________________
तृतीयोऽध्यायः।
त्यौ-तगण-यगणौ यदि स्तो भवतस्तदा तनुमध्येति । यदि तदेत्यध्याहार्यम् ॥७॥
शशिवदना न्यौ ॥ ८॥ (१) नगण-यगणौ यदि पादस्तदा शशिवदना नाम ॥८॥ .
विद्युल्लेखा मो मः॥8॥ (२) मगणौ चेत्पादस्तदा विद्युल्लेखा नाम ॥६॥
त्सौ चेद्वसुमती ॥१०॥ (३) तगण-सगणौ चेत्पादस्तदा वसुमती। गायत्र्यन्तेषु सर्वेषु पादेषु पादान्तयतिरित्याम्नायः । तत्र सङ्ख्या ६४ ॥ १०॥ अथोष्णिक(७)
म्सौ गः स्यान्मदलेखा ॥ ११॥ (४) मगणसगणगुरुभिर्मदलेखा नाम ॥ .: (१) उदाहरणान्तरं यथा छन्दोमार्याम्
न. य. शशिव-दनानां बजतरुणीनाम् ॥ ।।।।ss. अधरसुधोमि मधुरिपुरैच्छत् ॥ .
(गायत्रीभेदेषु षोडशोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोमार्याम्
म. म. गोपत्री-णांमुख्या। विद्युल्लेखारूपा ॥ . ssssss. कालिन्दीतीरे सा । रेमे श्रीकृष्णेन ॥
(गायत्रीभेदेषु प्रथमोऽयं भेदः।) (३) उदाहरणान्तरं यथा मम
त. स. राजीव-नयना । बिम्बाऽधरवती ॥.. 551, ।। रामा भवति सा । नूनं वसुमती॥ -
(गायत्रीभेदेषु एकोनत्रिंशो भेदः ।) (४) उदाहरणान्तरं यथा छन्दोमअर्याम्-.