SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आसनयुक्तिः । इदन्तु सामान्यं सर्वसम्मतच काठ - नियमस्तु पूर्वबदेव ॥ ४०५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खट्टोद्देशः ॥ अथ षौठोद्देशः । धातु-पाषाण- काठैश्च पीठस्त्रिविध उच्यते । धातवश्च शिलाश्चैष काष्ठानि विविधानि च । तदत्र संप्रवक्ष्यामि यथैषामुपपद्यते ( 2 ) ॥ ४०६॥ अथ मानम् । हस्तद्दयन्तु दैर्घ्येण तदर्डे परिणाहतः । तदर्हेनोन्नतः पीठ: 'सुख' इत्यभिधीयते ॥ ४०७ ॥ हस्तद्दय-दयाधिक्यात् पञ्चपोठा भवन्ति हि । ५७ सुखो (१०) जयः शुभः सिद्धिः सम्पश्च ति यथाक्रमम् ॥४०८ ॥ धनभोग-सुखैश्वय्य-वान्छितार्थ-प्रदायकः । सम-दीर्घ- सुखावाप्तिर्विषमे विषमापदः ॥ ४०८ ॥ आयाम-परिणाहाभ्यां हस्त- इयमितो हि यः । 'राजपीठ' इति ज्ञेयः सकलार्थ - प्रसाधकः । अत्राभिषेक-मिच्छन्ति चितिपस्य पुराविदः ॥ ४१० ॥ दैयनति-परिणाहैः षडहस्तमितो हि यः । राज्ञां चित्त प्रसादार्थं केलि - पौठाभिधानकम् ॥ ४११ ॥ (2) उपयुज्यते (उपगद्यते) इति (ख)- (ग) पुस्तक पाठः । (१०) सुखा इति (ख)- (ग) पुस्तक पाठः । ८
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy