टादिगुजकान् । पद्मरागस्तु नर्यात यथापूवं महागुण: * ॥ 3 ॥ वदरोफल तुल्यो यः सुर दिग्-वसु-मासकः । धात्रोफलञ्च विंशच विंशति-यष्ट-मासकः ॥ 4 ॥ तथाक्षोफल तुल्यो यः वह्निपक्षक मासकः । ताम्बुलफलमानो यश्चतुस्त्रि-दिक-तोलकः ॥ 5 ॥ विल्वो(म्बो)फलसमाकार-वसु-षट्दश-तोलकः । अतःपरं प्रमाणेन मानेन च न लक्ष्य(भ्यते ॥ 6 ॥ यदि लक्षे(भ्ये)त पुण्येन तदा सिहिमवाप्नुयात् । केचिच्चारतरा: सन्ति जात्यानां प्रतिरूपकाः ॥ 7 ॥ विजातयः प्रयत्नेन विद्धास्तान् मूल(स)माहरेत् (18) ॥ 8 ॥ कोकनकाः (18) siNhldeshotth-मुक्त्मालीयाः। श्रीपर्णीकाश्च सदृशा विजातयः पद्मरागाणाम् ॥ 8 ॥ तुषोपसज्जाङ्गल(20)माभिधानम्, मणिः स्वभावादपि तुम्बरुत्थः । कात्तिथा सिंहल-देशजातम् ; मुक्ताभिधानं नभसः स्वभावात् ॥ 10 ॥ श्रीपर्णकं दीप्ति-निराकृतित्वा, हिजाति-लिङ्गाश्रयभेद एषः ॥ 11 ॥ (18) -स्तां नूनसमाहरेत् इति (क) पुस्तक पाठः । (18) काङ्गानका इति (क) पुस्तक पाठः । (20) तुषोपमहङ्गल- इति (क)-(ग) पुस्तक पाठः ।
Page #127
--------------------------------------------------------------------------
________________ वज्रादियुक्तिः । / तथाच, स्नेहप्रदेहो मृदुतालघुत्वं, विजाति-लिङ्ग खलु सार्वजन्यम् । यः श्यामिकां पुष्थति पद्मरागो; यो वा तुषाणां इव चूर्ण-मध्यः ॥ 12 ॥ स्रह-प्रदिग्धो नच यो विभाति, यो वा प्रमृज्य(ह्यं) प्रजहाति दीप्तम् । आक्रान्त मूली च तथाङ्ग लोभ्याम् ; यः कालिकां पाखंगता () विभर्ति ॥ 13 ॥ संप्राप्यतां (21) चोपपथं वहत्तम्, विभर्ति यः सर्वगुणामतीव । तुल्य प्रमाणस्य च तुल्य जाते ; र्यो वा गुरुत्वेन भवेन्न तुल्यः ॥ 14 ॥ प्राप्यापि नानाकरदेशजातम्, ज्ञात्वा वुधो जाति गुणेन लक्षेत् ॥ 15 ॥ अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् । पृष्टो योत्यन्तशोभावान् गरिमानं न मुञ्चति ॥ 16 ॥ सन्जेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः । स्व-जातक-संमुखेन विलिखेहा परस्परम् ॥ 17 ॥ वर्ष वा कुरुविन्दं वा विमुच्यान्योन्य केनचित् । न शक्यं लेखनं कत्तुं पद्मरागेन्द्र-नोलयोः ॥ 18 ॥ जातस्य सर्वेऽपि मणेन जातु, विजातयः कान्ति-समान-वर्णाः । तथापि नाना करणार्थमेवम् ; भेद-प्रकारः परमः प्रदिष्टः ॥ 18 ॥ (21) प्राप्यचाणोपि इति (क)-(ग) पुस्तक पाठः
Page #128
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोगुणोपपन्नेन सहावरुद्धो, मणिस्त्वधार्यो विगुणेन जात्यम् । सुखं न कुर्यात् अपि कौस्तुभेन (1); विद्वान् विजाति विभूयात् कदाचित् (2) ॥ 20 ॥ चण्डाल एकोऽपि यथा विजातीन्, समेत्य भूरीन् अपहन्ति यत्नात् । तथा मणीन् भूरि गुणोपपत्रान् । शक्नोति विद्रावयितु विजातम् ॥ 21 ॥ अथ वच्चादौनां मूल्य्म्। वालार्काभिमुखं कृत्वा दर्पण धारयेत् मणीन् । तत्र कान्तिविभागण छाया भागं विनिर्दिशेत् ॥ 22 ॥ वज्रस्य यत् तण्डुलसंख्ययोक्तम्, मूल्यं समुन्मापित गौरवस्य । तत् पद्मरागस्य तुणान्वितस्य ; स्यान्माषकाख्या तुलितस्य मूल्यम् ॥ 23 ॥ यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्तितम् । तावन्मूल्य तथा शुद्धे कुरुविन्दे विधीयते (3) ॥ 24 ॥ सगुणे कुरुविन्दे च यावन्मूल्यं प्र्कीर्तित्म्। तावन्मूल्य-चतुर्थांशं होनं स्याहे सुगन्धिके ॥ 25 ॥ (1) न कौस्तुभे नापि सहावरुद्धम् इति (ग) पुस्तक पाठः । (2) विद्वान् विजातिं न भ्याडु धस्तं इति (क) पुस्तक पाठः । (3 ( तथाशुद्धैः कुरुविन्दैः इति (ख) पुस्तक पाठः ।
Page #129
--------------------------------------------------------------------------
________________ पनरागयुक्तिः । यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः । तावन्मूल्य चतुर्थांशं हीयते शूद्रजन्मनि ॥ 26 ॥ पद्मरागः पणं यस्तु धत्ते लाक्षारस-प्रभः । कार्षापण-सहस्राणि त्रिंशन्मूल्य लभेत सः ॥ 27 ॥ इन्द्रगोपक संकाशः कषत्रय-तो-मणिः । हाविंशतिं सहस्राणां तस्य मूल्य विनिर्दिशेत् ॥ 28 ॥ एकोनोनयते यस्तु जवाकुसुम-सबिभः । कार्षापण-सहस्राणि तस्य मूल्य चतुर्दश ॥ 28 ॥ वालादित्य द्युति-निभं कर्ष यस्तु प्रतुल्यते । कार्षापण-शतानान्तु मूल्यं सद्भिः प्रकीर्तितम् ॥ 30 ॥ यस्तु दाडिम-पुष्पाभः कर्षाईन तु सन्मितः । कार्षापण शतानान्तु विंशति मूल्यमादिशेत् ॥ 31 ॥ चत्वारो माषका यस्तु रत्तोत्पल-दल-प्रभः । मूल्य तस्य विधातव्यं सूरिभिः शत-पञ्चकम् ॥ 32 ॥ हिमाषको यस्तु गुणैः सर्वैरेव समन्वितः । तस्य मूल्य विधातव्यं द्विशतं तत्त्ववेदिभिः ॥ 33 ॥ माषकैक-मितो यस्तु पद्मरागो गुणान्वितः । शतैक-सम्मितं वाच्यं मूल्य रत्न-विचक्षणैः ॥ 34 ॥ अतोऽन्यून-प्रमाणास्तु(न्तु) पद्मरागा गुणोत्तराः । वर्ण-दिगुण मूल्ये न मूल्य तेषां प्रकल्पयेत् ॥ 35 ॥ कार्षापण: समाख्यातः पुराणहय-सम्मितः । अन्ये कुसुम्भ-पानीय-मञ्जिष्ठोदक-सन्निभाः ॥ 36 ॥ काषाया इति विख्याताः स्फटिक-प्रभवाचते । तेषां दोषान् गुणान् वापि पद्मराग-वदादिशेत् ॥ 37 ॥ मूल्यमल्पन्तु विज्ञेयं कारणेऽल्पफलन्तथा ।
Page #130
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोब्रह्मक्षत्रिय-वैश्यान्त्याश्चतुर्3I ये प्रकीर्तिताः ॥ 38 ॥ चतुर्विधै- पतिभिर्धार्याः सम्पत्ति हेत्वे। अतोऽन्यथात: कुर्याद्रोगशोक-भयक्षयम् ॥ 3 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ पद्मराग-परीक्षा ॥ अथ हौरकपरीक्षा * / गारर्3e,हेम-मातङ्ग-सौराष्ट्राः पौण्ड-कालिङ्ग-कौशलाः । वेखा(ल्वा) तटाः स सौवीरा वज्रस्याष्टौ विहारकाः । 40 ॥ आताचा हिमशैलजाः शशिनिभा वेण्यातटीया मताः, सौवोर तु सितान मेघसदृशास्ताम्राश्च सौराष्ट्रजाः । कालिङ्गाः कनकावदातरुचिराः पौत-प्रभाः कौशले ; श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्त-पोतप्रभा: ॥ 41 ॥ कृतयुगे कलियुगे कोशले वज्र-सम्भवः हिमालये मतङ्गादौ त्रेतायां कुलिशोङ्गवः ॥ 42 ॥ पौण के च सुराष्ट्रे च हापरे परि-सम्भवः । वैरागरे च सौवीर कलौ हौरक-सम्भवः ॥ 43 ॥ पृथिव्यपो-वियत्तेजो मरुच्चैवेति पञ्चभिः । पञ्चभूतात्मकं वज्र तेजसं प्रायसो भवेत् ॥ 44 ॥ महापुराणं स्वदनं सुशोभं पार्थिवं विदुः । स्निग्धं मृदु-घनं स्वच्छमाप्यमाहुः परं वुधाः ॥ 45 ॥ - * वज्र ( हीरक )-वृत्तन्तु gAr3अपुराण-वामनपुराण भागवत-मत्स्य पुराण-राजनिघण्टभावप्रकाशादिषु drssttvym।
Page #131
--------------------------------------------------------------------------
________________ 47 वज्रादियुक्तिः । / विमलं शुचितीक्ष्णाग्रं वैयतं वचमुच्यते ॥ सुतीक्ष्णं दीप्तिमत् स्वच्छं तैजसं वचमुच्यते ॥ 46 / लघुतीक्ष्ण: खरस्पर्शो वायव्यः परिकथ्यते । ब्रह्म-क्षत्रिय-विट्-शूद्रा भेदास्ते तु चतुबिधाः ॥ 47 ॥ खेता रक्ता तथा नीला कृष्णा छाया चतुर्विधाः । ब्रह्म-क्षत्रिय-विट्-शूद्र-जातेर्वजस्य विक्रमात् ॥ 48 ॥ गारर्3e,विप्रस्य शङ्ख कुमुदस्फटिकावदातः, स्यात्क्षत्रियस्य शशवज विलोचनाभः । वैश्यस्य कान्त-कदली-दलसबिकाशः ; शूद्रस्य धौत-करवाल-समानदौप्तिः ॥ 4 ॥ हरित-सित-पीत-पिङ्ग-श्यामा-ताम्राः स्वभावतोरुचिराः । हरिवरुण-शक्र हुतवह-पिटपति मरुतां खका वर्णाः ॥ 50 ॥ हौ वचवर्णी पृथिवीपतीनाम्, सद्भिः प्रतिष्ठौ नतु सार्वजन्यौ । यः स्याज्जवाविट्ठम-भङ्गशोणो; . यो वा हरिद्रा-रससबिकाशः ॥ 51 ॥ ईशत्वात् सर्ववर्णानां गुणवत् सार्ववर्णिकम् । कामतो धारयेद् राजा नत्वन्योन्यं कथञ्चन ॥ 52 ॥ अथ गुणाः-[ गारर्3e ] / , कोव्यः पार्खानि धाराश्च षडष्टौ हादशेति च । उत्तुङ्ग सम तीक्ष्णाग्रा वचस्याकरजा गुणाः ॥ 53 ॥ षट्कोणकं लघुत्वञ्च समाष्टादश(ल)ता तथा । तीक्ष्णाग्रता निर्मलत्व मेते पञ्चगुणा मताः ॥ 54 ॥ __ . 13
Page #132
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोप्रत्यर्थं लघुवर्णतश्च गुणवत् पार्वेषु सम्यस्थितम्, रेखाविन्दुकलङ्ग-काकपदक-त्रासादिभिर्वर्जितम् । लोकेऽस्मिन् परमाणुमात्रमपि यद् वज्र क्वचिद् दृश्यते ; तस्मिन्देवसमाश्रयो ह्यवितथं तीक्ष्णाग्रधारं यदि ॥ 55 ॥ षट्कोटि-शुद्धममलं स्फटतीक्ष्णधारम्, वर्णान्वितं लघुसुपार्श्व मपेत-दोषम् । इन्द्रायुधांश-विसृति छुरितान्तरीक्षम् ; एवंविधं भुवि भवेत् सुलभं न वज्रम् ॥ 56 ॥ प्रसुते काण्डसम्भिन्नं शक्रायुध-समां शिखाम् । अत्यन्त लघुतीक्ष्णा तहश्2a' वज्र-धारणम् ॥ 57 ॥ विष्णुधर्मोत्तरे,--(अग्निपुराणे च ) / अम्भस्तरति यहज अभेद्यं विमलञ्च यत् । सत्कोणं शक्रचापाभं लघुचार्कनिभं शुभम् ॥ तथा संशुद्ध षट्कोणं लघु भार्गव-नन्दन ! ॥ 58 ॥ प्रभा च शकचापाभा यस्याकाभिमुखी भवेत् । तहजं धारयेद्राजा सर्वान् जयति शात्रवान् ॥ 58 ॥ तथा च,यस्तु वारि-भवो नाम दुर्वापत्र-जलच्छविः । सुवर्णमात्र तुलया (1) तहज्र कोटि-भाजनम् ॥ 60 ॥ ऊ निबारयेहजमधः सर्पानिवारयेत् । रात्री निवारयेद्भूतान् होरकस्यैव धारणात् ॥ 61 ॥ तीक्ष्णाग्रं विमलमपेत सर्वदोषम्, धत्ते यः प्रयततनुः सदैव वज्रम् । (1) गणयेत् इति (क) पुस्तक पाठः ।
Page #133
--------------------------------------------------------------------------
________________ ` ` व्ज्रादि-युक्तिः। वृद्धिस्तं प्रतिदिनमेति यावदायुः ; श्रीसम्पट्युत धन-धान्य-गो-पशूनाम् ॥ 62 ॥ व्यालवनि-विषव्याघ्र तस्कराद्यभयानि च । दूरादेव निवर्तन्ते कर्मण्याथर्वणानि च ॥ 63 ॥ यत्तु सर्वगुणैर्युक्त वज्र तरति बारिणि । रत्नबर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ 64 ॥ यद्यपि विशोण-कोटिः सविन्दु-रेखान्वितो विवर्णो । तदपि च धनधान्य-सुतान् करोति सेन्द्रायुधो वजः ॥ 65 ॥ सौदामिनी-विस्फूरिताभिरामम्, राजा यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्त-पर-प्रतापः ; समस्तसामन्त-भुवं भुनक्ति ॥ 66 ॥ (इति gaarudd'e)| समस्तां पृथिवीं पाति पार्थिवस्य विधारणात् । दृप्तिलक्ष्मीर्यशः कीर्तिरायुर्वजस्य धारणात् ॥ 67 ॥ उत्साहः प्रियतुष्टित्व विप्रणाशनमेव च । तथा सम्पत्तयः सर्वा वैयेते परिधारिते (2) ॥ 68 ॥ प्रतापः शौर्यमुत्साहः तेजसस्य विधार्न्नात्। ' यानं तपोभिश्च यदाप्नोति तदाप्न यात् ॥ 68 ॥ गुणयुक्तस्य वचस्य विप्रजातर्विधारणात् । जपः पराक्रमस्तस्य शत्रुनाशश्च जायते ॥ 70 ॥ गुणवत्-क्षबजातीनां वज्र वसति य्द्गृहे। . कलाकुशलताद्रव्यं प्रज्ञा क्षेमं यशो महत् ॥ 71 ॥ गुणिनः परिरत्नस्य vaishyjaaterbidhaarnnaat| परोपकारिता क्षेमं धन-धान्य समृद्धयः ॥ 72 ॥ (2) परिधारणात् इति (ख) पुस्तक पाठः ।
Page #134
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौगुणयुक्तस्य वज्रस्य शूद्रजातर्विधारणात् । अन्यच्चतुर्विधं वज्र प्रवदन्ति पुरातनाः ॥ 73 / हिमकुन्देन्दुधवलं षट्कोणाष्टदलन्तथा । तीक्ष्णं वारिभवं वज्र घनशब्देति कान्तिमत् ॥ 74 ॥ अन्धकार च दीप्यत तज्ज्ञेपं वज्रधारणम् । गुणाढ्यं तीक्षणधारं यत् सर्प-दर्प-निवारणम् ॥ 75 ॥ तस्य धारणतो येन विषरोगः प्रशाम्यति । सूर्यकोटि-प्रतीकाशं चन्द्रकोटि-सुशीतलम् । / 76 ॥ अन्धकार-हरं वज्र विज्ञेयं महदुत्तमम् । तस्य धारणतोयेन सर्वरोगः प्रशाम्यति ॥ 77 ॥ तप्ते दुग्धे जले तैले हते क्षिप्तोऽपि यः प्रि। शोततां नावहेत् (3) सद्यः संज्ञेयः सुरदुर्लभः ॥ 78 ॥ एषामन्यतरं लब्धा नृपः सुखमवाप्नुयात् । तत्तु त्रिभुने नास्ति यन्त्र धारयते नृपः ॥ 78 ॥ अथ दोस्साः। मलो विन्दुस्तथा रेखा त्रासः काकपदस्तथा । एते दोषाः समाख्याता: पञ्चवजेषु कोविदः ॥ 80 ॥ मले मलिनता ख्याता विन्दौ सर्वार्थ-नाशनम् । रेखायां दंष्ट्रिणो भौतिस्वासे त्रास: क्षयः पदे ॥ 81 ॥ मले मलिनता ख्याता रेखायां ट्रंष्ट्रिणो भ्य्म्। कोणे व्याधि भयं प्रोक्त मध्ये व्याधि-भयम्भवेत् ॥ 82 ॥ दोषेषु विन्दुरावत: परिवर्तों यदाकृतिः । चतुर्द्धवं समाख्याता विन्दवो वज्र-संश्रिताः ॥ 83 ॥ (3) नावयेत् iti (kha) pustaka paatthH|
Page #135
--------------------------------------------------------------------------
________________ व्ज्रादियुक्तिः। वज्रोऽथ वर्तुलो विन्दुराव्तो मध्य-वर्तलः । / वचः परिवहु ... ... रक्त एव यवाकृतिः ॥ 84 ॥ विन्दुरायुर्धनं हन्यात् दाव्तो वचमादिशेत् । परिवर्ते भवेद् व्याधिर्यवे तत् फलमुच्यते ॥ 85 ॥ खेतो रक्तस्तथा पोत-श्वेतति यथा मतः । रक्तावर्णे यवे ख्यातं गजाश्वस्य विनाशनम् ॥ 86 ॥ यवे पोते कुलस्यान्तं धनमायुः सिते भवेत् । एवं दोष-गुणाः प्रोक्ताः परिविन्दोरशेषतः ॥ 87 ॥ सव्यवनाः शुभा रेखा रामवत्रा bhyngkro। cheda धान्तिकरो छेदा रेखाशस्त्र-भयप्रदा ॥ 8 ॥ पक्षहय प्रदृश्याया छेदा सा प्रिकीर्तिता। रेखा वन्धु-विनाशाय जायते वचसंश्रया ॥ 88 ॥ सव्या चैवोपसव्या च छिना रेखोर्द्ध गामिनी ॥ सव्या चात्मभिदा जेया अपसव्या धनच्छिदा । 80 ॥ ऊर्ध्वा चासंप्रहारायच्छिन्ना च्छेदाय वन्धुभिः । अङ्कः काकपदाकारो दृश्यते यः पदोस्थितः ॥ 11 ॥ स मृत्युमादिशत्याहु:(युः) धनं वा सकलं हरेत् । भग्नाग्रं भङ्गधारच दलहोनञ्च वर्गलम् ॥ 12 ॥ कान्तिहीनञ्च यहज दोषाय न गुणाय तत् । भिन्न भ्रान्ति-करन्यासः सनासं जनयेद् ध्र वम् । अपि सर्वगुणैयक्तं न तादृग धारयडुधः ॥ 13 ॥ अथ अन्यान्य्पि। एकमपि यस्यसैन्यं () शृङ्ग विदलितमवलोक्यते विशीर्णखा । गुणवदपि तत्र धायें वज्र श्रेयोऽर्थिभिर्भवने ॥ 84 ॥ (2) अत्र सैन्यं इत्यधिक पाठः (ख)-(ग) पुस्तकेऽस्ति ।
Page #136
--------------------------------------------------------------------------
________________ 102 युक्तिकल्पतरौस्फटिताग्नि विशीर्ण शृङ्गदेशम् मलवर्णैः पृषतेरुपेतमध्यम् । न हि वजभृतोऽपि वजमाशु श्रियमन्याश्रय-नाशं विधते ॥ 85 ॥ यस्यैकदेशे क्षतजावभासो यहा भवेलोहितवर्ण-चित्रम् । नतन्त्र कुर्यात् ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥ 26 ॥ प्रथमं गुणसम्पदाद्युपेतं प्रतिवद्धं यमुपैति यत् स दोषम् । सुलभाभरणेन तस्य राज्ञो गुण-हौनोऽपि मणिनं भूषणाय ॥ 87 ॥ यस्य क्षते भवेच्छोथो दाहो वा ज्वर एव च । तथा चिमचिमायेत तहज दुष्टमुच्यते ॥ 18 ॥ कर्कशं गुरु यद् वज्र न तद्धारयते नृपः । त्रिकोणं कलहो यस्माच्चतुष्कोणं भयावहम् ॥ 22 ॥ पञ्चकोणे भवेन्मृत्युः षट्कोणं शुद्धमादिशेत् । द्विदले कलहो नित्यं त्रिदले सुखनाशनम् ॥ 100 ॥ चतुष्कोणे सुखावाप्तिःशोकश्च पञ्चमे द्ले। षड्दले राजतो भोतिर्मृत्युः सप्तदले तथा ॥ अष्टदलं भवेच्छुद्धं वज्रमित्याह 'पावकः ॥ 1 ॥ विछायं विपदं करोति मलिनं धत्ते शुचं कर्कशम् , दुःखं स्नेह-विलिप्तमन्तकरणं श्याम(व)च्छविः क्ले शक्तत् । रेकाकाक-पदाङ्ग-विन्दु सहितं स्यान्मृत्यवे देहिनाम् ; वज्र वज्रविचक्षणस्तु विभृयात्तस्मादिचार्य स्वयम् ॥ 2 ॥ गुर्विणोभिन धर्तव्यो युवतीभिरयं मणिः । जठरे वन्धु-सम्पर्काट् गर्भस्तासां हि शुष्यति ॥ 3 ॥ अयसा पद्मरागण तथा गोमेदकेन c। वैदूर्यस्फटिकाभ्याञ्च काचैर्वा(श्चा)पि पृथविधैः ॥ 4 ॥ प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला नराः । परीक्षा तेषु कर्तव्या विद्वद्भिः सुपरीक्षकैः ॥ 5 ॥
Page #137
--------------------------------------------------------------------------
________________ हउर्कादिभूल्य्युक्तिः। क्षारोल्लेखन शाणैस्तु (10) काप्यं तेषां परीक्षणम् । क्षाराग्नेर्लेपयेबज्र रौद्रे चैव परीक्षयेत् ॥ 6 ॥ कत्रिमं याति वैवण्य स्वरूपञ्चाभिदीप्यते । क्षीयते शाणसंसर्गात् (11) चूर्णतां याति चूर्णितम् ॥ 7 ॥ तथा च,पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः । सर्वाणि विलिखेद्दनं तच्च तेन विलिख्यते ॥ 8 ॥ गुरुता सर्वरत्नानां गौरवाधान-कारणम् । वज्जे तान् वैपरीत्येन सूरयः परिचक्षते ॥ 8 ॥ न तेषां प्रतिवन्धानां भा भवत्यूद्ध गामिनी । तिर्यक् क्षतत्वात् केषाञ्चित् कथञ्चिदपि दृश्यते ॥ 10 ॥ तिर्यगालिख्यमानानां सा पावपि (12) हन्यते ॥ 11 ॥ अथ मूल्य्म्। अष्टाभिः सर्षपइ गौरैस्तण्डलं परिकल्पयेत् । तण्डुलेन तु वज्राणां धारणे मूल्यमुच्यते ॥ 12 ॥ यदि वज्रमपेत सर्व-दोषं, विभृयात्तण्डुलविंशतिं गुरुत्वे । मणि-शास्त्रविदो वदन्ति तस्य द्विगुणं रूपक-लक्षणमग्रामूल्यम् ॥ 13 ॥ त्रिभागहीनाई-तदईशेषं त्रयोदशं त्रिंशदतोऽईभागाः । अशीति भागोऽथ शतांशभागः सहस्रभागोऽल्पसमानयोगः ॥ 14 ॥ (10) शालाभिः इति (क) पुस्तक पाठः । (11) क्षयते शाणसंहर्षात् इति (ख) पुस्तक पात्थ्ः। (12) सा पार्श्वषु विहन्यते इति (ख) पुस्तक पाठः ।
Page #138
--------------------------------------------------------------------------
________________ 104 युक्तिकल्पतरौयत्तण्डलैह्रदशभिः कृतस्य वजस्य मूल्य प्रथमं प्र्दिस्स्त्त्म्। दाभ्यां क्रमाद्धानिमुपागतस्य त्वेकावसानस्य विनिश्चयोऽयम् ॥ 15 ॥ अनेनापि हि (13) दोषेण लक्ष्यालक्ष्येण दूषितम् । खमूल्याद्दशमं भागं वजं लभति मानवः ॥ 16 ॥ प्रकटानेकदोषस्य खल्पस्य महतोऽपि वा। खमूल्याच्छतशो भाग वजस्य न विधीयते ॥ 17 ॥ यम्म ल्यं ब्राह्मणे प्रोक्त पादोन(14)मपि वाहुजे। अनेनैव क्रमेणेव मणि-मूल्य विधीयते ॥ 18 ॥ चतुर्विधमिदं वज्र यदुक्तं जाति-भेदतः । चतुर्विधै naeNpatibhirdhAya'mANAdanukramAt // अतोऽन्यथातिं कुर्यात् रोगशोक-मयङ्करान् ॥ 18 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ होरक-युक्ति: (प्रीक्स्सा)| अथ विद्रुम परीक्षा-[प्रवाल परोक्षा] / खेत-सागरमध्ये तु जायते वल्लरी तु या। विट्ठमा नाम रत्नाख्या दुर्लभा वज्ररुपिणी ॥ 20 ॥ पाषाण-प्रभजत्येषा प्रयत्नात् कथिता स्तो। विद्रुमं नाम तद्रनमामनन्ति मनीषिणः । ब्रह्मादि-जातिभेदेन तच्चतुर्विधमुच्यते ॥ 21 ॥ (13) अश्वनामपि दोषेण इति (क) पुस्तक पाठः । (14) पादनानेन इति (ख) पुस्तक पाठः ।
Page #139
--------------------------------------------------------------------------
________________ प्रवालयुक्तिः । 105 अरुणं शशरताख्य कोमलं निग्धमेवच । प्रवालं विप्रजाति: स्यात् सुखवेध्यं मनोरमम् ॥ 22 ॥ जवावधूकसिन्दूरं दाडिमी-कुसुम-प्रभम् । कठिनं दुर्बेध्यमस्निग्धं क्षत्रजातिं तदुच्यते ॥ 23 ॥ पलाशकुसुमाभासं तथापाटल-सबिभम् । वेश्यजातिभवेत् स्निग्ध वर्णाव्य मन्दकान्तिमत् ॥ 24 ॥ रक्तोत्पलदलाकारं कठिनं न चिरद्युतिः । विद्रुमं शूद्रजातिः स्याद् वायु-बेद्यं तथैव च ॥ 25 ॥ रक्तता स्निग्धता दायं चिरद्युति-सुवर्णता । प्रवालानां गुणाः प्रोक्ता: धनधान्य-करा: परा: ॥ 26 ॥ हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम् । तत्र लिप्तो भवेनिम्ब-कल्कोऽति मधुरः स्थिर:(तः) ॥ 27 ॥ तस्य धारण-मात्रेण विषवेगः prshaamyti। विवर्णता तु खरता प्रवाले दूषणद्दयम् ॥ 28 ॥ रेखा काकपदौ विन्दुर्यथा वजेषु दोस्स्व्त्र्(ह्त्)| तथा प्रवाले सर्वत्र वजनीयं विचक्षणैः ॥ 28 ॥ रेखा हन्याद् यशोलक्ष्मीमावर्तः कुलनाशनः । पट्टलो रोगवत् ख्यातो विन्दुर्धन-विनाशक्तत् ॥ 30 ॥ वासः सचनयेचासं नीलिका मृत्यु-कारिणो । मूल्यं शुद्ध-प्रवालस्य रौप्यहिगुणमुच्यते ॥ 31 ॥ धारणेऽस्यापि नियमो जाति-भेदेन पूर्ववत् ॥ 32 ॥ तथाहि, विरूप-जातिं विषमं विवर्णम्, खर-प्रवालं प्रवहन्ति ये ये ।
Page #140
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोते मृत्युमेवात्मनि वै वहन्ति सत्यं वदत्येष यतो मुनीन्द्रः * ॥ 33 ॥ इति श्रीभोजराजौये युक्तिकल्पतरौ प्रवाल परीक्षा ॥ अथ गोमेद प्रीक्स्सा। हिमालये वा सिन्धौ वा गोमेद-मणिसम्भवः । खच्छ कान्तिर्गरुः स्निग्धो वर्णाव्यो दीप्तिमानपि ॥ 34 ॥ वलक्षः पिञ्जरो धन्यः 'गोमेद' इति कीर्तितः । चतुर्3I जाति-भेदस्तु गोमेदेऽपि प्रकाश्यते ॥ 35 ॥ ब्राह्मण: शुक्लवर्णः स्यात् क्षत्रियो रक्त उच्यते । आपोतो वैश्यजातिस्तु शूद्रस्त्वानौल उच्यते ॥ 36 ॥ छाया चतुर्विधा श्वेता रक्ता पोताऽसिता तथा ॥ 37 / गुरुः प्रभाब्यः सितवर्णरूपः स्निग्धो मृदुर्वाति महापुराणः । स्वच्छस्तु गोमेदमणि तोऽयं करोति लक्ष्मी धनधान्य-वृद्धिम् ॥ 38 ॥ लघुर्विरूपोऽति खरोऽन्यमानः, नेहोपलिप्तो मलिन: स्व(ख)रोऽपि । करोति गोमेद-मणिविनाशम् ; सम्पत्तिभोगाऽखिल (वल) वीर्यराशः ॥ 38 ॥ ये दोषा होरके ज्ञेयास्ते गोमेदमणावपि । परीक्षा वह्नित:काया शाणे वा रत्नकोविदः । स्फटिके नैव कुर्वन्ति गोमेद प्रतिरूपिणम् ॥ 40 ॥ * पन्यत्सर्व मस्ति शुक्रनीति, राजनिर्घण्ट, गरुडपुराण, वृहत्संहितादिष्वपि ततोऽनु, स्न्धेय्म्।
Page #141
--------------------------------------------------------------------------
________________ मुक्तायुक्तिः । शुद्धस्य गोमेद मणेस्तु मूल्यं, सुवर्णतो गुणमाहुरेके । अन्ये तथा विद्रुमतुल्य-मूल्यं ; तथापरे चामरतुल्यमाहुः ॥ 41 ॥ चतुर्व्विधानामेषान्तु धारणे परिसम्मतम् ॥ 41 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ गोमेद परीक्षा ॥ अथ मुक्ता परीक्षा । 9 दिपेन्द्र जीमूतवराहशङ, मत्स्याहि शक्त्युद्भव वेणुजानि । मुक्ताकलानि प्रथितानि लोके ; तेषान्तु शक्त्य उद्भवमेव भुरि * ॥ 43 ॥ वेध्यन्तु शक्त्य उद्भवमेव तेषां शेषान्यवेध्यानि वदन्ति तज्ज्ञाः । मतङ्गजा ये तु विशुद्धवंश्या ; स्तेमौक्तिकानां प्रभवाः प्रदिष्टाः ॥ 44 ॥ उत्पद्यते मौक्तिकमेषु वृत्तम्, पीतवर्णं प्रभया विहीनम् ॥ 45 ॥ वक्ष्ये गजपरीक्षायां गजजातिर्चतुर्व्विधा । मौक्तिकं तेषु जातं हि चतुर्विधमुदीर्य्यते ॥ 46 ॥ ब्राह्मणं पोतशुक्लन्तु क्षत्रियं पोतरक्तकम् । * 107 पोतश्यामन्तु वैश्यः स्यात् शूद्रं स्यात् पोतनोलकम् ॥ 47 ॥ काम्बोज-कुम्भसम्भूतं धात्रीफलनिभं गुरु । अतिपिज्ञ्जरसच्छायं मौक्तिकं मन्ददीधिति ॥ 48 ॥ धाराधरेषु जायेत मौक्तिकं जल- विन्दुभिः । दुर्लभन्तन्मनुष्याणां देवैस्तत् क्रियतेऽम्बरात् ॥ 48 ॥ कुक्कुटाण्डसमं वृत्त मौक्तिकं निविर्3a गुरु । घनजं भानुसंकाशं देवयोग्यममानुषम् ॥ 50 ॥ 'स्वात्यम्ब शुक्ति कूहरे पतदेवमुक्ता, मुक्त व पङ्कजदले नरजः किञ्चित्" ॥ इति कवयः ।
Page #142
--------------------------------------------------------------------------
________________ 108 युक्तिकल्पतरौतथाहि, गारुर्3e,- - नाभ्येति मेघ-प्रभवं धरित्री वियद्तं तहिवुधा हरन्ति । अचिप्रभानावृत-दिग्विभाग मादित्यवद्दःखविभाव्य विम्बम् ॥ 51 ॥ तेजस्तिरस्कृत्य हुतासनेन्दु, नक्षत्रताराग्रह-सम्भवञ्च । दिवा यथा दीप्तिकरं तथैव ; तमोऽबगार्3हाष्वपि तन्निशासु ॥ 52 ॥ विचित्ररत्नद्युति-चारतोय-चतुः समुद्रा भवनाभिरामाः । मूल्यं नवास्यादितिनिश्चयो मे ; कृत्स्ना महौ तस्य सुवर्ण-पूर्णा ॥ 53 ॥ होनोऽपि यस्तल्लभते कथञ्चिदिपाक योगान्महतः शुभस्य । सपनहोनः पृथिवीं समयां भुनक्ति तत्तिष्ठति यावदेव ॥ 54 ॥ न केवलन्तच्छुभक्कनृपस्य भाग्यैः प्रजानामपि जन्म तस्य । तदयोजनानां परित: शतस्य सर्वाननन् विमुखो करोति ॥ 55 ॥ जलज्योतिर्मरुज्जानां मेघानान्त्रिविधम्भवेत् । जलाधिकेऽधिकं स्वच्छं कोमलं गुरुकान्तिमत् ॥ 56 ॥ ज्योतिष कान्तिमैत्तं दुनिरीक्ष्य रविप्रभम् । कान्तिमत् कोमलं वृत्त मारुतं विमलं लघु ॥ 57 ॥ गारुर्3e, वराहदंष्ट्रा प्रभवं वरिष्ठम्, * तस्यैव दंष्याकुर-तुल्य व्र्न्न्म्। क्वचित् कथञ्चित् स भुवः प्रदेशे ; प्रजायते शूकरवद्दिशिष्टः ॥ 58 ॥ ब्रह्मादि जातिभेदेन वराहोऽपि चतुर्विधः । तेषु जाता भवेन्म क्ला समासेन चतुर्विधा ॥ 58 ॥ व्राह्मणः शुक्रवर्णस्तु शूद्रमन्ते च लक्ष्यते । क्षत्रियो रक्तवर्णस्तु स्पर्श कर्कश एव च ॥ 60 ॥ * 'दष्टामूले शशिकान्ति-सप्रभ वह गुणञ्च वाराहम् । इति वृहत्संहितायाम् ।
Page #143
--------------------------------------------------------------------------
________________ मुक्तायुक्तिः । वैश्यः स्यात् शुक्ल-पोतस्तु कोमल: कोल - सन्निभः । शूद्रः स्यात् शुक्लनीलस्तु कर्कशः श्याम एव च ॥ 61 ॥ तथा च, - 'कोलजं कोलसदृशं तद्दंष्ट्रा सदृशच्छविः । अलभ्यं मनुजेरम्यं मौक्तिकं पुण्यवर्जितैः ॥ 62 ॥ ये कम्बवः शार्ङ्ग मुखावमर्ष पीतस्य शङ्ख- प्रवरस्य गोत्रे । स्यान्मौक्तिकानामिह तेषु जन्म तल्लक्षणं सम्प्रतिकीर्त्तयामः ॥ 63 ॥ स्वयोनि मध्यच्छवि-तुल्यवर्णं शङ्खाद्दृहत्कोलफलप्रमाणम् ॥ 64 ॥ तथाच,-- वर्षोपल समं दोप्या पाञ्चजन्य-कुलोद्भवम् ॥ कपोताण्ड-प्रमाणं तत् श्रतिकान्ति- मनोहरम् ॥ 65 ॥ अश्विन्यादिक नक्षत्रे ये जाताः कम्बवः शुभाः । मौक्तिकं तेषु जातं हि सप्तविंशति-भेदभाक् ॥ 66 ॥ शुक्लाशुक्लाः पीतरक्ता नीलालोहित-पिन्जराः । आकर्व्वराः पाटलाश्च नववर्णः प्रकीर्त्तिताः ॥ 67 ॥ महन्मध्य लघून्मानैः सप्तविंशतिधा मवेत् । क्रमतस्तेषु विज्ञेयं नक्षत्रेषु मनीषिभिः ॥ 68 ॥ पाठीन पृष्ठस्य समानवर्ण मौनात् सुवृत्तं लघु नातिसूक्ष्मम् । उत्पद्यते वारिचराननेषु मीनाश्वते मध्यचराः पयोधेः ॥ 68 ॥ तल्लक्षणं यथा, - 108 - गुञ्जाफलकाय - स्थौल्य मोक्तिकं तिमिजं लघु *1 पाटलापुष्प-संकाशं अल्पकान्ति सुवर्त्तुलम् ॥ 70 ॥ वातपित्त- -कफहन्द- सन्निपात- प्रभेदतः । सप्त प्रकृतयो मीना सप्तधा तेन मौक्तिकम् ॥ 71 ॥ "तिमिजं मत्स्वाक्षिनिभं वृहत्पवित्र' व्हुगुन्न्न्य्च्"| इति वराहमिहिरींय ।
Page #144
--------------------------------------------------------------------------
________________ 11. युक्तिकल्पतरोलघिष्ठमरुणं वाता दापोतं मृदुपित्ततः । शुक्ल गुरुकफोद्रेकाहातपित्तान्मदुर्लघुः ॥ 72 ॥ वातश्नेमभवं स्थूलं पित्तश्लेषजमच्छकम् । सर्वलिङ्गप्रयोगेन साबिपातिकमुच्यते ॥ 73 ॥ एकजाः शुभदाः प्रोक्ता स्तथा वै साबिपातिकाः ॥ 74 ॥ फणि-मुक्तारूपम्,भौजङ्गमं नोल विशुद्धवर्णं सर्वभवेत् प्रोज्ज्वलवर्णशोभम् । नितान्तधौत-प्रतिकल्पामानं निस्त्रिंशधारा समवर्ण-शोभम् ॥ 75 ॥ भुजङ्गमास्ते विषवेग टप्ताः, श्रीवासुकेवेश-भवाः पृथिव्याम् । क्वचित्कदाचित् खलु पुण्यदेशे ; तिष्ठन्ति ते पश्यति तान् मनुष्यः ॥ 76 ॥ तल्लक्षणमुच्यते,फणिज वर्तुलं रम्यं नौलच्छायं महाद्युतिम् । पुण्यहीना न पश्यन्ति वासुकेः कुल-सम्भवम् ॥ 77 ॥ शृगाल-कोलामल-कोलगुञ्जा-फलप्रमाणास्तु चतुर्विधास्त । स्युर्ब्रह्म-वाहूद्भव-वैश्यशूट्र-सपेषु जाता: प्रवरास्तु सर्वे ॥ 78 ॥ फलं यथा, प्राप्यापि रत्नानि धनं श्रियम्बा, राजश्रियम्बा महती दूरापाम् । तेजोन्विताः पुण्य कृतो भवन्ति ; मुक्ताफलस्यास्य बिधारणेन । 78 ॥ जिज्ञासयारत्न-विनिथयज्ञैः, शुभ मुहर्ते प्रयतैः prytnaat।
Page #145
--------------------------------------------------------------------------
________________ मुक्तायुक्तिः । रक्षाविधानं सुमहदुविधाय ; हमपविष्टं क्रियते यदा तत् ॥ 80 ॥ तदा महद्दन्दुभि- तूघोषः घनैर्घनैराद्रियतेऽन्तरोक्षम् ॥ 81 ॥ न तं भुजङ्गा न तु जातुधाना, न राक्षसा नापि च दुष्ट लोकाः । हिंसन्ति यस्याहि शिरः समुत्थं; मुक्ताफलं तिष्ठति कोषमध्ये ॥ 82 ॥ भेकादिष्वपि जायन्ते मण्यो ये क्वचित् क्वचित् । भौजङ्गम मणेस्तुल्यास्ते विज्ञेया वुधोत्तमैः ॥ 83 ॥ नक्षत्रमालेव दिवो विशीर्णा, दन्तावली तस्य महासुरस्य । विचित्र रूपेषु विचित्र-वर्णा ; पयः सुपत्युः पयसां पपात ॥ 84 ॥ सम्पूर्ण-चन्द्रांशु कलापकान्ते, मणि प्रवेकस्य महागुणस्य । तच्छुक्तिमत्सु स्थितिमापवौज, - मासन् पुराप्यन्य भवानि यानि ॥ 85 ॥ यस्मिन् प्रदेशेऽम्बुनिधौ पपात, सुचारुमुक्तामणिरत्नवीजम् । तस्मिन् पयस्तोयधराबको शक्ती स्थितं मौक्तिकतामवाप ॥ 86 ॥ सइंहलिक पारलौकिक सौराष्ट्रिक ताम्त्रपर्णि पारसवाः । कौवेर-पाण्ड्य-वाटक - हमा इत्याकरा ह्यष्टौ ॥ 87 ॥ ; स्वात्यां स्थिते रवौ मेघैर्ये मुक्ता जलविन्दवः । शीर्णाः शक्तिषु जायन्ते तैर्मुक्ता निर्मूल-त्विषः ॥ 88 ॥ स्थूला मध्यास्तथा सूक्ष्मा विन्दुमानानुसारतः । 111
Page #146
--------------------------------------------------------------------------
________________ 112 युक्तिकल्पतरो सुस्निग्ध' मधुरच्छायं मौक्तिकं सिंहलोद्भवम् ॥ 86 ॥ पारलौकिकसम्भूतं मौक्तिकं निविर्3a गुरु । प्रायः सशर्करं ज्ञेयं विषमं सार्ववर्णिकम् (1) ॥ 80 ॥ सौराष्ट्रकभवं स्थलं वृत्त N स्वच्छं सितं घनम् । ताम्म्रपर्णभवं ताम्रं पौतं पारसवोद्भवम् ॥ 81 ॥ ईषत्श्यामञ्च रुक्षञ्च कौवेरोद्भव मौक्तिकम् । पाण्णादेशोद्भवं पाण्ड सितं रुक्षं विराटजम् ॥ 82 ॥ रुक्ष्मिण्याख्यातु या शक्तिस्तत्प्रसूतिः सुदुर्लभा । तत्र जातं सितं स्वच्छं जातीफलसमं भवेत् ॥ 83 ॥ सररसि रम्यं निर्दोषं यदिलभ्यते । अमूल्यं तद्दिनिर्दिष्टं' रत्न-लक्षण कोविदैः ॥ दुर्लभं नृपयोग्य' स्यादल्पभाग्यैर्न लभ्यते ॥ 84 ॥ अन्यस्त्वाह, - सर्वस्य तस्याकरजाविशेषात्, रूपप्रमाणे च यथैव विद्वान् । न हि व्यवस्थास्ति गुणागुणेषु ; सर्व्वत्र सर्व्वाकृतयो भवन्ति ॥ 85 ॥ ब्रह्मादि जाति-भेदेन शक्तयोपि चतुर्विधाः । तासु सर्वासु जातं हि मौक्तिकं स्याच्चतुर्विधम् ॥ 86 ॥ ब्राह्मणस्तु सित: स्वच्छो गुरुः शुक्लः प्रभान्वितः । आरक्तः क्षत्रियः स्थूलस्तथारुण-विभान्वितः ॥ 87 ॥ वैश्यस्त्वापीतवर्णोऽपि स्निग्धः श्वेतः प्रभान्वितः ॥ ! शूद्रः शक्लबपुः सूक्ष्म तथा स्थूलोऽसितद्युतिः ॥ 88 ॥ ( 1 ) इति श्लोकाईं (ग) पुस्तकेऽधिकमिवाभाति ।
Page #147
--------------------------------------------------------------------------
________________ 113 मुक्तायुक्तिः। वर्षोपलानां समवर्णशोभम्, त्वक्सार पर्वप्रभवं प्रदिष्टम् । ते वेणवो दिव्यजनोपभोग्ये ; स्थाने प्ररोहन्ति न सार्वजन्ये ॥ 88 ॥ [अथ वेणुजमुक्ता लक्षणारम्भः ] / वंशजं शशिसंकाशं कक्कोलफलमाईकम् । प्राप्यते वहुभिः पुण्यैस्तद्रक्ष्यं वेदमन्यतः ॥ 10 ॥ पञ्चभूतसमुद्रेकाइंशे पञ्चविध भ्वेत्॥ मुक्ताः पञ्चविधास्तासां यथा लक्षणमुच्यते ॥ 1 ॥ पार्थिवी गुरुवत्सा च तैजसो तेजसा ल्घुः। वायवी च मृदुः स्थूला गागनी कोमला लघः ॥ 2 ॥ प्राप्याः स्निग्धाः भृशं शुल्लाः पञ्चैताः प्रवरा मताः । आसां धारणमात्रेण व्याधिः कोऽपि न जायते ॥ 3 ॥ एवमन्यत्रापि,गजाहि कोलमत्यानां शौर्षे मुक्ताफलोद्भवः । त्वक्सार शुक्ति-शकानां गर्भे मुक्ताफलोद्भवः ॥ 12 ॥ धाराधरेषु जायेत मौक्तिकं जलविन्दुभिः । जउमूते शुचिरूपञ्च गजे पाटलभावरम् ॥ 5 ॥ मत्स्ये खेतञ्च निस्तेजः फणीन्द्रे नौलभास्वरम् । हरिच्छतं तथा वंशे पौतखे तच्च शूकरे ॥ 6 ॥ शङ्खशुक्त्यद्भवं खेतं मुक्तारत्नमनुत्तमम् । चतुही मौक्तिके छाया पोता च मधुरा सिता ॥ 7 ॥ नौला चैव समाख्याता 'रत्न-तत्त्व परीक्षकः' / पोता लक्ष्मीप्रदा च्छाया मधुरा वुद्धिव्हिनी॥8॥ शुक्ला यशस्करी च्छाया नौला सौभाग्य्-दायिनी। 15
Page #148
--------------------------------------------------------------------------
________________ 114 युक्तिकल्पतरोसित च्छाया भवेविप्रः क्षत्रियश्चाकरश्मिमान् । पोतच्छाया भवेद्देश्यः शूद्रः कृष्णरुचिर्मतः ॥ 8 ॥ - अथ गुणाः । [मात्स्ये] / सुतारश्च सुवृत्तञ्च स्वच्छञ्च निर्म्ल्न्त्था। घनं निग्धञ्च सच्छायं तथाऽस्फटितमेव च । अष्टौ गुणाः समाख्याता मौक्तिकानामशेषतः ॥ 10 ॥ तद्यथा,तारकाद्युतिसंकाशं सुतारमिति गद्यते । सर्वतो वर्तुलं यच्च सुवृत्त तबिगद्यते ॥ ॥ 11 ॥ स्वच्छं दोषविनिर्मुक्तं निर्मलं मलवजितम् । गुरुत्वं तुलने यस्य तद्घनं मौक्तिकं वरम् ॥ 12 ॥ नेहेनैव विलिप्त यत् तत् स्निग्धमिति ग्द्य्ते। छाया समन्वितं यच्च सु(स)च्छायं त्निग्द्य्ते। व्रणरेखाविहीनं यत् तत्स्वादस्फुटितं शुभम् ॥ 13 ॥ भ्राजिष्णु कोमलं कान्तं मनोनं स्फुरतीव च । स्रवतीव च सत्त्वानि तन्महारत्न संजितम् ॥ 14 ॥ खेतकाच समाकारं शुभ्रांशु शतयोजितम् । ऋषराज(1) प्रतिच्छायं मौक्तिकं देवभूषणम् । 15 गारर्3e,-* त्वक्सार नागेन्द्र-तिमि-प्रसूतम्, यच्छलजं यच्च वराह जातम् । (1) शशिराज इति (ग) पुस्तक पाठः । / - * अन्यत् सव्वं शुक्रनीति-वृहत्संहिता-मत्स्यपुराण-मानसोल्लासादिषु अनुसन्ध यन् ।
Page #149
--------------------------------------------------------------------------
________________ मुक्तादोषयुक्तिः । 16 ॥ प्रायो विमुक्तानि भवन्ति मासा ( : ) ; शस्तानि माङ्गल्य तया तथापि ॥ प्रमाणवगौरवरश्मियुक्त सितं सुवृत्तं समसूक्ष्मरन्ध्रम् । अक्रेतुरप्या वहति प्रमोदं यन्मौक्तिकं तद्गुणवत्प्रदिष्टम् ॥ 17 ॥ एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् न तस्य भर्त्तारमनर्थजात एकोऽपि दोषः समुपैति सद्य: ॥ 18 ॥ एवं सर्व्वगुणोपेतं मौक्तिकं येन धार्य्यते । तस्यायुव्वईते लक्ष्मीः सर्व्वपापं प्रणश्यति ॥ 18 ॥ गुणवद्गुरु यद्दे हे मौक्तिकैकं हि तिष्ठति । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ 20 ॥ अथ दोषाः । यथा. ॥ चत्वारःस्युर्महादोषाः षण्मध्याश्च प्रकीर्त्तिताः 1 एवं दश समाख्यातास्तेषां वच्यामि लक्षणम् ॥ 21 ॥ यत्रेकदेशे संलग्नः शुक्तिखण्डो विभाव्यते । शक्तिलग्नः समाख्यातः स दोषः कुष्ठकारकः ॥ 22 ॥ मोन - लोचन-संकाशो दृश्यते मौक्तिके तु यः । मत्स्याक्षः स तु दोषः स्यात् पुत्त्रनाशकरो ध्रुवम् ॥ 23 ॥ दीप्तिहोनं गतच्छायं जरठं तद्विदुर्बुधाः । तस्मिन् संधारिते मृत्युर्जायते नात्र संशयः ॥ 24 ॥ मौक्तिकं बिद्रुमच्छायमतिरक्तं विदुर्बुधाः । दारिद्राजनकं यस्मात्तस्मात्तत्परिवर्जयेत् ॥ 25 ॥ उपर्युपरि तिष्ठन्ति वलयो यत्र मौक्तिके । त्रिवृत्त' नाम तस्योक्तं सौभाग्य-क्षयकारकम् ॥ 26 ॥ 115
Page #150
--------------------------------------------------------------------------
________________ युक्तिकपतरोमहत्तं मौक्तिकं यच्च चिपिटं तबिगद्यते । मौक्तिकं ध्रियते येन तस्या कौति भवेत् सदा ॥ 27 ॥ त्रिकोणं त्रासमाख्यातं सौभाम्य-क्षयकारकम् । दो यत्तत् कृशं प्रोक्तं प्रज्ञाविध्वंस-कारकम् ॥ 28 ॥ निर्भग्नमेकतोयच्च कश-पाच तदुच्यते । सदोषं मौक्तिकं निन्द्य निरुद्योगकरं हि तत् । 28 ॥ प्रवृत्तं pir3a कोपेतं सर्वसम्पत्ति-हारकम् । यस्मिन् कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके ॥ 30 ॥ उष्ण सलवणे स्नेहे निशां थास्येज्ज्ले। बोहिभिर्मदनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥ यत्तु नायाति वैवण्यं विजेयं तदक्वविमम् ॥ 31 ॥ तथाहि,क्षिपेहोमूत्रभाण्डे तु लवण-क्षारसंयुते । खेदयेद्दङ्गिना वापि शुष्कवस्त्रेण वेष्टयेत् ॥ 32 ॥ हस्त मौक्तिकमादाय व्रीहिभिचोप्घ्र्स्स्येत्। कृत्रिमं भङ्गमाप्नोति महजञ्चाति दीप्यते ॥ 33 ॥ कृत्वा पचेत् सुपिहिते शुभदार * भाण्डे, मुक्ताफलं निहित नूतनशक्ति-काण्डम् । स्फोटन्तथा प्रणिदधीत ततश्च भाण्डात् ; संस्थाप्य धान्यनिचये च तमेकमासम् ॥ 34 ॥ पादाय तत्सकलमेव ततोऽव(1)भाण्डम्, जम्बीरजातरस-योजनया विपक्वम् । (1) ततोऽन्यभाण्डम् इति (ग) पुस्तक पात्थ्ः। * दार ityaussdhivishessH| अथवा 'दारु' इप्ति पाठ दौर्यते इति न्युत्यस्या काष्ठमयं पावम् इति।
Page #151
--------------------------------------------------------------------------
________________ 117 मुक्तादिमूल्व्युक्तिः। दृष्टं ततो मृदु तनूकतपिण्डमूलेः ; कुय्याद् यथेच्छमिह मौक्तिकमाशुविधम् ॥ 35 ॥ मृलिप्तमत्स्य पुटमध्यगतन्तुकत्वा, पश्चात् पचेत्तनु ततश्च वितानपत्या । दुग्धे ततः पयसि तद्विपचेत् सुधायाम् ; पक्कं ततोऽपि पयसा शुचिचिक्कणन ॥ 36 ॥ शुद्धं ततो विमलबस्त्र-विघष्णन स्यान्मौक्तिकं विमलसद्गुणकान्तियुक्तम् ॥ 37 ॥ अथ मूल्य्म्। पञ्चभिर्माषको ज्ञेयो गुजाभिर्माषकैस्तथा । चतुर्भिः शाणमाख्यातं माषकर्माणिवेदिभिः ॥ 38 ॥ एकस्य शक्ति प्रभवस्य शुद्ध मुक्तामणे: शाणकसम्मितस्य । मूल्य सहस्राणि कपर्दकानि त्रिभिः शतैरभ्यधिकानि पञ्च ॥ 38 ॥ यन्माषकाईन ततो विहीनं चतुःसहस्रं लभतेऽस्य मूल्यम् । यन्माषकां स्त्रीन् विभ्यागुरुत्वे हे तस्य मूल्य परमम्प्रदिष्टम् ॥ 40 ॥ अधिक हौ वहतोऽस्य मूल्य, त्रिभिः शतैरभ्यधिकं सहस्रम् । हिमाषकोन्मापित गौरवस्य ; शतानि चाष्टौ कथितानि मूल्यम् ॥ 41 ॥ अहाधिकमाषक सम्मितस्य, सपञ्चविंशं त्रितयं शतानाम् । षड्माषकोन्मापित मानमकं ; तस्याधिकं विंशतिभिः शतं स्यात् ॥ 42 ॥
Page #152
--------------------------------------------------------------------------
________________ 118 युक्तिकल्पतरोगुञ्जाश्च षड् धारयतः शते हे, मूल्य परं तस्य वदन्ति तज्ज्ञाः । गुञ्जाश्चतस्रो विधृतं शतार्3आदई लभेताप्यधिकं त्रिमि ॥ 43 ॥ अतःपरं स्यावरण-प्रमाणं, संख्याविनिर्देश विनिश्चयोक्तिः । त्रयोदशानां धरणे धृतानां; हिक्केति नाम प्रवदन्ति तज्ज्ञाः ॥ 4 ॥ अध्यर्षमात्रञ्च शतं कृतं स्यात्, मूल्य गुणैस्तस्य स्म्न्वित्स्य्। यदि Sor3अशभिर्भवेत् सम्प णें ; धरणं तत् प्रवदन्ति दार्विकाख्यम् ॥ 45 ॥ अधिकं दशभिः शतञ्च मूल्य, समवाप्नोत्यपि वालिशस्य हस्तात् । यदि विंशतिभिर्भवेत् सुपूणं ; धरणं मौक्तिक वदन्ति तज्ज्ञाः ॥ 46 ॥ नवसप्ततिमान यात् स्वमूल्य, यदि न स्यात् गुणयुक्तितो विहीनम् ॥ 47 ॥ त्रिंशता धरणं पूर्ण शिक्येति परिकीर्त्यते । चत्वारिंशत्यरं तस्य मूल्यमेष विनिश्चयः ॥ 48 ॥ चत्वारिंशद्भवेत् शिक्या त्रिंशन्मूल्य लभेत सा । पञ्चाशत्तु भवेत् सोमस्तस्थ मूल्यन्तु विंशतिः ॥ 48 ॥ षष्ठिनिकरशीर्ष स्यात् तस्य मूल्य चतुर्दश । अशौतिर्नवतिश्चेति-कुप्यति परिकल्पाते ॥ 50 ॥ एकादश स्युनंवच तयोमूल्यमनुक्रमात् ।
Page #153
--------------------------------------------------------------------------
________________ मुक्तादिमूष्ययुक्तिः । शतमचाधिकं हे च चूर्णोऽयं परिकीर्त्तितः ॥ सप्त-पञ्च-त्रयश्चैव तेषां मूल्यमनुक्रमात् ॥ 51 ॥ शाणात्परं माषकमेकमेकं यावद्धिवर्डेत गुणैरपीदम् । मूल्येन तावत् द्विगुणेन योग्य mApnotya'nAvRSTihate'pi देशे ॥ 52 ॥ सूक्ष्मातिसूक्ष्मोत्तममध्यमानां, यन्मोक्तिकानामिह मूल्यमुक्तम् । तज्जातिमात्त्रेण न जातु काय्यं ; गुणैरहीनस्य हि तत्प्रदिष्टम् ॥ 3 ॥ यत्तु चन्द्रांश - संकाशमोषद्दिम्बफलाकृति । स्वमूल्यात् सप्तमं भागमवृत्तत्वान्नभेत तत् ॥ 54 ॥ पोतकस्य भवेदर्द्दमवृत्तस्य त्रिभागतः । विषमव्यस्तजातीनां षड्भागं मूल्यमादिशेत् ॥ 55 ॥ अर्द्धरूपाणि सस्फोटात् पङ्कचूर्णानि यानि च । असाराणि च यानि स्युः करकाकारवन्ति च ॥ 56 ॥ एकदेशप्रभावति सकलाश्लेषितानि च । यानि चातकवर्णानि कांस्यवर्णानि यानि च ॥ 57 ॥ मौननेत्र - सवर्णानि ग्रन्थिभिः संवृतानि च । सदोषानि च यानि स्युस्तेषां मूल्यं पदांशिकम् ॥ 58 ॥ अन्यत्र तु,-~~ सञ्चालो प्रोच्यते गुष्ना सा तिस्रो रूपकम्भवेत् । रूपकैर्दशभिः प्रोक्तः कलष्जो नामनामतः ॥ 58 ॥ कलज्ञ्जनामकं द्रव्यं एकदेशे निधापयेत् । अन्यतो जलविन्दुस्तु तोलनाथं विनिक्षिपेत् ॥ 60 ॥ चत्वारि त्रीणि युग्मं वा तथैकं बहु वा स्थितम् । समं कलज्जमानेन तुलामानादतः क्रमात् ॥ 61 ॥ 118
Page #154
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोनवमात्पञ्चमं यावत् कलओन समं यदा * | तत्क्रमादुत्तमं जेयं मोक्तिक रत्न-वेदिभिः ॥ 62 ॥ चतुर्दशाक्षामारभ्य दशसंख्या-विधि क्रमात् । कलञ्जस्य समानं वा (3) मौक्तिकं मध्यमं विदुः ॥ 63 ॥ आरभ्य विंशतितमात् क्रमात्यञ्चदशावधि । लङ्घयास्ताः कथिता मुक्ता मूल्यञ्च तदनुक्रमात् ॥ 64 ॥ कलञ्जयमानेन यद्येकं मौक्तिकम्भवेत् । न धार्य नरनाथैस्तु देव-योग्यममानुषम् ॥ 65 ॥ इत्यं विचार्य यो मुक्तां परिधत्ते नराधिपः । तस्यायुश्च यशो वीर्य विपरौतमतोऽन्यथा ॥ 66 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ मुक्तापरीक्षा ॥ अथ वैदर्य परीक्षा कल्पान्तकाल क्षुभिताम्बराशि, निर्हादकल्पा दितिजस्य नादम् । वैदूर्यमुत्पबमनेकवर्णं ; शोभाभिरामं द्युतिवर्ण-वीजम् ॥ 67 ॥ अविदूर विदूरस्य (4) गिररुत्तङ्ग-रोधसः । कामभूतिक-सौमान-मनु तस्याकरोऽभवत् + :: 68 ॥ (3) समानत्वात् इति (ख) पुस्तकपाठः । (4) अविदूरे वैदूर्यस्य इति (ग) पुस्तक पाठः । * नवमात् पञ्चमं यावत्-इत्यारभ्य मध्यमम्विदुरित्यन्त श्लोकहयं (क) pustaka'dhika dRshyte| ___ + कामभूतिकसीमानं इति पाठमनादृत्य 'काकतालीयसीमान्ते मनौनामाकरौऽभवत्' इत्येवं वृद्धबचनमित्युत्तामल्लिनाथन कुमारसम्भव टौकायान्तदवादि ।
Page #155
--------------------------------------------------------------------------
________________ वैदूर्ययुक्तिः । 121 तस्य नाद-समुत्थत्वादाकरः सुमहागुणः । अभूदुत्त()रितो लोके लोकत्रय-विभूषणः ॥ 6 ॥ तस्यैव दानव-पते निनदानुरूपः, प्राहट पयोद-वरदर्शित-चाररूपाः । वैदूर्यरत्नमणयो विविघावभासाः ; तस्मात् स्फुलिङ्ग-निवहा इव सम्बभूवुः ॥ 70 ॥ . पद्मरागमुपादाय मणि-वर्णा हि ये क्स्सिती। सर्वीस्तान् वर्ण-शोभाभि वैदूर्यमनुगच्छति ॥ 71 ॥ तेषां प्रधानं शिखिकण्ठ-नौलम्, यहा भवेद्देणु-दल-प्रकाशम् । चाषाग्रपक्ष-प्रतिमश्रियो ये ; न ते प्रशस्ता मणि-शास्त्रविद्भिः ॥ 72 ॥ तथा च,सितञ्च धूभ्र-सङ्काशमोषत्कणनिभम्भवेत् । वैदूर्य नाम तद्रत्नं रत्नविद्भिरुदाहृतम् ॥ 73 ॥ ब्रह्म-क्षचिय-विट-शूद्रजाति-भेदाच्चतुर्विधम् । सितनौलो भवेविप्रः सितरतास्तु वाहुजः । पीतानिलस्तु वैश्यः स्याबोल एव हि शूट्रकः ॥ 74 ॥ __ अथ गुणाः । मार्जार-नयन-प्रख्य रसोन-प्रतिमं हि वा । कलिलं निर्मलं व्यङ्गं वैदूर्य देवभूषणम् ॥ 75 ॥ सुतारं धन-मत्यच्छं कलिलं व्यङ्गमेव च । वैयाणां समाख्याता एते पञ्च महागुणाः ॥ 76 ॥ तयथा,उहिरनिव दीप्तिं योऽसौ सुतार इति गद्यते ॥ 7 ॥
Page #156
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोप्रमाणताल्पं गुरुयद् घनमित्यभिधीयते ॥ 78 ॥ कलङ्गादि-विहीनन्तदत्यच्छमिति कोर्तितम् । ब्रह्म-शूद्रं कलाकारश्चञ्चलो यत्रदृश्यते ॥ 78 ॥ कलिलं नामतद्राज्ञः सर्व-सम्पत्ति-कारकम् । विश्लिष्टाङ्गन्तु वैदूर्य व्यङ्गमित्यभिधीयते ॥ 80 ॥ गुणवान् वैदूर्य-मणिर्योजयति स्वामिनं वरभा(भो)ग्यैः । दोधैर्युक्तो दोषैस्तस्माद् यत्नात् परीक्षेत । 81 ॥ कर्करं कर्कशम्बास: कलको देह इत्यपि । एते पञ्च महादोषा वैदूर्याणामुदीरिताः ॥ 82 ॥ शर्करायुक्तमिव यत् प्रतिभाति च कर्करम् । स्पर्शेऽपि च यत्तज्ज्ञेयं कर्कशं वधुनाशनम् ॥ 83 ॥ भिन्न चान्ति-करस्त्रासः स कुर्यात् कुलं-संक्षयम् । विरुद्ध-वर्णो यस्याझे कलङ्गः क्षय-कारकः ॥ 84 ॥ मलदिग्ध इवाभाति देहो देह-विनाशनः ॥ 85 ॥ जयति यदि सुवर्ण त्यागहीनं यदा वा, वहुविध-मणिधारी भूपतिर्वा यतिर्वा । दधदपि धृतदोषं जातु वैदूर्यरत्नम् ; प्रतिशत-फलरूप पातमेष्य(ध्य)त्यवश्यम् ॥ 86 ॥ गिरिकाच-शिशुपालौ काच-स्फटिकाश्च भूमिनिर्भिवाः । वैदूर्य-मणेरेते विजातयः सनिभाः सन्ति ॥ 87 ॥ लिख्याभावात् काचं ldhubhaavaacchshupaalkmbidyaat| गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन ॥ 88 ॥ जात्यस्य वर्णस्य मणेर्नजातु विजातयः सन्ति समानवाः । तथापि नानाकरणार्थमेवं भेदप्रकारः परमः प्रदिष्टः ॥ 8 ॥ सुखोपलक्ष्यश्च सदा विचार्यो ह्ययं प्रभेदो विदुषा नरेण ।
Page #157
--------------------------------------------------------------------------
________________ 123 इन्द्रनौलयुक्तिः । मेह-प्रभेदो लघुता मृदुत्वं विजाति-लिङ्ग खलु सर्वजन्यम् ॥ 10 ॥ यदिन्द्रनीलस्य महागुणस्य सुवर्ण-संख्याकलितस्य मूल्यम् । तदेव वैदूर्यमणे: प्रदिष्टं पलहयोन्मापित-गौरवस्य ॥ 81 ॥ कुशलाकुशलैः प्रयुज्यमानाः, प्रतिवद्धाः प्रतिसक्रिया प्रयोगैः । गुणदोष-समुद्भवं लभन्ते ; मणयोऽर्थान्तरमूल्यमेव भिवाः ॥ 12 ॥ क्रमशः समतीत-वर्तमानाः, प्रतिवद्धा मणिवन्धकेन यत्नात् * / यदि नाम भवन्ति दोष होना ; मणयः षड्गुणमाप्न वन्ति मूल्यम् ॥ 83 ॥ पाकरान् समतोतानां उद्ध्स्तीर्-स्न्निधौ। मूल्यमेतन्मणोनान्तु न सर्वत्र महीतले ॥ 84 ॥ इति श्रीभोजराजीये युतिकल्पतरौ बैदूर्यपरीक्षा ॥ अथ इन्द्र्नौल्प्रीक्स्सा। तथा च गारर्3e,- [आकरः ] / तत्रैव सिंहलवधू-करपल्लवाग्रव्यालनवाललवनी-कुसुम-प्रवाले । देश पपात दितिजस्य नितान्तकान्तम् ; प्रोत्फुल्लनौरज-समद्युति नेत्रयुग्मम् ॥ 85 ॥ * अन्यत्सर्वं गारुर्3e visaptatitamAdhyAya'nusandhe यम् ।
Page #158
--------------------------------------------------------------------------
________________ 124 युक्तिकल्पतरोतत्प्रत्ययादुभय-शोभन-वीचिभासा, विस्तारिणी जलनिधेरुपकच्छभूमिः । प्रोशिव केतकवन-प्रतिवद्ध-लेखा ; सान्द्रेन्द्रनीलमणि-रत्न-वती विभाति ॥ 86 ॥ तत्रासितान-हलभृहसनासिभृङ्गशायुधाभ-हरकण्ठ-कलाय-पुष्पैः । शक्ततरैश्च कुसुमैगिरिकर्णिकायास्तस्मिन् भवन्ति मणयः सदृशावभासः ॥ 87 ॥ अन्ये प्रसवपयसः पयसां निधातुरम्बुल्विषः shikhignn-प्र्तिमास्त्थाऽन्ये|' नोलौरसप्रभा (1) वुहुदभाश्च केचित् ; केचित्तथा समद(2)कोकिलकण्ठ-भासः ॥ 18 ॥ एक प्रकारा(3)बिस्पष्ट-वर्णशोभावभासिनः । जायन्ते मणयस्तस्मिन् इन्द्रनीला महागुणाः ॥ 8 ॥ श्वेतनीलं रक्तनौलं पोतनौलमथापि वा। कृष्णनौलं तथा ज्ञेयं ब्राह्मणादि क्रमेण तु ॥ छाया चतुर्विधा तस्य शृणु वक्ष्यामि लक्षणम् ॥ 10 ॥ सितच्छायो भवेद् विप्रस्ताम्रश्छायस्तु क्षत्रियः । पीतच्छायस्तु वैश्यः स्याहषलः कृष्ण-दीधितिः ॥ 1 ॥ तथा च पद्मरागाणां जातक-त्रितयम्भवत् । इन्द्रनीलेष्वपि तथा द्रष्टव्य-मविशेषतः ॥ 2 ॥ (1) प्रसभ इति (ख) पुस्तक पाठः । (2) केचित्तथा समल इति (क) पुस्तक पाठः । (3) -नेक प्रकारा इति (ग) पुस्तक पाठः ।
Page #159
--------------------------------------------------------------------------
________________ 12 // इन्द्रनीलयुक्तिः । यस्य मध्यगता भाति नीलस्येन्द्रायुध-प्रभा । तदिन्द्रनीलमित्याहुमहाध्यं भुवि दुर्लभम् ॥ 3 ॥ यस्तु वर्णस्य भूयस्त्वात् चोरे शतगुणे स्थितः । नोलतां तबयेत् सर्व महानीलः स उच्यते ॥ 4 ॥ तथा च,इन्द्रनीलस्तु नौलात्मा पद्मरागस्तु लोहितः । आनोल-शुक्ल-सिग्धस्तु मणिर्मानवकोमतः ॥ 5 ॥ आलोहित-मपीतञ्च स्वच्छ काषायकं विदुः । आपीत-पाण्डु-पाषाणः पुष्परागोऽभिधीयते ॥ 6 ॥ तमेव लोहिताकारमाहुः कोरण्डकं वुधाः ॥ 7 ॥ ___ अथ गुन्नाः। गुरुः स्निग्धश्च वर्णाव्यः पार्श्ववाञ्चैव रजकः । इन्द्रनीलः समाख्यातः पञ्चभिः सुमहागुणैः ॥ 8 ॥ प्रमाणेऽल्पोगुरुर्माने कुरुद्धि-करो गुरुः । नेहं सवदिवाभाति स्निग्धं धनविवईनम् ॥ 9 ॥ बालार्काभिमुखो नौलो वमन्त्रीलां शिखां हि य्ः। वर्णाब्यो नाम नीलोऽयं धनधान्य-विवईनः ॥ 10 ॥ . स्फाटिकं रजतं स्वर्णमन्यहा वस्तु तैजसम् । पाच स्थितं नील-मणि: पाचवर्ति यशः प्रदम् ॥ 11 ॥ आश्रयं नीलमणियंत्तु तमसेव समातम् । रञ्जको नाम नौलोयं श्रीयशः कुलवर्द्धनः ॥ 12 ॥ __ अथ दोषा: [ इन्द्रनीलस्य ] / दोषा नीले प्रवक्ष्यामि नामभिलक्षणैश्च षट् । अभवत् पटलं यस्य तदभ्रकमिति स्मृतम् ॥ 13 ॥
Page #160
--------------------------------------------------------------------------
________________ 126 युक्तिकल्पतरोधारणे तस्य सम्प्रोतिरायुश्चैवविनश्यति । शर्करामिश्रितमिति तद्दिज्ञेयं सशर्करम् ॥ 14 ॥ तस्मिन् ते दरिद्रत्वं देशत्यागश्च जायते । भेद-संश्रयहत्वासस्तेन दंष्ट्रिभयम्भवेत् ॥ 15 ॥ भिन्न भिवमिति प्राहुर्भा-पुत्र-विनाशनम् । मृत्तिका यस्य गर्भस्था लक्ष्यते रत्नकोविदः ॥ 16 ॥ मृत्तिकागर्भकं नाम त्वग्दोष-जनकम्भवेत् । दृशत् प्रलक्ष्यते गर्भ अश्वगर्भ विनाशकत्(हृत्) ॥ 17 ॥ चित्रवर्ण इवाभाति चित्रकः कुलनाशनः ॥ 18 ॥ तथा च,अनक-पटलच्छाया त्रासश्चित्रक एव च । मृदश्मगर्भरोक्षाणि महानीलेषु दूषणम् ॥ 18 ॥ अथच्छाया,नौलोरसममाभासा वैष्णवीपुष्यसनिभा । नवनी-पुष्यसंकाशा नौलेन्दीवर-सबिभा ॥ 20 ॥ अतसीपुष्पसंक्राशा चाषपक्ष-समच्छविः । कृष्णाद्रि-कर्णिकापुष्य समान-द्युति-धारिणी ॥ 21 ॥ मयूरकण्ठ-सच्छाया शम्भु कण्ठसमा तथा । विच्छादेह-समाभासा भृङ्गपक्षसम-प्रभा ॥ 22 ॥ इन्द्रनीले ते शुद्धे शौरिरेषः प्र्सौद्ति। आयुः कुलं यशो वुद्धिलक्ष्मी शोभा च वईते ॥ 23 ॥ धार्यमानस्य ये दृष्टाः पद्मरागमणेर्गुणाः । धारणादीन्द्रनीलस्य तानेवाप्नोति मानवः ॥ 24 ॥ अथ परीक्षा [ इन्द्रनीलस्य ] / काचोत्पलकरवीर स्फटिकाद्या इह वुधैः स वैदूयाः ।
Page #161
--------------------------------------------------------------------------
________________ मरकतयुक्तिः । कथिता विजातय इमे सदृशा मणिनेन्द्रनोलेन ॥ 25 ॥ गुरुभावकठिन-भावावेतेषां नित्यमेव विजेयौ। काचाद यथावदुत्तर-विवई मानौ विशेषेण ॥ 26 ॥ इन्द्रनीलो यदा कश्चिदिभाताम्रवर्णताम् । रक्षणीयौ तथा ताम्रौ करवोरोत्यलावुभौ ॥ 27 ॥ यावन्तञ्च क्रमदग्निं पद्मरागः प्रयोगतः । इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम् ॥ 28 ॥ तदाकर-समुद्भूतो मत्तभृङ्ग-सम-द्युतिः । दीप्तिच्छाया-समाविष्टो चामरो मणिरुच्यते ॥ 28 ॥ आरक्तता सदा तत्र तदा टोटिभसंजितः । तस्य धारणमात्रेण गर्भिणी स्त्री प्रसूयते ॥ 30 ॥ अथ मूल्यम्,यत्पद्मरागस्य महागुणस्य, मूल्यम्भवेन्माष(स)-समुश्रि(स्थि)तस्य । तदिन्द्रनीलस्य महागुणस्य ; सुवर्णसंख्या तुलितस्य मूल्यम् ॥ 31 ॥ इति श्रोमोजराजोये युतिकल्पतरौ इन्द्रनील परीक्षा ॥ अथ मरकत प्रीक्स्सा। गरुर्3अपुराणे,दानवाधिपतेः पित्तमादाय भुजगाधिपः । विधा कुर्वत्रिव व्योम-सत्वरं वासुकिर्ययौ ॥ 32 ॥ (स तदा ख-शिरोरत्न-प्रभादीप्ते न्मोऽम्बुघौ।
Page #162
--------------------------------------------------------------------------
________________ 128 युक्तिकल्पतरोराजत: स महानेकः खण्डसेतुरिवावभौ) ॥ 33 ॥ ततः पक्ष-निपातेन संहरन्नपि रोद्सी। गरुत्मान् पनगेन्द्रस्य प्रहत्तुमुपचक्रमे ॥ 34 ॥ सहसैव मुमोच तत्फणीन्द्रः, सुरसाद्य त तुरस्कपादपायाम् । नलिकावनगन्ध-वासितायां; वरमाणिक्यगिरेरुपत्यकायाम् ॥ 35 ॥ तस्य प्रपात समनन्तर-कालमेव, तहहरालयमतीत्य र्मास्मोपे। स्थानं क्षितरूपपयोनिधि-तौर लेखम् ; तत् प्रत्ययान्मकरता-करताञ्जगाम ॥ 36 ॥ तत्रैव किञ्चित् पततस्तु पित्तात्, उत्पत्य जग्राह ततो गरुत्मान् । मूर्छा परीतः सहसैव घोणा-; रन्धयेन प्रमुमोच सर्वम् ॥ 37 ॥ तत्रा कठोर-शुककण्ठ-शिरीषपुष्प, खद्योत-पृष्ठवर-शाहल-शैवलानाम् । कद्वार शष्पक भुजङ्गभुजाञ्च पत्र-; प्रान्तत्विषो मरकताः शुभदा भवन्ति ॥ 38 ॥ तयन भोगीन्द्र-भुजा विमुक्तम्, पपात पित्तं दितिजाधिपस्य । तस्याकरस्यातितरां स देशो; दुःखोपलभ्यश्च गुणैश्च युक्त: ॥ 38 ॥ तस्मिन् मरकतस्थाने यत्किञ्चिदुपजायते । तमा विषरोगाणां प्रशमाय प्रकोयते ॥ 40 ॥
Page #163
--------------------------------------------------------------------------
________________ 128 म्र्क्त्युक्तिः। सर्वमन्त्रौषधिगुणैयंत्रशक्यं चिकिस्सित्म्। महाहि-दंष्ट्राप्रभवं विर्ष तत्तेन शाम्यति ॥ 11 ॥ अन्यमप्याकरे yatra yhossairpvrjitm| जायते तत्पवित्राणामुत्तमं परिकीर्तितम् ॥ 42 ॥ प्रत्यन्तहरिहण कोमलमचिविभेद जटिलञ्च । काञ्चनचूर्णेनान्तःपूर्णमिव लक्ष्य ते यच्च ॥ 43 ॥ युक्त संस्थानगुणैः समरागं गौरवेण विहीनम् । सवितुः करसंस्पर्शात् छूरयति सर्वाश्रमं दौस्या ॥ 44 ॥ हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेहीप्तिः । अचिरप्रभा प्रभाहत नवशाहल-सबिभा भाति ॥ 45 ॥ यच्च मनसः प्रसादं विदधाति निरोक्षितमतिमात्रम् । तन्मरकतं महागुणमिति रत्न विदां मनोहत्तिः ॥ 46 ॥ यस्तु भास्करसंस्पर्शास्त-न्यस्तो म्हाम्न्निः। रञ्जयेदात्म-पादैस्तु महामरकतं हि तत् ॥ 47 ॥ चतुर्दा जातिभेदस्तु महामरकते म्न्नौ। छायाभेदेन विज्ञेयो चतुर्वर्ण (ग)स्य लक्षणैः ॥ 48 / अथ mrktmnneshchaayaa| भवेदष्टविधा छाया मणेमरकतस्य च । वहि-पुच्छसमाभासा चाष-पक्ष-समापरा ॥ 4 ॥ हरित्-काच-निभा चान्या तथा shaivaal-स्बिभा। खद्योत-पृष्ठ-संकाशा वालकौरसमा तथा ॥ 50 ॥ नवशाहलसच्छाया shiriiss-कुसुमोप्मा। एवमष्टौ समाख्याताश्शाया मरकतात्रयाः ॥ 51 ॥ छायाभियुक्तमताभिः श्रेष्ठं मरकतम्भवेत् ।
Page #164
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोपद्मरागगतः स्वच्छो जलविन्दुर्यथा भवेत् । तथा मरकतछाया श्यामला हरितामला ॥ 52 atha doss-गुन्नाः। दोषाः सप्त भवन्त्यस्य गुणाः पञ्चविधा मताः । अस्निग्ध रूक्षमित्युक्तं व्याधिस्तम्य धृते भवेत् ॥ 53 ॥ विस्फोट: स्यात् सपिर्3अके तत्र शस्त्रहतिर्भवेत् । स पाषाणे भवेदिष्टनाशो मरकते धृते ॥ 54 ॥ विच्छायं मलिनं प्राहुर्वायते नतु धार्यते । शर्करं कर्करायुक्त पुत्रशोक-प्रदं धृतम् ॥ 55 ॥ जरठं (1) कान्तिहीनन्तु दंष्ट्रिवतिभयावहम् । कल्माषवर्ण धवलं ततो मृत्यु-भयम्भवेत् । इति दोषाः समाख्याता वर्ण्यन्तेऽथ महागुणाः ॥ 56 / अथ गुणाः । निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुतायुत्म्। स्निग्ध रूक्षविनिर्मुक्त मरजस्कमरेणुकम् ॥ 57 ॥ सुरागं रागवहुलं मणे: पञ्चगुणा मताः । एतैर्युक्तं मरकतं सर्वपाप भयापहम् ॥ 58 ॥ . गजवाजि-रथान्दत्त्वा विप्रेभ्यो विस्तराब्धि मे । तत्फलं समवाप्नोति शुद्धे मरकते कृते ॥ 56 ॥ धनधान्यादि-करणे तथा सैन्य-क्रियाविधौ ॥ 6 ॥ विषरोगोपशमने कर्मस्वाथर्वणेषु च । शस्यते मुनिभिर्यस्मादयं मरकतो मणि: ॥ 61 ॥ (1)जठरं इति (ख) पुस्तक पाठः ।
Page #165
--------------------------------------------------------------------------
________________ मरकतयुक्तिः । तथा च,खच्छता गुरुता कान्तिः स्निग्धव पित्तकारणम् । हरिबिरजकत्वञ्च सप्त मारकते गुणाः ॥ 62 ॥ अथ क्विमाक्त्रिम्-प्रीक्स्सा। त्रिमत्वं सहजत्वं दृश्यते मूरिभिः क्वचित् । घर्षयेत् प्रस्तरे व्यङ्ग काचस्तस्मादिपद्यते ॥ 63 ॥ लेखयेलौहझङ्गेण चूर्णनाथ विलेपयेत् । सहजः कान्तिमाप्नोति कृत्रिमो मलिनायते ॥ 64 ॥ भल्लात: (कः) पुत्रिका काचस्तवर्णमनुयोगतः । मणेमरकतस्यैते लक्षणोया विजातयः ॥ 65 ॥ क्षौमेण वाससा पृष्टा दीप्तिं त्यजति पुत्रिका । लाघवेनैव काचस्य शक्या कत्तुं विभावना ॥ 66 ॥ अथ म्र्क्त्मूल्य्म्। तथा च गारर्3e,तुलया पद्मरागस्य यम्मूल्यमुपजायते । लभ्यतेऽभ्यधिकन्तस्मात् गुणैर्मरकतं स्मृतम् ॥ 67 ॥ यथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते । ततोऽस्मिन्नपि सा हानिर्दोषैर्मरकते भवेत् ॥ 68 ॥ तथाच,गुणपिरहसमायुक्त hritshyaambhaakhre| मूल्यं हादशकं प्रोक्त जातिभेदेन सूरिभिः ॥ 18 ॥ यवैकेन शतं पञ्च सहस्रं हितये य्वे। विभिश्चैव सहस्र हे चतुर्भिश्च चतुर्गुणम् ॥ 70 ॥
Page #166
--------------------------------------------------------------------------
________________ 112 युक्तिकल्पतरोपष्टानां मुख्यरत्नानां लक्षणानि निरूप्य च । पश्यन्ते चान्यरत्नानां लक्षणानि यथाक्रमम् * ॥ 71 ॥ इति श्रीभोजराजोये युक्तिकल्पतरो मरकत + परीक्षा ॥ अथ पुष्पराग प्रीक्स्सा। पतिता या हिमाद्रौ हि त्वचस्तस्य सुरहिषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणा: 72 ॥ शणपुष्पसमः कान्या स्वच्छभावः सुचिक्कणः । पुचधनप्रदः पुण्यः पुष्परागमणि तः ॥ 72 ॥ दैत्यधातु समुद्भूतः पुस्स्प्राग्म्न्निबिधा। पारागाकरे कश्चित् कश्चित्ताओपलाकरे ॥ 74 ॥ ईषत्पीतच्छविच्छाया स्वच्छं कान्त्या मनोहरम् । पुष्परागमिति प्रोत रङ्गसोम महोभुजा ॥ 75 ॥ ब्रह्मादि जातिभेदेन तहिजेयं चतुर्विधम् । छाया चतुर्विधा तस्य सिता पीतासितासिता ॥ 76 ॥ मूख्य वैदूर्यमणेरिव गदितं हास्य रत्नशास्त्रविद्भिः । धारणफलञ्च तहत् किन्तु स्त्रीणां सुतप्रदो भवति ॥ 77 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ पुष्परागपरीक्षा ॥ * शोकोऽयं (ख) पुस्तकेऽधिक: दृश्यते । + पन्यत्त गामर्3a शुक्रनीति-मानसोल्लास-प्रगस्तिमत-राजनिघण्ठ म्न्निप्रीक्स्सास्व्व्ग्न्न्व्य्म्। पस्य नाम मरकत-राजनील-गरुर्3आहित-रोहिणय-सौपर्ण-गरुडीहीण-वधरब-'पाना' इत्यभिधीयते कोशेषु ।
Page #167
--------------------------------------------------------------------------
________________ कर्केतनमणियुक्तिः । कर्केतन - मणि परीक्षा । तथा च गारुर्3e, - वायुर्नखान् दैत्यपते हीत्वा चिचेप सम्पद्य वनेषु दृष्टः । ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम् ॥ 78 ॥ वर्णेन तद्रुधिरसोममधु प्रकाशमाताम्म्रपीत दहनोज्ज्वलितं विभाति । 133 नीलं पुनः खलु सितं परुषं विभिन्नम् ; व्याध्यादिदोषहरणेन न तद्विभाति ॥ 78 स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्रा: / अरेव्रण-व्याधि विवर्जिताश्च ; कर्केतनास्ते परमाः पवित्राः ॥ 80 ॥ पत्रेण काञ्चनमयेन तु वेष्टयित्वा, हस्ते गलेऽथ धृतमेतदतिप्रकाशम् । रोग प्रणाशनकरं कलिनाशनञ्च ; श्रयुस्करं कुलकरञ्च सुखप्रदञ्च ॥ 81 ॥ एवंविधं वहुगुणं मणिमावहन्ति, कर्केतनं शुभमलङ्कृतये नरा ये । ते पूजिता वहुधना वहुवान्धवाश्च ; नित्योज्ज्वला प्रमुदिता अपि ये भवन्ति ॥ 82 ॥ एके पिन बिताकुल- नीलभासः, प्रम्नानरागलुलिताः कलुषा विरूपाः । तेजोऽति दीप्ति कुलपुष्टि विहीनवर्ण: ; कर्केतनस्य सदृशं वपुरुवहन्ति ॥ 83 ॥ कर्केतनं यदि परीक्षितवर्णरूपं. प्रत्यग्रभास्वर दिवाकर सुप्रकाशम् ।
Page #168
--------------------------------------------------------------------------
________________ 134 युक्तिकल्पतरोतस्योत्तमस्य मणिशास्त्रविदा महिना ; तुल्यन्तु मूल्यमुदितं तुलितस्य कार्यम् ॥ 84 ॥ इति श्रीभोजराजोये युक्तिकल्पतरो कर्केतनपरीक्षा ॥ अथ भीष्णमणि प्रीक्स्सा। तथा च गरुडपुराणे,हिमवत्युत्तरे देश वौयं पतितं सुरहिषस्तस्य । सम्प्राप्तमुत्तमानामाकरतां भोपरत्नानाम् ॥ 85 ॥ तथा च,कलिङ्गे मगधे चैव मलये च हिमाल्ये। भीष्मरत्न समुत्पातस्तस्य लक्षणमुच्यते ॥ 8 ॥ शुक्लाः शङ्खाननिभाः श्योनाकसबिभाः प्रभावन्तः । प्रभवन्ति ततस्तरुणा वजनिभा भोभपाषाणाः ॥ 87 ॥ हिमाद्रि प्रतिवई शुद्धमपि श्रद्दया विधत्ते यः । भोपमणिं ग्रीवादिषु स सम्पदं सर्वदा लभते ॥ 88 ॥ गुणयुक्तास्य तस्यैव धारणामुनिपुङ्गव । विषाणि तानि नश्यन्ति सर्वान्येव महीतले ॥ 88 ॥ विषमा ना वाधन्ते ये तमरण्यनिवासिनः समीपेऽपि । दीपिकशरभकुञ्जरसिंहव्याघ्रादयो हिंसाः ॥ 10 ॥ तस्योकवलित कृतिनो भवन्ति भयं न चापि समुपस्थितम् । भोममणिगुणयुक्तः सम्यक् सम्प्राप्ताङ्गलिवितयः । पिटतर्पणे पितृणां टप्तिर्वहुवार्षिकी भवति ॥ 81 ॥ शाम्यन्त्युद्भूतान्यपि सर्पाण्डजाखुथिकविषाणि ।
Page #169
--------------------------------------------------------------------------
________________ 135 पुल्क्थुक्तिः। सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥ 42 ॥ शैवालवलाहकाभं परुषं पीतप्रभं प्रभाहीनम् । मलिनद्युतिं विवर्णं दूरात् परिवर्जयेत् प्रात: ॥ 83 ॥ मूल्यं प्रकल्पामेषां विवुधवरैर्देशकालविज्ञानात् । दूरे भूतानां वहु किञ्चि बिकट-प्रसूतानाम् ॥ 84 ॥ इति श्रीभोजराजौये युक्तिकल्पतरौ भीममणिपरीक्षा ॥ - - अथ पुलकमणि प्रीक्स्सा। पुण्येषु पर्वतवरेषु च निम्नगासु, स्थानान्तरेषु च तथोत्तरदेशगत्वात् । संस्थापिताश्च नखरा भुजगइ: प्रकाशं ; सम्पूज्य दानवपतिं प्रथिते प्रदेशे ॥ 15 ॥ दाशाणवागदवमेकलकालगादो, गुनाजनक्षौद्रमृणालवर्णाः । गन्धर्व-वङ्गि-कदलो सदृशावभासाः ; एते प्रशस्ताः पुलका: प्रसूताः ॥ 86 ॥ शङ्खामभृङ्गाके विचित्रभङ्गाः शूट्रैरुपताः परमा: पवित्राः । मङ्गल्य युक्ता वहुभक्ति चित्रा ; वृद्धिप्रदास्ते पुलका भवन्ति ॥ 87 ॥ काकखरासभ शृगाल कोग्ररूपैधेः समांसरुधिराद्रमुखरूपेताः ।
Page #170
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोमृत्युप्रदास्तु विदुषा परिवजनीया मूल्यं पलस्य कथितञ्च शतानि पञ्च ॥ 18 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ पुल्क्म्न्नि-प्रीक्स्सा। अथ रूधिराख्य्प्रीक्स्सा। हुतभुपमादाय दानवस्य यथेप्सितम् । नर्मदायां निचिक्षेप किञ्चिद्धीनादि भूतले ॥ 8 ॥ तवेन्द्र गोपकलितं शुकवनवणे, संस्थानतः प्रकटपौलुसमानमात्रम् । नाना प्रकारविहितं रुधिराख्यरत्नमुद्धृत्य तस्य खलु सर्वसमानमेव । 100 ॥ मध्येन्दुपाण्डुरमतीव विशुद्धवर्ण, तच्छन्द्रनौलसदृशं पटलं तुले स्यात् । सैश्वयंभूत्यजननं कथितं तदेव, पक्कञ्च तत् किल भवेत् सुरवजवर्णम् ॥ 1 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ रुधिराख्य प्रीक्स्सा। अथ स्फटिक लक्षणम् । तथा च गारर्3एकावेर-विष्य-यवन-चीन-नेपाल भूमिषु । लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः ॥ 2 / अआकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः । मृणालशङ्ख-धवलं किञ्चित् वर्णान्तरान्वितम् ॥ 3 ॥
Page #171
--------------------------------------------------------------------------
________________ 117 स्फ्त्तिक्युक्तिः। न तत्तुल्यं हि रत्नानामथवा पापनाशनम् । संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिलभेत्ततः ॥ 4 ॥ तथा च,हिमालये सिंहले च विन्ध्याटवीतटे तथा । स्फटिकं जायते चैव नानारूपं समप्रभम् ॥ 5 ॥ हिमाद्री चन्द्रसङ्काशं स्फटिकं तद् द्विधा भवेत् । सूर्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथापरम् ॥ 6 ॥ सूर्यांशु-स्पर्शमात्रेण वह्नि वमति यत् क्षणात् । सूर्यकान्तं तदाख्यातं स्फटिकं रनवेदिभिः ॥ 7 ॥ पूर्णेन्दुकरसंस्पर्शात् अमृतं सवति क्स्स्न्नात्। चन्द्रकान्तं तदाख्यातं दुर्लभं तत् कलौ युगे ॥ 8 ॥ अशोक पल्लवच्छायं दाडिमोबीज सबिभम् । विन्ध्याटवीतटे देश जायते मन्दकान्तिकम् ॥ 8 ॥ सिंहले जायते कृष्णमाकर गन्धनौलके । पद्मरागमवे स्थाने विविधं (1) स्फटिकं भवेत् ॥ 10 ॥ अत्यन्तनिर्मलं स्वच्छं सवतीव जलं शुचि । ज्योतिज्ज्वलनमाश्लिष्टं मुक्ताज्योतीरसं हिज ॥ 11 ॥ तदेव लोहिताकारं राजाव्त्र्त्मुदाहृत्म्। आनोलं तत्तु पाषाणं प्रोक्तं राजमयं शुभम् ॥ 12 ॥ ब्रह्मसूत्रमयं यत्तु प्रोक्त ब्रह्ममयं द्विज ॥ 13 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ स्फ्त्तिक्प्रीक्स्सा। (1) विविधम् इति (क) पुस्तक पाठः । 18
Page #172
--------------------------------------------------------------------------
________________ / युक्तिकमतरो अथ अयस्कान्तलक्षणम् । यद्दरादपि लोहानि समावधति वेगवत् । अयस्कान्तमिदं जेयं तदर्थं विविधं वुधैः ॥ 14 ॥ उत्तम नौलममृणं अधर्म खरपिञ्जरम् । प्रायः समुद्रतोयेषु लक्ष्यते प्रस्तरा इति ॥ 15 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ अयस्कान्सपरीक्षा ॥ मरकतमणे: स्थाने मिश्रसंनं भवेत नु । सस्य गुण्डनमात्रेण ब्रणो रोहति तत्क्षणात् ॥ 16 ॥ इति mishrklkssnnm। अथ शङ्खलक्षणम् * / क्षीरोदकूलेऽपि सौराष्ट्रदेश, तदन्यतोऽपि प्रभवन्ति शङ्खाः । अरुष्कवर्णाः शशि-शुभ्रभासः ; सुसूक्ष्मवत्रा (1) गुरवो महान्तः ॥ 17 ॥ ते वाम दक्षिणावर्त भेदेन द्विविधा म्ताः। . दक्षिणावर्त शङ्खस्तु कुर्य्यादायुयशोधनम् ॥ 18 ॥ तेनैव शिरसा यस्तु श्रद्दधानः प्र्तीच्छ्ति। वारि होत्वा स पापानि पुण्यमाप्नोति मानवः ॥ 18 ॥ (1) ससूक्ष्मरक्ता इति (ख) पुस्तके पाठः । * ब्रमवैवर्त प्रकतिखण्ड, वाराहे प्रवीधनीमाहात्मग्राध्याये, पाने उत्तरखणी भरतश्त ब्रह्माण्डपुराणे, शब्दरबावल्या रामवनों चान्यदनुसन्धे यम् ।
Page #173
--------------------------------------------------------------------------
________________ युक्तिः । वृत्तत्वं स्निग्धताच्छन्नं शङ्खस्येति गुणत्रयम् । आवर्त्त भङ्गदोषो हि हेम-योगाद्दिनश्यति ॥ 20 ॥ ब्रह्मादि-जातिभेदेन स पुनस्तु चतुर्व्विधः ॥ 21 ॥ तद्यथा, ये स्निग्धमसृणाकारा मृदवो लघवस्तथा । ब्राह्मणाः प्रस्तरा ज्ञेयाः सर्व्वकम्मसु शोभनाः ॥ 22 ॥ ये dRr3हाङ्गाः सुगुरवः तथांशांश-विभागिनः । अश्मान: चत्रिया ज्ञेयाः कर्कशाङ्गास्तथैव च ॥ 23 ॥ मृदवो गुरवो ये तु ये स्नेहेनेव रक्षिताः । ते वैश्याः सु (स्व) विभक्तांशा युज्यन्ते सर्व्वकर्मसु ॥ 24 ॥ ये कर्करावृताङ्गाश्च कर्करा ये प्रतिष्ठिताः । येऽत्यन्तगुरवः स्निग्धाः ते शूद्राः प्रस्तराधमाः ॥ 25 ॥ इति प्रोक्तमशेषेण सम्यक् पाषाण - लक्षणम् । विचार्य मतिमान् कार्य्ये नियोक्तव्यं विचक्षणैः ॥ 26 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ शङ्करत्न परीक्षा ॥ ( इत्यलङ्करण युक्ति: / ) अथास्वयुक्तिः । दण्डसाध्यं यतो राज्यं स दण्डः शास्त्र-संश्रितः 1 अस्त्राणि भूमिपालानां निरूप्यन्ते ततः क्रमात् ॥ 27 ॥ अथ गणना । खगचर्म-धनुर्व्वाणौ शत्वभनौ तथापरौ । अर्धचन्द्रश्च नाराचः शक्तियष्टौ तथापरे ॥ 28 ॥ 138
Page #174
--------------------------------------------------------------------------
________________ 14. युक्तिकल्पतरोपरशचक्रशूले च परिघश्चैवमादयः । अस्त्रभेदाः समुद्दिष्टाः श्रीमद्भोजमहीभुजा ॥ 28 ॥ वात्यस्तु,अस्त्रन्तु द्विविधं प्रोक्त निर्मायं मायिकं तथा । खनादिकन्तु (2) नियिं मायिकं दहनादिकम् ॥ 30 ॥ दहनोऽथ जलं काष्ठं लोष्ट्र शब्दादयस्तथा । तप्ततैलादिकञ्चैव मायिकस्यास्त्रमुच्यते ॥ 31 ॥ खजादीनान्तु गणना पूर्वमेव nidrshitaa। प्रस्त्रात्मनैव निर्दिष्टः कवचादिरपोष्यते ॥ 32 ॥ तल्लक्षणं संग्रहेण प्रवक्ष्यामि निवोधत । काष्ठं चर्म च सकलं त्रयमेतत्तु दुस्तरम् ॥ 33 ॥ यथोत्तरं गुणयुतं यथापूर्वन्तु निन्दितम् । शरीर-वेवकत्वन्तु लघुत्वं dRr3हता तथा ॥ 34 ॥ दुर्भेद्यत्वे तु कथितः कवचे गुणसंग्रहः । सछिद्रतातिगुरुता तनुता सुखभेद्यता ॥ 35 ॥ कवचानां विनिर्दिष्टः समासाहोषसंग्रहः । प्रत्र वर्णो विनिर्दिष्टः क्रमादेवं चतुर्विधः ॥ 36 ॥ सितोरक्तस्तथापीतः कृष्णो ब्रह्मादिषु क्रमात् । केचित् कुर्वन्ति कुशलाः कवचं धातुसम्भवम् । कनकं रजतं ताम्र लोहस्तेषु यथाक्रमम् ॥ 37 ॥ अथ ख्न्प्रीक्स्सा। अङ्ग रूपं तथा जातिर्नेवारिष्टेति भूमिका । ध्वनिर्मानमिति प्रोक्तं खङ्गज्ञानाष्टकं शुभम् ॥ 38 ॥ (2) खर्3a गादिकर्ण पति (ग) पुस्तकपाठः
Page #175
--------------------------------------------------------------------------
________________ युक्तिः । अभिने दृश्यते यादृग् विभिद्य घटिते तथा । देव दृश्यते चिह्न तदङ्ग संप्रचक्षते ॥ 38 ॥ नील कृष्णादिकं खने रूपमित्यभिधीयते । तेनैव यत्प्रतीतं स्यात् तज्ज्ञाभिरिति (3) गद्यते ॥ 40 ॥ अङ्गातिरिक्तं यज्जाति स्तन्माहात्मनोपसूचकम् । तन्नेत्रमिति जानीयात् खड्गे खड्गविशारदाः ॥ 41 ॥ अङ्गातिरिक्तं खड्गादि यच्छुद्दत्वापसूचकम् । तदरिष्टमिति प्राहुर्भूमिरङ्गादि-धारणम् ॥ 42 ॥ यः खने जायते शब्दो नखदण्डादिनाहते । स ध्वनिस्तुलना मानं ज्ञानमष्टविधन्त्विदम् ॥ 43 ॥ पञ्चाद्या निपुणै: खड्ने सम्भाव्यन्तेऽपि कृत्रिमाः । अन्त्यावात्रिम ज्ञेयौ तावेव सहजाविति ॥ 44 ॥ शतमङ्गानि चत्वारि रूपाणि जातयस्तथा । त्रिंशन्नेत्वाणि जानीयादरिष्टानि तथैव च ॥ 45 ॥ भूमिश्च द्विविधा ज्ञेया ध्वनिरष्टविधो मतः । मानन्तु द्विविधं प्रोक्तमित्येषां संग्रहो मतः ॥ 46 ॥ अथ खड्गस्य शताङ्गगणना । लौहार्णवे - रूम्यस्वर्णगजोरुवुकमदन(4)-स्थूलाङ्ग कृष्णारुण: श्वेताम्भोज गदातिमानन (5) कलाग्रन्थिस्थिरा तैत्तिराः । मालाजीवक षट्पदोर्धमरिच व्यालाभ्यवर्त्ताञ्जन (3) तज्जातिरिति (क) पुस्तक पाठः । (4) रोप्यस्वर्णगजोरुदमन इति (ख) पुस्तकपाठः । (5) गदातिलानला इति (ग) पुस्तकपाठः । 141
Page #176
--------------------------------------------------------------------------
________________ 142 युक्तिकल्पतरोक्षेत्रे (6) क्षुद्रकमक्षिका तुषयव-ब्रीहिक्षुमा सर्षपाः ॥ 47 ॥ सिंही तण्डुलगोशिरः (7) शिवनखग्राहाक्षि केशोपलद्रोणो काककपाल पत्रतुवरी विम्बोफलोसर्षपाः । नोलोरक्तवचा रसोन सुमना जिज्ञा(ङ्गो)स(श)मौरोहितप्रोष्ठी मारिषमार्कवाथुर(8)तडिन्मेषाद्रि गुञ्जाशिवाः ॥ 48 ॥ dUAbilvamasUra TuNTaka zaTImArjArikA ketako मूर्बावजकलाय चम्पकवना(ला)न्यग्रोधवंशासनाः । ज्येष्ठीजालपिपीलिकानलरज: कुष्माण्डरोमस्पृहोकर्कन्धुर्वकुलारसाल महिषस्वच्छत वक्रा इति ॥ 48 ॥ प्रोक्तालौहबिशारदेन मुनिना खङ्गस्य भेदाः क्रमात् ॥ 50 ॥ अथ तस्य चत्वारि रूपाणि । नौलः कृष्णः पिषङ्गश्च धूम्रवेति चतुर्विधः । वर्णप्रकर्षः खङ्गानां कथितो मुनिपुङ्गवैः ॥ 51 ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति चतुर्विधः । जातिभेदो विनिर्दिष्टः खनानां मुनिपुङ्गवः ॥ 52 ॥ अथ triNshnnetraanni| चक्र पद्मं तथा (गदा) खगो (शङ्खो) डमरुधनुरखुशः । छत्रं पताका वीणा च मत्स्यलिङ्गध्वजेन्दवः ॥ 53 / कुम्भः शूलश्च शाईल: सिंहः सिंहासनं गजः । हंसो मयूरजिह्वा च दशनः खङ्ग एव च ॥ 54 ॥ (6) क्षौद्र इति (क) पुस्तक पाठः । (7) गोशिराशिव इति (ख) पुस्तक पाठः । (8) मार्कवा-खुर इति (ग) पुस्तक पाठः ।
Page #177
--------------------------------------------------------------------------
________________ अन्युक्तिः। 143 पुत्रिका चामरः शैल: पुष्पमाला भुजङ्गमः । त्रिंशदेतानि नेत्राणि खङ्गानां कथितानि वै ॥ 55 ॥ ___ अथ triNshdrissttaani| छद्रं (1) काकपदं रेखा भेको मूषिक एव च । vir3आल: शर्करा नीली मशको भृङ्गसूचके ॥ 56 ॥ त्रिविन्दुः (2) कालिका पावो (दारी) कपोतः काक एव च । खपरः शकली क्रोडी कुशपुत्रकजालिके ॥ 57 ॥ करालकसखज्जर शृङ्गपुच्छ ख्नित्र्क्म्॥ लागलं शूर्प वडिशो मुनिना तत्त्ववेदिना ॥ 58 ॥ प्रोतान्येतान्यरिष्टानि खड्गानां त्रिंशदेव हि। दिव्य भौमविभागेन भूमिस्तु द्विविधा भवेत् ॥ 58 / हंसकांस्यानढकानां काकतन्त्री खराश्मनाम् । धनयोऽष्टविधाः प्रोक्ता नागाजन-मुनर्मताः ॥ 6 ॥ उत्तमाधम भेदेन मानन्तद्दिविधं भवेत् । इति प्रोक्तानि सूत्राणि खङ्गानां ज्ञानहेतवे ॥ 61 ॥ एतानि तत्त्वतो ज्ञात्वा भवेन्नपति-पूजितः ॥ 62 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खगपरीक्षायां सूत्राध्यायः । तत्र प्रथमतोऽङ्गानां लक्षणानि निवोधतः ॥ लौहद्दीपे,रौप्यपत्रसमा भूमिर खेतं प्रतीयते । जङ्घ तत्तु महामूल्य रूप्यवचमुशन्ति तम् ॥ 63 ॥ (1) चत्रं इति (क) पुस्तक पात्थ्ः। (2) त्रिविदुः इति (ख) पुस्तक पाठः ।
Page #178
--------------------------------------------------------------------------
________________ 144 युक्तिकल्पतरोएष खङ्गवरो दद्यालक्ष्मीमायुयशोवलम् । वर्णरेखावली तन्वी यश मौ.निकषोपमा ॥ 64 ॥ स्वर्णवचमिति प्राहुरायुलक्ष्मीर्जय-प्रदम् । गजशुण्डावतिभूमौ क्वष्णायामङ्गसम्भवः ॥ 65 ॥ गजवजमिति प्राहुः रक्तस्पर्श तु तदिशेत् । ज्वरादि व्याधिगमनं तस्य प्रक्षालनाम्भसा ॥ 66 ॥ अपि क्षीणोऽपि भूपालस्तद्दोर्2यात् साधमेन्महीम् । एरण्डवीजप्रतीम मङ्ग भूमिः सिलेतरा ॥ 67 ॥ रुवुवचमिदं नाम्ना शत्रुदर्प-क्षयङ्करः । एतस्य स्पर्शमात्रेण नरः सम्यग्विमुच्यते ॥ 68 ॥ महिषास्यमिदं वज्र केचिदाहुमनीषिणः । अङ्गं दमद(न)पत्राभं खड्ने यस्मिन् प्रतीयते ॥ 68 ॥ विद्याहमनवज्रञ्च तज्ज्ञेयं द्विविधं वुधैः॥ नौला शुभ्रा भवे मिस्तबनोला ग्रीय्सी॥ 70 ॥ तस्मिन् पर्युषितं तोयं गन्धे दमनकोपमम् । तत्प्रभावान्महीपालः कत्नां पृथ्वी हि साधयेत् ॥ 71 ॥ शाङ्ग धरस्य,एकास्थलासिता रेखा-भूमिर्चीला dRr3हा यदि । स्थूलाङ्गमङ्गवचं तद्विद्यालक्ष्मी यश: प्रदम् ॥ 72 ॥ एतत् क्षते (1) भवेच्छोथः स्थूलचिरतरस्थितिः । एतं महान्तमपर वदन्ति खगकोविदाः ॥ 73 ॥ पृष्टायां दृश्यते भूमौ अङ्गञ्च प्रतिविम्बितम् । अङ्गवज भवेत्तस्य विधाभूमिः सितासिता ॥ 74 / (1) क्षेत्र इति (क) पुस्तक पाठः ।
Page #179
--------------------------------------------------------------------------
________________ 145 अख्युक्तिः। लौहप्रदीपेऽपि । निरङ्गरूप्यपत्राभमीषन्मणिनिभञ्च यत् । दुर्लभं तन्महामूल्य कान्तलौहं प्रचक्षते ॥ 75 ॥ कृष्णाभूमिर्भवेत् खच्छा पौता व्जान्ग्ग्स्न्ग्ग्ता। कष्णवचमिति प्राहुस्तत्क्षते मोह उच्यते ॥ 76 ॥ प्रदीपेऽपि,क्वाष्णाभूमि सुव्र्न्नाभ्मौस्स्च्छुक्लान्ग्ग्स्न्ग्ग्त्म्। डाहुलीवजकं (1) विद्यात् कालसंजमथापरे ॥ 77 ॥ अरुणं सूक्ष्ममूर्ख वेदङ्ग भूमिः सितेतरा । अरुणाख्यमिदं वचं शत्रुदर्प-निसूदनम् ॥ 78 ॥ सूर्यांशस्पर्शमात्रेण वह्निरूपां वमेच्छिखाम् । तस्य स्पर्शनमात्रेण पद्मकोषः स्फुटेबिशि ॥ 7 ॥ दुर्लभं तन्मनुष्याणां भाग्यैः कुत्रापि लभ्यते । तद्योजनसहस्रस्य रिष्टं नाशयति ध्रुवम् ॥ 80 ॥ खेतास्तिस्रो यदा रेखा आमूलादुपलक्ष्यते । खेताङ्गमिति तद्विद्यादयशोलमोवल-प्रदम् ॥ 81 ॥ अम्भोजदलसङ्काशं अङ्ग भूमिः सितेत्रा। अम्भोज वज तज्ज्ञेयं कथितं मुनिपुङ्गवः ॥ 2 ॥ अङ्गं यस्य गदाकारं भूमिश्चैव सितेत्रा। गदावचमिदं ब्रूयात् तत्क्षते शूल-सम्भवः ॥ 83 ॥ अङ्गं कृष्ण-तिलाकारं भूमिश्चैव सिताऽसिता। तिलवचमिदं ज्ञेयं लक्ष्मीवलयशःप्रदम् ॥ 84 ॥ तत्क्षते तिलतैलाभा वसा प्रयवतेऽधिकम् ॥ 85 ॥ (1) कद्रुकं इति.(क) पुस्तक पाठः । 12
Page #180
--------------------------------------------------------------------------
________________ युक्तिकमतरोधूम्रवर्णा भवेडमि रङ्ग वह्नि-शिखोपमम् । अग्निववमिदं ज्ञेयं शत्रूणां दाहकारकम् ॥ 86 ॥ पत्र शीतोदकं न्यस्तं तप्त भवति च क्षणात् । शाणे वह्नि वमेद् यस्तु तथा सूर्यांशु-सङ्गमात् ॥ 87 ॥ तत्क्षते वलवान् दाहो दग्धवञ्च व्रणो भबेत् । एतत्परम-भाग्येन लभ्यते धरणी-तले ॥ 88 ॥ भूमिः सिता तिला वापि अङ्गञ्चेत् पिप्पली-प्रभम् । कणावजमिदं ज्ञेयमन्त हस्तु तत्क्षते ॥ 88 ॥ क्षणाभूमियदैवाङ्गे दृश्यते ग्रन्थिसञ्चयः । प्रन्थिवचमिदं ज्ञेयं वैरिपक्ष-विनाशनम् ॥ 20 ॥ तत्क्षते वलवान् दाहस्तृषा च ज्वर एव च । शालपर्णीदलाकारमङ्ग कृष्णासि-पुत्रिका ॥ 11 ॥ स्थिरा वजमिदं प्राहुस्तत्क्षते वेपथुर्भवेत् । यदा तित्तिरिपक्षाभमङ्ग भूमिः सितेतरा ॥ 12 ॥ एतत् तित्तिरिबज स्यात् तत्क्षते वहुधेनवः । वनमाला-समा यस्मिन् माला खर्3अगे प्रदृश्यते ॥ 83 ॥ मालाङ्गमिति तदिद्यात् तत्तोयं गन्धवद्भवेत् । अत्र तप्तोदकं न्यस्तं शीतं भवति तत्क्षणात् ॥ 84 ॥ एष दाह-परीतानामृते पित्तहतात्मनाम् । भवेत् परमभैषज्य भाग्य नैतद्धि लभ्यते ॥ 45 ॥ यदा जोरकसङ्काशमङ्ग भूमिः सितासिता । एतन्नौरकवच स्यात् तत्क्षते तत्क्षणाज्ज्वरः ॥ 86 ॥ भूमिः सितासितक्षेत्रा अङ्ग भृङ्गामिष्यते । तबच्चेन्मध्यमं न्यस्तं शेषमाप्नोति केवलम् । 87 ॥ एतद भ्रमरवज्यं स्यात् तत्क्षते स्यादिसूचिका।
Page #181
--------------------------------------------------------------------------
________________ 117 प्र्न्न्युक्तिः। जईगं कपिलाभासमज यस्मिन् प्रतीयते । अर्द्धवजमिदं प्राहुर्विषवेगनिसूदनम् ॥ 88 ॥ लौहप्रदीपेऽपि,जडे गं कपिलाभासमङ्ग यस्मिन् प्रतीयते । लाङ्गलाङ्गन्तु तदिद्यात् स्पर्श तस्याहि नाशनम् ॥ 18 ॥ अङ्ग मरीचसङ्काशं भवेद्भमिः सितेत्रा। मरीचाङ्गमिदं वचं तत्क्षते कटुरताता ॥ 10 ॥ तक्षालन-तोयेन नश्यन्ति पौनसादयः । यदा सर्पफणाकारमङ्ग भूमिस्त निर्मला ॥ 1 ॥ भूजङ्गवलं तदिद्यात् तत्क्षते विस्स्व्त्त्त्थ्जा। तस्य स्पर्शनमात्रेण भेकः प्राणैर्विमुच्यते ॥ 3 ॥ एकस्यास्य प्रसादेन कत्नां शास्ति महीं नृपः । यदाश्वखुरसङ्काशं अङ्ग भूमिस्तु निर्मला ॥ 3 ॥ प्रश्वाङ्गमिति तं विद्यात् खन परमदुर्लभम् । तस्य संयोगमात्रेण वाजी मन्दोऽपि धावति ॥ 4 ॥ तस्य क्षालन तोयेन हयानां रोग-नाशनम् । एतत्क्षते भृशं मूर्छा दाहश्च भ्रम (2) एव च ॥ 5 ॥ मयूरपिच्छसदृशं अङ्ग भूमिः सितेत्रा। वर्हाङ्गमिति तं विद्यात् तत्क्षते वान्तिरिष्यते ॥ 6 ॥ सर्पाणामिह सर्वेषामस्य स्पर्धा सहिष्णुता । एतदेव नृपतिभिर्भाग्यैः कुत्रापि लभ्यते ॥ 7 ॥ भूमिरचनसंकाशा धारा चास्य सिता भवेत् । अचनाख्यमिदं प्रायः सर्वदैवोपलभ्यते ॥ 8 ॥ (2) दुम इति (क) पुस्तक पाठः ।
Page #182
--------------------------------------------------------------------------
________________ 148 युक्तिकव्य तरो लौहप्रदीपेऽपि - धारा शुभ्रा भवेद् यस्य भूमि : कज्जलसन्निमा । कृष्णरङ्गैश्वितं वापि विद्यात् कज्जलवज्रकम् ॥ 8 ॥ मधुवर्णसमाभूमिरङ्ग' वा मधुविन्दुवत् । चौद्राख्यमिति (3) जानीयात् जयलक्ष्मीयशः प्रदम् ॥ 10 ॥ शार्ङ्गधरेऽपि - - निम्नकक्षो भवेत् यत्र रात्रिन्दिव विलेपितः । मधुरो मधुवर्णाभः स खलो देववल्लभः ॥ 11 ॥ विशेषाञ्चात्र रज्यन्ति सततं मक्षिकादयः । सोम कोणिका यस्य क्षुद्राङ्ग कुण्डलीकृतम् ॥ 12 ॥ क्षुद्रवच्चकनामानं प्राह नागार्जुनो मुनिः । इदं कुण्डलवज्रच्च प्राह लौहार्णवे मुनिः ॥ 13 ॥ अस्य चतेषु वलवान्दाहो मम विलोकित: / यदङ्ग' मचिकाकारं भूमिव सितासिता ॥ 14 ॥ स्नेहः शुष्यति चैवात्र मक्षिकाङ्ग तमादिशेत् । अङ्ग यदा तुषाकारं या च भूमिः सितासिता ॥ 15 ॥ तुषवच्चमिदं ख्यातं प्राह नागार्जुनो मुनिः । अङ्ग यवफलाकारं भूमिः कृष्णा सिता तथा ॥ 16 ॥ यवाङ्गमिति तं विद्यात् तत्स्पर्शे कण्डु-सम्भवः । एष खनाधमस्त्याज्यो यदीच्छेन तिमात्मन: (4) ॥ 17 ॥ श्रङ्ग' व्रीहिप्रसूनाभं भूमिर्धूम्बा हतेऽतिरुक् । तदुव्रीहि वच्च जानौयाच्छत्रूणां भयवर्द्धनम् ॥ 18 ॥ (3) चौद्राभमिति (क) पुस्तक पाठः । ( 8 ) भूमिरात्मनः इति (ख) पुस्तक पाठः ।
Page #183
--------------------------------------------------------------------------
________________ 148 अज्युक्तिः। अतसीफलसङ्काशमङ्ग भूमिः सितासिता । अतसौवच्चमाहुस्त तत्क्षते शिरसो रुजा ॥ 18 ॥ यदा सर्षपवीजाभमङ्ग भूमि: सितासिता । खरधारः खरस्पर्शः सर्षपाङ्गः स दुर्लभः । 20 ॥ सिंद्याकारं भवेद्यस्य अङ्ग भूमि: सितासिता । सिंहीवजन्तु तद्विद्यात् तत्क्षते प्रलपेन्नरः ॥ 21 ॥ एतद्दावन-तोयेन कासरोगोप-नाशनम् । अङ्ग तण्डुलसङ्काशं भूमिधूम्रा सितासिता ॥ 22 ॥ तण्डुलाङ्गमिमं विद्याद् यशः श्रीवलवईनम् । एतत् पर्युषितं तोयं तण्डुलोदक-सन्निभम् ॥ 23 ॥ अस्य प्रभावान्मनुजो भ्रष्टां हि लभते श्रियम् । अङ्गञ्चेद गोक्षुराकारं भूमिराघात-नि:सहा ॥ 24 ॥ खनाधमिदं विद्याहोवच्चं नाम नामतः । स्थूला दीर्घाः शिराः कृष्णा भूमिश्चैव सितासिता ॥ 25 ॥ शिराङ्गमिति तं ब्रूयात् एनं खङ्गाधर्म वुधाः । शिवलिङ्गाकृतिश्चाङ्ग धारा चैव सिताथवा ॥ 26 ॥ शिराङ्गमिति तं ब्रूयाच्छत्रुपक्ष-निसूदनम् । यदा व्याघ्रनखाकारमङ्ग भूमिस्तु पिङ्गला ॥ 27 ॥ नखवचमिदं ब्रूयात् तत्क्षते श्वयथुर्भवेत् । एतदामिषसंस्पर्शात् प्रविशेत् स्वयमेव हि ॥ 28 ॥ ग्राहपुच्छोपमन्त्वङ्ग भूमिधूम्रा खराकृतिः । ग्राहाङ्गमिति जानीयाच्छक्रवंशोपनाशनम् ॥ 28 ॥ अस्य स्पर्शनमात्रेण जीवन्मत्या जहत्यसून् । यदा मनुजनेत्राभमङ्ग भूमिः सितासिता ॥ 30 ॥ नेवानमिति जानीयात् संग्राम विजयप्रदम् ।
Page #184
--------------------------------------------------------------------------
________________ युक्तिकपतरोएतद्दावनतोयेन नूनमन्धोऽपि पश्यति ॥ 31 ॥ प्रङ्ग केशसमं यस्य भूमिधूमा सितासिता। केशाङ्गमिति जानीयात् लेशदुःखभयापहम् ॥ 32 ॥ निरङ्ग स्थूलप्रकृतिमुपलाङ्ग विदुवुधाः । एतदि प्रायशो लोके दृश्यते दिजसत्तम ॥ 33 ॥ पद्मपुराणस्य,निरङ्गा निशिता धारा शाणे वह्नि व्म्त्य्पि। द्रोणीवजमिदं जेयं पृथिव्यां नातिदुर्लभम् ॥ 34 ॥ अङ्ग काकपदाकारं भूमिराघात निःसहा (5) / एष खद्भाधमस्त्याज्यो काकाङ्गो भूति मिच्छता ॥ 35 ॥ यदा कपालमङ्गेषु दृश्यते स्पर्शत: खरम् । एतधि दुःखजनकं कपालाङ्ग बुधस्त्यजेत् ॥ 36 ॥ तन्वौपना वलाझा या सुव्र्न्नान्ग्गासिपुत्रिका। पत्रवन्धकमाहुस्त आयुर्वेदविदो जनाः ॥ 37 ॥ लौहार्णवेऽपि,सुप(व)णसबिभा भूमिरङ्ग कालं प्रतीयते । तत्पनवचं काकस्य सुप(व)र्णमुपजायते ॥ ॥ 38 ॥ तुवरीदलसङ्काशं अङ्ग यस्मिन् प्रतीयते । तुवरीवचमाहुस्त तत्क्षते शिरसो भ्रमः ॥ 38 ॥ एष खनाघमस्याज्यो यदीच्छेन्जीवनं निजम् । विम्बोदलसमा भूमिरङ्ग विम्बीफलोपमम् ॥ 40 ॥ विम्बीवचन्तु तदिद्यात् तज्जलं तिक्तमुच्यते । पित्तश्लेष्म विकाराणां प्रशमाय प्रयुज्यते ॥ 41 ॥ (5) निश्चया इति (ग) पुस्तक पाटः ।
Page #185
--------------------------------------------------------------------------
________________ 151 अख्युक्तिः। प्रियङ्ग सदृशन्त्वङ्ग भूमिश्च कपिलाक्कतिः । फलवचमिदं प्रोक्तं शाणे धूमं वमत्यपि ॥ 42 ॥ अङ्ग सर्षपपुष्यामं भूमिश्चैव सितासिता। एतत् सर्षपवन स्याच्छाणे वह्नि वमत्यपि ॥ 43 ॥ अपि कुण्डलिकां याति एतदत्यन्तकोमलम् । एतत् प्रसादात् क्षितिपः कृत्सां साधयते महीम् ॥ 44 ॥ नोलोरससमा भूमिरङ्ग नीलोतरङ्गवत् । नोलोवजमिदं दृष्ट शाणे बङ्गिशिखां वमेत् ॥ 45 ॥ एष खद्भवरो नृणामरिष्टभयनाशनः । रक्तास्तिस्रो महारखा भूमिश्चैब सितासिता॥ 46 ॥ रक्ताङ्गमिति जानीयात् वैरिपक्ष-विनाशनम् । शाणेन यस्तु रतां वा नीलां वा वमते शिखाम् ॥ 47 ॥ रक्तस्पर्शनमात्रेण स्वयमेव निकन्तति । क्षतेऽस्य रक्तश्खयथुस्तृषा दाहश्च जायते ॥ 48 ॥ अङ्ग वचादलसमं भूमिश्चैव सितासिता । वचावचमिदं ज्ञेयं तत्क्षतादिषनाशनम् ॥ 48 ॥ एष खगवरो राज्ञा साधनौयः प्रयत्नतः । रसोनादुत्तमं ह्यङ्ग भूमिस्तस्य दलोपमा ॥ 50 ॥ रसोनवज जानीयात् शाणे वह्नि वमत्यपि । अस्य धाव(र)नतोयेन आमवातविनाशनम् ॥ 51 ॥ निरङ्का निर्मला भूमिर्धारा तीक्ष्णा खरः स्वयम् । सुमनावजमेतत्स्या वि नात्यन्तदुर्लभम् ॥ 52 ॥ मञ्जिष्ठा सदृशा दीर्घास्तन्वयो रेखाः सुविस्तराः । जिङ्गवजमिदं नाम सर्वकामार्थ-साधनम् ॥ 53 ॥ अङ्ग शमीपत्रसमं भूमिधुम्रा सितासिता।
Page #186
--------------------------------------------------------------------------
________________ 15 युक्तिकल्पतरोशमीवञ्चमिदं जेयं शनैश्वरमुदावहम् । शाणेषु वमते वह्नि सहते वह्निपोर्3अनम् ॥ 54 ॥ रोहितवस्कल सदृशमङ्ग भूमिः सितासिता वापि । धूम्रागम्भौर खरयुक्तं धारा तीक्ष्णा सिता भवेद्रेखा ॥ 55 ॥ रोहिताख्यमिदं वजं सर्वारिष्टविनाशनम् । वह्निसंस्पर्शमात्रेण किञ्चिञ्चिमिचिमायते ॥ 56 ॥ इत्ययं दुर्लभः खङ्गो देवानामपि कथ्यते । शफ(6)रीवल्कलाकारमङ्ग भूमिः सितासिता ॥ 57 ॥ प्रोष्ठीवजमिदं प्रोक्तं न्यस्त तरति वारिणि । एष खगोत्तमो राज्ञां विपक्षकुलनाशकः ॥ 58 ॥ कदाचिल्लभ्यते भाग्यलभ्यते लभ्यते म्हो। अङ्ग मारिषपत्राभं भूमि: स्याविषमच्छविः ॥ 58 / इत्ययं मारिषाङ्गः स्यात् पृथिव्यां नातिदुर्लभः । भृङ्गराजस्य पुष्याभमङ्गं भूमिर्दलप्रभा ॥ 6 ॥ आघातं सहते नैव एष खनाधमो मतः । धारा तीक्ष्णा खुराकारा भूमिरगविवर्जिता ॥ 61 ॥ आघातं सहते घोरं शाणे वह्नि वमत्यपि । खुराङ्गमिति जानीयात् पृथिव्यां नातिदुर्लभम् ॥ 62 ॥ निर्मला समला भूमिभवेच्चैव कदाकदा । मन्दा तोबा भवेद्वारा tar3इहजस्य लक्षणम् ॥ 63 ॥ नोलाजनसमा भूमिरङ्गं जलतरङ्गवत् । मेघाङ्गामिति जानीयाच्छाणे शीतं भवत्यपि ॥ 64 ॥ एष खनाघमस्त्याज्यो यदीच्छे तिमात्मनः । भत्तः प्रतापं शमयेद्रविविम्ब यथा घनः ॥ 65 ॥ (6) प्रकरौ इति (क) पुस्तक पाठः ।
Page #187
--------------------------------------------------------------------------
________________ 153 अख्युक्तिः। मन्दा धारा भृशं gAr3हा भूमिरङ्गविवनिता । पर्वताङ्गमिदं नाम सर्ववैवोपलभ्यते ॥ 6 ॥ अङ्ग गुञ्जाफलसमं भूमिमाऽनदलोपमा । गुलावजमिदं पृष्ठं तप्त भवति घर्षणे ॥ 67 ॥ शाणे सिन्दूरसङ्काशं रजो वमति चासतत् । एष खगवरो राजा भाग्यादेवोपयुज्यते ॥ 68 ॥ अस्य प्रभावात् तन्नास्ति यन्त्र साधयते नृपः । अङ्ग तनुशराकारं भूमिश्चैव सितासिता ॥ 68 ॥ धारा तीक्ष्णा वमति च शाणे वह्निसमाः शिखाः । शरवचमिदं ज्ञेयं राज्ञां वाञ्छितसिद्धये ॥ 70 ॥ दूर्वादलनिभा भूमिर्धारा तीक्ष्णा खरः स्वरः । शाणेन वमते वह्निं दूर्वावचं सुदुर्लभम् ॥ 71 ॥ अङ्ग विल्वदलाकारं भूमिश्चैव सितासिता । विस्ववचमिदं शाणे नीलपोते वमेच्छिखे । एष खगवरः प्रोक्त: शत्रूणां कुलनाशनः ॥ 72 ॥ मसूरदल-सङ्काशा भूमिरङ्ग मसूरवत् । मसूराङ्गमिदं शाणे रजो (1) वमति चारुणम् ॥ 73 ॥ शोण(2)पुष्पनिभा रेखा दीर्घा भूमिः सितेत्रा। शोणाङ्गमिति जानीयात् खग परमदुर्लभम् ॥ 74 ॥ शठोदलसमा भूमिरङ्ग तत्कुसुमोपमम् । शठीवच मिदं प्रायो लभ्यते गुणवत्तरम् । 75 ॥ (1) वज्रो इति (क) पुस्तक पाठः । (2) प्रण iti (kha) pustaka paatthH|
Page #188
--------------------------------------------------------------------------
________________ 154 युक्तिकल्पतरौमार्जाररोम-सदृशमङ्ग भूमिः सितेतरा । मार्जाराङ्गमिदं नाम्ना रोगशोक भयावहम् (3) / 76 ॥ एष खनाधमस्त्याज्यो यदीच्छेतिमात्मनः ॥ 77 ॥ केतकीपत्रसदृशमङ्ग यस्मिन् प्रतीयते । विद्यात् केतकवजं तद् वाराणसी(स) समुद्भवम् ॥ 78 ॥ लौहप्रदीपस्य,अङ्ग मूर्खातन्तुनिभं भूमिमूर्बादलच्छविः । शाणेन वमते शुक्लां शिखां मौर्बी भवेत् ततः ॥ मौर्वाङ्गमिदमुत्कृष्टं यशः कीर्तिवलावहम् ॥ 7 ॥ लिङ्ग तीक्ष्णं (4) खरं गाढं शाणे वनेर्वमेत्कणम् । छिनत्त्यन्यविधं लौहं वज्राङ्गमिति तहदेत् ॥ 8 ॥ कलायपुष्पसदृश मङ्ग भूमिः सितासिता। कलायवज्र जानीयात् तत्क्षते पाक इष्यते ॥ 81 ॥ अङ्ग चम्यकपुष्पाभं भूमिः कृष्णा तथा सिता । शिखां शाणे वमेच्छोतं तिक्त तस्य जलं भवेत् । इदं चम्पकवन स्यात् सर्वत्र विजयप्रदम् ॥ 82 ॥ अङ्ग वलादलसमं भूमिः शुक्ला तथेतरा । वलावज्रमिदं ज्ञेयं नानाभावं भवेद द्रुतम् । इत्ययं वातरोगाणां नाशने परमौषधम् ॥ 83 ॥ अङ्ग वटारोहसमं भूमिर्वटदलच्छविः । वटवजमिदं ज्ञेयं खरं खङ्गाधर्म वुधैः ॥ एतस्य स्पर्शमात्रेण नरो मुच्यते सम्पदा (5) ॥ 84 ॥ (3) भयापहम् इति (ग) पुस्तक पाठः । (4) लिङ्गमतितोचणं इति (ख) पुस्तकः पाठः । (5) शङ्गटात् इति (ग) पुस्तक पाठः ।
Page #189
--------------------------------------------------------------------------
________________ 155 अस्त्र्युक्तिः। वंश नौलोसमा भूमिः खरधारा सिताकतिः । वंशाङ्गमिति जानीयाइंशवृद्धिकरः परः ॥ 85 ॥ भूमिः शालदलाकारा अङ्ग लघु सितासित्म्। शालाङ्ग एष खङ्गः स्यात् पूज्यः सर्वार्थदायकः । अयं शाणे वमेहति धारा चाप्यथबा भवेत् ॥ 86 ॥ भूमि: सितासिता वापि अङ्ग ज्येष्ठीसमं लघु । ज्येष्ठौवचमिदं निन्द्यन स्पृश्य वा हितेच्छुभिः (6) ॥ 87 ॥ पुराणजालसदृशमङ्ग भूमि: सितासिता। जालवचमिदं पूज्यं शत्रुसम्पत्तिनाशनम् ॥ 88 ॥ यदि शाणे वमन्त्रीलां शिखां वह्नि वमेच्च वा। तदेष दुर्लभः खङ्गो नान्यथा भयहेतुकः ॥ 88 ॥ अङ्ग पिपीलिकाकारं भूमिधूम्रा तथासिता । पिपीलिकाङ्ग इत्येष तत्क्षते कण्डु-सम्भवः । स्वयं यदि भवेट धमः शाणे पूज्यतमस्तदा ॥ 80 ॥ मलपत्रसमाभूमिरङ्ग (7) तत्कुसुमोपमम् । मलङ्गामिति जानीयाद भत्तः सर्वार्थसाधकः ॥ 81 ॥ निरङ्कानिर्मला भूमिघृष्ठ पृष्ट वमेद्रजः । dRr3हा धारा भृशस्थूला आघातं सहते न च । रजोववमिदं निन्द्य शत्र NAM विजयावहम् ॥ 2 ॥ कुष्माण्डवीजसदृशमङ्ग भूमि: सितासिता। कुष्माण्डवजानीयात् तत्क्षते वेगनिग्रहः ॥ 83 ॥ अङ्ग नरोम-सदृशं भूमिधूम्रा सितासिता। रोमाङ्गमिति जानीयात् तत्क्षते pir3अकोह(प)मः ॥ 84 ॥ (6) या हिताछुभिः इति (क) पुस्तक पाठः । (7) भूमिरेकोङ्गः इति (ख) पुस्तक राठः ।
Page #190
--------------------------------------------------------------------------
________________ 151 युक्तिकल्पतरोभूमिः न हो(8)दलसमा अङ्ग तत्कण्टकोपमम् । धारा तीक्ष्णा रव(वर)स्तीक्ष्णो लघुमानं खरस्मशा ॥ 15 ॥ सुधाङ्गः खङ्ग इत्येष तत्क्षते दाहड्भ्रमाः । मुखाक्षि कर्णनासानां दाहः पाकश्च जायते ॥ 86 ॥ अयं यदि च सर्पाणां फणासूपरिविश्यते । फणाविदारमाप्नोति सर्पो लोटयते शिरः । अस्य धावन तोयेन कुष्ठरोगविनाशनम् ॥ 87 ॥ कर्कन्धुदलपृष्ठाभा भूमिरगन्तु तत्समम् । कर्कन्धुवजं जानीयात् तत्क्षते दाहनाशनम् ॥ 88 ॥ एष खगाधमस्त्याज्यो जेतव्या यदिविद्दिषः । अङ्ग वकुलपुष्पाभं भूमिस्तत्फलसन्निभा ॥ 8 ॥ वकुलाङ्गमिदं पूज्य शाणे सुरभिगन्धवत् । तनास्ति जगतोमध्ये यदनेन न साध्यते ॥ 100 ॥ अङ्ग सन्मिश्रितं यस्मिन्न किञ्चियक्तमोक्षते () / सर्वेषां दर्शनं वापि तीक्षाधारः(रा) खरस्वरः ॥ 1 ॥ एष काजिकवचः स्यादयत्नादेवोपलभ्यते । नैनं प्राप्यापि वईन्ते शेषाश्चित्रादयोऽपि च ॥ 2 ॥ भूमिः कृष्णा निरङ्गा चेद्धारा तीक्ष्णा dRr3हापि च । आघातं सहते घोरं रक्तं स्पर्शन यो विशेत् ॥ 3 ॥ शाणेन वह्नि वमति ध्रुवं वाप्यति घ्र्स्स्न्नात्। महिषाङ्गः स वै खङ्गः पृथिव्यां नाति दुर्लभः ॥ 4 ॥ (8) स्थूला इति (क) पुस्तक पाठः । (e) मिक्ष्यते इति (ख) पुस्तक पाठः ।
Page #191
--------------------------------------------------------------------------
________________ 157 अस्त्र्युक्तिः। अत्यन्त निर्मलाभूमि: शरीरं प्रतिविम्बितम् । धारा तीक्ष्णा स्वरस्तीक्ष्ण: (10) स्वच्छाङ्गं तदिनिर्दिशेत् ॥ 5 ॥ तस्मिन् यदा भवेद्रेखा ऊओ ऋत्वाख्यकं (11) तदा । अस्मिन्नपि भवेहकारेखा वक्राभिधन्तु तत् ॥ 6 ॥ एतत् त्रितयमुद्दिष्टं खङ्गानां प्रवरं वुधैः । प्रायशो लभ्यते लोके यदि सर्वगुणावहम् ॥ 7 ॥ इतीदं निखिलं प्रोक्त वचाणां लक्षणं म्या। प्रयत्नलिखितं व्यक्त सर्वेषां हितकाम्यया ॥ 8 ॥ इतः परन्तु लौहानां लक्षणं यत्र ल्क्स्स्य्ते। तस्य दासो भवाम्येव प्रतिज्ञेति कता मया ॥ 8 ॥ विलिङ्गमिश्रमालोक्य मिश्राङ्गमिति निर्दिशेत् । 3 सर्वेषामङ्गमालोक्य सर्वाङ्गमिति निहि शेत् ॥ 10 ॥ इति खङ्गपरोक्षायामङ्गाध्यायो द्वितीयः । खङ्गस्य रूपाणि यथानौलीकलाय-कुसुमच्छविग्य(12)ञ्जनाभा, या चन्द्रनील मणि-काच मणि-प्रभाच । भूमिश्च या मरकत-प्रतिमावभासा ; खङ्गस्य नौलमिति रूपमिदं वदन्ति ॥ 11 ॥ तत्र चेविन्दितान्यङ्गान्यरिष्टानि व्ह्न्य्पि। दृश्यन्ते वहुदोषापि तथापि गुणवत्तरम् ॥ 12 ॥ (10) सवन्तीचणः इति (क) पुस्तक पाठः । (11) वक्त यथा इति (ख) पुस्तक पाठः । (12) गुच इति (ग) पुस्तक पाठः ।
Page #192
--------------------------------------------------------------------------
________________ 158 बुक्तिकल्पतरोया कालकाम्बुदमसौरसकालसर्पशङ्कान्धकारकचभार समा विभाति । भूमिश्च या भ्रमरवन्धुसमावभासा ; खङ्गस्य कृष्णमिति रूपमिदं वदन्ति ॥ 13 ॥ अत्र नेत्राणि सम्पत्त्यै अरिष्टान्य शुभानि च । साधारणमिदं रूपं प्राह नागार्जुनो मुनिः ॥ 14 ॥ या प्रावषेण्य-नवभेकसमानवणा, | गोमेदरत्नसदृशापि च यस्य भूमिः । खानस्य पिङ्गमिति रूपमिदं वदन्ति ; भत्तुर्यशोवलधनक्षय-कारणाय ॥ 15 ॥ या मन्दधूमसदृशा च शिरीष पुष्प, तुल्या विभाति मलिनापि च खड्न भूमिः । नागार्जुनो वदति धूम्रमिदं हि रूपं ; भत्तुर्यशोवलधनावलि-वईनाय ॥ 16 ॥ हिरूपं मिश्रितं कृत्वा श(स)ङ्करं प्रवदेडुधः । विभीरूपैः समेतन्तु खङ्ग त्रिपुर-संज्ञितम् (13) / रूपैश्चतुर्भिः संयुक्तं चतुरं खन मुत्तरम् ॥ 17 ॥ इति लौहार्णवस्य खड्न परीक्षायां वर्णाध्यायस्तृतीयः । जातिश्चतुर्विधा प्रोक्ता खङ्गानां या पुरा म्या। सम्पत्यपि प्रयत्नेन तासां लक्षणमुच्यते ॥ 18 ॥ शुष्टाङ्गः शुद्धवर्णश्च सुनेत्रः सुखरश्च यः (14) / मृदस्पर्शः सुसन्धेयस्तीक्ष्णधारो महागुण: / 18 ॥ (13) सङ्गितं इति (क) पुस्तक पाठः । (14) सुमुखञ्च यत् इति (ख) पुस्तक पाठः ।
Page #193
--------------------------------------------------------------------------
________________ स्वयुक्तिः । खतं ब्राह्मणजातिं तं प्राह नागाज्जुंनो मुनिः । अस्य क्षते भवेच्छोथो घोरः सब्बीङ्गगोचरः ॥ 20 ॥ मूर्च्छा पिपासा दाहश्च ज्वरो मृत्य उच जा 1 अष्टष्टं त्रिफलाकल्कमर्श्व रात्रिन्दिवोषितम् ॥ 21 ॥ मलिनत्व' न सन्धत्ते निर्मलं कुरुते परम् । तरुणादित्यकिरण-स्पर्शादेव टणे स्थितः ॥ 22 ॥ दहेत् सव्र्व्वं न तु करं पुरुषस्य हि धारिणः । गायत्र्ञ्चारमात्रेण खरतां व्रजति स्फ उटम् ॥ 23 ॥ एष खङ्गवरः सर्व्वमरिष्ट नाशयेदुध्रुवम् । अस्य प्रसादात् पुरुष स्त्रिलोकमपि साधयेत् ॥ 24 ॥ तस्मादेव मनुष्याणां सुलभो नहि भूतले । दृश्यन्ते प्रायश: स्वर्गे (15) कुशद्दीपे हिमालये ॥ 25 ॥ ब्राह्मणजातिः । धम्म्रवर्णं महासारं तीक्ष्णधारं खरखरम् 1 सघातसहं सर्व्वनेत्रवर्णस्वराकरम् ॥ 26 ॥ खनं चत्रियजातिं तं जानीयात् खर्3अकोविदः । अस्य क्षते भवेद्दाहस्तृषानाहो ज्वरो भ्रमः ॥ 27 ॥ मृत्युश्च जायते शाणे वमेद्दङ्किकणान् वहन् । संस्कारे चाप्यसंस्कारे नर्मूल्यं तस्य लक्ष्यते ॥ 28 ॥ शाणेऽप्यशाणे खरतामूर्द्धि (16) चात्यन्ततीक्ष्णता । रक्तस्पर्शनमात्रेण विशेदन्तरमन्तरम् ॥ 28 ॥ अयं खङ्गवरः पूज्यो मनुष्यैरपि लभ्यते ॥ 30 ॥ t (15) मुझे इति (क) पुस्तक पाठः । (16) युद्ध इति (ख) पुस्तक पाठः । 158
Page #194
--------------------------------------------------------------------------
________________ 160 युक्तिकल्पतरौनौलवर्णः कृष्णवर्णः संस्कार निर्मलो भवेत् । शाणेन खरता चास्य घाततुल्य निवन्तति ॥ 31 ॥ वैश्यजातिरयं खङ्गः क्षते त्वभावदर्शनम् (17) / नात्युत्कृष्टो नातिहोन: सर्वत्र वोपलभ्यते ॥ 32 ॥ सजलाम्भोदसङ्काशः स्थूलधारो मृदुखरः । संस्कार चैव मलिन: शाणे चापि खरेतरः ॥ 33 ॥ शूद्रजातिरयं खगः क्षते नाल्पापि वेद्ना। दूरादेषो(18)'धमस्त्याज्यो यदीच्छेद्धितमात्मनः । 34 ॥ प्रायशः सर्वलोकेषु svymevopdRshyte| हयोर्लक्षणमालोक्य जारजं खड्गमादिशेत् ॥ 35 ॥ त्रयाणां लक्षणेनैव त्रिजातिं खन(18)मादिशेत् । चतुणां लक्षणेनैव जाति-सङ्करमुच्यते ॥ ॥ 36 ॥ इति लौहार्णवस्य खगपरीक्षायां जात्यध्यायः । अथ त्रिंशन्नेत्राणां लक्षणाणि ॥ अङ्ग स्यात् सर्वतो वापि नेत्रमेकत्रसंस्थितम् * / अतः परन्तु नेत्राणां लक्षणं संप्रवक्ष्यते ॥ 37 ॥ नेत्रेणैकेन हस्तेन निन्दितोपि prshsyte। तथा जाति विहीनोपि गुणवान् पूज्यते नरः ॥ 38 ॥ खनः सदङ्गो न च नेत्र होनो न पूज्यते नाम्बुकरः स एवः । यथा मनुष्यः खलु सुन्दराङ्गोनकर्मयोग्यो भुवि नेत्रहीनः ॥ 38 ॥ (17) क्षतेवं नानदर्शनं इति (क) पुस्तक पाठः । (18) देशो इति (ख) पुस्तक पाठः । (12) शङ्ख इति (ग) पुस्तक पाठः । * अङ्गमित्यारभ्य भुविनेवहीन इत्यन्तं श्लोकवयं (ख) पुस्तके अधिकं पठ्यते ।
Page #195
--------------------------------------------------------------------------
________________ अस्त्र्युक्तिः। चक्रपझे गदा शङ्खौ भयवईबवा1शः । छत्र. पताका वीणा च मत्स्यन्तु शिवलिङ्गकः ॥ 40 ॥ ध्वजाईचन्द्रकलसा शूलं शार्दूल नेत्र्क्म्। , सिंहः सिंहासनञ्चैव गजहंसमयरकाः ॥ 41 ॥ जिह्वा दन्ताश्च खङ्गश्च mnussyshcaamrstthaa| शैलश्चैव तथा पुष्प माला सर्षप एव च ॥ 42 ॥ चक्राकारं यदा नेत्र खनस्याङ्ग प्रदृश्यते । तं चक्रनेत्र जानीयात् भत्तुः सर्वार्थसाधनम् ॥ 43 ॥ अनेनैकेन खङ्गे न कत्नां साधयते महोम् । प्रफुल्लप सङ्काशं नेत्र पद्मदलोपमम् ॥ 44 / यदि वा दृश्यते खङ्गे पद्मनेत्र smaadishet। अयं खानवरो यत्र तत्रैव कमलालया ॥ 45 ॥ ऊर्खा स्थला यदा रेखा गदाकारा प्रतीयते । गदानेत्रमिदं विद्धि सर्वशत्रुनिसूदनम् ॥ 46 ॥ शलाकारं यदा नेत्र ख्न्ग्ग्म्ध्येऽभि(1)dRshyte। शवनेत्रमिदं सर्व देवानामपि दुर्लभम् ॥ 47 ॥ डमरुप्रतिम नेत्र यस्य भूमौ प्र्तीय्ते। सर्वार्थ-साधकं खङ्ग तं (2) विद्याहिजयप्रदम् ॥ 48 ॥ धनुः स्वरूपं यन्नेत्र धनुर्नेत्रमुशन्तितम् (3) / तस्य स्पर्शनमात्रेण मन्दोऽपि प्रमुखायते ॥ 48 ॥ (1) अति दृश्यते इति (क) पुस्तक पाठः । (2) तत् इति (ख) पुस्तक पाठः । (3) यन्नेयं धनुर्नेत्रसुषन्तितं इति (ग) पुस्तक पाठः । 21
Page #196
--------------------------------------------------------------------------
________________ 162 युक्तिकल्पतरौअयं निशीथे विजने खनो झनझनायते । यनेत्रमङ्गुशाकारं तं (t) विद्याद्गुणवत्तरम् ॥ 50 ॥ खङ्गमङ्गुशनेत्राख्यौं भर्तुः सर्वार्थसाधक(न)m । अलक्ष्मी-पापरक्षोघ्नं कृत्याग्रह-निवारणम् ॥ 51 ॥ छत्राकारं यदा नेत्र छत्रनेत्रं वदन्ति तम् । अस्य प्रभावात् क्षोणोऽपि सार्वभौमो भवेदनृपः ॥ 52 ॥ दोनोऽपि च सुखी भूयात् सुखो भूयान्महेश्वरः । महेश्वरोऽपि सचिवः सचिवो मण्डलेश्वरः । मण्डलेशश्चक्रवर्ती भवेदन न संशयः ॥ 53 ॥ पताकाकति नेत्र चेत् सर्वसम्पत्ति-कारकम् । पताका नेत्रमाहुस्तं संग्राम-विजयप्रदम् ॥ 54 ॥ नेत्र वीणाकति यंदा वीणानेत्रमुशन्ति(1)तम् । निशोथे विजने खङ्गो वीणावत् स्वनमावहेत् (2) / अस्य प्रभावात् स(ख)ङ्घश्या अपि वश्या भवन्ति हि ॥ 55 ॥ मत्स्याकृति यंदा नेत्रं मत्स्यनेत्रमिदं विदुः । अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महोम् ॥ 56 ॥ शिवलिङ्ग-समं नेत्रं लिङ्गनेत्रमिदं विदुः । भत्तः सव्वार्थ-संसिद्धेय शत्रूणां नाशनाय च । वामपावं तु यात्रायां धत्तं व्योऽयं तथा रणे (3) ॥ 57 ॥ (अत्र ध्वजाईचन्द्रकलसानां लक्षणानि प्तितानि|) शूलाकृति यदा नेत्रशूलनेत्रं वदन्ति तम् । सर्वार्थ-साधकः सर्वारिष्टानिष्ट-प्रणाशनः ॥ 58 ॥ (1) बदन्ति इति (क) पुस्तक पाठः । (2) वन्धनिमावहत् इति (ख) पुस्तक पाठः । (3) व्रणे इति (ग) पुस्तक पाठः ।
Page #197
--------------------------------------------------------------------------
________________ अस्त्र्युक्तिः। शार्दूलनेनं तं विद्याच्छाई लाकृति-नेत्रतः । शत्रुश्रेणी-विनाशाय संग्राम विजयाय च ॥ 5 ॥ सिंहाक्कति यंदा नेत्र सिंहनेत्रमिमं विदुः ॥ अस्य प्रभावात् क्षीणोऽपि कत्नां साधयते महोम् ॥ 6 ॥ तत् सिंहासननेत्रं स्यान्नेत्रे सिण्हास्नोप्मे। अस्य प्रभावात् क्षितिपः कत्नां साधयते महोम् ॥ 61 ॥ गजाकृति यंदा नेत्र गजनेत्रं वदन्तितम् । अस्यप्रभावात् क्षीणोऽपि (1) लभते राजसम्पदम् ॥ 32 ॥ नेत्र हंसाकति यंदा हंसनेत्र वदन्ति तम् । अस्य प्रभावात् भूपालो यश: प्राप्नोत्यनुत्तमम् ॥ 63 ॥ मयूराकृति नेत्र हे तन्नेत्रमिति निद्दिशेत् । अस्य प्रभावान्मनुज: सर्पदर्पान् (3) निसूदयेत् ॥ 64 ॥ जिज्ञाकारं यदा नेत्र जिह्वानेत्रं वदन्ति च । संग्रामकखपरेष्ववं पिवेद वैरिशिरोरजः ॥ 65 ॥ दन्ताकारं यदा नेत्र दन्तनेत्रं वदन्तितम् । अयं रिपुगणं मूनि (2) चबयत्यति भैरवम् ॥ 66 ॥ खङ्गाकारं यदा नेत्र खङ्गनेत्रं वदन्तितम् । अस्य प्रभावात् मनुजस्त्रिलोकी वशयेदपि ॥ 67 ॥ मनुष्य पुत्रिकाकारा पुत्रिका नेत्रमुच्यते । अयं सशैलां सहीपां कृत्स्नां साधयते क्षितिम् ॥ 68 ॥ न चेयं पुत्रिका किन्तु जयलक्ष्मौरिह स्वयम् । तस्मान्वायं मनुष्थानामल्पभाग्येन लभ्यते ॥ 68 ॥ (1) चितिपः इति (क) पुस्तक पाठः । (2) युद्ध इति (ख) पुस्तक पाठः । (3) वर्पान् इति (ग) पुस्तक पाठः ।
Page #198
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौचामराक्कति नेत्रत्वात् तन्नेत्रमिति निर्दिशत् । अस्य प्रभावात् जायन्ते चामरोद्धृत-सम्पदः ॥ 70 ॥ एकानेक(1)शिखे शैलनेने तन्नेत्रसंज्ञकम् । अपि राष्ट्रभये युद्धे विषमे वैरिसकटे । स्थिरीकरोति धरणी धरणों पर्वतो यथा ॥ 71 ॥ पुष्पमाला-समं नेत्रं पुष्पनेत्र वदन्तितम् । अस्य प्रभावात् तुष्यन्ति ग्रहाः सर्वाश्च देवताः ॥ 72 ॥ भुजङ्गमसमे नेत्रे सर्पनेत्रमिदं मतम् । अयं शत्रुगणं हन्ति यथा मत्त्यै भुजङ्गमः ॥ 73 ॥ सवर्णमसवर्णञ्च तत् सर्वं विधिधं भवेत् । सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथा परम् ॥ 74 ॥ इयोरेका पृष्ठे च तत् पुनर्दिविधं (2) भ्वेत्। एकलोकसुखं नेदं ददाति हिविधं द्वयोः ॥ 75 ॥ मूलमध्याग्रसंस्थानात्तत् पुनर्दिविधं भवेत् । अग्रे चाग्राफलं ज्ञेयं मध्ये मध्यफलं मतम् ॥ 76 ॥ मूले फलं जघन्यं स्यात् (3) प्राह नागार्जुनो मुनिः । एकं हे त्रीणि नेत्राणि नात्र संख्याव्यतिक्रमः ॥ 77 ॥ एक धर्मः स्वर्गकामी हे त्रीणि च त्रिवर्गकम् । तत्फलानि (4) प्रयच्छन्ति प्राह नागाजनो मुनिः ॥ 78 ॥ (1) एकनेत्र इति (क) पुस्तक पाठः । (2) विविधं इति (ख) पुस्तक पाठः । (3) मूले जलं यदजन्य स्थात् इति (ग) पुस्तक पाठः । (4) जलानि iti (gha) pustaka paatthH|
Page #199
--------------------------------------------------------------------------
________________ अस्ख्युक्तिः। हि(त्रि)नेत्रमिति जानीयात् स्वसंज्ञा (1) नेत्र्योइयो। त्रिनेत्रच्च विभियं बहुनेत्रमतःपरम् ॥ 7 ॥ यथोत्तरं गुणवहं खङ्गमाहुरनुत्तमम् । दिनात्रमिति (2) निर्दिष्ट नेत्राणां शुभदायिनाम् । तीब्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम् ॥ 80 ॥ इति खङ्गपरीक्षायां नेत्राध्यायः पञ्चमः ॥ यथा नेत्रस्य संस्थानं तथारिष्टस्य लक्षयेत् । नेत्रेषु स्थाननियमो नारोष्टे स्थान-निर्णयः । प्रशस्ताङ्गोऽपि यः खनोऽरिष्टेनैकेन निन्दितः ॥ 81 ॥ अथ त्रिंशदरिष्टानां लक्षणानि । छिद्रकाकपदे-रेख भिन्नं भकश्च मूषिका । vir3आल शर्करानीला मशको भङ्ग(भृङ्ग)सूचकः ॥ 82 ॥ विन्दुश्च कालिकादेवी कपोतः काकविग्रहः । खर्परः सकलो चाथ क्रोडारिष्टं तथाकुलम् ॥ 83 ॥ जलारिष्टं (3) करालाख्य कशखजरशृङ्गकम् । गोपुच्छारिष्ट-खानिने लाङ्गलारिष्टमेव च ॥ 84 ॥ छिद्रवद् दृश्यते खड्ने स्वभावेन च ल्क्स्स्य्ते। छिद्रारिष्ट(4)मिदं विधि भर्तुऊर्यवलापहम् ॥ 85 ॥ यदा काकपदाकारमरिष्टं दृश्यते क्वचित् अयं काकपदारिष्टः सर्वाभीष्ट-विनाशनः ॥ 86 ॥ (1) संसर्गात् इति (क) पुस्तक पाठः । (2) दिङ्नेत्रमिति (ख) पुस्तक पाठः । (3) जालारिष्टं इति (न) पुस्तक पाठः । (4) रेखारिष्ट इति (घ) पुस्तकपाठः ।
Page #200
--------------------------------------------------------------------------
________________ .66 युक्तिकल्पतरोरेखाकारं यदारिष्टमूर्छ वा तिर्यगेव वा । रेखारिष्टमिदं विद्धि भत्तुर्वोयवलापहम् ॥ 87 ॥ भिवभ्रान्तिकरं पापं भिन्नारिष्टमिदं विदुः । भत्त: कुलं यशो राष्ट्र नाहत्वा(हा) न ब्रजेत् स्वयम् ॥ 88 ॥ यदा भेक शिरोरूपमरिष्टं दृश्यते क्वचित् । भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम् ॥ 8 ॥ अरिष्टे मूषिकाकार मूस्सिकारिस्स्त्त्मुच्य्ते। अयं खङ्गाधमः कुर्यात् पत्युः पातालसङ्गमम् ॥ 80 ॥ vir3आलनयनाकारो विन्दुरेकोऽतिविस्तरः । विडालारिष्टमेतत् स्यात् भत्तुः सर्वार्थनाशनम् ॥ 21 ॥ अरिष्ट शर्कराकारं यदा स्पर्शन वुध्यते । शर्करारिष्टमेतत् स्याहनवुद्धि विनाशनम् ॥ 82 ॥ यदा नोलोरसाभासमरिष्टं दृश्यते क्वचित् । नोल्यरिष्टमिदं (1) ज्ञेयं यशो लक्ष्मी-विनाशनम् ॥ 23 ॥ परिष्टे मशकाकारी मशकारिष्टमुच्यते । भत्त: कुलं यशो वुद्धिं तिं प्रोतिञ्च नाशयेत् ॥ 84 ॥ भृङ्गमाप्रतिमो विन्दुरेकोऽनेकोऽथवा यदा । भृङ्गामारिष्ट इत्येष धृतिस्मति बिनाशनः ॥ 15 ॥ सूचौरूपमरिष्टं चेदूच वा तिर्यगेव वा। सूचरिष्टमिदं नाम भत्तुः कुलविनाशनम् ॥ 86 ॥ त्रयश्चेविन्दवो राजन् पङ्क्तयो विषमेण (2) वा। उपर्युपरि वाधोऽधस्त्रिविन्दाख्यमरिष्टकम् । (1) नोलारिष्ठमिदं इति (क) पुस्तक पाठः । (2) वैधमेन इति (ख) पुस्तक पाठः ।
Page #201
--------------------------------------------------------------------------
________________ अस्वयुक्तिः । तस्य स्पर्शनमात्रेण सचेलं स्नानमाचरेत् ॥ 87 ॥ कालिकारिष्टमित्येतद् धौष्टति स्मृति नाशनम् ॥ 88 ॥ एकत्र यदि न ह्येष प्रयत्नेनापि संवृतः । दारो नाम महारिष्टं सर्व्वाभीष्ट - विनाशनम् । अनेकगुण-सम्पन्नः खड्गो लोकैर्न ग्टह्यते ॥ 66 ॥ कपोतपक्षप्रतिममरिष्टं चेत् तदाह्वयम् । भर्त्तः कुलं यशो विद्यां वलं वुद्धिञ्च नाशयेत् ॥ 100 ॥ काकाक्कृति र्यदारिष्ट' काकारिष्टं तदोच्यते । अनेन भर्त्तुः संग्रामे भङ्ग एवोपजायते ॥ 1 ॥ अरिष्टे खर्पराकारे खर्परारिष्टमुच्यते । भर्त्तुर्यशो वलं वोय्र्य्यं वुद्धिं प्रौतिञ्च नाशयेत् ॥ 2 ॥ यदान्यल्लोहशकलं (1) ( लग्नं स्यादिव लक्ष्यते । शकलीति स वै खगः सर्व्वाभीष्ट-निसूदनः ॥ 3 ॥ (क्रोर्3I कुशपत्रकयोर्लक्षणे पतिते) / यस्मिन् निम्नमिवाभाति मध्ये वा दृश्यते कचित् । जालारिष्ट(2)मिदं नाम भर्त्तुः कुलधनापहम् ॥ 4 ॥ एकैकरेखा दोर्घाग्रा यदा पल्लविनौ भवेत् । स्पर्शे वाथ करेणाथ कराला (3) रिष्टमुच्यते ॥ 5 ॥ अयं हि क्षितिपालानां दृष्टियोग्यो भवेन्नहि । दर्शनादेव नश्यन्ति यशो लक्ष्मी -जयादयः ॥ 6 ॥ ( 1 ) सकलं इति (क) पुस्तक पाठः । (2) जलारिष्ट इति (ख) पुस्तक पाठः । (3) करोलो' इति (ग) पुस्तक पाठः । 167
Page #202
--------------------------------------------------------------------------
________________ 168 युक्तिकल्पतरौअरिष्टे कङ्कपत्राभे कटारिष्ट तदुच्यते । अस्य स्पर्शन-मात्रेण नश्यत्यायुयशो वलम् ॥ 7 ॥ खजूरवृक्ष-प्रतिमं यदारिष्टस्तु लक्ष्यते । खजूरारिष्टमेतत् स्थाइत्तः कुलधनापहम् ॥ 8 ॥ गोशृङ्गाभमरिष्ट चेत् शृङ्गारिष्टं तदुच्यते । अनेन भत्तुनश्यन्ति लक्ष्मीवल-कुलादयः ॥ 8 ॥ गोपुच्छाकृति चेत् खड्ने अरिष्टं संप्रतीक्ष्यते । पुच्छारिष्टमिदं नाम भत्तुंः सर्वार्थ-नाशनम् ॥ 10 ॥ खनित्राभमरिष्ट चेत् खनित्रारिष्टमुच्यते । शूराणामपि संग्राम भङ्गमेतत् प्रयच्छति ॥ 11 ॥ अरिष्टे लाङ्गलाकार लान्ग्ग्लारिस्स्त्त्मुच्य्ते। अयं पापात् पापतरः प्रेक्षणीयो न भूभुजा। अयमायुः श्रियं हन्ति विद्यां वलमशेषतः ॥ 12 ॥ (var3इशारिष्टस्य लक्षणं पतितं । ) इत्यरिष्टानि प्रोक्तानि नानातन्त्रात् प्रयत्नतः । बिचार्येतानि मतिमान् खङ्ग कोशे निधापयेत् । 13 ॥ दिवानमिदमुद्दिष्टमरिष्टानां हितात्मनाम् (1) / अमङ्गलानां मन्दानां दर्शनच्चाशुभावहम् ॥ 14 ॥ अरिष्टमेकमेवस्याद् हिररिष्टं शुभावहम् । अन्यान्यमशुभं हन्यादिषस्य हि विषं यथा ॥ 15 ॥ एकमारभ्य (2)सप्तान्तमरिष्टं प्राह नान्यथा । यथोत्तरं द्विगुणितं फलमाहुर्मनीषिणः ॥ 16 ॥ इति खानपरोयामरिष्टाध्यायः षष्ठः ॥ (1) हतात्मनाम् इति (क) पुस्तक पाठः । (2) एकादारभ्य इति (ख) पुस्तक पाठः ।
Page #203
--------------------------------------------------------------------------
________________ / अजयुक्तिः । ... 166 __ अथ द्विविधा भूमिः। दिव्यभौमविभागेन भूमिर्या विविधा म्ता। दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा ॥ 17 ॥ तल्लक्षणमशेषेण लिख्यते त्बिवोध्त्। देवदानवयोमध्ये सनसृष्टिरभूत् पुरा। ते खङ्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः ॥ 18 ॥ दिव्य-लक्षणं य्था। ये खगाः स्थलधारा भृशमतिलघवो निर्मलागाः सुनेत्राः, ये रिष्टाचाखरूपाः सुविमलतनव(1)श्चाप्यसंस्कारयोगात् । दुर्भद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाहपाको ; ते दिव्याः कुतेऽमी कुलधन-विजयश्रीयशोवृद्धिमाशु (2) ॥ 18 ॥ अथ भौम्ल्क्स्स्न्न्म्। वृहदारीते, पूर्व महेशेन विषाणि यानि, भुक्तानि तेषां पतितास्तु विन्दवः । यस्मिन् प्रदेशे स स एव देशः ; कालायसामाकरतां जगाम ॥ 20 ॥ पुरामृतं क्षौरसमुद्रमध्यादुत्याद्य संग्राह्य ययुः सुरेन्द्राः । / तहिन्दवो यत्र निपेतुरेष शुद्धायसामाकरतां जगाम ॥ 21 ॥ ये विषोत्था भृशं कालाः खराङ्गाः सम्भवन्ति हि। मूळदाहज्वरानाह शोक हिकावमौकरा: ॥ 22 ॥ (1) लघव इति (क) पुस्तक पाठः । (2) वृद्धिमते इति (ख) पुस्तक पाठः ।
Page #204
--------------------------------------------------------------------------
________________ 170 बुक्तिकल्पतरौ - येऽमृतोत्थाः (1) कर्व्वराङ्गाः मन्दाङ्गाः सम्भवन्ति च । बलोपलितमालिन्य ज्वराव्याधि विनाशनाः ! यत्रैव पतितं यत् तु तत्तदाकरतां गताः (2) ॥ 23 ॥ तद्यथा । वाराणसीमगधसिंहल-भूमिभावी, नेपालभूमिषु तथाङ्ग महोप्रदेशे । सौराष्ट्रिकेऽन्यतरधन्य महोविभागे; शुद्धायसां कृतिवराः प्रवदन्ति जन्म ॥ 24 ॥ तद्यथा । वाराणसेयाः सुस्निग्धास्तीच्णधाराः सदङ्गिनः । लघवः सुखसन्धेया ज्ञेयाश्वाभेद्यशालिनः ॥ 25 ॥ मागधा: कर्कशाः स्थलधारा gUr3हतराङ्गिणः । गुरवो दुःखसन्धेयाः खना ज्ञेया विचक्षणैः ॥ 26 ॥ नेपालदेश-प्रभवा निरङ्गा निश्चलाच ये । ज्ञेया: (3) सदङ्गा मलिना लघवः स्थूलधारिणः ॥ 27 ॥ कलिङ्गा गुरवः स्वच्छा व्यक्ताङ्गास्तन्तु हेतवः । सौराष्ट्रा निर्मलाः स्निग्धाः सुव्यक्ताङ्गा भृशं खराः ॥ 28 ॥ सिंहलद्दीपजातानां चतुर्द्धा भेद उच्यते । केचित् सदङ्गा गुरवः कर्कशा : स्निग्धधारिणः ॥ 28 ॥ केचित् सदङ्गा लघवः सुस्निग्धाः स्थलधारिणः । एषां रूपेण मिश्रण ज्ञेया हि द्विजजातयः ॥ 30 ॥ ( 1 ) येऽमृतोथा इति (क) पुस्तक पाठ: / (2) तत्तदाकरतां गतं इति (ख) पुस्तक पाठः । (3) अङ्गा इति (ग) पुस्तक पाठः ।
Page #205
--------------------------------------------------------------------------
________________ युक्तिः । सामान्याद द्विगुणञ्चोक्तं (इं) कलिर्दशगुणस्ततः । कलेः शतगुणं भद्रं भद्राइत्रं सहस्रधा ॥ 31 ॥ वच्चात् षष्टिगुणः पाण्डिर्निरविर्दशभिर्गुणैः । ततः कोटिसहस्रेण हायस्कान्तः प्रशस्यते ॥ 32 ॥ [ इत्यादिकं रसायनोपयोगिकमेव नतु खर्3e दृष्टफलम् । ] यदाह । एषां तु लौहनातीनां वज्रं खङ्गाय युज्यते ॥ 33 ॥ तथाच । ये खजास्तीच्णधारा भृशमतिगुरवः षड्गुणाढ्याः सुभेद्याः, केचित् साङ्गा निरङ्गाः कतिचन समला निर्मला: केचिदेव । ते भौमाः कुर्व्वतेऽमी धनविजयवलं षड्गुणा निर्गुणा वा ; ते दुःखं स्तोकमुग्रं दधति वलकुल श्रीयशोनाशनास्ते ॥ 34 ॥ इति खग परीक्षायां भूम्यध्यायः सप्तमः ॥ 1 अथाष्टधा ध्वनिः । ध्वनिरष्टविधः प्रोक्तो यः पूर्व्वं सूत्रसंग्रहे । तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम् ॥ 35 ॥ तदुयथा । हंस कांस्ये तथा मेघः ढक्का काकश्च तन्विका । गर्दभः प्रस्तरश्चैव ध्वनिरष्टविधः स्मृतः ॥ 36 ॥ पूर्वे चत्वारः शुभदाः परे निन्दास्पदा स्तथा । विचाय्य खङ्गमानञ्च कर्त्तव्यं खर्3अकोविदैः ॥ 37 ॥ घोरस्तार इति ख्यातो द्विविधः खङ्गकोविदैः । घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः ॥ 38 ॥ 171
Page #206
--------------------------------------------------------------------------
________________ 172 युक्तिकमतरोयत्र सरवस्येव खङ्गे नखहत (1) ध्वनिः । हंसध्वनिरयं खङ्गः सकलार्थ प्रसाधनः ॥ 28 ॥ कांस्यशब्द इवामाति यस्मिन् खङ्गे हते ध्वनिः । कांस्यध्वनिरयं खङ्गः प्राह नागाजनो मुनिः ॥ 40 ॥ अवस्य लक्षणं पतितम् । ढक्काशब्द इवाभाति यस्मिन् खङ्गे हते ध्वनिः । ढकाध्वनिरयं खङ्गः सर्वशत्रुनिमूदनः ॥ 41 ॥ काकस्वर इवाभाति यस्मिन् खङ्गे हते ध्वनिः । काकखरोऽयं खङ्गः स्यात् श्रीयश: कुलनाशनः ॥ 42 ॥ तन्वीवरसमो यस्मिन् भवेत् खाने हते ध्वनिः । तन्त्रीध्वनिरयं खङ्गः कुलश्रीधननाशनः ॥ 43 ॥ खरस्येव धनिर्यस्मिन् खरध्वनिरयं mtH। श्रीयशो-ज्ञान-विज्ञान-जयतेजो विनाशनः ॥ 44 ॥ प्रस्तरस्येव यः खङ्गः स निन्द्यः खड्न लक्षणे ॥ 45 ॥ गभीरतार ध्वनिता खनस्य शुभलक्षणम् । उत्तानमन्द्रध्वनिता खङ्गस्याशुभलक्षणम् ॥ 46 ॥ अपाङ्ग नेत्रहीनोऽपि खगः सुध्वनिरुत्तमः (2) / अन्धः कुरूपो मनुजो यथा भुवि सुगायन: (3) ॥ 47 ॥ सब्बलक्षणसम्पन्नः खङ्गो यो ध्वनि-वर्जितः । स निन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवजित: / 48 ॥ (1) खर्3a गेन खहते इति (क) पुस्तकपाठः । (2) खर्3अगेषु ध्वनिरुच्यते इति (ख) पुस्तक पाठः । (3) यदा भुवि युगायनः इति (ग) पुस्तक पाठः
Page #207
--------------------------------------------------------------------------
________________ शक्तिः । 173 नखेन वाथ दण्डेन तथा lauhshlaakyaa। लोष्ट्रेन शर्कराभिर्वा ध्वनि विज्ञानमुच्यते ॥ 4 ॥ इति खड्न परीक्षायां ध्वन्यध्यायोऽष्टमः ॥ ___ अथ द्विविधं मान्म्। यन्मानं द्विविधं प्रोक्तं तस्य लक्षणमुच्यते । उत्तमाधमभेदेन भेदोहि हि विविधो मतः ॥ 50 ॥ उत्तमं यदिशालं स्यालघुमानं प्रकीर्तितम् । अधर्म तच्च यत् खब्ब (1) गुरुमानं प्रकीर्तितम् ॥ 51 ॥ तत्पुन स्त्रिविधं प्रोतमादिमध्यान्तभेदतः ॥ 552 ॥ यो मुष्टि विंशति समायततीव्रधारो, भर्भवेत् प्रसरतोऽपि षडंगुलीभिः । मानेन चाष्ट पलिकः स हि खङ्गमध्ये ; नाति प्रकृष्टन विकष्टफलप्रदः स्यात् । / 53 ॥ यो हादशाष्ट नवमुष्टिभिरायतः स्यात्, मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः । तावत् पलैः परिमितस्तु ततोऽधिको वा ; खङ्गाधमो धनयशः कुलनाशनाय ॥ 54 ॥ नागाज्जुनोऽपि,यावत्यो मुष्टयो दैर्घ्यं तदाङ्गलयो यदा । प्रसरे तचतुर्थाशमिति वै मानमुत्तमम् ॥ 55 ॥ यावत्यो मुष्टयो दैये प्रसरतत्त्रिभागिकः । पलैस्तदईस्तुलितः स खङ्गो मध्य उच्यते ॥ 56 ॥ यावत्यो मुष्टयो दैर्घ्य तुल्यांशः प्रसरे तु तत् । (1) यच्च खरवं इति (क) पुस्तक पाठः ।
Page #208
--------------------------------------------------------------------------
________________ बुक्तिकमतरोअधमः (1) कौर्त्तितः खङ्गस्तत्समो वाधिकः पलैः ॥ 57 ॥ भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मता: ॥ 58 ॥ इति खग परीक्षायां मानाध्यायः । भोजस्तु,दौर्घता लघुता चैव खरविस्तीर्णता तथा । दुर्भद्यता सुघटता खङ्गानां गुणसंग्रहः ॥ 58 / / खवता गुरुता चैव मन्दता तनुता तथा । . सुभेद्यता दुर्घटता खङ्गानां दोषसंग्रहः ॥ 60 : इति निखिलमुदारमुक्तमत्र वहुतन्त्रेषु निकृष्ण खन यष्टेः । नृपतिरिति विचिन्त्य यो विधत्ते म चिरतरां श्रियमुच्छितां लभेत ॥ 61 ॥ इति श्रीभोजराजौये युक्तिकल्पतरो खत परीक्षा :: atha crm-lkssnnm| शरीरावरक शस्त्र चर्म इत्यभिधीयते । तत् पुनर्दिविधं काष्ठं चर्मसम्भवभेदतः ॥ 62 ॥ शरीरावरकत्वच्च लघुता dRr3हता त्था। दुर्भद्यतेति कथिता चर्मणां गुणसंग्रहः ॥ 63 ॥ स्वल्पता गुरुता (2) चैव मृदुता मुख्भेद्य्ता। विरुवर्णता (3) चेति चर्मणां दोष संग्रह ॥ 4 ॥ (1) अधमे इति (क) पुस्तक पाठः । (2) लघुता इति (ख) पुस्तक पाठः । (3) वस्तुता इति (ग) पुस्तक पाठः ।
Page #209
--------------------------------------------------------------------------
________________ 175 असामा-वृत्तिः। सितो रक्तस्तथा पोतः कृष्ण itybhishbditH। ब्रह्मादिजाति भेदेन चर्मणां वर्णनिर्णयः ॥ 65 ॥ चित्रवर्णस्तु सर्वेषां सर्वदैवोपपद्यते ॥ 66 ॥ . इति श्रीभोजराजीये युक्तिकल्पतरौ चर्मपरीक्षा ॥ 00 अथ धनुलक्षणम् । धनुस्तु विविधं प्रोक्तं शाङ्ग वांश(स) तथैव च । कोमलं वर्णदृर्3हता तयोर्गुण उदाहृतः ॥ 67 ॥ सुखसम्पत्तिकरणं सममुट्यायतं धनुः । विपदो मुष्टिवैषम्ये तदङ्ग भङ्गमावहेत् ॥ 68 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ धनुःपरीक्षा ॥ अथ वाण लक्षगाम् । लघता dRr3हता चैव तथा खरतरास्यता । वाणानामिति निर्दिष्टो भूभुजां गुणसंग्रहः ॥ 6 ॥ तन्मानं विदुषाकार्यमङ्गलोभियथोदितम् । अङ्गली मान वैषम्य विजयो जायते रणे । अङ्गुली मान साम्यतु भङ्ग एवोपजायते ॥ 70 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ वाणपरीक्षा ॥ शरमल्लौखरतरौ लघु dRddh'traumtau। अईचन्द्रस्तुकथितो लघुतीव्रतरानन: ॥ 71 ॥ नाराचस्तुशिरालः स्यात्तीक्ष्णाग्रः कर्कशाग्रकः । zaktiyaSTyAdayoya'nye ते तीक्ष्णाग्राः प्रतिष्ठिताः ॥ 72 ॥ .
Page #210
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोइत्यादिशस्त्रजातानां लक्षणं भोज्भूभुजा। प्रोक्तमत्यन्त संक्षेपाल्लिखितं मयकावतु ॥ 73 ॥ तीक्ष्णता लघुताचैव तथैव dRr3हतापि च । सर्वेषामस्त्र जातीनां लक्षणं समुदाहृतम् ॥ 14 ॥ यत् किञ्चिदत्रमणिरुक्तमति प्रकाश, शस्त्रस्य लक्षणमिहखयमेव वुद्ध्या । विज्ञाय तबिखिलशस्त्र(1)विदाजनेन, शस्त्रं विधेयमरिपक्ष-विनाशनाय ॥ 75 ॥ अस्त्रेण तु विना sainymndhvprtijaayte| तस्मादस्त्र विशेषेण रक्षणीयं महीभूजा ॥ 76 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ अस्त्र परीक्षा ॥ अथ यात्रायुविस्तवसमयः । यात्रायां विविध: कालो वैकाल: (2) महजस्तथा । प्रोतामात्ययिके कार्ये वि(धि)कारो नात्र निर्णयः ॥ 77 ॥ सहज स्वेच्छया राज्ञां तस्य निर्णय उच्यते । यात्राज सिंह मध्या शनैश्चर बुधोशनमा रहेषु ॥ 78 ॥ भानौ कुलौरवषवृश्चिकगोभिर्दीर्घा शस्तस्तुदेवलमतेऽध्वनि पृष्ठतोऽकः (3) ॥ 7 ॥ (1) मस्त्र इति (क) पुस्तक पाठः । (2) वैकारः इति (ख) पुस्तक पाठः । (3) कर्क इति (ग) पुस्तकपाठः ।
Page #211
--------------------------------------------------------------------------
________________ 177 यात्रायुक्तिः। 17 अश्विनी रेवती ज्येष्ठा तथा पुथा पुनर्वसु । मैत्रं मृगशिरो मूला यात्रायामुत्तमाः स्मृताः ॥ 80 ॥ भरणी कत्तिकाश्लेषा विशाखा चोत्त्रात्र्य्म्। मघा पशुपतिश्चैव यात्रायां मरणप्रदाः ॥ 81 ॥ पूर्व कुवेरे दहने निशाटे, यमे जलेश पवने महेशे । त्याज्यं नरस्य प्रतिपत् क्रमेण ; युग्म तिथीनां प्रवदन्ति तज्ञाः । स्यात् सन्मुखे(1) यानमसुक्षयाय, पश्चाद्भवेत् सर्वशुभाय पुंसाम् ॥ 2 ॥ सूर्यः शुक्रः कुजो राहुर्मन्दश्चन्द्रो गुरुर्बुधः । / अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम् ॥ 23 ॥ पूर्वेणेन्द्र दक्षिण या(जा)नपा(प)दं, रोहिण्येतच्चार्यमाख्यञ्च(2) शूलम् । कामं यायामाम्परांयेषु कार्ये-ध्वन्यहापि प्रेक्ष्य शूलानि भानि ॥ 84 / तत्र दिक्शूलम् । षष्ठाष्टमी चतुर्थी च नवमी द्वादशी त्था। चतुई शो कुहस्त्याज्या यात्रायामशुभप्रदाः ॥ 85 ॥ प्रायो जगुः सहज शत्रुदशाय-संस्था:, पापाः शुभाः सविटज (3) परिमुच्य खस्थम् । सर्वत्रगाः शुभफलं जनयन्ति सौम्यास्त्यतारि-संस्थममरारि गुरु जिगोषोः ॥ 86 ॥ नाकालवर्ष विद्युत्स्तनितेष्विष्ट (4) कथञ्चिदपि यानम् । आ सप्ताहात् दिव्यान्तरीक्षभौमैस्तथोत्पातैः ॥ 87 ॥ (1) समुत्थे इति (क) पुस्तक पात्थ्ः। (2) रोहिण्योतच्चायं माख्यञ्च इति (ख) पुस्तक पाठः । (3) सबित्य इति (ग) पुस्तक पाठः । (4) विद्युत्स्तुनितेष्विष्ट इति (घ) पुस्तक पाठः ।
Page #212
--------------------------------------------------------------------------
________________ 178 युक्तिकातरौ तत्र क्रमः । राज्ञां यात्राविधिं वक्ष्ये जिगोषूणां (1) परावनीम् । नोराजनाविधिं कृत्वा सैनिकां(क)श्चानयेत् त्त्ः। गजानन्यान् मृगानन्यानिति यात्राक्रमो मतः ॥ 88 ॥ __अथ तत्र नौराजनाविधिः । वर्षान्तेऽभ्युदिते शुक्रे चन्द्रे पूर्णे शुभक्षणे । अश्व-नीराजनं कुर्य्याद यथोक्तमृषिसत्तमैः ॥ 8 ॥ उदीची प्रस्थिते भानौ संक्रान्त्यां वा शुभ दिने । गज-नीराजनं कुर्यात् महीपालो जिगौषिवान् ॥ 10 ॥ वृश्चिकस्थे रवौ कुर्यात् पत्तिनीराजना-विधिम् । नौका-नीराजनं कुर्यात् दक्षिणाशां प्रतिष्ठते ॥ 81 ॥ अन्येषाञ्चैव (2) यानानां विजयादशमोतिथिम् । ध्वजादीनाञ्च सर्वेषां शक्रोत्थाने नोराजनम् ॥ 82 ॥ छत्रस्य नवदण्डस्य तथा सिंहासनस्य च । रहस्य नगरस्यापि महाविषुव-संक्रमे ॥ 13 ॥ आत्मनो युवराजस्य महिष्या मन्त्रिणां तथा । स्वजन्मदिवसे राजा कुर्यानोराजना-विधिम् ॥ अभिषेक-दिनं प्रोक्तमेषां जन्मदिनं मया (3) ॥ 84 ॥ त्द्य्था। अश्वानां भास्करो देवो रेवन्तमिति संजया । गजानां देवता शक्रः पत्तीनां कालिकामता (4) ॥ 85 ॥ (1) जिगीषाणां इति (क) पुस्तक पाठः । (2) अन्यासाञ्च व इति (ख) पुस्तकपाठः । (3) जन्मदिनाख्यया इति (ग) पुस्तकपाठः । (4) शत्रुः पत्तीनां कालिका मता इति (घ) पुस्तकपाठः ।
Page #213
--------------------------------------------------------------------------
________________ 174 यात्रा-नौराज्ञ्-युक्तिः। नौकाणां वरुणो देवो यानानान्तु जयन्तकः । अस्त्राणां देवता रामो यमः खङ्गस्य पूज्यते ॥ 86 ॥ ध्वजानां हनुमान् पूज्यो वृहस्पतिरिति क्रमात् । तान् पूजयित्वा विधिवदेतान् नौराजयबृपः ॥ 87 ॥ हादश महिषैः पुष्टश्चामर-घण्टाम्वनादिभूषाव्यः । छागलैमहिषदिगुणैः छागलहिगुणैवषैः स्व पुष्टाङ्गैः ॥ 88 ॥ वृषभद्विगुणैः पुरुषस्त द्विगुणैश्चारुदीपिकाभिः । भव्यं वा सहस्र शुभदिने नीराजयेदराजा । 88 ॥ द्वादश-वाहै रुचिरैः सान्ग्गोपान्ग्गैर्तोऽईत्चोस्स्त्त्रैः। . तस्याईतो व्याघ्रर्गजशत-नीराजनं सम्भवति ॥ 10 ॥ छागलशतं वृषभशतं शतञ्च मेषाणाम् । तुरगा दश हृष्टाङ्गा व्याघ्राः पञ्च हिपश्चैकः ॥ 1 ॥ भल्लका हि कुक्कुराश्चैकैकाः पत्तिलक्षणस्य । नौका शतकं साङ्ग नवदशकं काञ्चनादिभिर्घटितम् ॥ 2 ॥ बहुशतमपि जन्तूनां नौका नोराजने राज्ञाम् । यहा द्विपदं यानं सर्वेषामिष्यते तुरगैः ॥ 3 ॥ खदशा (1) वसरवसितै योग्याङ्गर्योग्यवर्णेश्च । अष्टाभिर्धातुभिः कुर्य्यादस्त्र-नीराजना-विधिम् ॥ 4 ॥ गजाख नर नौकाभि बिगुणाभियंथोत्तरम् । रत्नैर्नानाविधैरस्वैर्धातुभिर्वसनैस्तथा ॥ 5 ॥ सिंहासनैश्च योग्यैश्च कुर्य्यावीराजना-विधिम् । गृहनौराजनाप्येवं नरस्याथ निगद्यते । 6 ॥ खभिः खरैः शृगालैश्च व्याघ्र रुष्ट्रैस्तथोक्तैः । पुरं नौराजयेद्राजा चिरसम्पत्ति-हेतवे ॥ 7 ॥ (1) मु दशा इति (क) पुस्तक पाठः ।
Page #214
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौखा दशाश्वस्तदईन नरश्चैव तदर्थतः । व्याघ्रादीनां तथैवैकं रत्न नानाविधं तथा ॥ 8 ॥ अस्त्राणि धातवश्चैव वस्त्राणि च फलानि च । वनजाः स्थलजाश्चैव जलजाश्चैव जन्तवः ॥ 8 ॥ नवग्रहाश्च सूर्य्याद्याः शैलाः सप्तघटास्तथा । योग्यधातु-समुद्भता नौकाखण्डवयं तथा ॥ 10 ॥ एकैकं हिपदं यानं खट्टा शय्याशनं तथा । निज-देहमितं स्वर्ण रजतं ताम्र मेव वा ॥ 11 ॥ आत्म-नौराजने दद्याद् यदिच्छेच्चिर-संस्थितिम् । अस्त्रैर्नानाविधैः कुर्याद् युवराज-निराजनम् ॥ 12 ॥ अलङ्कारैश्च विविधैर्देवी-नीराजनं मतम् । मन्त्रि-नीराजनं राजा हयेनैव समाचरेत् ॥ 13 ॥ अमात्यानां सैनिकानां विप्राणां धनिनां तथा । वस्त्रै!राजनं कुर्यादिति भोजस्य सम्मतम् ॥ 14 ॥ नोराजनाया वस्तूनि न पश्येन्द्र पुनः स्पृशेत् । सप्तकत्वः परिभ्राम्य कुर्य्यान्नौराजनाविधिम् ॥ 15 ॥ न्यसेवा परराष्ट्रषु गहने वा जलेऽपि वा। दैवन्न वैद्य-दीनभ्य प्रयच्छेद्दा यथायथम् ॥ 16 ॥ इति संक्षेपतः प्रोतो मया नीराजनाविधिः । अनेन विधिना राजा सुचिरं सुखमश्नुते ॥ 17 ॥ तथाहि grgH। नोराजना महोन्द्राणां निहन्ति विपदोऽखिला: / सैव सबहनं (1) राज्ञां कञ्चुकेनेव संयतः ॥ 18 ॥ (1) सन्दहनम् इति (क) पुस्तक पाठः ।
Page #215
--------------------------------------------------------------------------
________________ 181 प्रश्वयुक्तिः । नौराजना वन्दितानां नभयं विद्यते कचित् । नोराजना-विहीनानां नश्येयुः सर्बसम्पदः ॥ 18 ॥ तथा च वात्स्य्ः। ये भूमिपाला: प्रतिवमरान्ते, कुबन्ति नीराजन कर्मसम्यक् । ., तेषां न लक्ष्मीः क्षयतामुपैति, साम्राज्य लक्ष्मीः करगैव तेषाम् ॥ 20 ॥ एवं नीराजनं कत्वा (1) राजा प्रस्थानमाचरेत् । प्रस्थानं यानतोयस्मात्तस्मादयानं निरूप्यते ॥ 21 ॥ चतुष्पदं दिपदञ्च a(खा)पदञ्चेति त्विधा। यानेषु वाहिनो मुख्या निर्दिष्टाः सर्बसन्मताः । अतस्तेषां प्रवक्ष्यामि लक्षणत्वमतः परम् ॥ 22 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ नौराजनविधिः । athaashvpriikssaa| सपक्षा राजिनः पूर्व संजाता व्योमचारिणः । गन्धर्वेभ्यो यथाकामं गच्छन्ति च समन्विताः ॥ 23 ॥ इन्द्रादेशाच्छालिहोत्रस्तेषां प्क्स्स्म्थाच्छिन्त्। . ततः प्रभृति निष्पक्षा स्तुरङ्गा धरणीं गताः ॥ 24 ॥ उत्तमा मध्यमा नीचाः कणीयांसस्तथा परे । चतुर्दा वाजिनो भूमौ जायन्ते देशसंश्रयात् ॥ 25 ॥ (1) त्यक्ता इति (क) पुस्तक पठः ।
Page #216
--------------------------------------------------------------------------
________________ 182 युक्तिकमतरोताजिताः खुरशालाश्च तुषाराश्चोत्तमा हयाः । गोजिकाणाच केकाणा: प्रौर्3हाहाराश्च मध्यमाः ॥ 26 ॥ tAr3अजा उत्तमाशाश्च राज-शूलाश्च मध्यमाः । गत्वराः साध्य (1) वासाच सिन्धुदाराः कणीयसः ॥ 27 ॥ अन्यदेशोद्भवा ये च ते वै नीचाः प्रकीर्तिताः । वाजिनो जलजाः केचिदह्निजातास्तथापरे ॥ 28 ॥ समोरप्रभवाश्चान्ये तुरगा मृगजाः प्रे। जलोद्भवा विजा ज्ञेया: क्षत्रिया वह्नि-सम्भवाः ॥ 28 ॥ प्रभञ्जनभवा वैश्या मृगजाः शूद्रजातयः । पुष्पगन्धिर्भवेविप्रः क्षत्तियो गुरुगन्धिकः ॥ 30 ॥ धृतगन्धो भवेद्देश्यो मौनामोदी च शूट्रकः । विवेको सघणो विप्रस्तेजस्वी क्षत्रियो वली ॥ 31 ॥ कोष्णभावो (2) भवेद्देश्यः शूद्रो निःसत्त्वको भवेत् । विप्राद्या वाहनाः सर्वे त्रयो भूमिपतेः सदा । शूद्रजातिं तुरङ्गन्तु न स्पृशन्ति नरेश्वरा: ॥ 32 ॥ इत्यश्वोत्पत्तिः । अथान्ग्गुल्यान्ग्ग्विभाग्ः। सप्तविंशत्यङ्गलोभिर्मुख-मानं विधीयते । कर्णी Sar3अङ्गलौ प्रोक्तो भालकं चतुरङ्गुलम् ॥ 33 ॥ चत्वारिंशच सप्ताब्यः (3) स्कन्धः संपरिकीर्तितः । पृष्ठवंशश्चतुर्विंशः सप्तविंशा तथा कटौ ॥ 34 ॥ (1) साध्ववासाश्च इति (क) पुस्तक पाठः । (2) कोणभावे इति (ख) पुस्तक पाठः । (3) सप्ताढया इति (ग) पुस्तक पाठः ।
Page #217
--------------------------------------------------------------------------
________________ 183 ashvktiH| इति सूक्ष्मं तथा निम्नं प्रतिपुच्छ हयाधिकम् । . लिङ्ग हस्त-प्रमाणन्तु तथाण्डौ चतुरङ्ग लौ ॥ 35 ॥ मध्य (1) स्थानं चतुर्विशं हृदयं ssodd'shaatmkm। . कटिकुक्ष्य(कक्षा)न्तरं प्रोक्तं चत्वारिंशत् प्रमाणतः ॥ 26 ॥ मणिवन्ध-हयञ्चैव क्षुराश्च चतुरङ्ग लाः । अशोत्यङ्ग, लिका: पादा दीर्घा विंशाधिका मताः ॥ 37 ॥ . इत्यश्वाङ्ग लि-विभागः । अथ वर्णः । यदाह नकुलः,सप्तवर्णा भवन्तीह सर्वेषां वाजिनां ध्रुवम् । तानहं कीर्तयिष्यामि भेदैर्जाताननेकधा ॥ 38 ॥ सितो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव च । नौलः कष्णोऽथ सर्वेषां खेतः श्रेष्ठतमो मत: ॥ 38 ॥ खतः कुन्देन्टुसङ्काशो रक्ता: कौमुम्भ (2) सबिभः । हरिद्रा-सदृश: पोत: सारङ्गः कर्बुरः स्मृतः ॥ 40 ॥ पिश(ष)ङ्गः कपिलाकारो नीलो दूर्वादल-प्रभः । कृष्णो जम्बुफलाकारः शास्त्रज्ञैः समुदाहृतः ॥ 41 ॥ इत्यश्व-वर्णाः । अथ व्योविभाग्ः। , दन्तेषु व्यञ्जनं यहत् (3) तेन ज्ञेयो वयःक्रमः ॥ 42 ॥ (1) माकु इति (क) पुस्तक पाठः । (2) कुन्देन्दु इति (ख) पुस्तक पाठः । (3) यद् यत् इति (ग) पुस्तक पाठः ।
Page #218
--------------------------------------------------------------------------
________________ 184 युक्तिकपतरो तद्यथाकालिका हरिणी शुक्ला काचा मक्षिकया सह । शको मूषलकञ्चैव दन्तानां च्ल्ता(ता)त्था। इत्यष्टौ व्यञ्जनान्याहुरथैषां लक्षणं शृणु । 43 ॥ चतुर्भिवत्सरै न्ताश्चत्वारः परिकीर्तिताः । पञ्चभिश्च षडित्येवं जायन्ते त्वथ कालिका: ॥ 44 ॥ षष्ठे संवत्सरे प्राप्त कालिकान्या भवेत् तु हि । तथान्या सप्तमे वर्षे चतुर्थी (1) कालिका भवेत् ॥ 45 ॥ अष्टमे वत्सरे प्राप्ते जायन्ते सर्वकालिकाः । नवमे त्वथ ता: सर्वा आपोताः सम्भवन्ति च ॥ 46 ॥ केचिदेकादशे वर्षे तावत् पोतत्वमागताः । ततः श्वेताः प्रजायन्ते चतुर्दशसमावधि ॥ 47 ॥ ततः काचप्रमाः सम्यग् यावत् संवसरास्त्रयः । ततः सप्तदशादूच यावर्षाणि विंशतिः ॥ 18 ॥ मक्षिकाभां वदन्त्येषां (2) यावदर्षत्रयं पुन: / शङ्खाभासाः सर्व्वदन्ता भवन्ति वाजिनां ततः ॥ 4 ॥ त्रयोविंशात् परे वर्षे दशमा मूषला मताः । Sar3अविंशात् परतो दन्ताः स्थानाञ्चलनमाप्नुयुः ॥ 50 ॥ यावर्षत्रयं पश्चानिपतन्ति स्मात्र्ये। द्वात्रिंशद्दमरे वाजी नूनं निर्बाणमाप्न यात् ॥ 51 ॥ इत्यश्व-वयः स्थान्म्। (1) चतुर्थे इति (क) पुस्तक पाठः । (2) मतिभाभावदन्तेषां इति (ख) पुस्तक पाठः ।
Page #219
--------------------------------------------------------------------------
________________ 185 ashvyuktiH| अथ अखस्य shubhlkssnnaani| दीर्घाः शुष्का विशालास्था ये भवन्ति तुरङ्गमाः । ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्मणि ॥ 52 ॥ आस्यं भुजौ चापि ककाटिका च, दोघं चतुष्क तुरगस्य शस्तम् । तथोबते प्राणपुटे ललाटे; शफश्च (1) वाजिप्रवरस्य वोध्यः ॥ 53 ॥ श्रोत्रे च मणिवन्धश्च पुच्छं कोष्ठ लघूत्तमम् । पीताङ्गः श्व तपादो यो यश्च स्यात् सितलोचन: (2) ॥ 54 ॥ चक्रवाकः स विज्ञेयो राजाह: प्रिय्स्त्त्म्ः। . मुखे चन्द्रकसंवोत: पक्वजम्बूफलाकृतिः ॥ 55 ॥ खेतपादः स विज्ञेयो मल्लिकाख्यः सुपूजितः (3) / सर्बश्वतो हयो यस्तु श्यामैकश्रवणो भवेत् ॥ 5 ॥ स वाजौ वाजिमेधार्हः श्यामकर्णः सुदुर्लभः । यस्य पादाः सिताः सर्वे पुच्छो मुष्को मुखं तथा ॥ 57 ॥ मूईजास्तु सिता यस्य तं विद्यादष्टमङ्गलम् । यस्य पादाः सिताः सर्वे चन्द्रकञ्च ललाटके ॥ 58 ॥ कल्याणपञ्चकः प्रोतो भत्त: कल्याण-कारकः । विमिश्रवर्णकाः सर्वे प्रशस्ता वाजिनो मताः ॥ 5 ॥ यस्योत्कृष्टतरा वर्णा वृद्धिं यान्ति शनैः शनैः । नाशयन्ति तथा नीचान् करोति स वहन् हयान् ॥ 6 ॥ इत्यश्वस्य शुभलक्षणानि । (1) कफश्च इति (क) पुस्तकपाठः । , (2) स्थाच्छितलोचनः इति (ख) पुस्त्क्पात्थ्ः। (3) स पूजितः इति (ग) पुस्तकपाठः ।
Page #220
--------------------------------------------------------------------------
________________ 186 युक्तिकल्पतरो अथाश्वस्य आवर्तगुणाः । रोम्नां (1) भ्रमिवदावृत्तिरावर्त इति गद्यते । Sar3अविधो दक्षिणो वामो दक्षिणस्तु शुभावहः ॥ 61 ॥ नासिकाग्रे ललाटाग्रे शङ्ख कण्ठे च मस्तके । आवर्तो जायते येषां ते धन्यास्तु तुरङ्गमाः ॥ 62 ॥ ललाटे यस्य चाव्तो हितोयस्तु कुकुन्दरे । मस्तके च टतोयस्तु स विज्ञेयो हयोत्तमः ॥ 63 ॥ d(g)न्न्द्दाव्तो भवेदयस्य वाजिनो दक्षिणाश्रयः । स करोति महासौख्य स्वामिनः शिरसंजित: (2) ॥ 64 ॥ कर्णमूले यदावतः स्तनमध्ये तथापरः । विजयाख्यावुभौ तौ तु युद्धकाले जयप्रदौ ॥ 65 ॥ . स्कन्धपा यदावर्त्तः स भवेत् सुखकारकः । नासामध्ये यदावर्त एको वा यदि वा त्रयः ॥ 66 ॥ च्क्र्व्त्तो स विज्ञेयो वाजो भूपाल-भूषितः । कण्ठे यस्य महावत्तः प्रोक्तश्चिन्तामणि: शुभः ॥ 67 ॥ रोम्नां वृश्चिकवत् स्थानं shuktiritybhidhiiyte| यत्रावर्तः शुभस्तत्र शुक्तिस्तत्र शुभावहा (3) ॥ 68 ॥ इति आवर्त गुणाः । अथावस्य दोस्साः। चत्वारोऽप्यसिताः पादा: सर्वश्खेतस्य वाजिनः । भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ 6 ॥ (1) व्योम्नां इति (क) पुस्तकपाठः (2) शिरःसङ्गितः इति (ख) पुस्तकपाठः । (3) शुभा भवेत् इति (ग) पुस्तकपाठः ।
Page #221
--------------------------------------------------------------------------
________________ अश्वक्तिः । चत्वारो यस्य वै पादाः परस्पर विवर्णकाः । स त्याज्यो मुषलो नाम्ना मुनिभिः कुलनाशनः ॥ 70 ॥ दुर्लक्ष्म वाजिनं जह्याद् यदीच्छेत् शाखतीं श्रियम् । यस्तु(स्य) वर्णविभेदेन ज्ञायते रोमसम्भवात् ॥ 71 ॥ पुष्पाख्यः स परित्याज्य: सर्बवाजि-भयावहः । यस्यावशेष वर्णन छाद्यते च प्रधानत: ॥ 72 ॥ विद्धि गच्छतः सोऽश्वः कुरुते हयसंक्षयम् ॥ 73 ॥ इति स्कन्धे गले चैव कटिदेश तथैव च । नाभौ कुक्षौ च पावांश (1) मध्यमः स प्रकीर्तितः ॥ 74 ॥ एको वामकपोलस्थो यस्यावतः प्रदृश्यते । चर्वणी स हयस्त्याज्य: कुरुते स्वामिनाशनम् ॥ 75 ॥ वामगण्डाश्रयावतः प्रकरोति धनक्षयम् । कक्षान्ते यस्य चावत: स मृत्त्यं कुरुते विभोः ॥ 76 ॥ क्लेशं जानुगतावत: प्रवासं कुरुतेऽथ वा । vaajaumddh'gtaavto वजनौयो महोभुजा ॥ 77 ॥ त्रिवलि प्रभवावर्त स्त्रिवर्गस्य प्रणाशकः । पृष्ठवंशे यदावत एकः sNprilkssyte। धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥ 70 ॥ गुह्ये पुच्छे वलौ यस्य भवन्त्यावर्त कास्त्रयः । स कतान्तस्तु रूपेण वर्जतोयस्तुरङ्गमः ॥ 78 ॥ अधोर्खञ्च यदा वाजी सम्पुटं न स्पृशेत् क्वचित् । यमदूतः स विज्ञ यो वजनौयस्तुरङ्गमः ॥ 80 ॥ होनदन्तोऽधिकश्चैव करालो कष्णतालुकः । मुषली च तथा शृङ्गो Sar3एते घातकाः स्म ता: ॥ 81 ॥ (1) पार्था से इति (क) पुस्तक पाठः ।
Page #222
--------------------------------------------------------------------------
________________ 188 युक्तिकपतरोतत्राद्यौ विदितार्थौ तु शेषाणां लक्षणं शृणु । बयः पादाः सिता यस्य कृष्णश्चैकोऽभिजायते ॥ 2 ॥ बयो वाप्यसिता यस्य एकः शुक्लोऽभिजायते (1) / मुषलो नाम पापोऽयं दूर त्याज्यो हयाधमः ॥ 83 ॥ विकटो विषमो यस्य दशनः स करालकः । करालो कुरुते नाशं भर्तुरत्र न संशयः ॥ 84 ॥ कृष्णतालुहयो नाशं कुरुते नात्र संशयः । विषदन्तो भवेद्यस्तु कष्णतालु नै दुष्यते ॥ 85 ॥ कर्णान्ते चूलिकान्ते च शृङ्गवलक्ष्यते यदि । स शृङ्गो कुरुते नाशं राष्ट्रस्य च कुलस्य च ॥ 86 ॥ एकाण्डोऽजातकाण्डश्च होनाण्डोऽभ्यधिकाण्डकः । घण्टो (2) च कम्बली चैव Sar3एते पापकृत्तमाः ॥ 87 ॥ . इत्यश्वस्य दोस्साः। अथाव्स्यारिस्स्त्त्म्। सुस्थस्यापि च नेत्रान्ते स्यातां नोले च वाजिनः । तथैव तस्य जानीयात् भवेन्मृत्युबिवार्षिकी ॥ 88 ॥ नौलपोते च नेत्रान्ते त्रिभिर्मासर्वपुःक्षयः । यस्य नेत्रान्तर रेखा वहुवर्णा प्रजायते ॥ 88 ॥ विशेषाहाजिनो ज्ञेयं तस्यायुः पच्चमासिकम् । जिह्वायां जायते विन्दुरकस्मादयदिवाजिनः ॥ 8 ॥ मासैकं जीवितं तत्र पोते मासहयं तथा । रक्ते मृत्युस्विभिर्मासैश्चतुर्भिश्च विचित्रके ॥ 81 ॥ (1) विजायते इति (क) पुस्तक पाठः । (2) वण्टी इति (ख) पुस्तक पाठः ।
Page #223
--------------------------------------------------------------------------
________________ 18 अश्वयुक्तिः । पञ्चभिर्नीलवर्णं च षभिव- (1) स्माक्तो। सप्तभिः पाटलाकार चणकामे तथाष्टभिः ॥ 82 ॥ . नवभिश्च हरिद्रामे दशभिजतुकोपमे । एकादशे सुवर्णाभ वारेण हिमद्युतौ ॥ 13 ॥ यस्य खासो भवेदुष्णः शरीरं पुलकान्वितम् (2) / जिह्वा हि मलिनाकारा मासषट्कं स जीवति ॥ 14 ॥ जिह्वाग्रे pir3अका यस्य पादान्ते च त्थोद्रे। मूत्रं करोति रक्तं वा मासषटकं स जीवति ॥ 85 ॥ कर्णयोः क्षतजं यस्य नेत्राभ्यां वा प्र्व्र्त्ते॥ वाजिनः पित्तग्रस्तस्य दश मासान् स जीवति ॥ 86 ॥ यस्य नेत्रे हरिद्राभे यस्य वाताहितस्य च । तस्यायुः सप्तमासौयं बहुवर्ण तथा दिनः ॥ 17 ॥ यस्येकं लोचनं होनं द्वितीयं रक्तसबिमम् । पुटान्ते च स विज्ञेयः पौताभे (3) मासजीवकः ॥ 18 ॥ (एतानि अरिष्टानि व्क्त्दोस्स्जानि|) स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वह्निजाः । निर्गच्छन्तः प्रभो शं ते वदन्ति निशागमे ॥ 88 ॥ अश्वशाला समासाद्य यदा च मधुमक्षिकाः । मधुजालं प्रवनन्ति तदाखान् (4) नन्ति वत्स्रशः ॥ 100 ॥ . इत्य्रिस्स्त्तानि। (1) बक्र इति (क) पुस्तक पाठः । (2) पुलकाभितम् इति (ख) पुस्तक पाठः । (3) पौताभो इति (ग) पुस्तक पाठः । (4) तदवान् इति (घ) पुस्तकपाठः ।
Page #224
--------------------------------------------------------------------------
________________ . युक्तिकल्पतरौ - अथ हय क्रियाकालः । स्ववरुण गुरुपार्श्वास्येषु भौमार्कवार, स्वतिथि करणताराचन्द्र योगोदयेषु । शुभमिह इयः काष्ठ N (1) कार्यमार्येण बुड्वा ; न शनिरविकुजानां वासरे नोग्रतारे ॥ 1 ॥ इति हयक्रियाकाल: / अथ हयारोहण ज्ञानम् । चलकिशलयपादः कर्णमध्येक दृष्टि-, र्नचलति कटिदेशः वासने संस्थितो यः । हयहृदयगतिज्ञः स्थानं दण्डावताप: (2) स खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः ॥ 2 ॥ मेरुः स्थिरो यस्य चलौ च पादौ, ; त्रिकोनतं संहतमासनञ्च । स वाजिवाहः प्रथितः पृथिव्यां ; शेषा नरा भारकरा हयानाम् ॥ 3 ॥ इति हयारोहण ज्ञानम् । tAr3अनविधिः । अथ रक्तकोष्ठे (3) मुखे चौष्ठे गले पुच्छे च tAr3अयेत् । भोते वक्षःस्थलं हन्यादक्त चोन्मार्गगामिनः ॥ 4 ॥ (1) काष्ठं इति (क) पुस्तक पाठः । (2) स्थानदण्डावपाती इति (ख) पुस्तक पाठः । (3) कण्ठ इति ( ग ) पुस्तक पाठः ।
Page #225
--------------------------------------------------------------------------
________________ अश्वयुक्तिः । 11 कुपिते पुच्छसंस्थानं भ्रान्ते जानुहयं तथा । सबस्या(स्य)प्राप्तदण्डस्य दण्ड मेकं निपातयेत् ॥ 5 ॥ यद्यत्प्रस्खलते गात्रं तत्र दण्डं निपातयेत् । अस्थानदण्डपाताञ्च वहुदोषः प्रजायते । तस्मानिरीक्ष्य कर्तव्य हये दण्डनिपातनम् ॥ 6 ॥ इति हय tAr3अनविधिः । अथ हयधावनविधिः । हस्तैश्चतुविशतिभिईनुद्दे ण्ड उदाहृतः । अक्ष्णो निमेषणान्यष्टौ मात्रा प्रोक्ता वित्रक्षण: ॥ 7 ॥ मात्रा Sor3अशनाखो यो धावति धनुःशतम् । तमुत्तमोत्तमं विद्याद्वायुवेगं महाजवम् (1) ॥ 8 ॥ विंशत्या मध्यमो जे यो ह्यतोऽन्ये चाधमा मताः । नभस्याश्वयुजे मासि नैवाखान् वाहयेन्नृपः ॥ 8 ॥ वजाग्नि-सदृशं पित्तं श्रमात् कुप्यति वाजिनाम् । कार्येण महता वापि योज्यो मासि तु कार्तिके ॥ 10 ॥ हेमन्त शिशिर योगो वसन्ते च यदृच्छया । वालं वृद्धं कशं रुग्नं दत्तने हं बहहलिम् (2) / / पूर्णातिरिता कोष्ठञ्च गुबिणउञ्च न वाहयेत् ॥ 11 ॥ इति हयधावनविधिः । (1) महाजरम् इति (क) पुस्तक पाठः । (2) वालो वृद्धः कशो रोगी दण्डन हो वहद्दलिः iti (kha) pustaka paatthH|
Page #226
--------------------------------------------------------------------------
________________ 182 युक्तिकल्पतरो अथ हयरक्तमोक्षणविधिः । हासप्ततिसहस्राणि नाडोनां सम्भवन्ति हि । वाजिनामिह सर्वेषामाशु रक्तं व्यवस्थितम् ॥ 12 ॥ तासां निर्मोक्षणार्थाय हाराण्यष्टौ वदाम्यहम् । यैर्याति कुत्सितं रक्तं सर्वदेहसमुद्भवम् ॥ 13 ॥ कण्ठे कक्षे लोचनयो रंसयोश्च मुखे तथा । अण्डयोरथ पादेषु पार्खयोरुभयोरपि ॥ 14 ॥ एतद्दम (1) सुविज्ञेयं वाजिनां भिषगुत्तमः । अन्ये सप्तदशान्याहुः शिराबाराणि वाजिनः ॥ 15 ॥ येषु रक्तं हृतं सद्यः प्रकरोति तत: सुखम् । गुल्फे गले तथा mer3हे कक्षान्ते चैव पत्रके ॥ 16 ॥ गुदे पुच्छेऽथ वस्तौ च जङ्घयोः सर्वसन्धिषु । जिह्वायाञ्चाधर चौष्ठे नेत्रयोरुभयोरपि ॥ 17 ॥ कर्णमूले मणो गण्डे (2) रुधिरं स्रावयेषिक् । सौश्रुतमानप(पा)लेन त्याज्यं रक्तं तुरङ्गप्रमाणम् ॥ 18 ॥ त्द्य्था। पलं शतं मुखे त्याज्यं (3) कक्षयोश्चैकमेव च । शताई नेत्रदेशाच मद्देशात् तथैव च ॥ 18 ॥ गण्डयोरण्डयोश्चैव स्रावयेत् पञ्चविंशतिम् । द्वादशैव गुदे प्राहुरख 4 शास्त्रविचक्षणा: ॥ 20 ॥ (1) एतदुम्म सविज्ञेयो वाजिनां भिषगुत्तमम् इति (क) पुस्तक पाठः । + (2) कर्णमूले मने प्रान्ते इति (ख) पुस्तक पाठः । (3) न्याय्य इति (ग) पुस्तक पाठः । (4) प्राहुरस्त्र इति (घ) पुस्तक पाठः ।
Page #227
--------------------------------------------------------------------------
________________ 183 अश्वयुक्तिः । पैत्तिकं कालिकं विद्याहाते विद्यात् कफेऽनिलम् । पिच्छिलं श्लेष्मलं पाण्डु कषायोदकवञ्च यत् ॥ 21 ॥ इति हय रक्त-मोक्षणविधिः । अथ ह्य्-ऋतुच्र्या। न प्राज्ञो वाहयेदवान् प्रावटकाले कथञ्चन । यदीच्छेदमृतं (1) तस्य वाहनं दशमासिकम् ॥ 22 ॥ कूपोदकं कटुकतैल-निवात(ह)गेहं, शस्तं पलाईलवणं दिवसान्तरेण । तवान्यथा सति सुखामयवीबहानिमुख्यलेविरहितस्तु वयो (2) विनश्येत् ॥ 23 ॥ शरदि gur3अटतं (3) पयः प्रशस्तं, शरदि सिताष्टपल प्रमाणमच्छम् । मधुरमथ जलं सरोवरोत्य; वृतयुतनौल मुकुष्टकाच (4) भोज्याः ॥ 24 ॥ हेमन्तकाले त तैलमाषा(SA:), निर्वातसंस्था च पयो यथेच्छम् । शनैः शनैर्वाहनकर्माकुर्य्याद यवांश्च पत्ता (5) वितरेद विधिनः । 25 ॥ (1) यदीच्छेदग्रतः इति (क) पुस्तक पाठः । (2) रगो इति (ख) पुस्तक पाठः । (3) युतं इति (ग) पुस्तक पाठः । (4) मुकुन्दकाश्च इति (घ) पुस्तक पाठः । (5) मुक्ता इति (च) पुस्तक पाठः ।
Page #228
--------------------------------------------------------------------------
________________ 184 युक्तिकल्पतरोशिशिरे तैल पलाष्टकं कटिस्थं , दिनसप्तावधि पाययेत् तुरङ्गान् । तदनु प्रातर्भोजयेद् याश्च ; यवयवसांश्च तथामृतखरूपान् ॥ 26 ॥ यस्य दत्ता यवाभोज्ये शिशिरे समुपस्थिते । प्रकत्वापि क्रियाः सर्वाः स हयः सुखमृच्छति ॥ 27 ॥ वसन्ते संप्राप्ते निजसुखवशाहाहय हयान्, वृतं तैलं शस्त सकलविधिरुतोऽपि च मतः । पयो दद्यादी सलवणमथो वाहनविधि- ; . भृशं योज्यस्नेनाब्दमपि सुखमिच्छेदयवरः ॥ 28 ॥ वसन्तसमये योऽश्वः स्थाने तिष्ठति वन्धने । तस्योसाह: प्रणश्येत सालस्यं जायते वपुः ॥ 28 ॥ प्रोमे वृतं चतजमोक्षणधर्मशान्तिं, सुच्छायवन्धन-विमहन-शीततोयम् । दूर्वा टणं लघु च कोमलमन्यदेव ; यत् किञ्चिदेवमुपयुक्तमिदं वदन्ति ॥ 30 ॥ भोजेन तु हयलक्षणमन्यथोक्ताम् । तयथा, निग्धाङ्गो लघुतरलोमकस्तु पुच्छो, दोर्णस्यास्थिनयनकेश पृष्ठवंशः (1) / रक्तोष्ठः पृथुलनितम्बमारर(व)क्षा ; राजा: भवति तुरङ्गमः प्रशस्यः ॥ 31 ॥ (1) सिग्घा......कर्ण पुच्छोदीर्घास्य त्रिनयनकेश पृष्ठवंशः इति (क) पुस्तक पाठः ।
Page #229
--------------------------------------------------------------------------
________________ 125 अश्वयुक्तिः । नाभि(भेरा)मारभ्य देहस्तु द्विधा पूर्वापरक्रमात् । पूर्वकायस्थिता रताः शुभाय हय-संस्थिताः 32 ॥ अधः काये स्थिता रताः अधमत्व-प्रकाशकाः । शक्तीनां वैपरीत्येन प्रशस्त-फलमादिशेत् ॥ 33 ॥ वात्स्यस्तु ,ब्रह्मादि-जादिभेदेन हयजातिश्चतुर्विधा ॥ 34 ॥ तद्यथा, ये शुक्लाः सुविमलपुष्पगन्धका वा, शुद्धाङ्गाः सणसदुष्ण भोजिनो वा । अक्रुद्धाः समरगता भृशञ्च पुष्टास्ते विप्राः ; क्षितिपति-वाहनेऽति योग्याः ॥ 35 ॥ ये रताः पद्गुरुगन्धयोऽहता वा, संरुष्टा वहुतरभोजिनो बलाढ्याः । अश्रान्ता: सकलगुणग्रहाः प्रवीणाः ; विज्ञेया विधिकरजात-जातयस्ते ॥ 36 ॥ ये पीताः खलु तगन्धयोऽपि ये बा । येऽक्रवाः कथमपि गन्धरोषशालिनो ये ॥ 30 ॥ वडा वा वहुतर नाद घोषणा वा विज्ञेया नृपवर वैश्यजातयस्ते । ये कृष्णाः सरुषामगन्धयोऽपि ये वा अन्यथा वहुतरतार्3अनैरपोमे ॥ 38 ॥ क्षीणाङ्गा लघुतनवोऽपि वेशहीनास्ते । शूद्राः क्षितिपतिना भृशं विहेयाः । एतत्त एकैकमेव लक्षणं न सामुदायिकम् ॥ 38 ॥ लक्षणहयसम्बन्धात् द्विजातिः स्यात् तुरङ्गमः । चतुर्लक्षणयुक्तस्तु दूरे त्याज्यो हयाधमः ॥ 40 ॥
Page #230
--------------------------------------------------------------------------
________________ 186 युकिकल्पतरो अन्य्त्र्तु। सात्त्विका राजसाश्चेति तामसाश्चेति ते हयाः ॥ 41 ॥ ये शुद्धवर्णा भृशवेगयुक्ता अशान्ति-भाजी वहुभोगिनश्च । प्रक्रोधशोला: samara'tiruSTAste सात्त्विका भूप तुरङ्गमा: स्युः ॥ 42 ॥ ये रक्तवर्णा गुरुवेगरोषाः कषातिघातं (1) न हि ये सहन्ते । येऽमी वलाढ्याः खलु दीर्घदेहास्त राजसा भूप तुरङ्गमाः स्युः ॥ 43 ॥ ये कृष्णवर्णास्तनुरोषवेगा अल्पाशिनो लक्षणलक्षिताश्च । ये दुर्बला: सर्वगुणैविहोनास्ते तामसा भूप तुरङ्गमाऽधमा: ॥ 44 ॥ हयोर्लक्षण सम्बन्धात् द्विगुणो वाजिमध्यमः । त्रयाणां गुणसम्बन्धात् त्रिगुणो वाजिनिन्दित: ॥ 45 ॥ पराशरसंहितायान्तु,पृथिवि-वायुतेजःखे. पञ्चभिस्तुरगाश्रितः । उल्षणैः पञ्चधा भेदा: पराशरमता यथा । 46 ॥ ये स्थूला: श्रमसहदेहरूपभाजचालान्ता वहुतर भोजनाश्च दीर्घाः । अक्रुद्धाः समगगतास्तु रोषभाजो ; भौमास्ते धनगुरुघर्घरस्वरास्तु ॥ 40 ॥ ये श्लथाङ्गास्तनुवला: श्रमसह कलेवराः । अक्रोधवेगाः स खमा(ङ्गा) प्राप्यास्त तुरगाधमाः ॥ 48 ॥ ये वातवेग-प्रतिमोग्रवेगाः शुष्का भृशं दीर्घ कलेवराश्च । अत्रान्तिभाजो वहुदूरगाश्च ते वायवा वाजिवराः प्रदिष्टाः ॥ 48 ॥ ये क्रोधशौला भृशवेगयुक्ताः, मुक्ता दिनात् क्रोशशतं व्र्ज्ञ्ति। (1) कलाभिषातं इति (क) पुस्तक पाठः ।
Page #231
--------------------------------------------------------------------------
________________ 187 अभयुक्तिः । ते तैजसाः पुण्यवतां प्रदेशे ; भवन्ति पुण्यरपि ते मिलन्ति ॥ 50 ॥ एको यदा तैजससंज्ञकोऽश्वः, किं कार्यमन्यैस्तुरगाधमैस्तु । शुद्ध यदा होरकखण्डमकं ; कि कार्यमन्यैर्मणिभिर्विचित्रैः ॥ 51 ॥ उत्प्नु त्य ये वाजिवरा व्रजन्ति कहा भृशं वेगसमन्विताश्च । ये लङ्घयन्तः परिखामपारां ते गागनाः पुण्यतमाः प्रदिष्टाः ॥ 52 ॥ हयोर्लक्षणसम्बन्धात् तुरगः स्याद् दिभौतिकः । खजातिगुणभूतानां हयानां वाहनं शुभम् ॥ 52 ॥ असज्जातिगुणादीनां वाहनं क्लेशकारिणम् । एषां चिकित्सान प्रोता ग्रन्थविस्तार-सम्भवात् ॥ 54 / शालिहोत्रादिविज्ञानात् तद्विज्ञेयं ythottrm। asambhave (1) hi दुष्टाश्व वाहयेदिति चेत् तदा ॥ 55 ॥ तिलं सकाञ्चनं दद्यालवणं वा gudd'aanvitm। रेवन्त (2) पूजयेद्दापि निजं निर्मन्थयेत् तदा । दद्यात् ताम्रपलं वापि अभावे सर्वकर्मण: ॥ 56 ॥ एव्म्न्य्त्रापि। काञ्चनं रजतं ताम्र लौहमेतद् यथाक्रमम् । ब्रह्मादि-जातिदोषाणां देयमेतत्पशान्तये ॥ 57 ॥ अभावेऽपि च सर्वेषां तामेण स्यात् प्रतिक्रिया ॥ 58 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ हय-परीक्षा (क) ॥ 0 ॥ (1) असम्भवेति इति (क) पुस्तक पाठः । (2) वेमन्य इति (ख) पुस्तक पाठः । / * तुरगतत्त्व सर्व शालिहोबीये, श्रीमजयन्त-नकुल-रचिताश्ववैद्य के नुसन्ध यम् ।
Page #232
--------------------------------------------------------------------------
________________ 188 युक्तिकल्पतरौ - अथ गज परीक्षा । तत्रकालः । ऐन्द्रमित्रवरुणानिल पुष्याचन्द्र तोयरवि वारिजतारे । सूर्य्य-शुक्र गुरु सोमजवारे (1) श्रेयसे भवति कुञ्जरयानम् ॥ 58 ॥ लग्ने चरे शुभसमाश्रित वीक्षिते वा. चन्द्रस्य दृष्टिरिभ-यानविधौ विरुद्धा । सौम्ये दिने करनिशाटव सुश्रवण्यतोयेशमैत्र (2) मदितिश्च शुभग्रहाहः ॥ 60 ॥ स्यात्कुच्चरक्रयणदर्शनदानकाल: शेषेषु दुखः फलमार्कसुतेऽह्नि (3) चैव । गजानामष्टधा भेदः संक्षेपेण प्रकाश्यते । ऐरावतः पुण्डरोको वामनः कुमुदोऽज्ञ्जनः ॥ 61 ॥ पुष्पदन्तः सर्व्वभौमः सुप्रतीकञ्च दिगगजाः । एषां वंशप्रसूतत्वात् (तादा) गजानामष्टजातयः ॥ 62 ॥ ये कुञ्जराः पाण्डुरसर्व्वदेहाः सुदीर्घदन्ताः सितपुष्पदन्ताः । आलोमशा अल्पभुजो वलाच्या महाप्रमाणा लघुपुष्टलिङ्गाः ॥ 63 ॥ क्रुद्धाः समौके मृदवोऽन्यकाले नद्यम्बुपाना ( 4 ) वहुलोग्रदानाः । विस्तीर्णदानास्तनुलोमपुच्छा ऐरावतस्याभिजनप्रसूताः ॥ 64 ॥ (1) सौम्यवासरे इति (क) पुस्तक पाठः । (2) साभेदिनेकर निशाटवसुश्रवण्यतोशेष मेद्र इति (ख) पुस्तक पाठ: / (3) सुतानि चैव इति (ग) पुस्तक पाठः । (4) लघुम्बु पाना इति (घ) पुस्तक पाठः ।
Page #233
--------------------------------------------------------------------------
________________ 1रट ashvyuktiH। तेष्वेव सर्वेषु विशुद्धवर्णा अतीव वृत्ताः प्रभवन्ति मुक्ताः । नाल्येन पुण्येन महीपतीनां स्पृशन्ति भूमण्डलमध्यमेते ॥ 65 ॥ दन्ता विभग्ना अपि युद्धरङ्ग पुनः प्ररोहन्ति पुरैव तेषाम् । ये कुञ्जरा: कोमलसर्बदेहाः पुच्छा न दण्डाः खरग(द)ण्डदेशा: ॥ 66 ॥ स्रवन्मदाः सन्ततरोषभाजोऽमर प्रिया:सर्वभुजो वलाढ्याः । सुतीक्षणदन्ता रसना गकानां ते पुण्डरीक प्रवरप्रसूताः । ते पद्मगन्धं विसृजन्ति रेतो दानञ्च नैषां वमथुः प्रभूता ॥ 67 ॥ नतोयपानेऽभ्यधिका स्पृहाच श्रमेऽपि नैते.वलमुत्सृजन्ति । अमी तु येषां निवसन्ति राज्ञां ते वै समस्तक्षितिशासनार्हाः ॥ 68 ॥ ये कुञ्जराः कर्कशखबदेहा: कदापि माद्यन्ति गलन्मदाश्च । आहार योगाहलवीर्यभाजो नात्यम्ब कामा वहुलोमगण्डाः । विरूपदन्तास्त नुपुच्छकर्णा जेया वुधैर्वामनबंशजाताः ॥ 68 / ये दीर्घदेहास्तनुदीर्घ शुण्डाः कुदन्तभाजो मलपूर्ण देहाः। स्थविष्टगण्डाः कलहप्रियाश्च ते कुञ्जराः स्युः कुमुदस्य वंशाः । अन्यदिपान् दर्शनमात्रतस्तु निघ्नन्ति ते दुर्गमनाश्च पुंसाम् ॥ 70 ॥ ये स्निग्धदेहाः सलिलाभिलाषा महाप्रमाणास्तनुशुण्डदन्ताः । स्थविष्ठदन्ताः श्रमदुःसहाश्च ते कञ्जराश्चाञ्जनवंशजाताः ॥ 71 ॥ रेतश्च दानञ्च सृजन्ति शवदानूपदेशे प्रभवन्ति ये तु । ते पुष्पदन्ताभि(ति)जनप्रसूता महाजवास्ते तनुपुच्छभागाः ॥ 72 ॥ सुदीर्घदन्ता वहुलोमभाजो महाप्रमाणाश्च सुकर्कशाङ्गाः । भ्राम्यन्तिनावभ्रमणाभियोगानाहारपानादिषु चातिशक्तिः ॥ 73 ॥ मरुप्रदेशे विचरन्ति ते वै मुक्ताफलानामिह जन्ममध्ये । महाशरीरातिसुकर्कशाङ्गा नारिष्टदन्ता मृदुशलदन्ताः ॥ 74 / / महाशनाः क्षीणपूरोष मूत्रविस्तीर्ण कर्णास्तनुरोमगण्डाः ।
Page #234
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोते सार्बभौमाभिजनप्रसूता विशुद्धमुक्ताः प्रभवन्ति (1) चेषु ॥ 75 ॥ ये दोघंशुण्डाः सुविभक्तदेहा महाजवाः क्रोधपरीतकाश्च । विस्तब्ध कर्णास्तनुपुच्छदन्ताः सदाशनाश्चैव वशा(सा)प्रियाश्च ॥ 76 ॥ प्रवृद्धगण्डास्तनुलोमयुक्ताः ते सुप्रतीकप्रवरप्रसूताः (2) / महाप्रमाणामितमौक्तिकानि भवन्ति चैतबिजगाद काप्यः ॥ 77 ॥ एकजातिः समुत्पनो गजः स्तब्ध इति स्मृतः । लक्षणञ्च यथा प्रोक्तं शुद्धञ्चत्यत्र दृश्यते ॥ 7 ॥ शुद्धद्दिजाति सम्भूतस्तल्लक्षण समन्वितः । जारजो नाम विख्यातो यथाखं वलवीर्यवान् ॥ 7 ॥ दिजातिहयजातो यः (3) स शूर इति कथ्यते । दिजाति जारजोत्पन्न उद्दान्त इति कथ्यते ॥ 80 ॥ एवं संयोगभेदेन गजजातिरनेकधा । तां यो जानाति तत्त्वेन स राज्ञः पात्रमहति ॥ 81 ॥ ब्रह्मादिजातिभेदेन तेषां भेदश्चतुर्विधः । विशालागा: पवित्राश्च ब्राह्मणा: स्वल्पभोजिनः । शूरा(ला) विशाला वह्वाशा: क्रुद्धाः क्षत्रियजातयः ॥ 82 ॥ अथ गुन्नाः। यथा रक्तं यथा खङ्गो यथा स्त्री सप्तयो यथा । परीक्ष्यन्ते गुणैरेवं गजानामपि निर्णयः ॥ 83 ॥ रम्यो भौमो (4) ध्वजोऽधौरो वीरः शूरोऽष्टमङ्गलः । (1) प्रवदन्ति इति (क) पुस्तकपाठः । (2) तेज स्खयुक्ता प्रवरप्रसूताः इति (ख) पुस्तक पाठः । (3) हयसम्भूताः इति (ग) पुस्तक पात्थ्ः। (4) वीरो इति (च) पुस्तक पाठः ।
Page #235
--------------------------------------------------------------------------
________________ गजयुक्ति: / सुनन्दः सर्व्वतो भद्रः स्थिरो गम्भीरवेद्यपि । वरारोह इति प्रोक्ता गजा द्वादश सत्तमाः ॥ 84 ॥ तद्यथाह भोजः । विभक्तावयवः पुष्टः सुदन्तः सुमहानपि । तेजस्वी रम्य इत्युक्तो गजः सम्पत्तिवर्धकः ॥ 85 ॥ अङ्कुशादिप्रहारेण यस्य भौतिर्न जायते । स भौमोऽयं गजः शुद्धो रामः सर्व्वार्थ-साधनः ॥ 86 ॥ शुण्डाग्रात् पुच्छपर्य्यन्त' रेखा यस्यैव दृश्यते । ध्वजः शुद्दो गजो नाम साम्राज्य प्राणदायकः ॥ 87 ॥ समौ कुम्भौ खराकारौ श्रावर्त्ती तत्र चोच्छ्रयौ (1) / अधीरोऽयं गजो नाम्ना राज्ञां विप्रविनाशनः ॥ 88 ॥ आवत: पृष्ठतो यस्य स्वनाभिमभिविन्दति । पुष्टाङ्गो वलवान् वउरो राज्ञामभिमतप्रदः ॥ 86 ॥ महाप्रमाण: पुष्टाङ्गः सुदन्तश्चारुगण्डकः । भक्षणे भक्षणे श्रान्तः शूरो लक्ष्मी-विवर्द्धनः ॥ 60 ॥ सितौ दन्तौ सितः पुच्छः सिता रेखा सिता नखाः । रक्तकुम्भाचिवीय्याङ्गेर्विज्ञेयः सोऽष्टमङ्गलः ॥ 81 ॥ अयं गजेन्द्रो यस्यास्ते तस्य स्यात् सकला मही । नारिष्टानीतयस्तत्र यत्त्रास्तेऽयं गजेश्वरः ॥ 82 ॥ आयोजनशतं यावदनर्थं कुरुते क्षयम् । नाल्पपुण्यैरयं प्राप्यो मनुजेन्द्रेः कलौ युगे ॥ 83 ॥ शुभौ दन्तौ शुभः शुण्डः शुभौ कुम्भौ शुभस्तनुः । ग (a)ण्डयोर्गण्डयोर्मध्ये आवर्त्त : शुभलक्षणः ॥ 84 ॥ ( 1 ) चोव्रतौ इति (क) पुस्तक पाठः । 26 201
Page #236
--------------------------------------------------------------------------
________________ 202 __ युक्तिकल्पतरोललाटमध्ये यस्यैव दृश्यते येन भूभुजा। ... ... ... ... ... ततो मुणोन्द्राः * ॥ 5 ॥ शवन्मदस्रुति-परिप्लुतगण्डदेशा,स्तीक्ष्णाङ्कुशेन विनिवारयितुं न शक्याः । जातिद्विषो नवपयोद(ध)रवा गभीराः ; पृथ्वीभुजा सकलसौख्यकरा भवन्ति ॥ 86 ॥ अथ दोस्साः। दोनाक्षीणोऽथ विषमो विरूपो विकल: खरः । विमदो मापकः काको धूम्रो जटिल इत्यपि ॥ 87 ॥ अजिनो मण्डली खित्री हतावर्तो महाभयः । राष्ट्रहा मुषली भाली निःसत्त्व (1) इति विंशतिः ॥ महादोषा: समाख्याता गजानां भोजभूभुजा ॥ 8 ॥ त्य्था। अतिक्षीणतरः क्षीणतनुदन्तोऽतिनिष्पभः । दौनाख्यः कुरुते दीनं भूभुजं नात्र संशयः ॥ 88 / खर्वशुण्डो महापुच्छो निखासो वेगवर्जितः । क्षीणोऽयं कुरुते क्षोणं स्वामिनं धनसम्पदा । 100 ॥ कुम्भे दन्तेऽक्षिकर्णे च वैषम्यं पार्खयोस्तथा । यस्यायं विषमो नागो नागवत् कुरुते क्षयम् ॥ 1 ॥ प्रास्कन्धात् तु शिरः क्षीणं पश्चाद्भागस्य पुष्टता । विरूप इति नागोऽयं कुरुते भूधनक्षयम् ॥ 2 ॥ नानाभोगैरपि कतैर्यस्य नो जायते मदः । युद्धाय नोपक्रमते विकलं तं विवजयेत् ॥ 3 ॥ (1) निषिद्ध इति (क) पुस्तक पाठः । / * अत्र ग्रन्याश: किञ्चित् पतित इति मन्ये ।
Page #237
--------------------------------------------------------------------------
________________ ग्ज्युक्तिः। खरता सहजा यस्य शरीरेऽस्तोति ल्क्स्स्य्ते। . तनुदन्तकरो हस्ती खरः कुलविनाशनः ॥ 4 ॥ नजायते मदो यस्य स्वकाले जायतेऽथवा । विरूपो विवशो वापि विमदं दूरतस्त्यजेत् ॥ 5 ॥ लघु प्रमाण: क्षोणाङ्गस्तनुशुण्ड शिरोदरः । अश्रान्तं स्वसिति (1) व्यग्रः पतेहेनत्रयोर्मलम् ॥ 6 ॥ त्रिके पुच्छाग्रतो वापि आव्तो मण्डलोऽथवा । वहिः (ह्निः) प्रकुरुते लिङ्ग सर्वथा गतचेष्टवत् ॥ 7 ॥ भूभुजा नहि वीक्ष्योऽयं भापकाख्यो गजाधमः । यदीच्छेच्छाखतीं भूतिं शरीरारोग्यमेव वा ॥ 8 ॥ शवदेशी यस्य भग्नौ स्कन्धदेशोऽति गुच्छकः (2) ! काकोऽयं कुरुते मृत्यु स्वामिनो नात्र संशयः ॥ 8 ॥ विषमौ शङ्खगौ दन्तौ यस्य shunnddvirodhinau| भिद्यते वा विदीयंतां स्वयं शून्यान्तरावुभौ ॥ कुरुते व्याधितं नाथं धूमनामा गजाधमः ॥ 10 ॥ मूईजाः कर्कशा रूक्षा जटारूपानुवन्धिनः । यस्यायं जटिलो नागः कुरुते धनसंक्षयम् ॥ 11 ॥ स्कन्धे वा गात्रदेश वा लग्नं चर्मेऽवलक्ष्यते । अजिनो नाम नागोऽयं कुरुते भूधनक्षयम् ॥ 12 ॥ नैनं स्पृशेत्र वीक्षेत यदीच्छेदात्मनः श्रियम् । मण्डलानि प्रदृश्यन्ते एक हे वा वहनि वा ॥ 13 ॥ (1) खसितं इति (क) पुस्तक पाठः । (2) तुच्छकः इति (ख) पुस्तक पाठः ।
Page #238
--------------------------------------------------------------------------
________________ 204 * युक्तिकल्पतरोविरूपाण्युगतानीव मण्डली कुलनाशनः । तानि खेतानि यस्य स्युः खित्री स धननाशनः ॥ 14 ॥ हृदये उदरे चैव बिके पूच्छस्य मूलतः । गुदे mer3हे पदे चैव आवर्तन हतश्रियम् ॥ 15 ॥ योगिनं कुरुते भूपं प्रवासिनमुपद्रुतम् (1) / गच्छतो यस्य गुल्फाभ्यां भवेत् संघर्षणं मुहुः । अपि सर्वगुणैर्युक्तस्त्याज्यश्च स महाभयः ॥ 16 ॥ राष्ट्र धनं कुलं सैन्यं मैत्रदारान् तथा प्रजाः । क्षपयत्य शुभो नागो दृष्टमात्रो न संशयः ॥ 17 ॥ तत्रापम्रियते लोकस्तत्र वनभयं भ्वेत्। व्याधि वह्निभयं वात्र यत्रास्ते स महाभयः ॥ 18 ॥ भृशं सन्ताद्यमानस्तु पादेकं यो न गच्छति । पृष्ठोदरं समात्य रेखा रक्तासमा यदि ॥ 18 ॥ न्यस्ताग्रिमपद स्थाने पश्चात् पातः पदे यदि । अपि सर्वगुणैयतो राष्ट्रहायं गजाधमः ॥ 20 ॥ राष्ट्रादपाक्रियतेऽयं भूभुजा shriymicchtaa। राष्ट्रान्ते रक्षितो मोहात् कुरुते राष्ट्रसंक्षयम् ॥ 21 ॥ पादाश्चात्यन्तविषमा दन्तौ चान्योन्य विषमौ । पञ्जरो दृश्यते भग्न एको वाष्टौ (2) इयोऽथवा ॥ 22 ॥ दन्तौ वा चलतो यस्य किं युवान (3) प्ररोहतः । कुम्भौ वा विषदौ यस्य मुषलो स गजाधमः ॥ 23 ॥ (1) श्रुतम् इति (क) पुस्तक पाठः । (2) राष्ट्रौ इति (ख) पुस्तकपाठः । (3) किमु वान इति (ग) पुस्तक पाठः ।
Page #239
--------------------------------------------------------------------------
________________ 205 गजयुक्तिः । राष्ट्रदुर्ग (1) वलामात्य-क्षयकत् तं प्रित्य्जेत्। चर्मखण्ड इवाभाति भाले यस्याति कर्कशः ॥ 24 ॥ भालो स कुरुते नागो भत्तः कुलधनक्षयम् । पुष्टो विशालः सहन्तः सत्कारोऽपि शुभोऽपि सन् ॥ न रणे साहसो यस्य स निःसत्त्वो गजाधमः ॥ 25 ॥ सर्वेषां गजदोषाणामुक्त एव महानयम् । येनैकेन गुणाः सर्वे टणायन्ते सुनिश्चितम् ॥ 26 ॥ पालकाप्यस्तु * / क्षीणदन्ताङ्ग शुण्डत्वं विषमत्वं रदादिषु । शिरः क्षीणमधः पुष्टिरेते दोषा गजे मताः ॥ 27 ॥ gaay'stu| ये कुञ्जरास्तनुरदास्तनुगण्डशुण्डाः, क्षीणाः सुदीनवपुषो गुरु दीर्घपुच्छाः । वश्यादिभिः खलु गुनैरहितो हिताय ; ते भूभुजामभिमता न हि वोक्षणीयाः ॥ 28 ॥ यो न स्रवेन्मदजलं तनुमूईभागो, निर्वीर्यतामुपगतो वहुभोजनेऽपि । नेच्छत्यसावुपगतानपरान् निहन्तुं'; भूमीभुजा नहि गजोऽयमवेक्षणीयः ॥ 28 ॥ दोषैर्दष्टान् गजान् राजा न वीक्षेत कदाचन । न्यसेवा परराष्ट्रेषु नगरात् क्रियते वहिः ॥ 30 ॥ (1) राष्ट्रदुद्दद्दला (क) पुस्तक पाठः । * पालकाप्यर्षिविरचित हस्यायुर्वेद: द्रष्टव्यः ।
Page #240
--------------------------------------------------------------------------
________________ युक्तिकमतरौदद्यात् दिजेभ्यः शुद्धेभ्यो गणकायाथवा नृपः । दृष्ट्वा यदि गजान् दुष्टान् दद्याच्छङ्गिशतं हिजे ॥ 31 ॥ पुरं नीराजयेहापि आत्मानं वाथवा सुतम् । देवीसूतोन जुहुयादयुतं वाति(पि) तत्परः ॥ 32 ॥ तिलान् वा जुहुयादग्नौ तत्प्रतीकार हेत्वे। ब्रह्मादि जातिभेदेन जातिरुक्ता चतुर्विधा ॥ 33 ॥ चतुर्विधानां भूपानां वाहने ते शुभप्रदाः । ये दोषा दोषवत्त्वानां त एव स्युः स्वजातित: ॥ 34 ॥ ये व्याधयो नराणां स्युस्ते गजानामपि स्मृताः । चिकिमापि तथा तेषां मात्राचैव गरीयसी ॥ 35 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ गज परीक्षा । अथ वृस्स्प्रीक्स्सा। अखेभलक्षणे युवा वक्ष्यन्तेऽन्ये चतुष्पदाः । गावः कृतयुगे सृष्टाः स्वयमेव सयम्भुवा ॥ 36 ॥ ब्रह्मक्षत्रिय-विट्-शूद्र जातिभेदाश्चतुर्विधाः । शुक्लाङ्गाः शुचयोऽक्रु DA मृदवः शुद्धचेतसः ॥ 37 ॥ अल्लाशिनो बहुवला वृषभा ब्रह्मजातयः । हयोलक्षण सम्बन्धात् त्रिगुण: स वृषाधमः ॥ 38 ॥ विलक्षण समावेशात् त्रिगुणः स वृषाधमः । पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिन: ॥ 38 ॥ + अहंरुद्रेभिरित्यादिना वेदोतन इति । * गजविषये, वह्निपुराण गरुडपुराण-कालिकापुराण-वसन्तराज शाकुनानि ट्रष्टव्यानि ।
Page #241
--------------------------------------------------------------------------
________________ व्स्स्युक्तिः। यदृच्छा भोजिन: क्षौणा वृषभा वैश्यजातयः । कृष्णाङ्गाः क्रू रहृदया अपवित्राः सदाशिनः ॥ 40 ॥ वृहहषणरोषाश्च (1) वृषभाः शूद्रजातयः । द्वयोर्लक्षणसम्पर्कात् द्विजातिवृषभो भवेत् ॥ 41 ॥ वात्स्यस्तु,पृथ्वीतले समुत्पना गजाखा ये चतुष्पदाः । गुणत्रयविभेदेन तेषां भेदत्रयं भवेत् ॥ 42 ॥ एतन्मतानुसारेण भोज: प्राह महीपतिः । ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि ॥ 4 ॥ वाशिन: खल्परोषास्ते वृषाः सात्विका मताः । व्यक्ताव्यक्तरुषः(SA:) शुद्धा dRr3हा भारवहाः शुभाः ॥ 44 ॥ वहाशिनो वहुवलास्ते हषा राजसा मताः । विवर्णा विकताङ्गाश्च निर्वला: स्वल्पभोजिन: ॥ 45 ॥ अपवित्रा वृहद्रोषास्ते वृषास्तामसा मताः । लक्षणहयसम्बन्धात् द्विगुणो वृषभो भवेत् । विलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥ 46 ॥ ___ अथ गुन्नाः। नोलः शुभो ध्वजो वामः क्षेमो भद्रः शिवः स्थिरः । भोजदेवेन लिखिता इत्यष्टौ वृषभा गुणाः ॥ 47 ॥ तद्यथा,-- खेतादन्यतरो वर्ण: खेतः खुरविषाणयोः । ललाटपुच्छयोः खेतः स नौल: शुभमावहेत् ॥ 48 ॥ यो हृष्टपुष्टो रम्यात्मा सुविभक्तातनुः शुभः । (1) वृहदणषरोषाश्च इति (क) पुस्तक पाठः ।
Page #242
--------------------------------------------------------------------------
________________ 206 युक्तिकल्पतरौ-. कुरुते धनवृद्धिं स दोषै,तो यदा त्वयम् ॥ 48 ॥ वर्णस्तु (1) सहजः पुच्छो रम्यश्च ध्वज उच्यते । भत : कुलं धनं धान्यं विवर्धयति निश्चयम् ॥ 50 ॥ पूर्बा? चोवतो वस्तु पराई चैव नोचकः । निर्दोषो वाम इत्येष कुरुते रिपुसङ्ग्यम् । 51 ॥ चन्द्रकं दृश्यते यस्य ललाटे देवनिर्मितम् । क्षेमनामा वृषः कुर्यात् धनधान्यविवईनम् ॥ 52 ॥ प्रावतश्च शुमा यस्य शुक्तयश्चापि वा शुभाः । भद्रनामा वृषः कुर्यात् भत्तुः सर्वार्थ-साधनम् ॥ 53 ॥ आवर्त शुक्तिविज्ञानं हयेषु वृषभेष्वपि । पादाः सर्वे सिता यस्य पुच्छभालौ सितो तथा ॥ 54 ॥ महोक्षा चायते नेत्रे कौ~ चाति लघू स्थिरौ। मुष्कयोः कृष्णता चैव शृङ्गे चातिशुभ dRr3हे ॥ 55 ॥ तनुरोमा (2) महावेगः स्निग्धगम्भीर निखनः । शिव इत्येष कथित: शिवं प्रकुरुते ध्रुवम् ॥ 56 ॥ चरणाः पञ्जराः स्थूला: शिरः शुभ्न भवेत्तनुः । आपुच्छादायता शुभचा रेखा मस्तकगामिनी ॥ 57 ॥ रक्तताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्यकरः श्रियाः । नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः ॥ 58 ॥ गर्गस्तु,महत्त्वं तनुलोमत्वं पुष्टता भारवाहिता (3) / कुमारकत्वमित्येते वृषभाणां गुणा मता: ॥ 50 ॥ (1) षण्डस्तु रम्यः सध्वज इति (क) पुस्तकपाठः । (2) तानुरोमाः इति (ख) पुस्तकपाठः । (3) वारवाहिता इति (ग) पुस्तकपाठः ।
Page #243
--------------------------------------------------------------------------
________________ 2.4 वषयुक्तिः । . अथ वृषभदोषाः । व्यङ्गो विवर्णो विषमः खित्री धूमश्चल खरः । एते सप्त महादोषा वृषमाणामुदीरिताः । 60 ॥ विषाणो विषमौ यस्य खुराश्च विस्स्मास्त्था। नेत्रप्रा(का)न्तेऽथ वा गात्रे पञ्जर वैकतं भवेत् ॥ 61 ॥ व्यङ्ग इत्येष कथितो धनधान्य-विनाशकः । पूबाईमन्यवर्णन्तु पराईञ्चान्यवर्णकम् ॥ 12 ॥ पृष्ठ क्रोर्3o विवर्णो वा विवर्णः कुलनाशनः । पराधमुव्रतं यस्य पूर्वाञ्चाति नीचकम् ॥ 63 ॥ गच्छतश्चरणौ लग्नौ शब्दायते खरखरः (1) / विषमो नाम वृषभः सम्पत्तिक्षयकारकः ॥ 64 ॥ हिमकुन्देन्दुसङ्काशा गात्रेषु लोमविन्दवः । वित्री नाम महादोषी दूरतस्तं परित्यजेत् ॥ 65 ॥ शृङ्गाग्रे दीपिकाकारं ज्वलते केकरे dRshau। कपिल: पुच्छभागश्चेत् स धूम्रो मृत्युमावहेत् ॥ 66 / दन्त शृङ्गखुरादीनां यद्येकोऽपि चलेत् स्वयम् । मुष्को वा (2) चलते यस्य स चल: कुलनाशनः ॥ 67 ॥ आवर्ताः शुक्तायो रेखा विषमाश्च विसंस्थिताः । न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा ॥ 68 ॥ गुदान्मेद्रान्तरे यावदेखा व्यक्तव दृश्यते । विस्तृत विषमे घोण(रे) जिह्वा चैवा(व)सिता भवेत् ॥ 68 ॥ स खरो दूरतस्त्याज्यो भत्तः सर्वार्थ-नाशनः । खल्पता दीर्घरोमत्वं क्षोणताभारवाहिता ॥ 70 ॥ (1) खरः खरः इति (क) पुस्तक पठः । (2) मुक्षोरा इति (ख) पुस्तक पाठः ।
Page #244
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोव्यङ्गत्वं मारकत्वञ्च वृषदोषा उदाहृताः । ब्रह्मादि-जातिभेदेन चत्वारो ये वृषा मताः ॥ 71 ॥ चतुर्विधानां लोकानां त एव स्युः शुभावहाः । यो मोहादन्यजातीयं कुरुते वृषभं नरः ॥ 72 ॥ तस्य नश्यन्ति वित्तानि धनमायुः कुलं वलम् । दुर्वलो वृषभोयत्र गो-जातिस्तत्रनश्यति ॥ 73 ॥ वातपित्तकफोद्रेका व्याधयो ये वृषे मताः । तेषानुपशमः कार्यो यथास्वं विधिना बुधैः ॥ 74 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ वृषपरीक्षा । अथ महिष प्रीक्स्सा। विपक्षे हयसन्त्रासं कुरुते येन हेतुना । भारं वहति वा दूरं महिषोऽस्मानिरूप्यते । ब्रह्मक्षत्रियविटशूद्रात्यजभेदेन पञ्चधा ॥ 15 ॥ त्द्य्था। भृशं SNA: पवित्राश्च वहट्टषण घोणकाः । वहाशिनो मारकाच महिषा ब्रह्मजातयः ॥ 76 ॥ केकराः कामला: (1) स्थूला भृशं क्रुद्धाश्च मारकाः । वह्वाशिनो बहुवला महिषाः क्षत्रजातयः ॥ 77 ॥ श्लथाङ्गाः क्षीणशृङ्गाश्च सुक्रुद्धाभारवाहिनः । अमारका वहुवला महिषा: वैश्यजातयः ॥ 78 ॥ क्षीणाः क्षोणवलाः क्षीणशृङ्गघोणारुषश्च (2) ये। अल्पाशिनो भारसहा महिषा: शूद्रजातयः ॥ 79 ॥ (1) कपिलां इति (क) पुस्तक पाठः । (2) घोषारुषाश्च इति (ख) पुस्तक पाठः ।
Page #245
--------------------------------------------------------------------------
________________ 211 भृग्युक्तिः। सबंदा जलमिच्छन्ति येऽल्पसत्त्वा महौजसः । भारसहाः कुशृङ्गाश्च तेऽन्त्यजा महिषा मताः ॥ 80 ॥ एषां दोषा गुणा वापि वृषवलक्षयेद्बुधः । पोषणञ्चापि संस्थानं वृषतुल्यं तथा मतम् ॥ 81 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ म्हिस्स्प्रीक्स्सा। * - -- अथ मृगपरीक्षा मृगनाभिं समादातुं कौतुकार्थे तथापुनः । मृगा:पोष्था महोन्द्राणां तेषां वक्ष्यामि लक्षणम् ॥ 82 ॥ पृथिव्यव वायुगगनास्तेजोऽधिकास्त पञ्चधा । भिद्यन्ते नैकभेदास्तु समस्ता मृगजातयः ॥ 83 ॥ त्द्य्था। ये गन्धिन: क्षोणशरीरकर्णास्ते पार्थिवा गन्धमृगाः प्रदिष्टाः । सर्वाङ्गमेषां सुरभि प्रकामं पुण्ठे प्रदेश प्रभवन्ति ते तु॥84 ॥ ये वै विशाला गुरुदीर्घशृङ्गा अमांसलास्तीब्रखुर प्रदेशाः । आप्यास्तु ते वै प्रसरन्तिभूरि सर्वत्र देश प्रभवन्ति चैव ॥ 85 ॥ धावन्ति ये वातमिवान्तरीक्षे दीर्घास्तु ते वातमृगाः प्रदिष्टाः । ते यत्र यत्रैव भवन्ति शक्तास्तत्रैव सर्वाणि शुभानि सन्ति ॥ 86 ॥ लघुप्रमाणा लघु वीर्यसत्त्वा निर्गन्धदेहाश्छगल-प्रमाणाः । ते गागना वेगकरा नराणां स्मृश्या न ते नापि निरीक्षणीयाः ॥ 87 ॥ ये कृष्णवर्णा गुरुदीर्घशृङ्गाः कडा भृशं यान्ति च वायुवेगा:(t) / ते कृष्णसाराः खलु तेजसास्तु पुण्यप्रदेश प्रभवन्ति ते तु ॥ 8 ॥
Page #246
--------------------------------------------------------------------------
________________ युक्तिकल्पतरो - भोजोऽप्याः। पार्थिवादिद्गः सर्बचतुर्जातिर्भवेत् पृथक् । सुशृङ्गास्तनुलोमानो ब्राह्मणा मृगजातयः ॥ 88 ॥ क्रछा: पश्वरि (1) शृङ्गाय क्षत्रियाः खरलोमशाः । आवर्त शृङ्गास्तनवो हरिणा वैश्यजातयः ॥ 20 ॥ कुशृङ्गा वाप्यशृङ्गा वा शूद्राः खरतनूरुहाः । अश्वानां ये गुणा दोषास्ते ज्ञेया हरिणेष्वपि ॥ 81 ॥ तथापि दोषाः पञ्चामो वक्ष्यन्ते हरिणाश्रयाः । नेत्रयोरन्तरे यस्य लोमावर्ताः स पापक्वत् ॥ 82 / विषमौ विकतो शृङ्गो यस्य स क्षेमनाशनः । भावतः पृष्ठतो यस्य पानामि-मभिविन्दति ॥ 13 ॥ पश्चाई यस्य वावर्तस्तो त्याज्यौ भ्य्कार्को। वर्णनेत्रपदादीनां वैकताइन-नाशनः ॥ 84 ॥ गाय्ः। दोषवन् मृगजातीनां विजातीनामथापि वा। दर्शनात् स्पर्शनात् चैव गन्धादानाच्च पोषणात् । भवेयुर्विपदः सर्वास्तथा चैवाद्य पोषणात् ॥ 45 ॥ shngkho'pi| हरिणपोषणतो धरणीभुजांनहि भवेन्मरुद्भव-por3अनम् । न परिवहिरजोरिपुजं भयं तदव तं हरिणं गुणिनं नृप ॥ 16 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ मृग्प्रीक्स्सा। (1) पशुरि इति (क) पुस्तक पाठः ।
Page #247
--------------------------------------------------------------------------
________________ सार्मैय्युक्तिः। अथ सारमेय प्रीक्स्सा। मृगयार्थं शाकुनार्थं कौतुकार्थि-महीक्षिता (1) / खानः पोष्यास्ततस्तेषामत्र वक्ष्यामि लक्षणम् ॥ गुणजाति प्रभेदेन शुनां भेदो ह्यनेकधा ॥ 87 ॥ त्द्य्था। सात्त्विका राजसाश्चैव तामसाश्च विधा मताः । अशान्ता अपरिक्षीणाः पवित्रा: खल्पमोजिनः ॥ 88 ॥ खानस्त सात्त्विकाः प्रोक्ता दृश्यन्ते च क्वचित् क्वचित् । क्रुद्धा वहुभुजो दीर्घा गुरु वक्षस्तनूदरा: ॥ 28 ॥ जाङ्गलस्था जाविकाच खानस्ते राजसा मताः । अल्पश्रमेण ये शान्ता ललनि ह्वा गुरूदराः ॥ 100 ॥ खानस्ते तामसा ज्ञेयाः सन्ध्यावनसमाश्रयाः । ब्रह्मादि जातिभेदेन चतुची सर्व एव हि ॥ 1 ॥ शुभ्रा दीर्घाः स्तब्धकर्णा लघुपुच्छास्तनूदराः । सुशुक्लखरदन्ताश्च खानस्ते ब्रह्मजातयः ॥ 2 ॥ रक्ताङ्गास्तनुलोमानो ललकर्णास्तनूदराः । दीर्घा दीर्घा नखरदाः खानस्त क्षत्रजातयः ॥ 3 ॥ ये पीतवर्णा मृदवस्तनुलोमान एव च । ऋद्धाक्रुद्धा ललज्जिह्वास्त श्वानो वैश्यजातयः ॥ 4 ॥ कृष्णवर्णास्तनमुखा दीर्घरोमाण एव च । अक्रडाः श्रमयुक्ताश्च ते खान: शूद्रजातयः ॥ 5 ॥ (1) मृगयत्व शाईर्थ कौतुकार्थं महीक्षिता इति (क) पुस्तक पाठः ।
Page #248
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोलघु प्रमाणास्तु गुरूदरा ये येऽमध्यभक्षा वहुपुत्रकाच । प्रवृद्धपुच्छा लघुसूक्ष्म दन्ता स्त चान्त्यजाः कुक्करजातयः स्यः ॥ 6 ॥ दिजाति चिह्नसंसर्गात् हिजातिः श्वा भयावहः । लक्षणत्रयसम्बन्धात् त्रिजातिधननाशनः ॥ 7 ॥ भोजोऽपि,द्विजातिर्वा विजातिर्वा विजाति: श्वा महीभृताम् । भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥ 8 ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खपरीक्षा । भरद्वाजस्तु वलिप्रकरणे-- अज्ल्क्स्स्न्न्माः। तदनुसारेन भोजोऽपि,नक्षत्राणां विभेदेन नराणान्तु गणत्रयम् । तेषां शुभाय निर्दिष्टं पशुवस्तवयं (1) वलौ ॥ 8 ॥ तद्यथा,ये कृष्णाः शुचयश्छागाः पशवोऽन्ये तथैव च । देवजातिभिरुत्सृज्यास्त सार्थोपसिद्धये ॥ 10 ॥ ये पीता हरिता वापि नरजातरुदौरिताः । ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ 11 ॥ (1) पशुवस्तुवयं इति (क) पुस्तक पाठः ।
Page #249
--------------------------------------------------------------------------
________________ 215 यान्युक्तिः। यो मोहादथवाज्ञानाहलिमन्यं प्रयच्छति । वध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत् ॥ 12 ॥ इति श्रीभोजराजोये युक्ति कल्पतरौ अजादि लक्षणम् । / अथ चतुष्पदयानोद्देशः । ये ब्रह्मजात्यादि विभेदतोऽमी, मया निरुता इह वाजिमुख्याः । दिशानया सर्वचतुष्यदानां ; भेदो विधेयो विदुषादरेण ॥ 13 ॥ यथा यथाखादिकपोषणेन, यानेन वा दोष गुणौ भवताम् । तथा तथैवान्य चतुष्पदानां; प्रकोर्तितौ दोषगुणौ वुधन ॥ 14 ॥ वरमयानमपोषणमेव वा वरमिवान्य शरीर मपोषणम् । नखलु दोषयुतं चतुष्पदं स्पृशति पश्यति शोभनचेतनः ॥ 15 ॥ सुराविन्दुःषयति (1) पयोघटशतं य्था। तथा सव्वं दूषयति दोष दुष्टश्चतुष्पदः ॥ 16 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ चतुष्पद यानोद्देशः । (1) सुरारिविन्दूर्दोषयति इति (क) पुस्तक पाठः ।
Page #250
--------------------------------------------------------------------------
________________ युक्तिकल्पतरो अथ द्विपदयानोद्देशः । मानुषैः पक्षिभिर्वापि तथान्यैदिपदैरपि । यानं स्थाविपदं नाम तस्य भेदो घनेकधा ॥ 17 ॥ हंसैमयूरैः कङ्कालैरन्यैर्वापि vishesstH॥ सामान्यञ्च विशेषश्च तस्य भेदो विधा भवेत् ॥ 18 ॥ तत्र सामान्यम् । यथा,यानं यद्विपदाभ्यां सत्तहोलादि कमुच्यते (1) / चतुर्भियुक्ति संयुक्तर्दण्डधातुगुणाम्बरैः ॥ दोलेति कथ्यते तेषां नियमोऽयं प्रदर्श्यते ॥ 18 ॥ तत्र स्म्य्ः। उपेन्द्र मूलाहि शिवाग्निवज्ज, शस्तन्दुतारा (2) तिथि योगलम्ने । विष्टिक्षमापुत्र यमाहवज्ज ; दोलादिकारोहणमाद्यमिष्टम् ॥ 20 ॥ दण्डकाष्ठस्य नियमे नियमश्छत्र दण्डवत् । कनकं रजतं ताम्र लौह धातुचतुष्टयम् ॥ 21 ॥ चतुर्विधाना मुहिष्ट ब्रह्मादीनां यथाक्रमम्(मात्) / सुराणाम (3) सुराणाञ्च चातुर्वर्ण्यमुदाहृतम् ॥ 22 ॥ (1) यत्तद्यानादिकमुच्यते इति (क) पुस्तकपाठः । (2) भावा इति इति (ख) पुस्तक पाठः । (3) गुणानाम् इति (ग) पुस्तक पाठः ।
Page #251
--------------------------------------------------------------------------
________________ 217 217 यानयुक्तिः । विहस्तसम्मितो मध्ये तदई पार्खयोईयोः । विजयानाम दोलेयं विजयाय महीक्षिताम् ॥ 23 ॥ विजया मङ्गला करा शिवा क्लेशा शुभा क्रमात् । वितस्त्येककसंवृया दोला: षट् स्यः सुखानदा: (1) ॥ 24 ॥ कुम्भश्च पद्मकोषश्च शङ्खः पर्वत एव c। / चतुबिधानां दोलासु कल्याणाय चतुष्टयम् ॥ 25 ॥ हंसः केको शुको भृङ्गचतुष्टयमिदं क्रमात् । कुम्भाद्यग्रे निधातव्यं चतुर्विध महीक्षिताम् ॥ अत्रापि वर्म(ग)विन्यासो विज्ञेयो नवदण्डवत् ॥ 26 ॥ भोजस्तु,गजः प्रस्थानदोलायां रणदोलासु(च) keshrii। मृगो भ्रमणदोलायां क्रीर्3आदोलासु षट्पदः ॥ 27 ॥ भुजङ्गमः शत्रुराज्ये वृषभो दान-कर्मणि । दोलोपरि (पः) परि न्यस्यो वहुभिमनिशासनम् ॥ 28 ॥ यहक्रदण्डं यानं स्यात् तत् पर्यऋमिति स्मृतम् । त्रिहस्तसम्मितो यानस्तदर्थपरिणाहवान् ॥ 28 ॥ पर्वतः क्षेमनामायं भत्तः सर्वार्थ-साधकः । क्षेमो(मे) मृत्युजयो दुःखश्चत्वारस्ते यथाक्रमम् ॥ 30 ॥ वितस्त्येकैक संवुया यथा चाणुन सङ्गिनः । मणिधातुगुणादीनां नियमः पूर्ववन्मतः ॥ 31 ॥ विशेषमथ वक्ष्यामि पर्यस्य यथाक्रमम् । शुक्तिश्च गजदन्तश्च मृगशृङ्ग तथैव च ॥ 32 ॥ (1) यथान्नदाः इति (क) पुस्तक पाठः ।
Page #252
--------------------------------------------------------------------------
________________ 218 युक्तिकल्पतरौअन()पादिकजातानां पर्यङ्गेषु न्यसेत् क्रमात् । पद्मशगजाश्वालिहंसकोकशुकान् (1) क्रमात् ॥ 33 ॥ आदित्यादि दशाजानां मणिरूपेण विन्यसेत् । महोन्द्राणां विशेषेण सिंहमानव शस्यते ॥ 34 ॥ निर्माण शुक्तिदण्डाश्च राज्यभोगसुखप्रदाः । तदेवावक्रदण्डन्तु खटायानमिति स्मृतम् ॥ 35 ॥ अस्यापि पूर्ववन्मान मणि धात्वादि-निर्णयः । विशेषश्चरणोच्छ्रायः परिणाहाई-सम्मितः । तदेव चेविश्वरणं पोठयानमिति स्मृतम् ॥ 36 ॥ तस्य भेदो विधा दण्डवक्रावक्र (2) प्रभेदतः । मानादिकं पूर्बतुल्यं विशेषाच्चतुरस्रता ॥ 30 ॥ एवमन्यानि मिश्राणि यानानि विविधानि च । सामान्याख्यानि जानीयात् शिल्पिभिर्निर्मितानि वै ॥ 38 / मनोहरत्वं लघुता dRr3हतेति गुणत्रयम् । प्रोक्तं हिपदयानानां महजं भोजभूभुजा ॥ 38 ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ हिप्द्यान्प्रीक्स्सा। अथ विशेष विपदयान कथनम् । राज्ञो यहिपदं यानं विशेषाख्यमलं विदुः (3) ॥ 40 ॥ त्द्य्था। चतुभिरुह्यते यत्त चतुर्केलं तदुच्यते ॥ 41 ॥ (1) शुकाः इति (क) पुस्तक पाठः । (2) रनावक्र इति (ख) पुस्तकपाठः । (3) -मतद्विदुः iti (ga) pustaka paatthH|
Page #253
--------------------------------------------------------------------------
________________ यानयुक्तिः । भोजस्तु,- -- चतुर्भिर्वाहक ईण्डैः षड् भिः कुम्भैः सुसंस्थितैः । स्तम्भैरष्टाभिरुदितं चतुर्होलमनुत्तमम् ॥ 42 ॥ तद्भेदा जयकल्याण वीर - सिंहा यथाक्रमम् । चतुर्व्विधानां भूपानां चतुर्होला: प्रकाशिताः ॥ 43 ॥ त्रिहस्त- सम्मितायामो दिहस्त परिणाहवान् । हस्तद्दयोन्नतः प्रोक्तश्चतुर्होलो (लो) जयाख्यया ॥ 44 ॥ चतुर्हस्ताय तो यस्तु सान्दस्तदन्यथा । चतुर्होलः समाख्यातः कल्याणस्तावदुन्नतः (1) ॥ 45 ॥ पञ्चहस्तायतो व (य) स्तु विहस्तपरिणाहवान् । तावदेवोन्नतो वीर (2) चतुद्दल उदाहृतः ॥ 46 ॥ आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः । चतुर्होलो ह्ययं सिंहस्तदर्डेनोन्नतः शुभः ॥ 7 ॥ सर्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निम्बदिः । श्राद्यः समरवर्षासु परः (च) केलिघनात्यये ॥ 48 ॥ सर्व्वेषामेव काष्ठानां दण्डः स्याद्वज्जवारणः । चन्दनेनैव घटना सर्व्वेषामुपयुज्यते ॥ 48 ॥ लोमजं सर्व्ववस्त्रेषु (3) कनकं सर्व्वधातुषु । कुम्भश्च पद्मकोषश्च गिरिश्चेति यथाक्रमम् ॥ 50 ॥ वैदेशानां महोन्द्राणां चतुर्होलेषु विन्यसेत् । दर्पणञ्चार्द्धचन्द्रश्च हंसः केकी शुको गजः ॥ (1) स्तावद्दुर्लभः इति (क) पुस्तक पाठः । (2) धीरैः इति (ख) पुस्तक पाठः । (3) शस्त्रेषु इति (ग) पुस्तक पाठ: / 218
Page #254
--------------------------------------------------------------------------
________________ युक्तिकल्पतरौअश्वः सिंहश्च तस्याग्रे प्रादित्यादि दशोत्तरान् ॥ 51 ॥ मणि-नियमस्तु दण्डवत् । रक्तः शुक्लच पीतश्च कृष्णचित्रस्तथारुणः । नौल: कपिल इत्युक्तः पताकानान्तु संग्रहः । चतुर्दोलः सपताकः शुभयानमिति स्मृतः ॥ 52 ॥ मुक्तास्तवकद्द शभिर्युक्तः स्याद्राजकेशानाम् । चामरदण्डैदशभिटिंग्जयिनां चतुर्दोलः ॥ 53 ॥ चामपक्षस्य पुच्छञ्चेत् (1) सर्वोपरि परिन्यसेत् । यात्रासिद्धिरयं नाम्ना चतुर्दोलो महीभूजाम् ॥ 54 ॥ अथ निछ्दिः। स्तम्भच्छादरहितो निश्चदिरक्तचतुर्दोलः ॥ 55 ॥ मानं पूर्ववत् । स पुनर्हि विधः प्रोक्तः सध्वजश्चाथ निर्ध्वजः । ध्वजान् Sar3अत्र न्यस्यन्ति षड्वर्ग(न्ध) विजयैषिणः ॥ 56 ॥ तेषां मानन्तु चत्वारः स्वामिहस्तै कसम्मिताः । कोणेषु पश्चादग्रे च हस्तहयमितौ ध्वजौ ॥ 57 ॥ सुवर्ण रजतं युग्म त्रिविधानां महोभुजाम् । मणिचामरकुम्भाणां खनादौनां विनिश्चयः ॥ 58 ॥ चतुर्दोलध्वजे राज्ञां विजेयो नवदण्डवत् । निर्ध्वजे च चतुर्दोले मानमन्यतमं शृणु ॥ 5 ॥ आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः । विजयो नाम विज्ञातश्चतुर्दोलो महीभुजाम् ॥ 60 ॥ (1) वासपक्षश्च पुच्छश्चत् इति (क) पुस्तक पाठः ।
Page #255
--------------------------------------------------------------------------
________________ यान्युक्तिः। 221 विजयो मङ्गलो भव्यो वितस्त्येकैकवद्धितः । त्रिविधानां महोन्द्राणां यानत्रयमुदाहृतम् ॥ 61 ॥ अष्टाभिरुह्यते यस्तु अष्टदोलमुशन्ति(तं) च । सोपानहितयञ्चात्र विज्ञेयं शिल्पि-निर्मितम् ॥ 62 ॥ भोजस्तु,अष्टाभिर्वाहकैदण्डैः षभिस्तु dshbhirghttaiH। स्तम्भस्तु दशभिर्जेयमष्टदोलं महीभुजाम् ॥ 63 ॥ तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् । चतुर्विधानां भूपानां अष्टदोलाः प्रकाशिताः ॥ 64 ॥ Sar3a भिहस्तैर्मितायामः परिणाहश्चतुर्भुजः । चतुर्हस्तोव्रतो राज्ञामष्टदोलं जयं विदुः (1) ॥ 65 ॥ आयामपरिणाहाभ्यां पञ्चहस्त मितो हि यः । कल्याणाख्योऽष्टदोलोऽयं (2) चतुर्हस्तमितोबतिः ॥ 66 ॥ सप्तहस्तायत: कार्य प्रवरे पञ्चहस्तकः । पञ्चहस्तोव्रतो वौरथाष्टदोलो महोभुजाम् ॥ 67 ॥ आयामपरिणाहाभ्यामष्टहस्तमितो हि यः । सिंहनामाष्टदोलोऽयं विज्ञेयः Sar3a भुजोत्रतः । 68 ॥ सर्वोऽथ विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः । काष्ठवस्त्रघटादीनां मणीनां चामरस्य च ॥ 68 ॥ चतुर्दोलवदुन्नेयो नियमोऽन्योपि सूरिभिः । पूर्वबविश्छदेर्मानं (3) ध्वज-मानमिहोच्यते ॥ 70 ॥ (1) -च यां विटुः इति (क) पुस्तक पाठः । (2) सिंहानामाष्टदोलोऽयं इति (ख) पुस्तक पाठः । (3) पूर्ववनिश्चदिर्यानं इति (ग) पुस्तकपाठः ।
Page #256
--------------------------------------------------------------------------
________________ 222 युक्तिकातरोदश (1) ध्वजास्तेषु चाष्टौ स्वामिहस्तहयोव्रताः । पश्चादने ध्वजौ राजश्चतुर्हस्तमितौ मतौ ॥ 71 ॥ मणिचामरपक्षाणां निर्णयो निष्यताकवत् । निर्ध्वजश्चाष्टदोलो यः शिविकेति स ग्द्य्ते। मणि कुम्भमुखादीनां नियमो नवदण्डवत् ॥ 72 ॥ इत्य्स्स्त्त्दोल्-क्थ्न्म्। एवं हादश Sor3अश-विंशति दोलादिकाः (शानया) कार्याः । मानं साईद्विगुणितं माईत्रिगुणितं युक्तामेतेषाम् ॥ 73 ॥ विंशतिदोलात्परतो भोजमते सम्भवेट्यानम् । यानं वनुयोज्यं वहुगुणमेतज्जगाद वै व्यासः ॥ 74 ॥ भविष्योत्तरेऽपि,यदुक्तं हिपदं यानं तेन मानेन यो नृपः । खयानं कुरुते दिव्यं स चिरं सुखमश्न ते ॥ 75 ॥ खयोगयुक्तायानस्थो भोगमाप्नोति मानवः । परयौगिकयानस्थः क्ले शमाप्नोति पुष्कलम् ॥ 76 ॥ यो दम्भादथवाऽज्ञानाद् यानं प्रकुरुतेऽन्यथा । तस्यैतानि विनश्यन्ति आयुर्विद्या यशोधनम् ॥ 77 ॥ प्रधानं यानमाश्रित्य नियमोऽयं smaashritH। नाप्रधाने निर्णयोऽस्ति तल्लिङ्गन्तु मनोजता ॥ 78 ॥ इति यानयुक्तो विपद-यानोहेशः । (1) कुश इति (क) पुस्तक पाठः ।
Page #257
--------------------------------------------------------------------------
________________ यानयुक्तिः । अथ निष्पदयानोद्देशः । + नौकाद्यं निष्पदं यानं तस्य लक्षणमुच्यते ॥ 7 ॥ अश्खादिकन्तु यद्यानं स्थले सव्वं प्रतिष्ठितम् । जले नौकैव यानं स्यादत स्तां यत्नतो वहेत् । 80 ॥ अथ कालः । सुवारवेला तिथि चन्द्र योगे, चर विलग्ने मकरादिषट्कै । ऋक्षेऽन्त्य (1) सप्तस्वतिरेकतोऽन्ये ; वदन्ति नौका घटना(का)दिकम ॥ 81 ॥ अखिखरांशु सुधानिधि-पूर्वा, मित्र धनाच्युतभे(ते) शुभलग्ने । तारक योगतिथौन्दुविशुद्धी नौगमनं शुभदं शुभवारे ॥ 82 ॥ (1) रुक्षेति सप्तव्यतिरेक इति (क) पुस्तक पाठः । + "दुर्गाणि विश्वा नावेव सिन्धुम्" ( वेद: ) / "समुद्र संयानम्"-नावाहोपान्तरगमनम्, इति वौधायन धर्मसूत्रे तहत्तौच । "आपूर्णितोवा वा तेन स्थित: पोतेमहाणवे" इति मार्कण्डेय पुराणे । "समुद्रयाने रत्नानि महामूल्यानि साधुभिः । रन-पारीक्षकैः साईमानयिष्ये वहनिच ॥ शुकेन सह संपाती महान्तं ल्व्न्नार्न्न्व्म्॥ पोतारुर्3हास्तत: सर्वे पोतवाहै रुपासिता: ॥ अपार दुस्तरोगा धे यान्ति वेगेन nityshH|" इति वराह पुराणे । अन्यत् सर्वं ज्योतिश्चक्रे , अश्चियानमीमांसायां ट्रष्टव्यम् ॥
Page #258
--------------------------------------------------------------------------
________________ युक्तिकल्पतरोवृक्षायुर्वेदगदिता vRkssjaatishctuvidhaa| समासेनैव गदितं तेषां काष्ठं चतुर्विधम् ॥ 83 ॥ त्य्था। लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् । dRr3हाङ्ग लघु यत् काष्ठमघटं क्षत्रजाति तत् ॥ 84 ॥ कोमलं गुरु यत् काष्ठ वैश्यजाति तदुच्यते । dRr3हाङ्ग गुरु यत् काष्ठ शूद्रजाति तदुच्यते । लक्षणहययोगेन दिजातिः काष्ठसंग्रहः ॥ 85 / क्षत्रियकाष्ठेर्घटिता भोजमते सुखसम्पदं नौका। अन्ये लघुभिः सुदृर्3हे : विदधति जलदुष्पदे(1)नौकाम् ॥ 86 ॥ विभिनजातिहयकाष्ठजाता न श्रेयसे नापि सुखाय नौका। नैषा चिरं तिष्ठति पच्यते च विभिद्यते वारिणि मज्जते च ॥ 87 ॥ न सिन्धुगाद्याहति 2) लौहवन्ध', तल्लोह-कान्तै: हियते हि लौहम् । विपद्यते तेन जलेषु नौका; गुणेन वन्ध निजगाद भोजः ॥ 88 ॥ अथ ल्क्स्स्न्नानि। सामान्यञ्च विशेषश्च नौकाया लक्षणदयम् ॥ 88 ॥ तत्र सामान्य्म्। राजहस्तमितायामा त्त्याद्प्रिन्नाहिनो। तावदेवोन्नता नौका क्षुद्रेति गदिता वुधैः ॥ 80 ॥ (1) जलदुष्पदैः इति (क) पुस्तकपाठः । (2) न सिन्धुगाह्यर्हति लौहवन्ध इति (ख) पुस्तक पाठः ।
Page #259
--------------------------------------------------------------------------
________________ 225 नौयान्युक्तिः। अतः साईमितायामा तदई-परिणाहिनी । त्रिभागणोत्थिता नौका मध्यमेति प्रचक्षते ॥ 81 ॥ क्षुद्राथ मध्यमा भीमा चपला पटलाऽभया (1) / दीर्घा पत्रपुटा चैव गर्भरा मन्थरा तथा ॥ 82 ॥ नौकादशकमित्युक्तं राजहस्तैरनुक्रमम् । एकैकवद्धः (बुद्धेः) सा.श्च विजानीयाद इयं हयम् ॥ 83 ॥ उन्नतिश्च प्रवीणा च हस्तादवांश-सम्मिता । अत्र भीमाऽभया चैव गर्भरा (2) चाशुभप्रदा ॥ 84 ॥ मन्थरा परतो यास्तु तासामेवाम्बुधौ गतिः । तासां गुणस्तु संक्षेपात् dRr3हता च प्रकीर्णता ॥ 85 ॥ __ अथ विशेषः । लौहताम्रादिपत्रण कान्तलोहेन वा त्था। दीर्घा चैवोन्नता चेति विशेष द्विविधा भिदा ॥ 86 ॥ तत्र दीर्घा यथा,राजहस्त हयायामा assttaaNsh-प्रिन्नाहिनी। * नौकेयं दीर्घिका नाम दशाङ्गेनोवतापि च ॥ 7 ॥ दीर्घिका तरणिर्लोला गत्वरा गामिनो तरिः । जवाला प्लाविनी चैव धारिणी वेगिनी तथा ॥ 18 ॥ राजहस्तैकैकबद्धा(या) नौकानामानि वै दश । उन्नतिः परिणाहश्च दशाष्टांशमिती क्रमात् ॥ 8 ॥ अत्र लोला गामिनी च प्लाविनी दुःखदा भवेत् । लोलाया मानमारभ्य यावद्भवति गत्वरा ॥ 10 ॥ (1) पटलाभिषा इति (क) पुस्तकपाठः । (2) न गुरा इति (ख) पुस्तकपाठः । 28
Page #260
--------------------------------------------------------------------------
________________ 226 युक्तिकल्पतरो लोलायाः फलमाधत्ते एवं सव्र्वासु निर्णयः । वेगिन्याः परतो या तु सा शिवायोत्तरा यथा ॥ 1 ॥ भोजोऽपि - नौकादोर्घं यथेच्छ स्यात् तबै तानि विवर्जयेत् । हस्तसंख्या परित्याज्या वसुवेद (1) ग्रहोत्तरे ॥ 2 ॥ षष्ठात्तरमिता नौका कुलं हन्ति वलं धनम् । नवतेरुत्तरे यापि या चत्वारिंशतेः परा ॥ 3 ॥ एतेन चत्वारिंशत् षष्टि नवति (2) संख्या ततत्परतोऽपि । यावदपरदशकं तावदेव तत्फलमिति ॥ 4 ॥ इति दीर्घा 1 अथोवता । राजहस्तद्दयमिता तावत्प्रसरणोन्नता । इयमूर्द्धाभिधा (3) नौका चेमाय पृथिवी भुजाम् ॥ 5 ॥ ऊर्द्धा मूर्द्धा स्वर्णमुखी गर्भिणौ मन्थरा तथा । राजस्तैकैक या नाम पञ्चत्रयं भवेत् ॥ 6 ॥ अत्रानृर्द्धा गर्भिणो च निन्दितं नामयुग्मकम् । मन्थरायाः (4) परा यास्तु ताः शुभाय यथोद्भवम् ॥ 7 ॥ भोजोऽपि - वाणाग्न्युत्तरतो मानं नौकानाम शुभं वहेत् । पञ्चाशदूर्द्धादुल्लासं धननाशं त्रयोऽर्द्धतः ॥ 8 ॥ इत्युन्नता । (1) वसुदेव इति (क) पुस्तकपाठः । (2) न भवति इति (ख) पुस्तकपाठः । (3) इयमूर्द्धाविधा इति (ग) पुस्तकपाठः । ( 8 ) मम्यरीयाः इति (घ) पुस्तकपाठः ।
Page #261
--------------------------------------------------------------------------
________________ / 227 धातु-नौयान्युक्तिः। धात्वादोनामतो वक्ष्ये निर्णयं तरि-संश्रयम् । कनकं रजतं तान त्रितयं वा यथाक्रमम् ॥ 8 ॥ ब्रह्मादिभिः परिन्यस्य नौका चित्रण-कर्माणि । चतुःशृङ्गा त्रिशृङ्गाभा (1) दिशृङ्गा चैकशृङ्गिणो ॥ 10 ॥ सितरतापौतनौलवर्णान् दद्याद् यथाक्रमम् । केशरी महिषो नागो हिरदो व्याघ्र एव च ॥ 11 ॥ पक्षी भेको मनुष्यश्च एतेषां वदनाष्टकम् । नावां (2) मुखे परिन्यस्य आदित्यादि-दशाभुवाम् ॥ 12 ॥ कलसो दर्पणश्चन्द्रस्वैदशानां महोभुजाम् । हंसः केको शुकः सिंहो गजोऽहिर्व्याघ्र षट्पदौ । 13 ॥ आदित्यादिदशा जात(ता) नौकोपरि परिन्यसेत् । चतुस्त्रित्वेक विमिता चतुर्वर्णा यथाक्रमम् ॥ 14 ॥ आच्छादनं चतुष्पाते कमला नाम कथ्यते । तत् संख्याशतपादे मे तदर्धाई मिवापरात् ॥ 15 ॥ शुक्लरतोथचित्रश्च पौतः कृष्णस्त्रिभिस्त्रिभिः । अवज्ञासिक संज्ञानां वस्त्रवर्णाष्टकं विदुः ॥ 16 ॥ नौकासु मणिविन्यासो विज्ञेयो नवदण्डवत् । मुक्तास्तवकैर्युक्ता नौका स्यात् सर्वतो भद्रा ॥ 17 ॥ तत् संख्या चेदथ (3) रसवेद यसम्मिता क्रमशः । कनकादीनां माला(मनो) जयमालेति गद्यते सद्भिः ॥ 18 ॥ (1) चतुःश्टङ्गाद्रिश्टङ्गाभा इति (क) पुस्तक पाठः । (2) नौका इति (ख) पुस्तक पाठः । (3) चेहसुरस इति (ग) पुस्तक पाठः ।
Page #262
--------------------------------------------------------------------------
________________ 228 युक्तिकल्पतरोब्रह्मक्षः द्वितये एकैके vaishyshuudryonii| निगुहं सग्रहं वाथ तत्सर्वे विविधं भवेत् ॥ 18 ॥ निर्गुहं पूर्वमुद्दिष्ट सटहाणि यथा(च) shRnnu। सदहा (1) त्रिविधा प्रोक्ता (बोता) सर्वमध्यानमन्दिरा ॥ 20 ॥ सब्बतो मन्दिरं यत्र सा ज्ञेया स्ब्ब्-म्न्दिरा। राज्ञां केशाखनारीणां यानमत्र प्रशस्यते ॥ 21 ॥ मध्यतो मन्दिरं यत्र सा ज्ञेया मध्यमन्दिरा (2) / राज्ञां विलास यात्रादि(त्वं) वर्षासु च प्रशस्यते ॥ 22 ॥ अग्रतो मन्दिरं यत्र सा ज्ञेया त्व्ग्र्म्न्दिरा। चिरप्रवास यात्रायां रणे काले घ्नात्य्ये। मन्दिर(रा)मानं नौका प्रसरत एवाई (3) भागतो न्यूनम् ॥ 23 भोज्स्तु। दीर्घहत्तवसुषट्-दिवाकरानेक-दिङ् नवमिता यथाक्रमम् (4) / राजपञ्चभुजसम्मितोन्नति मन्दिर तरिगते महोभुजाम् ॥ 24 ॥ भास्करादिक-दशाभुवा पुनर्धातु निर्णयनमत्र पूर्ववत् । पताकाकलसादीनां निर्णयो नवदण्डवत् ॥ 25 ॥ काष्ठजं धातुजञ्चेति मन्दिरं विविधं भवेत् । काष्ठजं सुखसम्पत्त्यै विलासे धातुजं मतम् ॥ 26 ॥ (1) सदाहा इति (क) पुस्तक पाठः । (2) मन्दिराङ्गनां इति (ख) पुस्तक पाठः । (3) प्रसरतात्र वा सुभागत इति (ग) पुस्तक पाठः । (4) दीर्घवृत्तदिबाकर वसुषदिवाकरणिक दिग्भुवमिता यथाक्रमात् । iti (gha) pustaka paatthH|
Page #263
--------------------------------------------------------------------------
________________ 228 यान्युक्तिः। अत्र शय्यासनादीनां मन्थरोलोचयोरपि (1) / अन्येषाञ्चव मुनिभि निर्णयः पूर्ववन्मतः ॥ 27 ॥ दिनानमिदमुद्दिष्टं नौकालक्षणमग्रजम् । प्रधानेष्वव नियमो अप्रधाने न निर्णयः ॥ 28 ॥ लघुता dRr3हता चैव गामिता छिद्रता तथा । समतेति गुणोद्देशो नौकाना(यां) सम्प्रकाशितः ॥ 28 ॥ एवं विचिन्त्य यो राजा नौकायानं करोति चाहि)| स चिरं सुखमाप्रोति विजयं समरे श्रियम् ॥ 30 ॥ योऽज्ञानादन्यथा यानं नौकानां कुरुते नृपः । तस्यैतानि विनश्यन्ति यशो वीर्य वलं धनम् ॥ 31 ॥ इति निष्पदयानोहे शे नौका-यानम् । 0 ॥ अथ जघन्यजलयानानि । यथा,नौकान्यतो जले(स्य)यानं जघन्यमिति गद्यते । तद्दे हा वहवस्ते तु पाश्चात्यानां प्रकीर्तिताः ॥ 32 ॥ द्रोणीरूपन्तु ययानं द्रोणीयानं तदुच्यते । घटी(TA)भिर्घटितं यानं घटी नौकेति गद्यते ॥ 33 ॥ तुम्बनायेस्तु (2) फलर्यानं फलयानं प्रचक्षते । चर्मभिःस्थू(स्तू)लपूर्णर्यञ्चम-यानं तदुच्यते ॥ 34 ॥ (1) अत्र शय्यासनादीनामस्वरोन्नोपयोरपि इति (क) पुस्तक पाठः । (2) तबाह्यन्त इति (ख) पुस्तक पाठः ।
Page #264
--------------------------------------------------------------------------
________________ युत्तिकातसेयानंयमधुभिहं च क्ष-यानतदुच्यते । जन्तुभिः सलिले यानं जन्तुयानं प्रचक्षते । वाहुभ्यां सन्तरेहारि जघन्येषु न निर्णयः ॥ 35 ॥ . श्रीभोजराजौये युक्तिकल्पतरौ निष्पदयानोद्देशः ॥ इति श्रीमहाराज भोजराज-विरचितो युक्तिकल्पतरुः समाप्तः ॥ 7 ॥
Page #265
--------------------------------------------------------------------------
________________ ग्रन्थनाम 1 / बृहस्पतिनौति: उनस 2 / गर्गः } 3 / भविष्योत्तरम्... 4 / पराशरः 5 / नौतिशास्त्रम्... 6 / भोज: 16 भोज: युक्तिकल्पतरूल्लिखित ग्रन्थनामानि / पृष्ठे । ग्रभ्थनाम 13 भोजः, मत्स्यपुराणम्... 8 / भविष्योत्तरम् है। वाक्य : 10 / भोज: 11 / भोजः 12 / भोज, पराशर संहिता } पराशर: 14 / भोजः 15 | } 16 / गारुर्3अः 17 / गारुर्3a: 18 / gAr3a: 18. / गारुर्3a: 20 / गारुर्3a: 21 / गारुर्3a: 21 / गारुर्3a: 23 | गरुर्3अपुराणम् 24 / गाकर्3a: } गरुर्3अपुराणम्, विष्णुधर्मोत्तरम् ... } 21 22 27 28 31 13 37 43 44 48 56 62 67 84 हद्द नले 25 / वात्यः 26 / लौहार्णवः 27 / 28 / लौहृद्दौप: शार्ङ्गधरः 29 / लौहप्रदीपः 30 / लौहप्रदीपः 31 / पद्मपुराणम्, लौहप्रदीप: लौहप्रदीप: बृहद्धारीतः नागार्जुण: 32 / 33 / 34 / 35 / भोजः 36 / गार्ग्यः 37 / वात्स्य: 38 / भोज: 38 / वात्यः 40 / भोजः 41 / 42 / वाक्य: 43 / गर्गः 43 / गार्ग्यः ... 108 1.14 शङ्खः 123 45 / भोजः 131 133 134 136 ... ... पालकाप्यः, गाग्य : ... :: : : 46 / भोज: 40 / भोज: 48 / भविष्योत्तरम् 48 / भोज: ... : पृष्ठे 140 141 143 144 145 147 151 154 168 173 178 180 181 194 195 201 203 207 208 212 215 214 225 224 228
Page #266
--------------------------------------------------------------------------
_