SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आसनयुक्तिः । सर्व-विंशतिका: (२०) खट्टा धनधान्य- जयप्रदाः । श्रालिङ्गने पश्चहस्ते व्युपधाने निरूपके । त्रिस्तम्भिते पादा (१) हस्तेक परिसम्मिताः ॥ ३८८ ॥ सर्व्वत्रिंशतिकाः खट्टा एवमप्युपजायते । ५५ श्रालिङ्गने षड् हस्ते च व्युपधाने निरूपके ॥ ३८८ ॥ विहस्त- सम्मिते पादाश्चत्वारश्चरणा इति । चतुर्विंशतिका खट्टा सर्व्व- रोग क्षयङ्करो ॥ ३८० ॥ मालिङ्गने चाष्ट हस्ते व्युपधाने निरूपके । चतुर्हस्त साई हस्ताश्चत्वारश्चरणा इति ॥ ३८१ ॥ सर्व्वविंशतिका खट्टा सर्व्वकामार्थ- दायिनी । एवमष्टविधाः खट्टा: समानेनोपदर्शिताः ॥ ३८२ ॥ आदित्यादि-दशाजानां नृणां सम्पत्ति-दायकाः । कार्य्याः शिल्पिभिरेतासु विविधाकृति- कल्पनाः । सर्व्व-षोड़शिका खट्टा सर्वेषामेव मुच्यते (२) ॥ ३८३ ॥ अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्त- सुतानि च (३) 'श्रीसर्व्व' मङ्गला' नाम खट्टेषा पृथिवीपतेः ॥ ३८४ ॥ इयं यदा सच्छदना तदा सर्व्वजयाऽभिधा । यात्रासिद्धिः सर्व्व-सिद्धिर्विजया चाष्टमङ्गला ॥ ३८५ ॥ एकैकहस्त बृद्धा तु (४) भवेन्मञ्च मतः परम् । जयोऽथ मङ्गलः श्रयान् चित्रकान्तः परो महान् ॥ ३९६ ॥ (२०) सप्तविंशतिका इति (ख) पुस्तक पाठः । (१) —श्चरणाश्चरणा इति (ख) पुस्तक पाठः । (२) एवमुद्यते इति (क) पुस्तक पाठः (३) युतानि च (शतानि च) इति (ग) पुस्तक पाटः । ( 8 ) बुधातु इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy