SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहित वृत्तरत्नाकरे रो मृगी ॥ ४ ॥ (१) रगणश्चेत्पादस्तदा मृगी । श्रत्र सङ्ख्या ८ ॥ ४ ॥ अथ प्रतिष्ठा (४) - गौ चेत्कन्या ॥ ५ ॥ (२) गौ मगणगुरू चेत्पादश्चतुर्गुरुरित्यर्थस्तदा कन्या । अत्र सङ्ख्या १६ ॥५॥ अथ सुप्रतिष्ठा (५) - गौ गिति पङ्क्तिः ॥ ६ ॥ (३) भगणगुरु पुनर्गुरुश्चेत्येवं पङ्क्तिः । सङ्ख्या ३२ ॥ ६ ॥ श्रथ गायत्री (६) - त्यौ स्तस्तनुमध्या ॥ ७ ॥ (४) (१) अत्रोदाहरणान्तरं छन्दोमञ्जर्याम् सा मृगी-लोचना | राधिका श्रीपतेः ॥ SIS, ( मध्याभेदेषु तृतीयोऽयं भेदः । ) (२) त्रोदाहरणान्तरं छन्दोमञ्जर्या यथा म. गु. भास्वत्क-न्या सैका धन्या ॥ यस्याः कूले कृष्णोऽखेलत् ॥ SS S, S. ( प्रतिष्ठाभेदेषु प्रथमो भेदोऽयम् । ) (३) त्रोदाहरणान्तरं यथा छन्दोमअर्याम् भ. गु. गु. कृष्णस-वा-था तर्णकपङ्कः ॥ यामुनकच्छे चारु चचार ॥ ऽ । ।, S, S. (सुप्रतिष्ठाभेदेषु सप्तमोऽयं भेदः । ) (४) उदाहरणान्तरं यथा सुवृत्त तिलके त. य. तेन प्र-- विभक्ता कामं वयसा सा ॥ येन प्रविलासं धत्ते तनुमध्या ॥ SSI, ISS. (गायत्रीभेदेषु त्रयोदशोऽयं भेदः । )
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy