SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आसनयुक्तिः । तथाहि,आम्र-जम्बु-कदम्बानां आसनं वंशनाशनम् ॥ ४३७ ॥ भोजस्त्वाहगुरुः पौठो गौरवाय लघुर्लाघव-कारकः ॥ ४३८ ॥ पराशरस्तु,नाग्रन्थि तिग्रन्थिश्च नागुरु र्ना समातिः । पीठः स्यात् सुखसम्पत्त्यै नातिदौ? नवामनः (१८)॥४३८ ॥ ये चान्ये पीठ-सदृशा दृश्याः शिल्पिविनिर्मिताः । गुणान् दोषांश्च मानञ्च तेषां पौठवदादिशेत् ॥ ४४० ॥ विचार्य तेन विधिना यः शुद्ध पौठमाचरेत्। तस्य लक्ष्मोरिदं (२०) वेश्म कदाचिव विमुञ्चति ॥ ४४१ ॥ अज्ञानादथवा मोहाद्योऽन्यथा पौठमाचरेत् । एतानि तस्य नश्यन्ति लक्ष्मीरायुः कुलं वलम् ॥ ४४२ ॥ इति पीठोद्देश: ॥ खट्टायां यो गुणो दोषो मानञ्च परिकीर्तितम् । तेनैव खट्टा-काष्ठोत्य तथैवगुणमावहेत् ॥ ४४३ ॥ अनेनैव विधानेन कायं वहुविधासनम् । विना नौकासमं काय सर्ववैवासनं गुरु ॥ ४४४ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ आसनयुक्तिः ॥ (१८) न प्रस्खक इति (ग) पुस्तक पाठः । (२०) -रियम् इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy