SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अनयुक्तिः। १४३ पुत्रिका चामरः शैल: पुष्पमाला भुजङ्गमः । त्रिंशदेतानि नेत्राणि खङ्गानां कथितानि वै ॥ ५५ ॥ ___ अथ त्रिंशदरिष्टानि। छद्रं (१) काकपदं रेखा भेको मूषिक एव च । विड़ाल: शर्करा नीली मशको भृङ्गसूचके ॥ ५६ ॥ त्रिविन्दुः (२) कालिका पावो (दारी) कपोतः काक एव च । खपरः शकली क्रोडी कुशपुत्रकजालिके ॥ ५७ ॥ करालकसखज्जर शृङ्गपुच्छ खनित्रकम्।। लागलं शूर्प वडिशो मुनिना तत्त्ववेदिना ॥ ५८॥ प्रोतान्येतान्यरिष्टानि खड्गानां त्रिंशदेव हि। दिव्य भौमविभागेन भूमिस्तु द्विविधा भवेत् ॥ ५८ । हंसकांस्यानढकानां काकतन्त्री खराश्मनाम् । धनयोऽष्टविधाः प्रोक्ता नागाजन-मुनर्मताः ॥ ६ ॥ उत्तमाधम भेदेन मानन्तद्दिविधं भवेत् । इति प्रोक्तानि सूत्राणि खङ्गानां ज्ञानहेतवे ॥ ६१॥ एतानि तत्त्वतो ज्ञात्वा भवेन्नपति-पूजितः ॥ ६२ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खगपरीक्षायां सूत्राध्यायः । तत्र प्रथमतोऽङ्गानां लक्षणानि निवोधतः ॥ लौहद्दीपे,रौप्यपत्रसमा भूमिर खेतं प्रतीयते । जङ्घ तत्तु महामूल्य रूप्यवचमुशन्ति तम् ॥ ६३ ॥ (१) चत्रं इति (क) पुस्तक पाठः। (२) त्रिविदुः इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy