SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरौ - अथ सामान्यासनोद्द ेशः । ब्रह्म-क्षत्रिय - वैश्यानां चतुःषट् व स्व-कोणिका: । खट्टिका: (१७) सुखसम्भूताः शुक्लरक्तासिताम्बराः ॥ ३८१ ॥ इति खट्टिकोद्देशः । अष्टाभिः काष्ठ- खण्डेश्व खट्टेति प्रतिचचते ॥ ३८२ ॥ अथैषां लक्षणानि । तिष्ठेद् यदालम्बा खट्टा तज्ज्ञेयं चरणाह्वयम् । शिरस्थं व्युपधानं स्यात् (१८) अधस्थं स्यात्रिरूपकम् ॥ ३८३ ॥ श्रालिङ्गने उभे पार्श्वे प्राह भोज - महीपतिः । आलिङ्गने चतुर्हस्तैर्व्युपधानं निरूपके । तदर्डेन तदर्थेन चत्वारश्चरणा इति ॥ ३८४ ॥ सव्वं षोड़शिका (खट्टा) यथा, - श्रालिङ्गने साई वेदे व्युपधाने निरूपके । साईद्दये च चरणा हस्तेक परिसम्मिताः ॥ ३८५ ॥ सर्व्वाष्टादशधा खट्टा: (१८) सर्व्व- कामफलप्रदाः || ३८६ ॥ श्रालिङ्गने पञ्चहस्ते व्युपधाने निरूपके । तदर्डेन तदर्डेन चत्वारश्चरणा इति ॥ ३८७ ॥ (१७) ताः खट्टा इति (ग) पुस्तक पाठः । - अत्र चुद्रा इयं खट्टा इति खट्टिका । (१८) व्युपधेयं स्यात् इति (ख) पुस्तक पाठः । (१२) दशधा खट्टा इति (ग) पुस्तक पाठः । * " सब्बे विंशतिका" --- इत्यारभ्य "श्वर णाश्चरणा" इत्यन्तः साई श्लोकः (ख) पुस्तके नास्ति ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy