________________
१४२
युक्तिकल्पतरोक्षेत्रे (६) क्षुद्रकमक्षिका तुषयव-ब्रीहिक्षुमा सर्षपाः ॥ ४७ ॥ सिंही तण्डुलगोशिरः (७) शिवनखग्राहाक्षि केशोपलद्रोणो काककपाल पत्रतुवरी विम्बोफलोसर्षपाः । नोलोरक्तवचा रसोन सुमना जिज्ञा(ङ्गो)स(श)मौरोहितप्रोष्ठी मारिषमार्कवाथुर(८)तडिन्मेषाद्रि गुञ्जाशिवाः ॥४८॥ दूाबिल्वमसूर टुण्टक शटीमार्जारिका केतको मूर्बावजकलाय चम्पकवना(ला)न्यग्रोधवंशासनाः । ज्येष्ठीजालपिपीलिकानलरज: कुष्माण्डरोमस्पृहोकर्कन्धुर्वकुलारसाल महिषस्वच्छत वक्रा इति ॥ ४८ ॥ प्रोक्तालौहबिशारदेन मुनिना खङ्गस्य भेदाः क्रमात् ॥५०॥
अथ तस्य चत्वारि रूपाणि । नौलः कृष्णः पिषङ्गश्च धूम्रवेति चतुर्विधः । वर्णप्रकर्षः खङ्गानां कथितो मुनिपुङ्गवैः ॥ ५१ ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति चतुर्विधः । जातिभेदो विनिर्दिष्टः खनानां मुनिपुङ्गवः ॥ ५२ ॥
अथ त्रिंशन्नेत्राणि। चक्र पद्मं तथा (गदा) खगो (शङ्खो) डमरुधनुरखुशः । छत्रं पताका वीणा च मत्स्यलिङ्गध्वजेन्दवः ॥ ५३ । कुम्भः शूलश्च शाईल: सिंहः सिंहासनं गजः । हंसो मयूरजिह्वा च दशनः खङ्ग एव च ॥ ५४ ॥
(६) क्षौद्र इति (क) पुस्तक पाठः । (७) गोशिराशिव इति (ख) पुस्तक पाठः । (८) मार्कवा-खुर इति (ग) पुस्तक पाठः ।