SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरौदोन्नति-परिणाहैरष्टहस्तमितो हि यः । अङ्ग पोठोह्ययं नाम्ना जनानाञ्च (११) सुखप्रदः ॥ ४१२ ॥ कानकोराज पौठः स्याज्जयो वा राजत: सुखम् । राज्ञामेवोपयोक्तव्यो लाघवश्चोत्तरोत्तरम् ॥ ४१३ ॥ राज-पोठेति वायुः स्या-(१२) जये सवा महीं जयेत् ॥४१४॥ जावको जावयेच्छवून सुखे सुख-मवाप्न यात्। राजतः कौति-जननो धन-वृद्धि-करः परः ॥ ४१५ ॥ ताम्रः प्रताप-जननो विपक्ष: क्षय-कारकः । लौहस्तूच्चााटने सर्वः सर्वकर्मसु युज्यते ॥ त्रपु सौसक-रङ्गाद्याः शत्रु-क्षय-फलप्रदाः ॥ ४१६ ॥ इति धातु-पौठाः ॥ अथ शिलापौठाः । ...) राज-पौठो वज्रपाणेरेव नान्यस्य दृश्यते । पद्मरागोदिनेशस्य चन्द्रकान्तो विधोरपि ॥ ४१७ ॥ राहोम्मारकतःपीठः शने!ल-समुद्भवः । गोमेदकस्तु सोमस्य स्फाटिकस्तु वृहस्पतेः ॥ ४१८ ॥ शुक्रस्य वैदूर्य-भवः प्रावालो मङ्गलस्य हि ॥ ४ १८ ॥ इत्य पुराणवार्ता । यो यस्य हि दशाजातः पौठस्तस्य हि तन्मयः । स्फाटिकन्तु महोन्द्राणां सर्वेषामेव युज्यते (१३) ॥ ४२० ॥ (११) भवेन्यङ्ग इति (क)-(ग) पुस्तक पाठः । (१२) वादः स्यात् इति (क) पुस्तक पाठः । (१३) -मेवमुद्यते इति (क) पुस्तक पाठः।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy