SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ युक्तिः । अभिने दृश्यते यादृग् विभिद्य घटिते तथा । देव दृश्यते चिह्न तदङ्ग संप्रचक्षते ॥ ३८ ॥ नील कृष्णादिकं खने रूपमित्यभिधीयते । तेनैव यत्प्रतीतं स्यात् तज्ज्ञाभिरिति (३) गद्यते ॥ ४० ॥ अङ्गातिरिक्तं यज्जाति स्तन्माहात्मनोपसूचकम् । तन्नेत्रमिति जानीयात् खड्गे खड्गविशारदाः ॥ ४१ ॥ अङ्गातिरिक्तं खड्गादि यच्छुद्दत्वापसूचकम् । तदरिष्टमिति प्राहुर्भूमिरङ्गादि-धारणम् ॥ ४२ ॥ यः खने जायते शब्दो नखदण्डादिनाहते । स ध्वनिस्तुलना मानं ज्ञानमष्टविधन्त्विदम् ॥ ४३ ॥ पञ्चाद्या निपुणै: खड्ने सम्भाव्यन्तेऽपि कृत्रिमाः । अन्त्यावaत्रिम ज्ञेयौ तावेव सहजाविति ॥ ४४ ॥ शतमङ्गानि चत्वारि रूपाणि जातयस्तथा । त्रिंशन्नेत्वाणि जानीयादरिष्टानि तथैव च ॥ ४५ ॥ भूमिश्च द्विविधा ज्ञेया ध्वनिरष्टविधो मतः । मानन्तु द्विविधं प्रोक्तमित्येषां संग्रहो मतः ॥ ४६ ॥ अथ खड्गस्य शताङ्गगणना | लौहार्णवे - रूम्यस्वर्णगजोरुवुकमदन(४)-स्थूलाङ्ग कृष्णारुण: श्वेताम्भोज गदातिमानन (५) कलाग्रन्थिस्थिरा तैत्तिराः । मालाजीवक षट्पदोर्धमरिच व्यालाभ्यवर्त्ताञ्जन (३) तज्जातिरिति (क) पुस्तक पाठः । (४) रोप्यस्वर्णगजोरुदमन इति (ख) पुस्तकपाठः । (५) गदातिलानला इति (ग) पुस्तकपाठः । १४१
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy