Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
Catalog link: https://jainqq.org/explore/023482/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ mmmmmmgm meme mmui mmmmmm mmmmmmmmmdy S ||shriiH // hari dAsa saMskRta grantha mA lAsa mA khyakAzIsaMskRtasIrijapustakamAlAyAH chandaHzAstravibhAge (1) prathamapuSpam / A6000000000000000000.dedevocercadopoo800000000000000000000 bhaTTakedArapraNItaH vRttaratnAkaraH bhaTTanArAyaNabhaTTIyavyAkhyAsahitaH / sampAdakanirmitaviSamasthalaTippaNopetaH / zrutabodhacchandomaJjarIsuvRttatilakaizca smetH| dharmazAstrazAstriNA 'sAdholAlarisarca' vRttibhAjA varakalopAkhya vaidyanAthazAstriNA bhUmikAdibhiH sambhUSya susampAditaH / prakAzaka:jayakRSNadAsa-haridAsa guptaHcaukhambA saMskRta sIrIja Aphisa, vidyAvilAsa presa-gopAlamaMdira ke uttara phATaka, banArasa sittii| 1984 rAjazAsanAnurodhena sarvadhikArAH prakAzakena svaayttiikRtaaH| llaa ninrre ala Page #2 -------------------------------------------------------------------------- ________________ RECRamanapapapapapdate . c o m KASHI-SANSKRIT-SERIES (HARIDAS SANSKRIT GRANTHAMALA) 55 ( Chhanda Shastra Section No. I.) 00000000 THE VRTTA RATNAKARA By BHATTA KEDARA Berovocarea . Registered According to Act XXV. of 1867. ( All Rights Reserved. ) corecacao abroadorearea veread ores de reconocidos with a Commentary of Bhatta Narayana Bhatta With S'rutabodha, Chhandomanjari and Suvrtta tilaka. rararararararararararararararararararararararararararararararararacleCo Edited with Introduction and Notes by Vaidyanatha S'astri Varakale, Sadholal Research Scholar, Sanskrit College, Benares. PRINTED, PUBLISHED & SOLD BY Pai Krishna Das Hari Das Gupta The Chowkhamba Sanskrit Series Office, Vidya Vilas Press, North of Gopal Mandir Benares City. 1927. Percorrendo DOCE DECORADO VOO DODO Page #3 -------------------------------------------------------------------------- ________________ 1 2 .3 Agents: Luzac & co, Booksellers, LONDON. Otto Harrassowitz, Leipzig: GERMANY. The Oriental Book-supplying Agency, POONA Page #4 -------------------------------------------------------------------------- ________________ POPOSPORDISPOScariasporabey ||shriiH|| haridAsa saMskRta grantha mA lAsamA khyakAzIsaMskRtasIrijapustakamAlAyAH chandaHzAstradhibhAge (1) prathamapuSpam / ket veo Crovesve voyeoreoeoebeoreovercovebyeoreovebrecheoreovebyebyebyeo CATrebyebyebyebyeoreovacebookbook bhaTTakedArapraNItaH vRttaratnAkaraH bhaTTanArAyaNabhaTTIyavyAkhyAsahitaH / sampAdakanirmitaviSamasthalaTippaNopetaH / / zrutabodhacchandomaJjarIsuvRttatilakaizca smetH| mgreeapapaparacaecreadedeccaaaaaaaaaaaaaaaaaaaaededecoraeaeaemaerance dharmazAstrazAstriNA 'sAdholAlarisarca' vRttibhAjA varakalopAkhya vaidyanAthazAstriNA bhUmikAdibhiH sambhUSya susampAditaH / prakAzaka:jayakRSNadAsa-haridAsa guptaHcaukhambA saMskRta sIrIja Aphisa, vidyAvilAsa presa-gopAlamaMdira ke uttara phATaka, banArasa sittii| - - 1984 rAjazAsanAnurodhena sarvedhikArAH prakAzakena svAyattIkRtAH / Sergebrererererererererea motoren erresia crearea roca Page #5 -------------------------------------------------------------------------- Page #6 -------------------------------------------------------------------------- ________________ atra pustake saGkalitAnAM viSayANAM granthAnAM ca naamaani| 10 -- 000000000000saM0 nAma / 1 bhuumikaa| 1-4. 2 sttiiksttippnnvRttrtnaakrvissysuucii| 5-14. 3 vRttaratnAkaraH / ( mUlam) . 15-26 . 4 saTIkasaTippaNo vRttrtnaakrH| 1-168. 5 vRttrtnaakrkaarikaasuucii| 169-176. 6 vRttaratnAkare pramANatvenopanyastAnAM granthAnA granthakartRNAM ca nAmAni / 177. 7 vRttaratnAkaraTIkAyAM pramANatvenopanyastAnAM pranthAnAM gra. . nthakartRNAM ca nAmAni / 177-178. vRttaratnAkaraTIkAyAM pramANatvena udAharaNatvena pratyudAharaNatvena copanyastAnAM padyAnAmakArAdivarNA- . 'nukrmsuucii| saTIkavRttaratnAkare samupAttAnAM chandasAmakArAdivarNA'nukramasUcIpatram / 187-196. 10 vRttaratnAkaraTippaNe samupAttAnAM granthAnAM grantha. kartRNAM ca nAmAni / 197-198. 11 vRttaratnAkaraTippaNe samupAttAnAM pdyaanaamkaaraadivrnnaa__'nukrmsuucii| 199-206. 12 shrutbodhH| 207-212. 13 chndomnyjrii| / 213-245. 14 suvRttatilakam / 246-266. 179-186. Page #7 -------------------------------------------------------------------------- Page #8 -------------------------------------------------------------------------- ________________ bhuumikaa| iha khalu duHkhabahule saMsAre nirantaraM niratizayaM sukhaM parimAgamA. NAnAM janAnAM sukhopalabdhyupAyabodhanAya parAdirUpeNa bhagavatI zrutiH prAdurbabhUva / sA ca sAGgopAGgA sarahasyA sAvadhAnaM niSevitA kAmadhenuH riva sarvamabhilaSitaM pUrayatIti viditamidaM vipazcidapazcimAnAm / akSarAtmikA sA anAdinidhanaM brahma zabdatattvaM yadakSaram / vivarttate'rthabhAvena prakriyA jagato yataH // ityAdilakSaNalakSitA nikhilasaMsAramUlarUpiNI nirantaramAnandAbhilASibhiH sevanIyA sevitA sevyate seviSyate ca / sahRdayahRdayanivAsinI lalitapadA nAnA'laGkArairalaGkRtA taistaiH sahRdayahRdayasaMvedinIbhirbhAvabhaGgIbhirazcitA suvRttazAlinI ruciravarNavatI navarasasambhRtA amRtA. ''tmakalA kavivadanAravindAvatIrNA sA kaM na khalu scetsmaanndyti| ata eva sahRdayaziromaNibhirmammaTAcArya: kAvyaM yazase'rthakRte vyavahAravide shivtrksstye| sadyaH paranirvRtaye kaantaasmmittyopdeshyuje|| ityAdInyasyAH prayojanAnyuktAni / gadyapadyabhedena dvividhA hi saa| tatra padyazAlinI sA chandaHzAstrajJAnamantarA na niSevituM zakyate iti tadavazyaM zeyam / RgAtmikA sA ca padyazAlinyeveti taniSevaNAya chandaHzAstrajJAnamapekSyate ityapi viditaM viduSAm / ata eva chandasA bhagavatyAH zrutyAH "chandaH pAdau tu vedasya" ityAdibhistatra tatra pAdatvaM pratipAditam / traivarNikAnAmeva ca vedA'dhyayane'dhikAraH / sa ca vedaH sAGga evAdhItaH samupakaroti / vedAGgAni ca SaT zikSAdIni / tathA ca zikSAyAm chandaH pAdau tu vedasya hastau kalpo'tha paThyate / jyotiSAmayanaM cakSuniruktaM zrotramucyate // ... . . zikSA ghrANaM tu vedasya mukha vyAkaraNaM smRtam / / tasmAtsAGgamadhItyaiva brahmaloke mahIyate // iti / .. ' ata eva cchandasAmaparikSAne pratyavAyaH zrayate / tathA ca zrutiH- "yo ha vA aviditArSeyacchandodaivataviniyogena brAhmaNena mantreNa yA Page #9 -------------------------------------------------------------------------- ________________ bhUmikA / jayati vA'dhyApayati vA sa sthANuM varcchati garne vA padyate pramIyate vA pApIyAn bhavati yAtayAmAnyasya cchandAMsi bhavanti" iti / evaM ca traivarNikAnAM chandojJAnaM nitarAmapekSitamiti siddham / taditareSAmapi laukikavyavahAropayogAya chndojnyaanmpekssyte| yathA vedavANI padyAtmikA tathA lokavANyapi pacavatI bhavati / tasmAt sarveSAM chando mAnamapekSitamityapi siddham / ata eva chandaHzAstre laukikavaidikabhedena vaividhyaM piGgalAdibhiH pratipAditam / idameva manasi vibhAvya adyAvadhi bahubhizchandaHzAstravidbhiH praNItAzchandogranthAstatra tatra vilasanti / chandaHzAstraM zivAdikrameNA'tra samAyAtamiti zrUyate / tathA hi yAdavaprakAzA'bhidhAyAM chandaHsUtraTIkAyAmchandojJAnamidaM bhavAdbhagavato lebhe surANAM pati stasmAdduzcyavanastataH suragururmANDavyanAmA tataH // mANDavyAdapi saitavastata RSiryAskastataH piGgala..... stasyedaM yazasA gurorbhuvi dhRtaM prApyA'smadAdyaiH kRtam // iti / yat kimapi vA bhavatu paramidAnI chandograntheSu sarvaprathamatayA piGgalamunipraNItaH sUtrAmA chandogranthaH samupAdIyate / tanmUlabhUtAzcA'nye sarve'pi cchndogrnthaaH| piGgalamuninA hi nijapUrvajacchandaHzAstrapraNetRNAM kAzyapasaitavAdInAM svapranthe samullikhitAni nAmAni, paramidAnIM na teSAM keSAmapi ko'pi nibandhaH smuplbhyte| piGgalasUtreSu ca bahayaSTIkA api santi / tatra halAyudhabhaTTapraNItA mRtasaJjIvanyabhidhA TIkA sarvato labdha. pracAra sAmprataM bahuzo mudritA sarvajanasulabhaiva / chandograntheSu ca keci. kevalalakSaNabodhakA nibandhAH sUtrAdayaH kecit kevalalakSyabodhakA vRttyA. daya iti vicArya tatra bhavatA mahanIyakIrtinA mahAmahimazAlinA chandomamana kedArabhaTTena sahaiva lakSyalakSaNapratipAdakaH alpAyAsena ca chandomA nAya vRttaratnAkaranAmA nibandhaH prANAyi / vaidikacchandaHsu traivarNikamA. prANAmevA'dhikArAt laukikacchandaHsu ca sarveSAmadhikArAt vaidikacchandonirUpaNaM vihAya laukikacchandasAmevAtra nirUpaNaM kRtm| so'yaM vRttara nAkaraH sarveSvapi chandonibandheSu sAtizayaM labdhapracAraH sarvatredAnIM saTIko niSTIkazca bahuvAraM mudritaH paThanapAThanAdiSu mukhyatayA samAdriyamANastatra tatra parIkSApAThyagranthatvenA'pi nirdhAritaH sarvatraiva lbhyte| ata evA'sya paJcaviMzatyadhikASTIkAH zrayante / anenaivA'sya lokopakAritvamanumAtuM zakyate / samupalabhyamAnaTIkAsu bhaTTanArAyaNabhaTTapraNItA TIkaivA'nativi. stutatayA'natyalpatayA ca prantharahasyaM yathAvat saralatayA'vabodhayantI Page #10 -------------------------------------------------------------------------- ________________ bhuumikaa| vidyArthinAmatIvopakAriNIti viduSAM viditameva / paramadyAvadhi mumbA nirNayasAgarayantrAlaye eva sA'pyekavArameva mudritA bahubhiranupalabhyamAmA zrIyuta bAbUjayakRSNadAsaguptamahAzayA'nurodhAtsAmprataM sammudraya pra. kAzyate / TIkAyAM cAsyAM sarvAGgaparipUrNAyAmapi udAharaNAntarapratipAdanamAtrarahitAyAmuktamahAzayaprArthanayA tattruTipUtyai udAharaNAntarANi nirUpya tatra tatraviSamasthaleSu suvizadaM TippaNaM vilikhya yathAmati parizonyAca prantho'yaM chandaHzAkhajijJAsUnAM tadvidAM ca krkmlessuupaayniikriyte| tameta pranyaM nirIkSya svAbhilaSitaM prApya saphalayiSyanti matparizramaM tatrabhavanto bhavanta iti bATa samAzAse / tathA ca mumbayyAM mudritapustake pranthatrayamA. siit| tadarthamatrA'pi zrutabodhacchandomaJjaryAvapi saMzodhya snniveshite| kiM va prasiddhavRttAnAM kasmin kasmin rase kutra kutra vA kasya chandalobyavaH hAraHsamucito bhavatItyAdinirUpakaM laghatamaM nibandhaM vidyArthijanopakAraka mahAkavikSemendrakRtaM 'suvRttatilaka' nAma chandonibandhamatrAnte nyavezayam / etatpustake prAcInapustake ( nirNayasAgaramudrite) ca kiM tAratamyaM, dvayorapi kataraduttamamityatra na bhulekhnaa'pekssaa| bhavatu / atra saMzodhya sammudrite pustake nivezitAnAM granthAdInAM sUcI mukhapRSThA'nantaraM / sannivezitA'stIti tattata evA'vagantavyam / _ 'vRttaratnAkara' bhaTTakedArapraNItaH / so'yaM kedArabhaTTaH kAzyapasagotraH zaivazAstravettA mahAvidvAn pavyekAtmajaH iti vRttaratnAkaraprArambhAnti. mapadyAdavasIyate / etasya dezakAlAdiviSaye cA'sya pustakasya yathA'dha. saraM prakAzayiSyamANe 'paricaye vicArayiSyate / TIkAkartA ca zrInArAyaNabhaTTaH kAzIvAsI mahAvidvAn mahAtapasvI. nAnAnibandhapraNetA jagadgurupadabhAk kAzIvizvezvarasaMsthApakaH prathama pUjAsammAnasammAnitaH kamalAkarabhaTTanIlakaNThabhaTTAdInAM pUrvapuruSo rAmezvarabhaTTAtmajo vizvAmitrasagotro mahArASTrabrAhmaNa iti suprsiddhm| prakRtagranthanirmANakAlaH svapUrvapuruSacatuSTayanAmAni svagotraM ca pranthAnte granthakaava pratipAditaM "bhaTTazrInAganAthAt" ityAdinA / etadviSayakamapi savistaraM yathA'vasaraM prakAzayiSyata aitihyam / zrutabodhakartA kAlidAsaH / ko'yaM kAlidAso raghuvaMzAdipraNetaivAya. mAhosvidanya ityapi yathA'vasaraM vicaaryissyte| chandomaarIkartA ca gnggaadaasH| vaidyagopAladAsasantoSAmbAtanayaH iti granthata evA'vadhAryate / kAlAdiviSaye yathA'vasaraM vicArayiSyate / suvRttatilakapraNetA kSemendro mahAkaviratiprasiddhaH kAzmIradezA'bhi Page #11 -------------------------------------------------------------------------- ________________ bhUmikA | jana ityAdi sarva suprasiddham / vistareNa ca prakAzayiSyate yathA'vasaram / evaM supariSkRtya saMzodhya sammudraya prakAzito'yaM granthaH sAdhurasAdhurveti parIkSakA guNagrAhiNa eva vicArayantu / ahaM tu - 'AparitoSA - dviduSAM na sAdhu manye prayogavijJAnam' ityeva manye / ante ca nijabahudhanavyayamUrIkRtyA'pi vidyArthijanopakArAya prAcInagrantharatnaprakAzanaikatatparAya zrIyuta bAbU jayakRSNadAsa gupta mahAzayAya prakRtagrantharatnaprakAzana vinimaye AzIrvAdamantarA kiM pradeyamiti tamanekAbhirAzIrbhiH saMyojya, granthasyaitasyaitAdgazarItyA mudraNe pradattasamutsAhAn mAnanIya paM0 gopInAtha kavirAja ema0 e0 ( prinsipala gavarnamenTa saMskRta kaoNleja banArasa ) mahodayAn nUtananirmitodAharaNapradAnAdinA saH mutsAhavardhanena ca savizeSaM sAhAyyamAcarataH sAhityAcArya khistezronArAyaNazAstrimahodayAMzcA'bhinandya tathaiva prakRtagranthamudraNe pradattasamutsAhAn pUjyavara - sAhityopAdhyAya em0 e0 paM0 baTukanAthazarmamahodayAnabhinandya sAJjalibandhaM paramezamabhivandya viramAmi lekhAdasmAditi zam / kAzI saM-1984 prArthayitAvarakalopAkhyaH vaidyanAthazAstrI Page #12 -------------------------------------------------------------------------- ________________ saTIkasaTippaNavRttaratnAkarasya viSayasUcI / saM0 viSayAH / prathamAdhyAye 1 maGgalAcaraNam / ( TI0 ) 2 TIkAkartuH paricayaH / ( TI0 ) 3 maGgalAcaraNam / ( mU0 ) 4 anubandhacatuSTayanirUpaNam / 5 granthapratipAdyanirUpaNam / 6 granthaparimANanirUpaNam / 7 chandaHzAstramUlabhUtagaNa nirUpaNam / 8 mAdigaNAnAM devatAdinirUpaNam / 9 gaNayugaphalAdinirUpaNam / (TI0) 10 varNazuddhikathanam / ( TI0 ) 11 mAtrAcchandaH supayuktagaNanirUpaNam / 12 gurulaghunirUpaNam / 13 pAdAntasthaviSaye vRttikAramatapradarzanam / ( TI0 ) 14 vRttikAramatakhaNDanapUrvakamudAharaNa pradarzanapUrvakaM svamatena ( TI0 ) varNAnAM gauravalAghavavyavasthA / 15 gurulaghulekhana rItikathanam | 16 matAntare gurulaghulekhanaprakArakathanam / 17 saMyogaparasya gurutve kvacidapavAdaH / 18 tatraivodAharaNapradarzanam / 19 AryAsu pAdavyavasthA'bhAvaM vadatAM vRttikRtAM matakha: NDanam / ( TI0 ) 20 pAdAntavarNaviSaye matAntarakhaNDanapuraH saraM 'aprastutasyASpi arthato buddhisthasya laghoreva gurutA vikalpyate' iti svamatasthApanaM tadupodbalanAya vRttikAramatapradarzana( TI0 ) 21 lAghavagauravaviSayaka siddhAnta pradarzakasvIyasaGghrahazlokaH / ( DI0 ) ca / ( TI0 ) ( TippaNa ) * pR0 === m m 30 g w99 99 3 3 8 10 10 11 Page #13 -------------------------------------------------------------------------- ________________ vissysuucii| saM0 vissyaaH| 22 apAdAntasthasya laghoH prahazavAdI dRzyamAnalaghutvanirUpaNam / (TI0) 23 atraiva viSaye sarasvatIkaNThAbharaNamatapradarzanam / ( TI0) 11 24 tadanukUlamahAkAvyaparidRzyamAnodAharaNapradarzanam / (TI0) 11 25 atIvaprayatne gurutaiva bhavatItyudAharaNapradarzanapurassaraM prtipaadnm| (TI0 ) 26 prAkRtAdau varNavizeSANAM sthalavizeSeSu ca vibhASAgurutva nirUpaNaM tadudAharaNapradarzanaM c| (TI0) 12 27 prAkRtAdau tvaritapAThena dIrghAdInAM laghutvaM dvayostrayANAM vA varNAnAM tvaritapAThena ekavarNatvaM bhavatIti kthnm| ( TI0 ) 12 / 28 adhyAdizabdAnAM tattatsaGkhyAbodhakatvaM, padyacaturthAza___sya pAdatvaM yatevicchedasaMzatvaM ca / 29 yatiniyamasthAnanirUpaNam / (TI0) 30 tadartha bahuvidhodAharaNapratyudAharaNanirUpaNam / (TI0) 14-17. 31 antAdivadbhAvaviSaye vRttikAravayAsu pUrvAparakathanaviro dhapradarzanena tanmatakhaNDanam / (TI.) 32 anukkayatikepi zrutisaukhyAya yatiH kAryeti nirUpaNaM ___ tatra kviklpltaamtprdrshnm| (TI0 ) 33 zuklAmbarAdimate pAdAnta eva yatiriti kathanam / (TI0) 17 34 bharatAdInAM mate yaterabhAva eveti kathanaM tadanukUlodAharaNa pradarzanaM c| . (TI0 ) 35 matadvaye'pi svsyaa'smmtisuucnm| (TI0) 8 36 yatevRttasvarUpAbhAvatvakathanaM tadartha tadupodvalanAya vaamnmtprdrshnm| (TI0) 37 yugAdisazAkathanam / 38 padyapadArthanirUpaNam / (TI0) 39 smaasmaadisNshaakthnm| 40 tadvivaraNam / 41 SaDviMzatijAtinirUpaNam / 42 dnnddeksNjnyaakthnm| 43 zeSANAM gAthAtvakathanam / 44 SaDviMzatijAtIno nAmodikathanam / 45 aprimAbhyAyanirUpaNIyaviSayakathanam / Page #14 -------------------------------------------------------------------------- ________________ viSayasUcI | saM0 viSayAH / dvitIyAdhyAye - 1 AryAlakSaNam / 2 AryAsu yatinirUpaNaM tadarthaM chandomANikyoktiprAmANya pradarzanam / ( TI0 ) 3 svakRta vyAkhyAnasya sUtrAnugraha hetupradarzana puraHsaraM - sAmaJjasyapradarzanaM tadarthaM kSetrarAjokiprAmANyapradarzanaM chandomANikyoktisaGgatipradarzanaM ca / ( TI0 ) 4 AryAbhedasaGkhyA vivecanam / ( TI0 ) 5 AryoddiSTakathanam / ( . TI0 ) 6 AryAnaSTakathanam / ( TI0 ) 7 AryAbhedAnAM vipulAtvAdikathanam / 8 capalAlakSaNakathanaM tadabheda nirUpaNaM / 9 mukhacapalAlakSaNam / 10 jaghanacapalAlakSaNam / 11 gItilakSaNam / 12 upagItilakSaNam / 13 udgItilakSaNam / 14 AryAgItilakSaNam / 15 vyAkhyAtrantarakRtavyAkhya khaNDanam / 16 AryANAmazItiprakAratvakathanam / 17 chandovicityuktaikAdazabhedakathanaM tadudAharaNa pradarzanaM ca / 18 vaitAlIyalakSaNaM tadbhedakathanaM ca / 19 aupacchandasikalakSaNam / 20 ApAtalikAlakSaNam / ( TI0 ) 21 dakSiNAntikAlakSaNam / 22 udIcyavRtilakSaNaM tadbhedAzca / 23 prAcyavRttilakSaNaM tadbhedAzca / 24 pravRtta kelakSaNam / 25 avarAntikAlakSaNam / 26 cAruhAsinIlakSaNam / 27 dakSiNAntikAntarodAharaNam / ( TI0 ) ( TI0 ) ( TI0 ) ( TI0 ) ( TI0 ) ( TI0 ) pR0 &&&& 24 24 25 25 27 28 29 30 30 31 ra 33 34 34 35 36 36 38 28 39 36 41 41. 41 : 42. G Page #15 -------------------------------------------------------------------------- ________________ . saM0 viSayAH / 28 uttarAntikodAharaNam / 29 upapAtalikodAharaNam / . 30 ApAtalikaupacchandasikanirUpaNam / 31 valakSaNaM tadbhedAzca / 32 pathyAvakta lakSaNam / 33 viparIta pathyAvaktulakSaNam / viSayasUcI / 34 capalAva kulakSaNam / 35 yugmavipulAlakSaNam / ( TI0 ) ( TI0 ) ( TI0 ) nirUpaNaM ca / ( TI0 ) 37 akhileSvapi pAdeSu saptamo laghurbhavatIti saitavamatakathanaM tadubhedAzca / & xxx 3% % % % ( TI0 ) 46 savipulAyAH kaviprayogAbhAvAdabhAvakathanam / 47 anyeSAM matena 'yuyutseneva' ityAdInAM capalApathyAvakkAdisaMjJA bhavatIti kathanam / ( TI0 ) 48 vRttikammate tadbhedasaGkhyAkathanam / 49 anyeSAM matakathanam / pR0 42 43 50 saGkIrNavipulAvakathanaM tadudAharaNapradarzanaM ca / 51 sarveSvapi bhedeSu caturthavarNasya gurutA bhavatIti sAmpradAyi kamatakathanam / 3 43 44 36 'ekasyaiva yugmavipulA iti pathyA iti ca saMjJAdvaya vikalpaH' iti svasiddhAntasthApanaM tadarthaM vRttikRnmatapradarzanaM tadbheda 44 45 45 45 38 bhavipulAkathanam / 39 ravipulAkathanam / 40 navipulAkathanam / 41 tavipulAkathanam / 41 ma yavipula kathanam / ( TI0 ) 43 atra bhavipulAdiSu pAdacatuSke'pi tattadguNayogasya sattvaM vadatAM matena yatraikasmindrayorvA tattadguNayogastatrAsAM parasparasaMsargeNA'nye'pi bhedA bhavantIti matanirUpaNam | ( TI0 ) 46 44 atra viSaye vRttikRmmatapradarzanam / ( TI0 ) 46 45 bhavipulAdInAM jAtivyakti pakSayorudAharaNa. nirUpaNam / 46 46 46 da 46 46 47 48 4 8 48. 48 48 Page #16 -------------------------------------------------------------------------- ________________ vissysuucii| . saM0 vissyaaH| 52 acaladhRtilakSaNam / 53 maatraasmklkssnnm| 54 sarveSu mAtrAsameSu samamAtrA pareNa yuktA na kAryeti sAmpra. dAyikamatakathanam / (TI0) 55 tbhedkthnm| (TI0) 56 vizlokalakSaNam / 57 'vizlokaHpaJcamA' iti sUtrAbhiprAyakathanam / (TI0 ) 58 tdudaahrnntbhedkthnm| (TI) 59 vAnavAsikAlakSaNam 60 'dvAdazazca' iti sUtrAbhiprAyakathanam : 61 tadudAharaNatabhedakathanam / 62 citrAlakSaNaM tbhedsngkhyaakthnm| (TI0) 63 upacitrAlakSaNam / 64 aSTakalAnantaraM gurUlaghuyagaNA bhavantIti jayadevamata. kathanam / tdbhedksngkhyaakthnm| (TI0) . 65 pAdAkulakalakSaNam / 66 vyAkhyAtrantarakRtavyAkhyApradarzanaM tatra ca svasiddhAntatadudAharaNatatpramANapradarzanaM ca / (TI0) 67 pAdAkulakabhedakasaGkhyAkathanam / 68 gurulaghumAtrAvarNAdijJAnopAyakathanam / 69 tasyaivodAharaNapradarzanapuraHsaraM niruupnnm| (TI0) 54 70 shikhaalkssnnm| 71 khaJjAlakSaNam / 72 khanAviSaye vRttaratnAkarakArasUtrakArayoH parasparaM mtvirodhprihaarH| (TI0) 56 73 anaGgakrIDAlakSaNam / 74 piGgalamate'naGgakrIDAyAH saumyeti nAmA'stItikathanam / (TI0) 57 75 anaGgakrIDAyA eva vyatyastArdhatAyAM jyotiHsaMjJA bhavatI tikathanaM tadudAharaNapradarzanaM dvayoranayoH sAmAnyataH zi. khAsaMjJA paiGgale kathiteti kathanaM c| (TI0) 57 76 atirucirAlakSaNam / Page #17 -------------------------------------------------------------------------- ________________ viSayasUcI / saM0 viSayAH / 77 atirucirAyA eva paiGgale cUliketisaMjJA 'cUlikaikoma' itisUtrastha pAThadrayasyApyarthakathanapUrvakaM pakSA'ntare mUlAnukodAharaNasya pradarzanaM ca / tRtIyAdhyAye ( TI0 ) 1 uktAnirUpaNam / 2 supratiSThAntAnAM paJcAnAM jAtInAM sUtrAnuktatvena nirmUlasyamAzaGkya tatparihArakathanaM tasya samUlatvasthApana ca / 3 atyuktAnirUpaNam / 4 madhyAnirUpaNam / 5 pratiSThAnirUpaNam / 6 gAyatrIbhedalakSaNAni / 7 uSNigbhedalakSaNAni / 58 58 21 mUlAnuktajagatIbhedAnAM keSAMcilakSaNAni / ( TI0 ) 22 atijagatI medalakSaNAni / 59 59 59 60 60-61. 61 62 62-64. 8 uSNigbhedeSu haMsamAlAdInAM chandontarANAM lakSaNAni / 9 anuSTubhedalakSaNAni / 10 samAnikApramANikAvitAneSu gurulaghuniyamaH keSAMcinmatesti tanmatapradarzanaM tadanukUlodAharaNapradarzanaM tatrA'ruci - mutpAdya svamatapradarzanaM tatsthApanAya sUtrakAravRttikAramatapradarzanaM ca / 65 11 anuSTubha mUlA'nuka cchando'ntaralakSaNakathanam / ( TI0) 64 12 bRhatIbhedalakSaNAni / 13 DibhedalakSaNAni / 14 triSTumbhedalakSaNAni / 15 upajAtitvaM kutra bhavati ? tadbhedanAmAni tadudAharaNAni teSAM paurvAparyavicArazca / ( TippaNa ) 64-65. 65-67. 67 68-71. 71-73. ( TI0 ) 16 upajAtilakSaNaM sodAharaNam / 17 svAgatArathoddhatodbhavopajAtinirUpaNaM, tadbhedAstadudAharaNaM upajAtipadArthavivecanaM matAntarakhaNDanaM ca / ( TippaNa ) 18 triSTubhedalakSaNAni / 19 mUlAnukatriSTumbhedAnAM keSAMcillakSaNAni / ( TI0 ) 20 jagatIbhedalakSaNAni / 72-73. 73-77. 77 78-87. 87 Page #18 -------------------------------------------------------------------------- ________________ vissysuucii| 92 saM0 viSayAH / 23 mUlA'nuktAtijagatIbhedAnAM keSAMcillakSaNAni / (TI0 ) 24 zakvarIbhedalakSaNAni / 90-920 25 mUlAnuktazakvarIbhedAnAM keSAMcillakSaNAni / ( TI.) 26 atizakvarIbhedalakSaNAni / 93-94. 27 mUlAnuktAtizakvarIbhedAnAM keSAMcillakSaNAni / 28 aSTibhedAnAM lakSaNAni / 29 mUlA'nuktA'STibhedAnAM keSAMcillakSaNAni / (TI0) 30 atyaSTibhedalakSaNAni / 96-98. 31 mUlAnuktAtya'STibhedAnAM keSAMcillakSaNAni / (TI.) 32 dhRtibhedalakSaNam / 33 mUlA'nuktadhRtibhedAnAM keSAMcillakSaNAni / (TI0) 34 atidhRtibhedalakSaNam / 35 mUlAnuktA'tidhRtibhedAnAM keSAMcillakSaNAni / ( TI0 ) 100 36 kRtibhedalakSaNAni / 37 mUlAnuktakRtibhedalakSaNam / (TI.) . 101 38 prkRtibhedlkssnnm| 39 muulaanuktprkRtibhedlkssnnm| ( TI0 ) 40 AkRtibhedalakSaNam / (TI.) 101 41 mUlAnuktAkRtibhedalakSaNam / 42 vikRtibhedalakSaNam / 43 saGghatibhedalakSaNam / 44 atikRtibhedalakSaNam / 45 utkRtibhedalakSaNam / 46 caNDavRSTiprapAtadaNDakakathanam / 47 rAtamANDavyavyatiriktapiGgalAdimate 'vaNDavRSTiprapAta' iti ___saMjJA'sya daNDakasyeti kathamam / (TI0) 105 48 arNavAdidaNDakalakSaNam / 105 49 paJcadazadaNDakanAmakathanaM tatra sodAharaNaM rItiprada rzanaM c| (TI0) 50 pracitakadaNDakalakSaNam / 51 muulaanuktdnnddkaantrlkssnnaani| 102 102 103 104 104 105 Page #19 -------------------------------------------------------------------------- ________________ 12 vissysuucii| saM0 vissyaaH| caturthA'dhyAye1 ardhsmvRttbhedlkssnnaani| 107-112. 2 muulaanuktaardhsmvRttbhedlkssnnaani| (TI.) 3 ardhsmpdaarthvicaarH| (TippaNa) 113-114. paJcamA'dhyAye1 vissmvRttbhedlkssnnaani| . 114-116. 2 amRtadhArAviSaye vRttikAramatena virodhamudbhAvya sUtrakAra matasyAnukUlyapradarzanapuraHsaraM vRttaratnAkarakAroktisaGgatiH prdrshnm| (TI0) 117 3 prtyaapiiddodaahrnnprdrshnm| (TI0) 117 4 vissmvRttbhedlkssnnaani| 118-112. 5 anuktacchandasAM viSamAkSarapAdAdInAM ca gAthAtvakathanam / 123 6 'vRtyAdigranthaparyAlocanayA kiyatInAM gAthAnAmudAharaNa pradarzanapuraHsaraM lakSaNanirUpaNam / (To0 ) 123-126. 7 mahArASTrAdibhASAsthapadyodAharaNakathanam / ( TI0 ) 126-127. 8 prAkRtacchandaHsu gAthAprakaraNam / (TI0 ) 127-129. 9 dohAnirUpaNama / (TI0) 129.130. 10 utkaSTAnirUpaNam / / (TI0) 120 11 rolaaprkrnnm| (TI0) 12 gandhAprakaraNam / . (TI0) 13 catuSpadAprakaraNam / (TI.) 14 ghattAprakaraNam / (TI.) 132 . 15 dhttaanndprkrnnm| (TI0) 132 16 SaTpadaprakaraNam / (TI.) 133-135. 17 pjjhttikaaprkrnnm| (TI0) 115 18 alillihprkrnnm| (TI) 136 19 nvpdprkrnnm| (TI.) / 20 pdmaavtiiprkrnnm| (TI0 ) 21 kunnddlikaaprkrnnm| (TI.) 22 madanAntakaprakaraNam / (TI0). . 138 23 dvipadIprakaraNam / (TI.) 131 136 Page #20 -------------------------------------------------------------------------- ________________ vissysuucii| 139 139 140 saM0 vissyaaH| 24 khnyjaaprkrnnm| (TI0) 25 shikhaaprkrnnm| (TI0 ) 26 maalaaprkrnnm| (TI.) 27 cuulikaaprkrnnm| (TI0 ) 28 sauraassttraaprkrnnm| (TI0) 31 kAhaliprakaraNam / (TI0) 30 mdhubhaartprkrnnm| (TI0) 31 aabhiirprkrnnm| (TI.) 32 daNDakAhalaprakaraNam / (TI0) 141 33 diipkprkrnnm| (TI0) 34 sihAvalokaprakaraNam / (TI.) 141 SaSThA'dhyAye1 prastArAdiSaTpratyayakathanam / 142 2 prastArarItikathanam / 142 3 udAharaNapradarzanapuraHsaraM samavRttaprastAranirUpaNam / (TI0) 143 . 4 ardhsmprstaarH| (TI0.) 144 vissmprstaarH| (TI0) 145 6 maatraaprstaarH| (TI0). 7 nssttniruupnnm| 8 sodAharaNaM samanaSTa / (TI0) 147 9 ardhasamanaSTam / (TI0) 147 10 viSamanaSTam / (TI0) 148 11 maatraanssttniruupnnm| (TI0) 149 12 uhiSTaprakaraNam / 149 13 sodAharaNaM samohiSTam / ( TI0). 14 ardhasamohiTam / (TI0) 15 viSamohiTam / (TI0 ) 150 16 suutrokkohissttprkaarkthnm| (TI0) 17 mAtroddiSTam / (TI) 18 ekdyaadilgkriyaakthnm| 151 19 sodAharaNaM samalagakriyAkathanam / (TI0) . 20 ardhsmlgkriyaakthnm| (TI0) 14 150 151 142 155 Page #21 -------------------------------------------------------------------------- ________________ 14 / viSayasUcI / 155 155 155 157 saM0 vissyaaH| 21 viSamalagakriyAkathanam / (To0) 22 shshlokH| . ( TI0 ) 23 bhaaskraacaaryoklgkriyaaprkaarH| (TI) 24 suutrkaaroktlgkriyaaprkaarH| (To0) (meruprastAraH) 25 ptaakaaprstaarH| (To) 26 maatraameruprstaarH| (TI.) 27 maatraakhnnddmeruH| (TI.) 28 saGkhyAnirUpaNam / 29 mAtrAmarkaTIkathanam / ( TippaNa) 30 varNamarkaTokathanam / (TippaNa) 31 suutroktsngkhyaanprkaarH| (TI.') 32 adhvayogakathanam / 33 vRttaratnAkarasamAptinirUpaNam / 34 ttiikaakrtRpuurvpurusspricyH| (To0) 35 ttiikaakrtRpricyH| (To0) 36 sajanaprArthanA / (TI0) 37 TIkAnirmANakAlanirUpaNam / (TI0) 38 TIkAsamAptiH / (TI0) 157 161 162 163 163 165 167 168 Page #22 -------------------------------------------------------------------------- ________________ // zrIH // kedAra bhaTTapraNItaH vRttaratnAkaraH prathamo'dhyAyaH / sukhasantAnasiddhyarthaM natvA brahmA'cyutA'citam // gaurIvinAyakopetaM zaGkaraM lokazaGkaram // 1 // vedA'rthazaivazAstrajJaH pavyeko'bhUddha dvijottamaH // tasya putro'sti kedAraH zivapAdA'rcane rataH ||2|| tenedaM kriyate chando lakSyalakSaNasaMyutam // vRttaratnAkaraM nAma bAlAnAM sukhasiddhaye // 3 // piGgalAdibhirAcAryairyaduktaM laukikaM dvidhA // mAtrAvarNavibhedena chandastadiha kathyate // 4 // SaDadhyAyanibaddhasya cchandasA'sya parisphuTam // pramANamapi vijJeyaM SatriMzadadhikaM zatam // 5 // myarasta jamnagairlAntairebhirdazabhirakSaraiH // samastaM vAGmayaM vyAptaM trelokyamiva viSNunA // 6 // savagurmo mukhAntarlo yarAvantagalau satau // madhyAdyau ubhau trilo no'STau bhavantyatra gaNAstrikAH // 7 // jJeyAH sarvAntamadhyAdiguravo'tra catuSkalAH // gaNAzcaturlaghUpetAH paJcAryAdiSu saMsthitAH // 8 // sAnusvAro visargAnto dorgho yuktaparazca yaH // vA pAdAnte tvasau gvakA jJeyo'nyo mAtriko lujuH // 9 // pAdAdAviha varNasya saMyogaH kramasaMjJakaH // puraH sthitena tena syAllaghutA'pi kvacid guroH // 10 // taruNaM sarSapazAkaM navaudanaM picchilAni ca dadhIni // apavyayena sundari ! grAmyajano miSTamaznAti // 11 // abdhibhUtarasAdonAM jJeyAH saMjJAstu lokataH // jJeyaH pAdazcaturthAMzo yativicchedasaMjJitaH // 12 // Page #23 -------------------------------------------------------------------------- ________________ 16 vRttaratnAkare yuksamaM viSamaM cAyusthAnaM sadbhirnigadyate // samamardhasamaM vRttaM viSamaM ca tathAparam // 13 // aGghrayo yasya catvArastulyalakSaNalakSitAH // tacchandaHzAstratattvajJAH samaM vRttaM pracakSate // 14 // prathamAGghrisamo yasya tRtIyazcaraNo bhavet // dvitIyasturyavaddattaM tadardhasamamucyate // 15 // yasya pAdacatuSkespi lakSma bhinnaM parasparam // tadAhurviSamaM vRttaM chandaH zAstravizAradAH // 16 // ArabhyaikAkSarAtpAdAdekaikAkSaravaddhitaiH // pRthakchando bhavetpAdairyAvatSaDviMzatiM gatam // 17 // tadUrdhva caNDavRSTAdidaNDakAH parikIrtitAH // zeSaM gAthAstribhiH SabhizcaraNaizcopalakSitAH // 18 // uktA'tyuktA tathA madhyA pratiSThA'nyA supUrvikA // gAyatryuSNiganuSTup ca bRhatI paGkireva ca // 19 // triSTup ca jagatI caiva tathA'tijagatI matA // zakavarI sA'tipUrvA syAdaSTyatyaSTI tataH smRte // 20 // dhRtizcA'tidhRtizcaiva kRtiH prakRtirAkRtiH // vikRtiH saGkRtizcaiva tathA'tikRtirutkRtiH // 21 // ityuktAzchandasAM saMjJAH kramato vacmi sAmpratam // lakSaNaM sarvavRttAnAM mAtrAvRttA'nupUrvakam // 22 // iti zrIkedArabhaTTaviracite vRttaratnAkare saMjjJA bhidhAno nAma prathamo'dhyAyaH // dvitIyo'dhyAyaH / ****** lakSmaitatsapta gaNA gopetA bhavati neha viSame jaH // SaSTho'yaM nalaghU vA prathame'rdhe niyatamAryAyAH // 1 // SaSThe dvitIyalAtparake nle mukhalAzca sayatipadaniyamaH // carame'rthe paJcamake tasmAdiha bhavati, SaSTho laH // 2 // trivaMzakeSu pAdo dalayorAdheSu dRzyate yasyAH // pathyeti nAma tasyAH prakIrtitaM nAgarAjena // 3 // Page #24 -------------------------------------------------------------------------- ________________ ! dvitIyo'dhyAyaH / sailadhya gaNatrayamAdimaM zakalayordvayorbhavati pAdaH // yasyAstAM piGgalanAgo vipulAmiti samAkhyAti // 4 // ubhayArdhayorjakArau dvitIyatuya gamadhyagau yasyAH || capaleti nAma tasyAH prakIrtitaM nAgarAjena // 5 // AdyaM dalaM samastaM bhajeta lakSma capalAgataM yasyAH // zeSe pUrvajalakSmA mukhacapalA soditA muninA // 6 // prAkpratipAditamardhe prathame prathametare ca capalAyAH / / lakSmAzrayeta soktA vizuddhadhIbhirjaghanacapalA // 7 // AryAprathamodaloktaM yadi kathamapi lakSaNaM bhavedubhayoH // dalayoH kRtayatizobhAM tAM gItiM gItavAnbhujaGgezaH // 8 // AryAdvitIyake'rdhe yad gaditaM lakSaNaM tatsyAt // yadyubhayorapi dalayorupagIti tAM munirRte // 9 // AryAzakaladvitayaM vyatyayaracitaM bhavedyasyAH // sodgItiH kila gaditA tadvadyatyaMzabhedasa saMyuktA // 10 // AryApUrvArdha yadi guruNaikenAdhikena nidhane yuktam // itarattadvannikhilaM bhavati yadIyamarddhamuditAryAgItiH // 11 // SaD viSame'STau same kalAstAzca same syurno nirantarAH // na samAtra parAzritA kalA vaitAlIye'nte ralau guruH // 12 // paryante yauM tathaiva zeSamaupacchandasikaM sudhIbhirutam // 13 // ApAtalikA kathiteyaM bhAd gurukAvatha pUrvavadanyat // tRtIyayugdakSiNAntikA samastapAdeSu dvitIyalaH // udIcyavRttirdvitIyalaH sakto'greNa bhavedayugmayoH // pUrveNa yuto'tha paJcamaH prAcyavRttiruditeti yugmayoH // 17 // yadA samAvojayugmakau pUrvayorbhavati tatpravRttakam // 18 // asya yugma racitA'parAntikA // 19 // ayugbhavA cAruhAsinI // 20 // 14 // 15 // 16 // ari nAdyAnnasau syAtAmabdheryo'nuSTubhi khyAtam // 21 // yujorjena saridbhartuH pathyA vaktraM prakIrtitam // 22 // ojayorjena vAridhestadeva viparItAdi // 23 // capalAvaktramayujornakArazcetpayorAzeH // 24 // yasyAM laH saptamo yugme sA yugmavipulA matA // 25 // saitasyA'khileSvapi // 26 // bhenAdhito bhAdvipulA // 27 // 1 17 Page #25 -------------------------------------------------------------------------- ________________ vRttaratnAkare itthamanyA razcaturthAt // 28 // no'mbudhezcennavipulA // 29 // to'bdhestapUrvAnyA bhavet // 30 // dviguNitavasulaghuracaladhRtiriti // 31 // mAtrAsamakaM navamo lgAntam // 32 // jo nlAvathAmbudhevizlokaH // 33 // tayugalAdvAnavAsikA syAt // 34 // bANASTanavasu yadi lazcitrA // 35 // upacitrA navame parayukte // 36 // yadatItakRtavividhalakSmayutairmAtrAsamAdipAdaiH kalitam // 'aniyatavRttaparimANayuktaM prathitaM jagatsu pAdAkulakam // 37 // vRttasya lA vinA varNargA varNA gurubhistathA // guravo lairdale nityaM pramANamiti nizcitam // 38 // zikhiguNitadazalagharacitamapagatalaghayagalamaparamidamakhilam // saguru zakalayugalakamapi suparighaTitalalitapadavitati bhavati zikhA // 39 // vinimayavinihitazakala kalitapadavitativiracitaguNanicayA // zrutisukhakRdiyamapi jagati tri . jazira upagatavati sati bhavati khajA // 40 // aSTAvadhe gA dyabhyastA yasyAH sA'naGgakrIDoktA // dalamaparapi vasuguNitasalilanidhilaghu kaviracitaM padavitati bhavati // 41 // triguNanavalaghuravasitigururiti dalayugakRtatanuratirucirA // 42 // iti zrIkedArabhaTTaviracite vRttaratnAkare dvitIyo'dhyAyaH ! tRtiiyo'dhyaayH| guH shriiH|| 1 // gau strI // 2 // mo naarii||3|| ro mRgI // 4 // Page #26 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / 6 // 9 // 11 // gau ketkanyA // 5 // bhgau giti paGkiH // tyau stastanumadhyA // 7 // zazivadanA nyau // 8 // vidyullekhA mo maH // tsau cedvasumatI // 10 // msau gaH syAnmadalekhA // bhaugiti citrapadA gaH // 12 // momo go go vidyunmAlA // 13 // mANavakaM bhAttalagAH // 14 // nau gau haMsarutametat // 15 // ja samAnikA galau ca // 16 // pramANikA jarau lagau // 17 // vitAnamAbhyAM yadanyat // 18 // rAnnasAviha halamukhI // 19 // bhujagazizubhRtA nau maH // 20 // sau jagau zuddhavirADidaM matam // 21 // nau jagau ceti paNavanAmakam // 22 // jauM rago mayUrasAriNI syAt // 33 // mau sagayuktau rukmavatIyam // 24 // mattA jJeyA mabhasagayuktA // 25 // narajagairbhavenmanoramA // 26 // jau jo guruNeyamupasthitA // 27 // syAdindravajrA yadi tau jagau gaH // 28 // upendravajrA jatajAstato gau // 29 // anantarodIritalakSmabhAjau // pAdau yadIyAvupajAtayastAH // 30 // itthaM kilAnyAsvapi mizritAsu // smaranti jAtiSvidameva nAma // 31 // najajalagairgaditA sumukhI // 32 // dodhakavRttamidaM bhabhabhAd gau // 33 // zAlinyuktA stau tagau go'bdhilaukaiH // 34 // vAtormIyaM kathitA mbhau tagau gaH // 35 // 4 19 Page #27 -------------------------------------------------------------------------- ________________ 20 vRttaratnAkare bANarasaiH syAdbhatanagagaiH zrIH // 36 // mbhau lau gaH syAd bhramaravilasitam // 37 // rAnnarAviha rathoddhatA lagau // 38 // svAgateti ranabhAd guruyugmam // 39 // nanasagagururacitA vRntA // 40 // nanarala gurubhizca bhadrikA // 41 // * zyenikA rajau ralau gururyadA // 42 // mauktikamAlA yadi bhatanAd gau // 43 // upasthitamidaM jsau tAd kArau 11 88 11 candrava nigadanti ranabhasaiH // 45 // jatau tu vaMzasthamudIritaM jarau // 46 // syAdindravaMzA tatajai rasaMyutaiH // 47 // iha toTakamambudhisaiH prathitam // 48 // drutavilambitamAha nabhau bharau // 49 // munizaraviratina myau puTo'yam // 50 // pramuditavadanA bhavennau ca rau // 51 // nasahitau nyau kusumavicitrA // 52 // rasairjasajasA jaloddhatagatiH // 53 // caturjagaNaM vada mauktikadAma // 54 // bhujaGgaprayAtaM bhavedyaizcaturbhiH // 55 // raizcaturbhiryutA tragviNI sammatA // 56 // bhuvi bhavennabhajaraiH priyamvadA // 57 // tyau tyau maNimAlA cchinnA guhavaktraiH // 58 // dhIrairabhANi lalitA tabhau jarau // 59 // pramitAkSarA sajasasairuditA // 60 // nanabharasahitA mahitojjvalA // 61 // paJcAzvairichanA vaizvadevI mamau yau // 62 // abdhyaSTAbhirjaladharamAlA mbhau smau // 63 // iha navamAlikA najabhayaiH 1: EATA || 18 || svarazaraviratirnanau rau prabhA // 65 // bhavati najAvatha mAlatI jarau // 66 // jabhau jarau vadati paJcacAmaram // 67 // abhinavatAmarasaM, naajAdyaH // 68 // Page #28 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / turagarasayatinauM tatau gaH kSamA // 69 // mnau nau gastridazayatiH praharSiNIyam // 70 // caturgraharatirucirA jabhasjagAH // 71 // vedai randhetau yasagA mattamayUram // 72 // (upasthitamidaM sau sau sagurukaM cet ) // 73 // sajasA jagau bhavati majubhASiNI // 74 // nanatatagurubhizcandrikAzvartubhiH // 75 // mtau sau gAvakSagrahaviratirasambAdhA // 76 // nanarasalaghugaiH svarairaparAjitA // 77 // . nanabhanalaghugaiH praharaNakalitA // 78 // uktA vasantatilakA tabhajA jagau gH|| 79 // siMhonateyamuditA munikAzyapena // 8 // uddharSiNIyamuditA munisaitavena // 81 // induvadanA bhajasanaH saguruyugmaiH // 82 // dviHsaptacchidalolA masaumbhau gau caraNe cet // 83 // dvihatahayalaghuratha giti zazikalA // 84 // sragiti bhavati rasanavakayatiriyam // 85 // vasuhayayatiriha maNiguNanikaraH // 86 // nanamayayayuteyaM mAlinI bhogilokaH // 87 // bhavati najau bhajau sahitau prabhadrakam // 88 // sajanA nayau zaradazayatiriyamelA // 89 // bhrau myau yAntau bhavetAM saptASTabhizcandralekhA ! / 90 // bhratrinagaiH svarAtkhamRSabhagajavilasitam // 91 // najabhajaraiH sadA bhavati vANinI gayuktaH // 92 // rasai rudaizchinnA yamanasabhalA gaH zikhariNI / / 93 // jasau jasayalA vasugrahayatizca pRthvI guruH // 94 / / diGamuni vaMzapatrapatitaM bharanabhanalagaiH / / 95 // rasayugahayainsau mrau slo go yadA hariNI tadA // 96 // mandAkrAntA jaladhiSaDagaimbhauM nato tAd gurU cet / / 97 // hayadazabhirnajau bhajajalA guru narkuTakam // 98 // muniguhakArNavaiH kRtayati vada kokilakam / / 99 // syAd bhUtavazvaiH kusumitalatAvellitA mto nayau yau // 10 // sUryAzvairmasajastatAH saguravaH zArdUlavikrIDitam // 101 // Page #29 -------------------------------------------------------------------------- ________________ vRttaratnAkarejheyA saptAzvaSaDbhirmarabhanaya. yutA mlo gaH suvadanA // 102 // trI rajo galau bhavedihedazena lakSaNena vRttanAma // 103 / / namnairyAnAM trayeNa trimuni yatiyutA sragdharA kIrtiteyam // 14 // bhrau naranA ranAvatha gururdigarka- . viramaM hi bhadrakamiti // 105 // padiha najau bhajo bhjabhalagA stadazvalalitaM harArkayatimat / / 106 // mattAkrIDA mau nau nau nalgiti bhavati vasuzaradazayatiyutA // 107 // bhUtamunInairyatiriha bhatanAH sbhau bhanayAzca yadi bhavati tanvI 108 // krauJcapadA mau sbhau nananA ngA. viSuzaravasumuniviratiriha bhavet // 109 / vasvozAzvacchedopetaM mamatanayuganara salagairbhugaGgavijRmbhitam // 110 / / mo nAH SaT sagagiti yadi navarasarasazarayatiyutamapavAhAkhyam // 111 / / yadi ha nayugalaM tataH saptarephA stadA caNDavRSTiprapAto bhaveddaNDakaH / / 112 / / prativaraNavivRddharephAH syurArNava vyAlajImUtalIlAkaroddAmazaGkhAdayaH / / 113 // pracitakasamabhidho dhIradhIbhiH smRto daNDako nadvayAduttaraiH saptabhiryaiH // 114 / / iti zrIkedArabhaTTaviracite vRttaratnAkare tRtIyo'dhyAyaH / / erana Page #30 -------------------------------------------------------------------------- ________________ cturtho'dhyaayH| cturtho'dhyaayH| viSame yadi sau salagA dale bhau yuji bhAd gurukAvupacitram // 1 // bhatrayamojagataM guruNI ce. dhuji ca najau jyayutau drutamadhyA // 2 // sayugAtsagurU viSame ce. dbhAviha vegavatI yuji bhAgau // 3 // oje taparau jarau guruzce. masau jgaugbhadravirAr3a bhavedanoje // 4 // asame sajau saguruyuktau ketumatI same bharanagAd gaH // 5 // AkhyAnako tau jagurU ga oje . jatAvanoje jagurU guruzcet // 6 // jato jagI go viSame same ce. tau jgau ga eSA viparItapUrvA // 7 // sayugAtsalaghU viSame guru yuji nabhau bharako hariNaplutA // 8 / ayuji nanaralA guruH same. njamaparavaktramidaM tato jarau // 9 // ayuji nayugarephato yakAro yuji ca najo jaragAzca puSpitAgrA / / 10 / / vadantyaparavaktrAkhyaM vaitAlIyaM vipshcitH| puSpitAgrAbhidhaM kecidaupacchandasikaM tathA // 11 // syAdayugmake rajau rayau same ce jarau jarau guryavAtparA matIyam // 12 // iti zrIkedArabhaTTaviracite vRttaratnAkare caturtho'dhyAyaH / .............. ...... Page #31 -------------------------------------------------------------------------- ________________ vRttaratnAkare pnycmo'dhyaayH| mukhapAdo'STabhirvaNaH pare syurmakarAlayaH kramAd vRddhaiH / / satataM yasya vicitraiH pAdaiH sampannasaundarya taduditamamalamatibhiH padacaturUvAbhidhaM vRttam // 1 // prathamamuditavRtte viracitaviSamacaraNabhAji / gurukayugalanidhana iha sahita AGA laghuviracitapadavitatiyatiriti bhavati pIDaH // 2 // prathamamitaracaraNasamutthaM zrayati sa yadi lakSma / / irataditaragaditamapi yadi ca turya / caraNayugalakamavikRtamaparamiti kalikA saa||3| dviguruyutasakalacaraNAntA mukhacaraNagatamanubhavati ca tRtiiyH|| aparamiha hi lakSma prakRtamakhilamapi yadidamanubhavati lavalI sA // 4 // prathamamadhivasati yadi turya, caramavaraNapadamavasitaguruyugmam // nikhilamaparamuparigatamiti llitpdyuktaa,tdidmmRdhaaraa||5|| sajasAdime salaghuko ca. nasajagurukairathodgatA // jyadhrigatabhanajalA gayutAH sajasA jagau caraNamekataH paThet // 6 // . caraNatrayaM vrajati lakSma yadi sakalamudgatAgatam / / nauM bhagau bhavati saurabhakaM caraNe yadIha bhavatastRtIyake // 7 // nayugaM sakArayugalaMca bhavati caraNe tRtIyake / / taduditamurumatibhilalitaM yadi zeSamasya khalu pUrvatulyakam / / Page #32 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| msau jbhau gau prathamAjrirekataH pRthaganya. tritayaM sanajaragAstato nalau saH / / trinaparikalitajayau pracupitamidamuditamupasthitapUrvam // 2 // nau pAde'tha tRtIyake sanau nasayuktau prathamAghrikRtayatistu vardhamAnam // tritayamaparamapi vasadRzamiha bhavati pratatamatibhiriti gaditaM laghu vRttama // 10 // asminneva tRtIyake yadA tajarAH syuH prathame ca viratirArSabhaM bruvanti // tacchuddhavirAT puraH sthitaM tritayamaparamapi yadi pUrvasamaM syAt // 11 // viSamAkSarapAdaM vA pAdairasamaM dazadharmavat // yacchando noktamatra gAtheti tatsUribhiH proktam // 12 // iti zrIkedArabhaTTaviracite vRttaratnAkare paJcamo'dhyAyaH / SaSTho'dhyAyaH / prastAro naSTamuddiSTamekavAdilagakriyA // saGkhyAnamadhvayogazca SaDete pratyayAH smRtaaH||1|| pAde sarvagurAvAdyAllaghu nyasya guroradhaH / / yathopari tathA zeSaM bhUyaH kuryAdamuM vidhim // 2 // Une dadyAd gurUneva yAvatsarvalaghurbhavet // prastAro'yaM samAkhyAtazchandovicitivedibhiH // 3 // naSTasya yo bhavedakastasyArdhe same ca laH // viSame caikamAdhAya syAdardhe'rdhe gururbhvet||4|| uhiSTaM dviguNAnAdyAduparyAnsamAlikhet // laghusthA ye ca tatrAGkAstaiH saikaimizritairbhavet // 5 // varNAnvRttabhavAnsakAnauttarAdharyataH sthitAn // ekAdikramatazcaitAnuparyupari nikSipet // 6 // Page #33 -------------------------------------------------------------------------- ________________ vRttaratnAkare upAntyato nivarteta tyajanakaika mUrdhvataH // uparyAdyadgurorekamekadvayAdilagakriyA // 7 // lagakriyAGkasandohe bhavetsaGkhyA vimizrite / / uddiSTAsamAhAraH saiko vA janayedimAm // 8 // saGkhyaiva dviguNaikonA sadbhiradhvA prakIrtitaH // vRttasyAGgalikI vyAptiradhaH kuryAzathAGgalim // 9 // vaMze'bhUtkazyapasya prakaTaguNagaNaH zaiva siddhAntavettA vipraH pavyekanAmA vimalataramatirvedatattvArthabodhe // kedArastasya sUnuH zivacaraNayugArAdhanaikAgracizazchandastenAbhirAmaM praviracitamidaM vRttaratnAkarAkhyam // 10 // iti zrIkedAra bhaTTaviracite vRttaratnAkare SaSTho'dhyAyaH / 269 samAptazcAyaM granthaH Page #34 -------------------------------------------------------------------------- ________________ zrIH zrInArAyaNabhaTTaracitayA vyAkhyayA sahitaH / vRttaratnAkaraH prathamo'dhyAyaH natvA gaNezaM vAgdevIM piGgalaM mAtaraM gurum // anyAnapi ca bhASyAdikazchandovizAradAn // zrIbhaTTarAmezvarasUrisanurnArAyaNaH svAmanurudhya buddhim // sakSepavRttyA vivRti suvRttaratnAkara vyaktatayA tanoti // viziSTaziSTA''cAramUlabhUta "svasti na indro vRddhazravAH" ityAdivai. dikaliGgakalpitazrutipramANakaviziSTeSTadevatAnamaskArajanitanirvighratAdiH svanAmakIrtanapUrvakaM svagranthasya granthAntarairagatArthatAM ca sUcayan saprayojanaM kartavyaM sAmAnyajJAnapUrvakavizeSajijJAsupravRtti siddhayarthaM sAmAnyataH pratijAnIte sukhetyAdizlokatrayeNa sukhasantAnasiyartha natvA brahmA'cyutArcitam / / gaurIvinAyakopetaM zaGkaraM lokazaGkaram // 1 // vedA(1)'rthazaivazAstrajJaH patyeko'bhUdvijottamaH // tasya putro'sti kedAraH zivapAdA'rcane rataH // 2 // tenedaM kriyate chando lakSyalakSaNasaMyutam // vRttaratnAkaraM nAma bAlAnAM sukhasiddhaye // 3 // brahmA'cyutAbhyAM = vidhAtRviSNubhyAm / acitaM =pUjitam / gauryA pArvatyA, vinAyakena = gaNAdhipena copetam / lokAnAM caturdazabhuvanAnAM, bhUrAdInAM saptAnAM vA / zaGkaraM sukhakartAram / evaMvidhaM zaGkaraM mahAdevam / sukhasantAnasiddhyarthaM praNAmajanitA'vighnatAdisambhUtA'vyAkulIbhAvabuddhi (1) atra paJcikAkAramate 'vedAntazaivazAstrajJaH' iti pAThaH / Page #35 -------------------------------------------------------------------------- ________________ naaraaynnbhttttiishitvRttrtnaakrevaibhvaaddhijnitsukhprmpraapraaptyrthm| natvA, tena kedAraNedaM chandaH kriyate iti tRtiiyshlokenaa'nvyH| vedAnAmRgADhInAm / artham , zaivazAstrANi ca rudrayAmalAdIni jAnAtItyevaMvidhaH pavye(2)kasaMjJo dvijottamo brAhmaNottamo'bhUt / tasya putraH kedAranAmA zivacaraNAravindapUjanatatparo'sti / lakSyeNodAharaNena mAtrAvarNA'nyataraniyatAtmakena chandasA, lakSaNena ca tanniyamakathanAtmakena chandasA tadarbhinnena yuktam / lakSyameva lakSaNamiti vigrhH| vRttaratnAnAmAkaraH khaniyaMtra tat / yadvA teSAmAkaraH samUho yatra / Akaro nivahotpattisthAnazreSTheSu kathyate / iti vizvaprakAzokteH / etayaivA'nvarthasaMjJayA nAma prasiddham / chandaH tatpratipAdakatvAlakSitaM tacchAstram / bAlAnAM = chandaHzAstrA'jJAnAm / sukhenA'lpopAyena siddhaye chandojJAnArtha kriyate ityrthH| sukhapadasya prathamaprayogAdetacchAvayitRNAM zrotRNAM ca sukhA'tizayaH suucitH| yadvA bAlapratipatteHprayojanatve'pi svaprayojanatvA'bhAvAdetadgranthajanitabAlavyutpattijanitopakArA'dRSTena janiSyamANasvargAdisukhaparamparaiva sveSTA svagranthaprayojanatvenA'nena nirdizyate / brahmaviSNugaurIvinAyakakIrtanena ca maGgalA'ntaraM tadanu smRtirUpaM sacitam / zaGkaramityatra zaMzabdasyA'vyayatvAdvibhaktyantatvA'bhAvAt "supo dhAtuprAtipadikayoH" (pA0 sU0 24-71 ) iti na bhavati / dvijottamagrahaNena ca brAhmaNakartRtvAdetasya granthasya zravaNe doSA'bhAvaH suucitH| lakSyetyAdinA lakSyebhyaH kAvyAdibhyaH kevalalakSaNebhyazca sUtrAdibhyo bhinnalakSyalakSaNebhyazca vRttyAdibhyo'tizayaH suucitH||1||2||3|| evaM sAmAnyato granthakaraNaM pratijJAya pUrvA''cAryoktimUlakatayA svakalpitatAzaGkAjanitazrotranAdaraM nirAkatuM pratipAdyamartha vizeSataH pratijAnIte piGgalAdibhirAcAryairyaduktaM laukikaM dvidhA / mAtrAvarNavibhedena chandastadiha kathyate // 4 // . piGgalena-sUtrakA zrAdipadAdbhASyakArAdibhizca / shraacaaryairvdheyvcnaiH| yallaukikaM chando mAtrAvarNavibhedena idaM mAtrAcchandaH AryAdi, idaM varNachandaH samAnyAdi, itibhedena / dvidhA-dviprakAramuktaM tacchandaH / iha granthe / kathyate ityarthaH / laukikazabdena vedavedAGgA'nadhikAriNA (1) 'paTyeka' iti pAThaH pazcikAyAm / Page #36 -------------------------------------------------------------------------- ________________ prthmo'dhyaayH| matraivarNikAnAmapyasmin granthe'dhikAra iti darzayati / varNagrahaNena ca "mAtrAcchando, gaNacchandaH" iti kaizcidukto dvedhA vibhAgaH praakRtH| tAdRzavibhAge okAkSarANAM shyaadiinaamshaa''ptteH| varNacchandastvena vibhAge ca gaNacchandasAmapi sajahAditi bhAvaH / anye tu gaNamAtrA'kSaracchandastvena traividhyamAhuH / yaduktam prAdau tAvadgaNacchando mAtrAcchandastataH param / . . . tRtIyamakSaracchandazchandatredhA tu laukikam // iti / ___ gaNacchanda AryAdi, mAtrAcchando vaitAlIyAdi, akSaracchandaH samAnyAdIti / tadapyanena parAkRtam / gaNacchandasAmapi mAtrAcchandaHsu saGgrahAt // 4 // / anyakartRkasambhAvitacchando'ntaraprakSepanikSepanirAkaraNAya granthaM parimANataH paricchinatti SaDadhyAyanibaddhasya cchandaso'sya parisphuTam / ..... pramANamapi vijJeyaM SaTtriMzadadhikaM zatam // 5 // . pari samantAtsAkalyena sphuTaM prakaTaM yathA syAttathA SaDbhiradhyAyainibaddhasya ghaTitasyA'sya cchandasazcchandogranthasya vRttaratnAkarAkhyasya SaTtriMzadadhikaM SaTtriMzatsaGkhyAdhikaM dvAtriMzadakSarANAmanuSTupchandasAMzlokAnAM zataM 136 parimANaM zeyam / anuSTupazlokaparimANamevAtra gRhyate / granthagaNanAyAM loke tasyaiva prasiddhatvAt / etenAlpataragranthapAThe prayAsAbhAvAdvistIrNabhASyavRttyAdigranthaprayAsanairapekSyeNaiva prasiddhasakalacchandojJAnasiddheyutpitsubhirayameva grantho'bhyasanIya iti sUcitam // 5 idAnIM sakalavAgvyApitvena mAdIngaNAnstuvalakSaNakathanArthamudvizati myrstjnngairlaantairebhirdshbhirkssraiH| samastaM vAGmayaM vyAptaM trailokyamiva viSNunA // 6 // - magaNa-yagaNa-ragaNa-sagaNa-tagaNa-jagaNa-bhagaNa-nagaNa-gurubhirlAntailaMghuyuktairebhirdazabhirgaNASTakagurulaghurUpairakSaraiH samastaM vAGmayaM vAgjAlaM vyAtam / astIti shessH| atropamA viSNunA trailokyaM yathA vyAptaM tadvat / atra svaroccAraNaM saukaryArtham / evamuttaratrApi / vakSyamANatryakSaraprastArakramopapannakramanirdezakasUtrAnurodhenA'yaM gaNakrama uktaH sUtrANi tu "dhI zrI strI m" (pi. sU.2-1) varA "sA yU", Page #37 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare(piM. sa.2-2) "kA guhA ra", (piM.sa.2-3) "vasudhA s", (piM. sa.2-4) "sA te kva t", (piM. sa. 2-5) "kadA sa j', (piM. sU.2-6) "kiM vada bhU",(piM. sU.2-7) "na hasan", (piM. sU.2-8) "la" (piM. sU.2-6) "gante" (piM.sa.2-10) iti // 6 // krameNa gaNAMlakSayati sarvagurmo mukhAntalauM yarAvantagalau stau| gmadhyAdyau jbhau trilo no'STau bhavantyatra gnnaastrikaaH||7|| atra chandaHzAstre'STau trikAsthyatarAM gaNA bhavanti / caturakSarA gaNA mA bhUvanniti trikA ityuktam / parimANe kan / tAnAha-sarveti / sarve gavo guravo yasminnasau sarvaguH / 'nAmaikadeze nAmagrahaNam' iti nyAyena suzando guruvAcI / evaM lazabdo laghuvAcI / evaM sarvatra / mo bhagaNaH / sAdAvantamadhye lo laghuryayostau ya-rau yagaNa-ragaNau / ante galau gurulaghU yayostau krameNa sa-tau sagaNa-tagaNau / ga-gurumadhya Adyazca yayostau ju-bhau jagaNa-bhagaNau / trilakhilaghunoM ngnnH| eteSAM prastAro yathA _maH yaH . raH saH taH jaH bhaH naH sss, Iss, sis, us, ss), ISI, su, / / / , eteSAM kramaniyamaca prastAre prkttiibhvissyti| anyatrApi mAdInAM svarUpamuktam mastrigurustrilaghuzca nakAro bhAdiguruH punarAdilaghuryaH / jo gurumadhyagato ralamadhyaH so'ntaguruHkathito'ntalaghustaH // iti / anyaistu devatAphalasvarUpANyeSAmuktAni mo bhUmistriguruH zriyaM dizati, yo vRddhiM jalaM cAdilo, ... ro'gnimadhyalaghurvinAzamanilo dezATanaM so'ntyagaH // to vyomAnsaladhurdhanApaharaNaM, jo'rko rujaM madhyago, bhazcandro yaza ujvalaM mukhaguru,noM nAka AyustrilaH // iti / - idaM ca phalaM kAvyanAyakasya tatkatuH paThiturvA,yathAyogyaM vyastaM samuzcitaM vA zeyam / yatra nAyakAdibhiH prAcIno devatAdiH svakalpito vA tatra kartuH zrotRNAM cetyAdi / kvacittu devatAmAtramavAdi pRthvIjalazikhivAtA gaganaM saryazca candramA nAkaH / prastArakramavazato devA zeyA yathAsaGkhyam // iti| . Page #38 -------------------------------------------------------------------------- ________________ . prthmo'dhyaayH| gaNadevatAdikoSThakam / gaNanAma magaNa yagaNa ragaNa sagaNa tagaNa jagaNa bhagaNa nagaNa s candraH nAkaH svarUpam | sss | Iss | sis| // s | devatA pRthvI jalam agniH vAyuH phalam zrAH kI . vinA-bhrama zaHNam nA mitrAbhitrA mitram bhRtyaH zatruH zatruH | zrAyuH bhRtyaH mitram atha yadidaivAdduSTaphalo gaNaH kAvyAdau kRtaH, tadA tadrakSaNArtha dvitIyo gaNaH zodhyaH / tatra magaNa-nagaNau mitrasaMzo, bhagaNa-ya-gaNau bhRtyau, ja-tAvudAsInau, ra-sAvarI nIcau ca / taduktam-.. ma-nau mitre bha-yau bhRtyAvudAsInau ja-tau smRtau| ....... ra-sAvarI nIcasaMjhau dvaudvAvetau manISibhiH // iti / tathA ca yadi mitragaNAnmitragaNastadA samRddhayAdi phalam, mitragaNAd bhRtyagaNe jayAdizubham, mitrAdudAsIne zUnyakam , mitrAcchanau bandhupIDA, bhRtyAnmitre tu sarvakAryasiddhiH, bhRtyAd bhRtye sarvo lAbhaH, bhRtyAdudAsIne dhananAzaH, bhRtyAdvairiNi zokaH, udAsInAnmitre kiMcideva kAryasiddhiH, udAsInAd bhRtye sarve vazAH, udAsInAdudAsIne na zubhaM na cAzubham, udAsInAcchatrau svajanavairam, zatromitre zUnyam , zatro tye gRhiNInAzaH, zatrorudAsIne svakulakSayaH, zatroH zatrau kAvyanAyakanAzo bhavati / iti gaNayugaphalam / taduktammitrAnmitrAdayaH syuryadi dhanamudayaM zUnyakaM bandhupIDAM bhRtyAnmitrAdayazced dhRtimadhikaguNaM hAnizokau ca kuryuH // audAsyArthAcca mitrAdaya iha kusukhaM dhairyamISyA svavairaM .. zatrobhitrAdayazced bhramamatha gRhiNInAzamAdhiM vinAzam // iti / tathAmitrAnmitraM vidhatte pracuradhanamatho mitrato bhRtyasaMzaH . sthairya mitrAdudAso na kimapi ca phalaM mitrataH shtrusNjmH| ... bandhoH pIDAmatho syAdyadi khalu niyataM bhRtyato mitrasaMzaH . . . . . sarva kArya ca bhRtyAd bhRtagaNa iha cedAyatiH sarvaloke // ...... Page #39 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahita vRttaratnAkare bhRtyAccetsyAdudAso dhanavigamamatho bhRtyataH zatrusaMjJaH zokaM kuryAdudAsAdyadi bhavati tadA bhitrasaMzo'lpakAryam // tasmAd bhRtyaH prabhutvaM tata iha satataM syAdudAso vinAzaM tasmAcchatruH svavairaM vividhaguNaharaM sarvasatkAryanAzam // zatrormitraM ca zUnyaM yadi bhavati tato bhRtyasaMjJo gRhiNyA nAzaM tasmAdudAso dhanaharamadhikaM duHkhadAridyUzokam // zatroH zatrurbhaveccedudvigaNasusahito nAyakasyaiva nAzaM / dezodvAsaM vidhatte kathayati ca phalaM piGgalo nAgarAjaH // iti / zrata eva kirAta- mAgha- naiSadhIyeSu duSTaphalAdapyudAsInAjjagaNAdudAsInasya tagaNasya sattvAnna zubhaM na cAzubhamiti doSAbhAvaH / atha gaNazuddhiprasaGgAdvarNazuddhirucyate / tacchRddhau hi nAyakAdInAM sukhaM bhavati taduktam akSare parizuddhe tu nAyako bhUtimRcchati / iti / atra R-Ga-jha Ja Ta Tha Da Dha Na-pa-pha-ba-bha-ma-ra-la-va-Sa-ha- lAnsaMyutAkSarANi ca vihAya zeSAkSarANi zubhaphalAnIti saGkSepaH / taduktaM -bhAmahena - varNAtsampattirbhavati mudivarNAddhanazatA nyuvarNAdakhyAtiH sarabhasamRvarNAddharahitAt // tathA caH saukhyaM Ga-a-rA-rahitAdakSaragaNAt padAdau vinyAsAd bha-ra-ba-ha-la-hAhAvirahitAt i tathA kaH kho go ghazva lakSmoM vitarati, viyazo ustathA caH sukhaM, chaH 'prItiM, jo mitralAbhaM, bhayamaraNakarau bhU-Ja Ta Thau khedaduHkhe // DaH zobhAM do vizobhAM, bhramaNamatha ca rAstaH sukhaM, thazca yuddhaM dodhaH saukhyaM mudaM naH sukhabhaya maraNaklezadukhaM pavargaH // yo lakSmIM, razdha dAhaM, vyasanamatha la-vau, zaH, sukhaM Sazca khedaM, saH saukhyaM, hazca khedaM, vilayamapi ca laH, kSaH samRddhiM karoti // saMyuktaM ceha na syAtsukhamaraNapaTurvarNavinyAsayogaH padyAdau gadyavaktre vacasi ca sakale prAkRtAdau samo'yam // iti / tathA duHkhadAridyavAcakA duSTAH zabdAH kAvyAdau na prayojyAH / ayaM ca prayoganiSedhaH kAvyAdau muktakazloke cAdau zeyaH / devatAdivAcake zabde tu gaNavicAre'kSaravicAre vA doSA'bhAvaH / * Page #40 -------------------------------------------------------------------------- ________________ prthmo'dhyaayH| ..... taduktaM bhAmahenaiva- : : devatAvAcakAH zabdA ye ca bhdraadivaackaaH| te sarve naiva nindyA syulipito gaNato'pi vA // iti / - tathA ca mAgha-kirAtayorjagaNasaMyogayoH prayoge'pi zrIzabdaprayogAhoSAbhAva ityalaM bhUyasA prasaktena / prkRtmnusraamH||7|| idAnI mAtrAcchandaHsUpayogino gaNAnAha-.. jJeyAH santimadhyAdiguravo'tra ctussklaaH| gaNAzcatuleghUpetAH paJcAyodiSu sNsthitaaH||8|| atra zAstre AryAdiSu chandaHsu sthitAzcatuSkalAzcaturmAtrAH paca gaNA ksseyaaH| prAkaTyAya svarUpatastAnAha-sarveti / sarvatrAnte madhye prAdau ca gururyeSAM te tathA / kathambhUtAH caturlaghunA gaNenopetA yuktAH / tatra caturmAtrikRtvAtsarvagururdvigururlabhyate / yathA sarvaguruH antyaguruH madhyaguruH AdiguruH caturlaghuH . SS . IS SI SUN ayaM gaNakrama prAryAnaSToddiSTayorupayogIti tatraiva vakSyate / paJcakalAdayastu prAkRtaprakrame vakSyante, saMskRte'nupayogAt // 8 // gaNA~llakSayitvA guru lakSayatisAnusvAro visargAnto da? yuktaparazca yaH / vA pAdAnte tvasau gvako jJeyo'nyo mAtriko lujuH // 6 // .... asau varNo ga gurujJeyaH / ko'sAvityapekSAyAmAha-sAnusvAra iti / anusvAreNa yuktaH aM-kaM-ityAdiH, visargAntaH zraH-kA-ityAdiH, dIrghaH zrA-kA ityAdiH / idaM plutasyApyupalakSaNam / yuktaparo yuktaH saMyuktaH paro yasya sH| saMyoge parabhUte yaH pUrvaH so'pi gururityarthaH / yathA viSNurityAdau vizabdAdiH / pAdAnte zlokacaraNAnte vartamAno laghurgururvA bhavati / laghutve'pekSite laghukArya, gurAvapekSite guru kArya karotItyarthaH / ayaM ca vyavasthitavikalpaH / tena "atha vAsavasya vacanena"( ki0 12-1) (1)ityAdAvudgatAdipADhAntastha 'laghutaiva / (1) sampUrNaH zlokastvitthamatha vAsavasya vacanena / ruciravadanastrilocanam // .. . klAntirahitamabhirAdhayituM vidhivattapAMsi vidadhe dhanamjayaH / (ki0 12-1) Page #41 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare'tasyAH khuranyAsapavitrapAMsum' (raghu0 2-2)(1)ityAdau ca gurutaiva / yuktaparazceti vyajanopadhmAnIyajihvAmUlIyaparANAmupalakSaNam / tathA ca-'tanuvAgvibhavo'pi san' (raghu.1-9)(2) mandaH kaviyazaHprArthI' (raghu.1-3)(3)ityevamAdiSu sakArasya, jihvAmUlIyopadhmAnIyapakSe ca dakAra-zakArayorgurutvaM siddhaM bhavati / itarathA nakArasya pAdAntatvAtsakArasya na prAmoti, jihvAmUlIyopadhmAnIyayozca saMyogatvAbhAvAikAra zakArayorna prApnoti / taduktam- . . . dIrgha saMyogaparaM tathA plutaM vyaJjanAntamUSmAntam / sAnusvAraMca guruM kvacidavasAne'piladhvantyam // (pi0sU01-4) iti / - vyaJjanaparasya gurutvAlladhvantapAdeSu samAnyAdiSu vyaJjanAntaH pAdo na kAryaH / nanu"saMyoge guru" (pA.sU.1-4-11) "dIrgha ca" (pA.sU.1-4-12) iti vadatA pANinyAcAryeNa pAdAntasthAdInAM gurusaMzAyAmanuktatvAttadvirodha iti cet, maivam / 'kuNDA' 'huNDA' ityAdiSu "gurozva hala" (pA.sU.3-3-103) ityakArapratyayasya, 'IhAJcakre', 'UhAJcakra', ityAdiSu ca "ijAdezca gurumato'nRcchaH (pA.sU.3-1-36)ityAmpratyayasya siddhayarthaM svazAstre saMyogaparadIrghayorgurutvaM pANiniH pratyazAsIt / anye Su tu svazAstre prayojanAbhAvAnnoce na tvabhAvAditi na kiM cidetat / vRttikArastu 'gante (pi.sU.2-10)itisUtre vAzabdA'zravaNAtsarvatra pAdAntasthasya logurbhavatIti vyAcakhyau tadayuktam / gurulaghubhyAM laghubhireva ca samAptayoH samAnIgItyAryayorvyabhicArAt / atha tatra laghusamAptividhAyakazAstreNa vizeSazAstreNa sAmAnyasyA'sya bAdha iti matam, tadapi ::.: (1) sampUrNaH lokastvittham1 tasyAH khuranyAsapavitrapAMsu mapAMsulAnAM dhuri kIrtanIyA / mArga manuSyezvaradharmapatnI zruterivA'thaM smRtiranvagacchat // (raghu.2-2) -: (2) sampUrNaH zloka evam raghUNAmanvayaM vakSye tanuvAgvibhavo'pi san // tadguNaiH karNamAgatya cApalAya pracoditaH // (raghu.1-9) (3) pUrNaH zloka evam mandaH kaviyazaHprArthI gamiSyAmyupahAsyatAm // prAMzulabhye phale lobhAdudAhuriva vAmanaH // (raghu.1-3) Page #42 -------------------------------------------------------------------------- ________________ prthmo'dhyaayH| na / siddhana hi laghunA samAptirvidhIyate na tu samAptisthasya laghutvaM yena bAdhaH syAt / "gante" (pi.sU.2-10) iti sUtraM tvante padAnte sthito laghuH kvacid gururiti kvAcitkatvAbhiprAyaM vyAkhyeyam / tena. na tadvirodha ityalaM prapaJcena / prakRtamanusarAmaH / sa ca prastAre vakra: nAgarAkSakAraprazleSa(s)cihnavajyo lekhyH| pUrvoktabhyaH sAnusvArAAdabhyo'nyaH lU lghuH| ko'sAvanyaH mAtriko mAtrArUpaH / etena guroddhimAtratvamuktaM bhavati / sa prastAre kartavye RjU rekhAkAraH (1) kAryaH // 6 // (1) saMyogaparasya gurutve kvacidapavAdamAhapAdAdAviha varNasya saMyogaH krmsNjnykH| purasthitena tena syAllaghutApi kvacida guroH // 10 // iha cchandaHzAstre pAdAdau caraNAdau varNasya varNAntareNa saMyogaH kramasaMjJakaH / pUrvAcAryairukta iti zeSaH / tena pAdAdisaMyogena puraHsthitena kvacidapekSitaviSaye saMyogaparatvAdu gurorapi laghutA syAt / 'vA pAdAnte' (vR.ra.1-6) ityatra pAdAnte laghorgurutvaM vikalpitam / iha tu gurorlaghutvamiti na paunaruktyamiti bhAvo vakSyate // 10 // gurorlaghutAyAmudAharaNaM sapratizamAha idamasyodAharaNamtaruNaM sarSapazAkaM navaudanaM picchilAni ca ddhiini| alpavyayena sundari ! grAmyajano miSTamaznAti // 11 // asya pUrvazlokArthasya / atra grAmyanAgarikavarAgame grAmyavare sAbhilASAM caturavadhU nindAgarbhastutyA nivArayantI sakhyAha-he sundari ! grAmyajano grAmINo jano'lpavyayena miSTaM rasavadazanamaznAti bhuGkte kiM tat taruNaM komalaM sarSapAnAM zAkam , navAnAM taNDulAnAmodanaM vA'paryuSitaudanaM vA, picchilAni baddhAni dadhInIti alpadravyo miSTAbhAsabhojI grAmyajano'caturo'yam / tvaM ca sundarI ato'muM parityajya nAgarike sAbhilASA bhavetyatra dhvanyam / atra sundarItyatra saMyogaparatvAdgurutve sati tRtIye pAde trayodaza mAtratA mAbhUditi laghutvaM pratijJAyate / tathA ca dvAdazamAtrateveti bhAvaH / kvaciditi vyavasthitavikalpArtham / tena sundarItyatra lghutaiv| (1) anye tu (-) gururevaM (-) laghurevaM lekhyH| tathA ca vANIbhUSaNe gurustu dvikalo zeyo gjdntsmaa''kRtiH|| laghustadanyaH zuddho'sAvekamAtraH prakIrtitaH // iti Page #43 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkareguNinAmapi nijarUpapratipattiH parata eva sambhavati / svamahimadarzanamakSNormukuratale jAyate yasmAt // (vAsa0) dAnaM bhogo nAzastisro gatayo bhavanti vittsy(1)| ityAdau gurutaiva / AryAmudAharanta AryAsu pAvyavasthAbhAvaM vadanto vRttikRtaH parAkRtAH / ata eva tribhistribhigaMNaiH pAdAvAryAdeviSamau smRtau / iti, "yasyAH pAde prathame" (zru04) (2) ityAdi cAbhiyuktairuktaM, pathyAbhiprAya vA, tatra pAdavyavasthAyA vakSyamANatvAt / nanu vA pAdAnte' (vR0ra01-9) ityatra varNamAtrasya vA pAdAntasthasya gurutA vikalpyate, guroreva vA nityaprAptA sA vikalpyate, laghoreva vA ? nAdyaH, pAdAntavarNamAtrasya tenaiva gurutAvikalpe pakSa laghutvasyApi siddhatvAtpAdAdAvityasya vaiyarthyaprasaGgAt, ladhvaMze'prAptavikalpaH, guvaMze prAptavikalpa iti viruddhArthadvayaqatavAkyabhedaprasaGgAzca / na dvitIyaH, tenaiva pAkSikalaghutAyAH siddhau punarvidhAnavaiyarthyAt , 'trunnm| (vR0ra0 1-11) ityudAharaNa eva dvitIyacaturthapAdAntayorladhvorgurusvAbhAve cchandobhaGgaprasaGgAcca / na tRtIyaH, laghostatrAprastutatvAt , asaMyogaparasyApAdAntagurorakramaparatvAtpAkSikalaghutvAbhAvaprasaGgAzceticet, atra pAdAntavarNamAtramuddizya vikalpitaM gurutvaM tena vidhIyata iti vidheyoddezyayorekaikAvacchedAdarthadvavasyArthasiddhatvAdvAkyabhedAbhAvaH pauruSeyatvAdvA sa na doSaH / pAdAdAviti ca tasyaiva viSayaM pradarzayadvivaraNam / taruNamityAdiSu gurolaghutAyAM tRtIyapAda udAharaNam , laghorgurutAyAM ca dvitIyacaturthapAdayorudAharaNamityApAtata uttaraM bhvti|| vastutastvaprastutasyApyarthato buddhisthasya laghoreva gurutA tena vikalpyate / pAdAntagurostu laghutA saMyogaparasyaivetyanenaivocyate / akramaparasya tu pAdAntagurorlaghutA neSTaiva / zrata eva, "gante" (pi. sa. 2-10) iti sUtre "gR la" (pi. sU. 2-1) iti pUrvasUtrAd gRgrahaNamanuvartya gRzabdopalakSitasya hrasvAkSarasya pAdAnte vartamAnasya gurusaMjJA'tidizyate iti vRttikAreNoktam / idaM ca gu' (1) asyottarAdhaM yathA yo na dadAti na bhuGkte tasya tRtIyA gatirbhavati // iti / - (2) pUrNa padyaM yathA yasyAH pAde prathame dvAdaza mAtrAstathA tRtIye'pi / aSTAdaza dvitIye caturthaka paJcadaza sA''ryA // iti / Page #44 -------------------------------------------------------------------------- ________________ 11 prthmo'dhyaayH| rolaghutvaM saMyoganimittakaguroreva, na dIrghAdeH / atra sodAharaNo mAmakaH saGgrahazlokaH yuktaparatvanimittakaprAntaguroreva veSyate laghutA / pAdAntasthalaghoriha gurutA veSTasya jAnIhi // ityalaM prapaJcena / idaM copalakSaNaM prazabde hazabde ca parato'pAdAntasthasyApi laghutAyAH kaviprayoge darzanAt / tathA ca kumArasambhave-"gRhItapratyudgamanIyavastrA" (ku. 7-11) (1)iti prazabde paratastasya laghutA dRSTA / mAghe ca--"prApya nAbhihradamajanamAzu" (zi. va. 10-60) (2) iti / anyatrApi-"tava hriyApahriyo mama hIrabhUt" iti hazabde parato laghutA dRSTA / anye tu saMyogamAtra parabhUte laghutvamatIvatIvraprayatnatayetyAhuH / ata eva sarasvatIkaNThAbharaNa uktam yadA tIvraprayatnena saMyogAderagauravam / na cchandobhaGga ityAhustadA doSAya sUrayaH // (sara. 1-123) tathA ca kvipryogaaH| rAmAyaNekRtArthAzca kRtArthAnAM mitrANAM na bhavanti ye| tAnmRtAnapi kravyAdAH kRtaghnAnnopabhute // iti / evaM tadAryA nRpavIrasiMha ! sItA vacaH prAha viSAdayuktam // etacca zrutvA gadito mayA tvaM sItopalambhe prakuruSba buddhim // iti ca / tava hriyA'pahriyo mama hIrabhU cchazigRhe'pi hRtaM na dhRtA ttH| bahulabhrAmaramecakatAmasaM (1) tathA ca sampUrNaH zlokaH sA maGgalasnAnavizuddhagAtrI gRhiitprtyudgmniiyvstraa|| nirvRttaparjanyajalA'bhiSekA praphullakAzA vasudheva reje // (ku0 7-11) (2) pUrNaH zlokastvitthamprApya nAbhihradamajanamAzu prasthitaM nivsngrhnnaay|| aupanIvikamarundha kila strI vallabhasya karamAtmakarAbhyAm // (zi0 10-60) Page #45 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare mama priye ! kva sameSyati no punaH // iti ca / anyatra ca - "dhanaM pradAnena zrutena karNau " ityAdi ca / prAkRte'pi - jaha rahAuM zroiraNe abbhanta (?) mulhAsizramaMsu zraddhantam / taha arahAnAsi tumaM sacche golAItUhe // yathA trAtumavatIrNe bhUtamullasitamaMzukArthAntam / tathA ca snAtAsi tvaM svacche godAnadItIrthe // iti / zratra dvitIyaikAdazatrayoviMzativarNAnAM saMyogaparatvAd gurutve'pi rahalhAdisaMyogasyAtIvatIvraprayatnozcAraNena pUrvasya laghutAyAM na cchandobhaGgo bhavati / idaM ca mahAkaviprayogadarzane bhavati, na tu svecchayA / ata evAhu: 12: kvacidapi saMyuktaparo varNoM laghuratra darzanena yathA / parihasati cittadhairya dArakaTAkSeSu nirvRttam // iti / tIvraprayatte tu gurutaiva / "atha prajAnAmadhipaH prabhAte" ( raghu. 2-2 ) (1) ityAdau / tathA iM- hiM- uM-huM- kArANAmekAraukArayozca kevalayoH savyaanayorvA prAkRtAdibhASAsu vibhASA gurutA bhavati / taduktami-hi-kArau binduyutau zro zuddhau ca varNamilitau ca / rahayorvyaJjanayoge savibhASaM sarvameva laghu // iti / i-hi-kArAvityupalakSaNam / iM- hiM- e o eteSUdAharaNammANiNa ' mANAha kAI phalametrI je caraNamilu kanta / sahaje muGgabhujai mai taha kiM karizra maNimanta // mAnini ! mAnaiH kiM phalameSa yaccaraNamilitaH kAntaH / sahajena bhujaGgamo yadi namati tatra kiM kriyate maNimantraiH // ' tra - hiM- e - ityeteSAM gurutAyAM dohAcchandaso'dhikamAtratA''padyeta / rahavyaJjanasaMyoge tUdAhRtam / tathA prAkRtAdiSu dIrghasyApi tvaritapAThe laghutA / tathA dvayostrayANAM vA varNAnAM tvaritapAThe ekavarNatA bhavati / taduktam dIrghAkSaramapi jihvA hrasvaM cetpaThati tadapi bhavati laghu / star trInatha varNAnekaM jAnIhi zIghrapaThanAcca // iti / (1) pUrNaH zlokastvittham - atha prajAnAmadhipaH prabhAte jAyApratigrAhitagandhamAlyAm // atre pItapratibaddhavatsAM yazodhano dhenumRSermumoca // (raghu0 2- 1) Page #46 -------------------------------------------------------------------------- ________________ prathamo'dhyAyaH / atrodAharaNamUhyam / zrayaM prAkRtavicAraH paJcamAdhyAyAntavakSyamANaprAkRtacchandaH sUpayogAtkRta ityalaM bahunA // 11 // paribhASAntarANyAha abdhibhUtarasAdInAM jJeyAH saMjJAstu lokataH / jJeyaH pAdazcaturthAMzo yatirvicchedasaMjJitaH // 12 // lokato lokavyavahArAdandhyAdInAM saMjJAH saGkSepeNa saMjJayA jJAyante iti saMjJAH saMjJIbhUtAH / caturAdisaGkhyA iti yAvat / jJeyA yatiniyameSu / tadyathA-- abdhayazcatvAraH, bhUtAni paJca, rasAH SaT / zrAdipadAdazvA munayazca sapta, vasavo nAgAzcASTau grahA nava, dizo daza rudrA ekAdaza, zrAdityA dvAdaza, ityevamAdi jJeyam / zrabdhyAdizabdAH svaparyAyANAM svArthasaGkhyAsamAnasaGkhyArthAnAM cApyupalakSakAH / tena samudravedAdayo'pi lokato jJeyAH / tathA chandaH zAstratvAcchandasazcaturtho bhAgaH pAdo zeyaH pAdAdivyavahAreSu / aMzaH samacaturthIzo'tra na grAhyaH / kiM tu yAvAnyatroktaH / tathA ca samAnAM viSamANAM codgatAdInAM pAdAH saGgRhItA bhavanti / pAdazabdaH svaparyAyANAmaGghricaraNAdizabdAnAmupalakSakaH / tathA yatiyatizabdo vicchede virAme saMjJitaH paribhASitaH saMjJAkRto jJeyaH / 'saMjJitA' iti pAThe yatizabdasAmAnAdhikaraNyAtstrIliGgatA jJeyeti ca vipariNa tAnuSaGgaH / iyaM ca yatistRtIyAnteSvandhyAdinirdezeSUpatiSThate / sAkAGkSatvAt / zragdhyAdisaGgakhyeSvakSareSu yatiH syAdityarthaH / iyaM ca yatiH zrutisaukaryArthaM niyatasthAneSu kAryA / yatiniyamasthAnAni ca vRddhaiH gRhItAni yatiH sarvatra pAdAnte zlokArthe tu vizeSataH / samudrAdipadAnte ca vyaktAvyaktavibhaktike // cittu padamadhyespi samudrAdau yatirbhavet / yadi pUrvAparau bhAgau na syAtAmekavarNakau // pUrvAntavatsvaraH sandhau kvacideva parAdivat / paSTavyo yaticintAyAM yaNAdezaH parAdivat // nityaM prAkpadasambaddhAzcAdayaH prAkpadAntavat / pareNa nityasambaddhAH prAdayazca parAdivat // iti / eSAmartha udAharaNena spaSTIkriyate / "yatiH sarvatra pAdAnte" ityasyo - dAharaNam me sakhi ! zikhaNDamaNDane. puNDarIkakamanIyalocane / Page #47 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarezyAmatAmarasadAmakomale rAmanAmani mano manorame // (pra0 rA02-23) ityAdi / pratyudAharaNaM tu-- __ namastasmai mahAdevAya zazaGkArdhadhAriNe / ityAdi / "zlokArdhe tu vizeSataH" ityasyodAharaNaM pUrvodAharaNe "dadhIni / alpavyayena" (vR0 ra0 1-11) ityatra / sandhirna bhavati spaSTavibhaktikatA ca bhavatIti vizeSaH / sandhau pratyudAharaNam zyAmA kAmAkulA rAmA vAmA bhogAya caapyte'-| nekajanmasu puNyAnAM nicayo na cito yadi // atra pUrvarUpakaraNam / spaSTavibhaktikatAyAM pratyudAharaNam suraasurshirortnsphurtkirnnmaarii-| piarIkRtapAdAbjadvandvaM vandAmahe zivam / atra samAsakaraNam / "samudrAda" ityatrodAharaNam-"tasminnadrau katicidabalAviprayuktaH sa kAmI" (me0 1-2)(1) iti / atra mandAkrAntAyAM caturSu spssttvibhktiktaa| tataH ssttsvvyktvimktiktaa| 'pAdAnte' ityasyApi vizeSaNaM "vyaktAvyaktavibhaktike" iti / tatrobhayodAharaNam-- syandane garuDaketulAJchane kunnddineshtnyaadhiropitaa| kena cinnavatamAlakomala zyAmalena puruSeNa nIyate // kvaciditi / samudrAdau yA yatiH sA padamadhye'pi kvacidbhavati / yadi padasya yatyapekSayA pUrvaparabhAgAvekavau~ na bhavata ityarthaH / atrodAharaNam-"paryAptaM taptacAmIkarakaTakataTe zliSTazItetarAMzau" iti / samudrAdAvityukteH pAdAntayatiH padamadhye na bhavati / pratyudAharaNam "praNamata bhavabandhaklezanAzAya nArA ynncrnnsrojdvndvmaanndhetum"| pUrvottarabhAgayorekAkSaratve tu yatirdoSAya / sA ca dhAtunAmapratyayA'vyayabhAgabhedena caturdhA / tatra krameNodAharaNani-"etAsAM rAjati (1) sampUrNaH zlokastvitthamtasminnadrau katicidabalAviprayuktaH sa kAmI nItvA mAsAn knkvlybhrNshriktprkosstthH|| ASADhasya prathamadivase meghamAzliSTasArnu vaprakrIDApariNatagajaprekSaNIyaM dadarza // ( me01-2) Page #48 -------------------------------------------------------------------------- ________________ prathamo'dhyAyaH / 15 sumanasAM dAma kaNThAvalambi", "svIkurvanti hi sudhiyaH prakurvate ca", "duHsoDho dAzarathimahimA rAkSasAnAM babhUva", "surAsurazironighRSTacaraNAravindaH zivaH", "skhalati suravadhUkalpAsu rAmAsu ko na", "bhuvi, suragurudezIyAH kiyanto na santi", "kalivazavivazaH sampratyayaM jIvalokaH" "rAmezaM vA pratidinamutAho ramezaM bhajAmaH" / evamanyAnyapi saGkIrNAnyudAharaNAni jJeyAni / "pUrvAntavatsvaraH sandhau" ityasyArthaH yo'yaM pUrvaparayorekAdezaH svaraH sandhau savarNadIrghAdiH, sa prAyaH pUrvAntavatkvacideva parAdivacca draSTavya iti / zrata eva " zrantAdivacca" ( pA0 sU0 6-185 ) iti pANiniH sasmAra / pUrvAntavadbhAve yathA -- "kaste dAridyadAvAnala ! vadatu yazo vAvadUko'pi dAne" "syAdasthAnopagatayamunAsaGgamevAbhirAmA" (me.1-51 ) (1) - parAdivadbhAve yathA - "zrantevAsidayAlurujjhitana yenAsAdito jiSNunA" (veNI0 3-9) (2) atra svarasya parAdivadbhAve vyaJjanamapi parAdivadbhavati / tadbhaktatvAt / yadi pUrvAparau bhAgau na syAtAmekavarNakau / iti / pUrvAntavatsvaraH sandhAvityAderapi zeSaH / tena - "asyA vaktAbjamavajitapUrNenduzobhaM vibhAti" ityAdau yatirduSyati / tatrApi pUrvabhAgasyai - vaikavarNatAyAM doSaH na tUttarasya / tadarthameva svarasandhAvanenApavAdakaraNAt / yaNAdezaH parAdivadityatrodAharaNam - "saptAkRpArapAraprathitapRthuyazasyarthisorthe kRtArthe" / vyaJjanasyApi parAdivadbhAva iSyate / yathA--"ityautsukyA (1) sampUrNaH zlokastvittham - tasyAH pAtu suragaja iva vyomni pazcA'rdhalambI tvaM cedacchasphaTikavizadaM tarkayestiryagambhaH // saMsarpantyA sapadi bhavataH srotasi cchAyayA'sau syAdasthAnopagatayamunAsaGgamevA'bhirAmA // (me0 1-51) (2) sampUrNaH zloka evam - kiM bhImAd gurukSiNAM gurugadAM bhImapriyaH prAptavAn antevAsidayAluruJjhitanayenAsAdito jiSNunA // govindena sudarzanasya nizitaM dhArApathaM prApitaH zaGke nApadamanyataH khalu gurorebhyazcaturthAdaham // (veNI0 3-9) Page #49 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare daparigaNayanguhyakastaM yayAce"( me01-5)(1) iti / "nityaM prAk padasambaddhA" iti / tebhyaH pUrvA yatina kAryetyarthaH / yathA-"bAle bhUpatimaulilAlitapadadvandvatvavRddhe'pi c"| AdipadAt "rakSobhiH suramanuditeH sutairvA' / pratyudAharaNaM tu.. namaH zivAya kRSNAya ca dAnavavinAzine / "nityaM prAkpadasambaddhA" iti kim ? "tathA''driyante na budhAH sudhAmapi" ( nai01-1)(2) / cAdaya iti kim ? sampattiHsaiva ramaNIsakhairyA bhujyate bhuvi / - atra samAsantaTacpratyayAntasakhizabdasya nityaM prAkpadasambaddhatve'pi yatirna duSyati / "pareNa nityasambaddhA" iti / parAditi tebhyaH parA yatirna bhavatItyarthaH / "prasmRtaH kimathavA paThito nu" (nai05-121) (3) AdipadAt "nijagRhe jayinaM tisRNAM purAm" pareNa nityasambaddhA iti kim ? karmapravacanIyebhyaH parA'pi yatirbhavatviti / yathA zreyAMsi bahuvighnAni bhavanti mahatAmapi / prAdaya iti kim ? "rAkSasAdhipabalaM praNAzayA cakratU raghuvarau varau rnne"| ayaM tvanekAkSarANAM cAdInAM prAdInAM cAdivadbhAvaH pAdAntayatAve(1) pUrNaH zloka evamdhUmajyotiHsalilamarutAM sannipAtaH kva meghaH sandezArthAH ka paTukaraNaiH prANibhiH prApaNIyAH // ityautsukyAdaparigaNayan guhyakastaM yayAce __ kAmArtA hi prakRtikRpaNAzcetanA'cetaneSu // (me0 1--5) (2) pUrNaH zloka evam-. nipIya yasya titirakSiNaH kathA-- stathA''driyante na budhAH sudhAmapi // . nalaH sitacchatritakIrtimaNDalaH ___ sa rAzirAsInmahasAM mahojjvalaH // ( nai01-1) (3) pUrNaH zloka evam-- nAkSarANi paThatA kimapAThi asmRtaH kimathavA paThito'pi // itthamarthijanasaMzayadolA khelanaM khalu cakAra nakAraH // ( na05-121) Page #50 -------------------------------------------------------------------------- ________________ prathamo'dhyAyaH / -27 veSyate / ekAkSarANAM tu pAdAntayatau pAdamadhye samudrAdiyatau ca / taduktaM kavikalpalatAyAm - ekasvaropasargeNa vicchedaH zrutisaukhyakRt / iti / pAdAnte yatau pratyudAharaNaM tatraivoktam yathA - pinAkapANiM praNamAmi smarazAsanam / iti / pAdamadhyayatau pratyudAharaNam - "viSNu rudraM ca khalu bhajatAM naiva saMsArabandhaH" anekAkSarANAM tu pAdamadhye cAmIkarAdiSviva pUrvAparabhAgayorekavarNatvAdyatiriSThaiva / tatra cAdInAM yathA - "pratyAdezAdapi ca madhuno vismRtabhrUvilAsam" (me0 2-32 ) ( 1 ) ityAdi / prAdInAM yathA - "dUrArUpramodaM hasitamiva parispRSTamAzAsakhIbhiH" / zratra " nityaM prAkpadasamba ddhA" ityatra ca "svAdu svacchaM ca salilamidaM prItaye kasya na syAt" iti / "nityaM prAkpadasambaddhA iti kim ? " mandAyante na khalu suhRdAmabhyupe - tArthakRtyAH" ( me0 1-38 ) (2) iti / " pareNa nityasambaddhA" ityatra ca "duHkhaM me prakSipati hRdaye duHsahastadviyogaH" ityAdi vRttikAraiH samudrAdiyatirudAhRtA / zrante ca zrayaM tu pAdAntayatAvantAdivadbhAva iSyate, na tu pAdamadhyayatau" ityAdi svayamevoktaM tadvicAraNIyam / tathAanuktayatike'pyevaM kAryA zrutisakhA yatiH / taduktaM kavikalpalatAyAm - evaM yathA yathodvegaH sudhiyAM nopajAyate / tathA tathA madhuratAnimittaM yatiriSyate // zuklAmbarAdayastu pAdAnta eva yatimAhuH / bharatAdayastu yatimeva necchanti / zrata eva kaviprayogAH / tatra bhartRhareH labheta sikatAsu tailamapi yatnataH pIDayan (1) pUrNaH zloka ittham - ruddhA'pAGgaprasaramalakairakhanasnehazUnyaM pratyAdezAdapi ca madhuno vismRtabhrUvilAsam // tvayyAsanne nayanamuparisyandi zaGke mRgAcyA mInakSa bhAJcalakuvalayazrItulAmeSyatIti // ( me0 2-32 ) (2) pUrNaH zloka evam - tAM kasyAM cidbhavavalabhau suptapArAvatAyAM nItvA rAtriM ciravilasanAtkhinnavidyutkalatraH // dRSTe sUrye punarapi bhavAnvAhayedadhvazeSaM mandAyante na khalu suhRdAmabhyupetArthakRtyAH // (me0 1-38) Page #51 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarepibeJca mRgatRSNikAsu salilaM pipaasaaditH|| kadAcidapi paryaTaJzazaviSANamAsAdaye na tu pratiniviSTamUrkhajanacittamArAdhayet // (nI0za05) iti / jayadevasyApi-"bhAvaM zRGgArasArasvatamiha jayadevasya viSvagvacAMsi" (gIgo012-12) (1) iti / tadubhayaM bahuvirodhAJcintyam / iyaM ca yativRttasvarUpAdbhinnA'pi guNAlaGkArAdyapekSayAntaraGgAGgatvAtsUtrakArAdibhilakSaNamadhye nibaddhA, na tu vRttasvarUpatayA / mAtrAgurulaghuniyamanaM hi vRttalakSaNaM, virAmAtmakatvaM ca yateH / ata eva vAmanena kAvyAlaGkArasUtreSu "na vRttadoSAtpRthagyatidoSo vRttasya yatyAtmakatvAt" (vA0sU0 2-2-5) ityAzaGkaya "na lakSmaNaH pRthaktvAt" (vA0sU02-2-6) iti parihRtamityalam // 12 // paribhASAntaramAha * yuksamaM viSamaM cAyuksthAnaM sadbhinigadyate // samaM dvitIyacaturthAdisthAnaM yugiti sadbhinigadyate kathyate / viSama caika Adi sthAnaM sadbhirayuk nigadyate / cakArAtsamasya yugmAnojasaMkSe viSamasya yugmaujasaMze ityAdi zeyam / ___ padaiH pAdAkhyairghaTitaM padyam / tad dvividham-jAtivRttaM ceti / jAtiniyatamAtrikA / vRttaM niyatagurulaghuvinyAsam / tatra jAtirAdi / vRttamuktAdi samAdhasamaviSamAtmakam / taduktam padyaM catuSpadaM tazca vRttaM jAtiriti kiyaa| vRttamakSarasaGkhyAtaM jAtirmAtrAkRtA bhavet // iti / ityetatsavaM manasi nidhAya vRttasya bhedAnAha samamardhasamaM vRttaM viSamaM ca tathAparam // 13 // samAkhyamardhasamAkhyaM viSamAkhyaM ceti tridhA vRttamityarthaH // 13 // trividhasyApi vRttasyA'nvarthasaMjJAmAzritya krameNa svarUpamAha zloka (1) pUrNaH zlAka evamsAdhvI mAdhvIka cintA na bhavati bhavataH zarkare | karkazAsi drAkSe ! drakSyanti ke tvAmamRta ! mRtamasi kSIra ! nIraM rasaste // mAkanda ! kanda kAntA'dhara ! dhara na tulAM gaccha yacchanti yAvat . bhAvaM zRGgArasArasvatamiha jayadevasya vissvgvcaaNsi|| (gI012-12) Page #52 -------------------------------------------------------------------------- ________________ _ prthmo'dhyaayH| prayeNa aGghayo yasya ctvaarstulylkssnnlkssitaaH|| tacchandaHzAstratattvajJAH samaM vRttaM pracakSate // 14 // prathamAghisamo yasya tRtIyazcaraNo bhavet // dvitIyasturyavadvRttaM tadarthasamamucyate // 15 // yasya pAdacatuSkepi lakSma bhinnaM parasparam // tadAhurviSamaM vRttaM chandaHzAstravizAradAH // 16 // yasyAGghrayaH pAdAzcatvAro'pi tulyena lakSaNena lakSitA yuktAH, tacchandaHzAstravizAradAzchandaHzAstratattvajJAH samaM vRttaM vadanti / dvitIyazvaraNasturyavaJcaturthavat / tathA cAdhaM samaM yasya tadardhasamamityanvarthasaMjkSA / yasya pAdacatuSTaye'pi parasparaM lakSma lakSaNaM bhidyate tadviSamamAhuH, vigataM samaM yasmAditi vyutpttH| tatra samaM pathyAdi, ardhasamaM dratamadhyAdi, viSama padacaturuvAdi // 14 / 15 / 16 // tatra samavRttabhedAnAha-- ArabhyaikAkSarAtpAdAdekaikAkSaravaditaiH // pRthakchando bhavetpAdaiAvatSaDviMzati gatam // 17 // ekAkSaraM pAdamArabhyaikenAkSareNa kavinA vardhitaiH pAdaiH kRtvA pRthagbhinna bhinnaM chanda uktAdi bhavet / vRddhyavadhimAha-yAvaditi / yAvatSaDviMzati 26 SaviMzatisaGkhyAkaM pAdaM prati gataM gamanaM bhavati / SaDviMzatyakSarapA. daparyantaM vRddhirbhavatItyarthaH // 17 // adhikAkSarapAdasya chandasaH saMzAmAha tadUrdhva caNDadRSTayAdidaNDakAH parikIrtitAH / .. SaDviMzatyakSarapAdAcchandasa UvaM saptaviMzatyAdyakSarapAdaM chandazcaNDavR TayAdidaNDakasaMzaM bhavati / saptaviMzatyakSarAdekaikena ragaNAdinA vRddhiH, na tvekaikAkSareNa / praadipdaadrnnvaadiH|| iha zAle vizeSalakSaNenA'lakSitasya chandasaH kavibhizca prathyamAnasya Page #53 -------------------------------------------------------------------------- ________________ 20 sAmAnyasaMzAmAha nArAyaNabhaTTIsahitavRttaratnAkare zeSaM gAthAstribhiH SaDbhizvaraNaizcopalakSitAH / / 18 / / zeSaM vizeSanirUpitAdanyat / tadevAha - tribhiriti / kvacintribhiH, kvacitSabhiH cakArAddazabhirvilakSaNagurulaghukramavadbhirnyanAdhikAkSaraizca caraNairyuktA yAstA gAthA jJeyA ityarthaH // 18 // pUrvoktAnAmekAkSarapAdamArabhya SaDUviMzatyakSarapAdAvadhikAnAM chandasAM sAmAnyato jAtisaMjJA zrAha uktA'tyuktA tathA madhyA pratiSThA'nyA supUrvikA // gAyatryuSNiganuSTup ca bRhatI patireva ca // 16 // triSTup ca jagatI caiva tathA'tijagatI matA // zakvarI sA'tipUrvA syAdaSTayatyaSTI tataH smRte // 20 // dhRtizcA'tidhRtizcaiva kRtiH prakRtirAkRtiH // vikRtiH saGkRtizcaiva tathA'tikRtirutkRtiH // 21 // ekAkSarapAdA 'uktA' nAma / iyaM ca jAtisaMjJA / zravAntarasaMjJAstu vakSyante / evamitaratrApi dvyakSarapAdA 'zratyuktA' / evaM zeSA zrapi jJeyAH / zranyA supUrvikA, anantaroktA pratiSThaiva, supUrvA satI supratiSThA nAmA'nyA jAtirityarthaH / sA'tipUrveti / sA zakvaryatipUrvA / zratizakvarItyarthaH / nanu sUtrakAreNa samacchandasAM gAyatryAdInAmevoktatvAduktAyukterutsUtratvamiti cenna / "dviko glau" (piM0sa0) ityAdisUtrokta kAkSarAdiprastArasya tatsaMjJAyAM jJApakatvAt / kavibhiH prAye'NAprayuktatvAtteSAM lakSaNAvasare'nuktiriti bhAvaH / tAH -- 1 uktA, 2 pratyuktA, 3 madhyA, 4 pratiSThA, 5supratiSThA, 6 gAyatrI, 7 uSNika, 8 anuSTupU, 6 bRhatI, 10 paktiH, 11 triSTupU, 12 jagatI, 13 atijagatI, 14 zakkarI, 15 zratizakkarI, 16 aSTiH, 17 atyaSTiH, 18 dhRtiH, 19 atidhRtiH 20 kRtiH, 21 prakRtiH, 22 zrAkRtiH, 23 vikRtiH, 24 sakRtiH, 25 pratikRtiH, 26 utkRtiH / atra pratipADhamekaikAkSara vRddhau sakale chandasi caturakSarA vRddhirbhavati / tatroktA caturakSarA / zratyuktA'STAkSarA / vamuttaratrApi / utkRtizcaturadhikazatAkSarA // 16 / 20 / 21 // r Page #54 -------------------------------------------------------------------------- ________________ .. prthmo'dhyaayH| uktAdibhedajJAnopayogi koSThakam / jAti prati- supra-gAya-uSNi-anuuktA atyuktA madhyA | SThA tiSThA| zrI k / nAma akSarasa-1 .2 bayA 32 64|128/256 jAtibheda saGkhyA sampUrNa akSara 20 24 28 32 / shyaa| tadagrimam / akSarasahRyA 12 13 14 15 jA.me.saM. 1024 2048 4066/8192163843276865536 131072 sampUrNA akSarasa-4044 48 | 52 56 Page #55 -------------------------------------------------------------------------- ________________ 22 nArAyaNabhaTTIsahitavRttaratnAkare tadagrimam / kramAGkaH 18 16 / 20 21 / 22 / 23 jAtinAma kRtiH prakRtiH prAkRtiH vikRtiH a0saM0 18 21 / 22 / 23 jA.me.saM.262145242881048576,2097152 41943048388608 saM.pra.saM. 72 62 tadanimam / kramAGkaH / / 24 25 - 26 / jAtinAma saGkatiH atikRtiH | utkRtiH a0saM0 jA.bhe.saM. 16777216 33554432 67108864 Page #56 -------------------------------------------------------------------------- ________________ prathamo'dhyAyaH / uktAnuvAdapUrvakaM vaktavyamAha - ityuktAzchandasAM saMjJAH kramato vacmi sAmpratam // lakSaNaM sarvavRttAnAM mAtrAvRttAnupUrvakam // 22 // iti zrIkedArabhaTTaviracite vRttaratnAkare saMjjJAbhidhAno nAma prathamo'dhyAyaH // chandasAmityamunA prakAreNa jAtisaMjJA uktAH / sAmpratamidAnIM mAtrA - vRttA'nupUrvakaM mAtrAvRttamAditaH kRtvA sarveSAM vRttAdInAmuktAnAM kramazaH krameNa lakSaNaM vacmi vadAmIti yojanA / prathamaM mAtrAvRttamucyate / tata uddezakrameNa varNavRttamucyata ityarthaH // 22 // iti zrImadvidvanmukuTamANikyazrImadbhaTTarAmezvaramUnunArAyaNabhaTTaviracitAyAM vRttaratnAkaravyAkhyAyAM pari bhASA'dhyAyaH prathamaH / dvitIyo'dhyAyaH / atha mAtrAvRttAni vivakSuH prathamamAryA lakSayati- lakSmataditi dvayena / lakSmaitatsapta gaNA gotA bhavati neha viSame jaH // SaSTho'yaM nalaghU vA prathame'rdhe niyatamAryAyAH // 1 // (1) tattvA' SS, (1) SaSThajagaNavatyA zrAryAyA udAharaNAntaraM yathA mama ( varakalavaidyanAthasya) - zraM. gu. 1 nalaghu 2 sa.gu. 3 nalagha 4 sa.gu. 5. ja. 6 sa.gu. 7 gu. 8 thHku 6.; 23 zraruNA-ruNakira-NAlI - lalitata - maM sA - marasya - mApa - nam // 151, s's, S, la. 6 sa.gu. 7 gu. / / ', / / / / , '', / / / / , s S, sa.gu. 1 sa.gu. 2 aM. gu. 3 sa.gu. 4 sa.gu. 5 tItaM kimapi sthAnaM SS, IIS, SS, zaivaM S. S, sadA pAtu // 1, 5. S,1, Page #57 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare SaSThe dvitIyalAtparake nle mukhalAcca sayatipadaniyamaH // carame'rthe paJcamake tasmAdiha bhavati SaSTho lH||2|| (1) AryAyAH prathame'dhaiM etaniyataM sArvatrikaM lakSma lakSaNaM jJeyam / kiM tat / saptasaGkhyAkA gopetA guruNA yuktA gaNAzcaturmAtrAH pUrvoktAH / gurUpetatvoktayA yadyapi "svarA adhaM cAryArdham (piM0sa0 ) iti sUtre adhaM ceti grahaNAtsArdhAH sapta gaNA bhavantIti sAmAnyata uktam , tathApyardhagaNasthAne eko gururevAnte kAryaH, na tu ladvayamiti sacitam / ihAryAdhaiM / viSame prathamatRtIyAdau / sthAne jo jagaNo madhyagururgaNo na kaaryH| SaSThastvayaM jagaNaH kAryaH / nalaghu vA kAyauM / nazca laghuzceti nalagha / cartulaghurvA gaNaH kArya ityrthH| anye tu svecchayA kSeyAH / SaSThe iti / dvitIyalAdityataH paraM pUrvamiti zeSaH / SaSThe nle SaSThasthAne catulaMghau gaNe kRte sati dvitIyalAttasyaiva SaSThasya caturlaghorgaNasya dvitIyalaghoH pUrva prathamaladhvanantaraM sayatipadaniyamo yatisahitaM padaM niyamena samApyata ityarthaH / 'nle' iti prathamAdvivacanaM vA / tatazca SaSThe sthAne yadi nle nalaghU syAtAm, tadA dvitIyalAtpUrva yatirityarthaH / parake nla, na-le SaSThApekSayA parasminsaptame caturlaghau kRte sati, mukhalAtsaptamasya prathamalaghoH pUrva SaSThagaNAnte sayati padaM niyamyate / carame dvitIye punarardhe pazcamake nle caturlaghau tasmAnmukhalaghoH pUrvam, arthAzcaturthAnte, paddhaM samApyata ityanuSaGgeNa pUrvapadAdhyAhAreNa ca yojyam / iheti / ihAryAcaramAMrdhe SaSTho gaNo lo laghureva bhavati / na caturmAtrika iti pUrvArdhAdvizeSaH / uttarAdhe etAvanmAnaM vizeSa vadatA'nyatpUrvArdhalakSaNameva bhavatIti dyotitam / yatiniyamaM chandomANikyakAro'pyAha pUrvAdhe SaSTho jaH kho bA khe cAsya laghuni bhavati ytiH| SaSThaH khaparo'tra yatisturyo'pyatha bhavati caramadale // iti / (1) SaSThanalaghupate pAryodAharaNaM yathA chandomaJjaryAmsa.gu.1 ja. 2 sa.gu. 3sa.gu. 4 aM.gu.5 nalaghU.6 aM.gu.7 gu. 8 - - - - -- - - -- - - - -- - vRndA-vane sa-lIlaM vlgu-dumkaa-eddnihit-tnuy-ssttiH|| s, / / , 55, 55, / / / / / / , / / s, s, prA.gu.1 prA.gu.2 sa.gu.3 sa.gu. 4 nalaghU la. 6 sa.gu.7 gu. 8 - - -- - - - smeramu-khArpita-veNuH kRSNo yadi mana-si kaH sv-rgH|| 5 / / / / ss, 55, / / / / , / , 55, 5, Page #58 -------------------------------------------------------------------------- ________________ ra5 dvitiiyo'dhyaayH| asyArthaH-kha iti caturlaghorgaNasya saMjJA / pUrvArdha SaSTho gaNo jagaNaH kho vA kAryaH / khe tu SaSThe gaNe, asya laghuni tadIyaprathamaladhvante yatibhavati / yadi SaSThaH khaparaH khazcaturlaghuH paro yasya sa tathA saptamazcatulaghuH syAdityarthaH / tadAtra SaSThAnte vA yatiH / caramadale-dvitIyAdhe yadi turyazcaturthaH khaparastatrApi caturthAnte yatiriti / yahA mUle paJcamyau lyablope / tena dvitIyalamAdAya sayatipadaniyamaH, sayatikapadaprArambhaniyama ityAdirarthaH / ubhayathApi lakSye'visaMvAda eva / kiM tvetasminnyAkhyAne "nlau cetpadaM dvitIyAdi" (piM.sU.4-18) "saptamaH prathamAdi" (pi.sU. 4-16) iti sUtrAnugraho bhavati / pUrvapadAdhyAhArazca kartavyo na bhavati / ata eva kSetrarAja pAha SaSThe dvitIyamAdAya lamevArabhyate padam / saptame nle punarmukhyaM pUrvArdhe'sau yatiH smRtA // padamArabhyate nityaM gRhItvA prathamaM lghu| paJcame nle budhairevaM caramArdhe smRtA yatiH // iti / chandomANikyaM tvArthasUtrArthakathanenApi saGgacchate / atra yatimAtre niyate sati cAmIkarAdivatpUrvAparabhAgayoranekAkSaratve padamadhye yatirmA bhUditi padasyApi niyama uktaH / tatra spaSTAspaSTavibhaktikatvayorna vizeSaH / atra prathamA''ryA SaSThajagaNapakSe sAmAnyalakSaNodAharaNam / SaSThasya caturlaghutve pUrvArdhadvividhayatau ca dvitIyA''ryApUrvArdhamudAharaNam / uttarArdhayatestallakSaNasya taduttarArdhamiti vivekaH / atra viSame jagaNaniSedhAtpratyeka catvAro vikalpAH / yathA ss, us, su, // iti / samasthAne tu jagaNasyA'niSedhAtpratyekaM pnyc| yathA-5s, us, isi, sil, , iti / tatazca pUrvArdhe prathame bhedAH 4, dvitIye 5, tRtIye 4, caturthe 5, paJcame 4, SaSThe 2 janlayoreba vikalpanAt / saptame 4, aSTame gururekaH / eteSAmanyonyaguNane dvAdaza sahastrANi, aSTau zatAni pUrvArdhabhedAH / uttarArdhe tu SaSThe laghuniyamanAttadatiriktaM sarva pUrvavadeva / (1) tathA cAnyonyaguNane SaTsahasrANi catvArizatAni bhedA uttarArdhe / ubhayavikalpAnAM parasparaguNane'STau koTaya ekonaviMzatirlakSANi 3 (1) tathA hi-prathame bhedAH 4 dvitIye 5 tRtIye 4 caturthe 5 paJcame 4 SaSThe ladhurekaH saptame 4 aSThama gururakaH / evaM ca 4xyxyxyxxx parasparaguNane SaT sahasrANi catvAri zatAni uttraardhbhedaaH| Page #59 -------------------------------------------------------------------------- ________________ 26 nArAyaNabhaTTIsahitavRttaratnAkare viMzatiH sahasrANi / iyamAryANAM bhedasaGkhyA / zraGkato'pi 81920000 / taduktam jagaNavihInA viSame catvAraH, paJca yuji, caturmAtrAH / SaSThe dvAviti ca gaNAstathA'GkataH prathamadalasaGkhyA // evamaparArdhasaGkhyA SaSThe syAllaghuni caikasmin zrAryAlayobhayadalasaGkhyAghAtAdvinirdiSTA // iti // 2 // atraiva prasaGgAdAryAsu naSToddiSTe ucyete yadA kazvijijJAseteyamAryA katitheti, tadAsyA gaNAnsthApayet / gaNAdhazcatuH paJcodikaM saGkhyAvikalpaM yathAsaGkhyaM sthApayet / tata upAntyamantyena hatveSTAdvikalpAdadhastanAzeSAnvikalpasaGkhyApUrakAnvikalpAnapanIya zeSayA sakhyayA tadAdyaM gaNavikalpAGka hatvA iSTavikalpAdhastanavikalpAnpazerapanIya zeSAGka pUrvapUrveNa guNayitveSTavikalpAdhastanavikalpAGka pAtayet / evaM yAvadAdyagaNaM kuryAt / zeSasaGkhayayAssryAsaGgayAM jAnIyAt / atra sarvagurvantagurumadhyagurvAdigurusarva laghukrameNAvasthAne'dhastanatvaM jJeyam / atra nyAsaH S S, 4 loke prasiddhanAmA sImA vidyAvinodavibhavAnAm / jayatoha zuddhacarito rAmezAkhyo guruH kAzyAm // 1 2 3 4 5. 6 7 8 gu. loke prasiddha nAmA sImA vidyA vinoda - vibhavA - nAm // |' / , ' / / , 4 / ' / , / ' ', 5 4 5 4 S S, S S, 5 - 1 2 3 jayatI - ha zuddha carito rAme- zAkhyo / / ', / '|, / / ', ' ', 4 5. 4 S S, 4 6 gu 1, 1 S, 4 1 gu. ruH kA- shyaam|| S S, S, 1 Page #60 -------------------------------------------------------------------------- ________________ dvitIyo'dhyAyaH / atrAnte nyastasyA'rdhagaNasya vikalpAbhAvAdadhastanakAGkasya dvitIyA'rdhe saptamAdhastanaizcaturbhirguNane jAtAzcatvAraH / saptamasyeSTasya sarvagurutvAttasyAdhastanAn ja (ISI) gaNavyatiriktAnantagurvAdigurusarvalaghU'strIMzcaturSu pAtayet / zeSa ekaH / SaSThasya laghumAtrarUpatvAdvikalpA'bhAvaH / paJcamAdhasthacaturbhirekaguNane tatrA'pi pUrvavattrayANAM tyAge zeSasyaikasya catu 1 dhasthapaJcabhirhatau caturSu pAtiteSu zeSasyaikasya tRtIyAdhasthaizcaturbhirhatau zeSayordvayostyAge zeSadvayasya dvitIyasyaiH paJcabhirhatau dvaye tyakte zeSA aSTau / teSAM prathamasthaizcaturbhirhatau jagaNAtirikte dvaye tyakte triMzat / evamuttarArdham / pUrvArdhAntyagaNAdhaM tvavikalpam / saptamasthaizcaturbhistriMzato dvaye pAtite zatamaSTAdazAdhikam / tasya SaSThasthAbhyAM dvAbhyAM hatau ekasya tyAge paJcatriMzadadhikaM zatadvayaM ziSTam / tasya paJcamasthaizcaturbhirhatau triSu pAtiteSu ziSTA saptatriMzadadhikA navazatI / tasyAM caturthasthaiH paJcabhirhatAyAM caturNA tyAge ekAzItyadhikAni SaTcatvAriMzacchatAni / teSu tRtIyasyaizcaturbhiteSu triSu pAtiteSu zraSTAdazasahasrANi ekaviMzatyadhikAni saptazatAni - ca / teSAM dvitIyasthaiH paJcabhirhatau dvayorapAye sahasrANAM trinavatistryadhikASaTzatI ca / tasyAM prathamasyaizcaturbhirhatAyAM trayatyAge siddho'Gko lakSatrayaM catuHsaptatiH sahasrANAM navAdhikAni catvAri zatAni ca / aGkato'pi 374406 / etAvatsaGkhyeyaM pUrvoktA''ryA bhavati / taduktamgaNAnuddiSTagAthAyAH saMsthApya tadgho likhet / catuHpaJcAdikAM saGkhyAM sthAnasthAnocitAM tataH // hatvA hatvAdyamantyena coparisthagaNAdadhaH / pRthagghAta gaNebhyo'tha gaNasaGkhyAM vikalpayet // hatAddhAryocitA tAvadyAvadAdyAGkasambhavaH / tatsaGkhyAmuddizedgAthAmuddiSTaMpratyaye budhaH // iti / ityAryoddiSTavidhiH // atha tannaSTam / yadA lakSatrayaM catuHsaptatisahasrANi catvAri zatAni nava cetyetatsaGakhyA''ryA kIdRgiti jijJAsA, tadA naSTAGkaM likhitvA AdibhUtaNavikalpairbhAgaM haret / bhAge hRte yo'GkaH ziSTastatsammitaM tadbhaNavikalpeSu gaNaM likhet / bhAgahAre yallabdhaM tatsaikaM kRtvA punaH punaruttaragaNavikalpairbhAge hRte bhAjyazeSasaGkhyAko gaNastattadgaNavikalpeSu pUrvasthApitagaNAnantaraM sthApyaH / ityevaM yAvatpUrti kAryam / yatra tu gaNavikalpa eva ziSyate, tatra tatsaGkhya eva gaNo grAhyaH / paraM labdhaM sarka na kAryam / ziSTaM pUrvavat / tadyathA- prathamagaNasya caturvikalpatvAccaturbhiH Page #61 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare I pUrvokte naSTAGke hRte labdhaM trinavatisahasrANi yadhikAni SaTzatAni ca zeSa ekAGka iti / prathamagaNavikalpeSu prathamaH sarvaguruH sthApyaH / labdhe saike kRte dvitIyagaNasya paJcavikalpatvAttairbhakte labdhaM sahasrANyaSTAdaza viMzatyadhikasaptazatI ca zeSAstraya iti / tadvikalpeSu tRtIyo madhyaguruH sthApyaH / labdhe saike tRtIyasya caturvikalpatvAttairbhaktaM labdhamazItyadhikaSaTcatvAriMzacchatI zeSa eka iti / tadvikalpeSvAdyaH sarvaguruH kAryaH / labdhe saike caturthaH paJcavikalpa iti paJcabhirbhAge labdhaM navazatI patriMzadadhikA zeSa eka iti / tadvikalpeSvAdyaH sarvaguruH sthApyaH / labdhe sake paJcamasya catvAro vikalpA iti tairbhakte labdhaM catustriMzadadhikaM zatadvayaM zeSa eka iti / tadvikalpeSu sarvaguruH sthApyaH / labdhe saike SaSThasya jagaNanlayoreva vikalpAd dvAbhyAM bhakte labdhaM saptAdhikaM zataM zeSa eka iti / tadvikalpayorAdyo madhyaguruH sthApyaH / labdhe saike saptamasya catvAro vikalpA iti, tairbhakte labdhaM ekonatriMzat zeSaM dvayamiti / I kalpeSu dvitIyo'ntaguruH / tataH sarvAryAniyataM guru N nyaset / evaM pUrvArdhaM sthitam / tato labdhe saike AryottarArdhAdigaNazcaturvikalpa iti caturbhirbhakte labdhaM sapta roSaM dvayamiti / dvitIyavikalpo'ntaguruH / labdhe sai dvitIyasya paJca vikalpA iti tairbhakte labdhamekaH zeSaM traya iti / tRtIyavikalpo madhyaguruH / labdhe saike tRtIyazcaturvikalpa iti caturbhibhaM labdhaM zUnyaM zeSaM dve iti / dvitIyavikalpo'ntaguruH / labdhe zUnye saike caturthaH paJcavikalpa iti paJcabhirbhAge labdhaM zUnyaM zeSa eka iti / prathamavikalpaH sarvaguruH / labdhe saike paJcamazcaturvikalpa iti tairbhakte labdhaM zUnyamavazeSa eka iti / prathamaH sarvaguruH / anta eko gururlekhyo niyatatvAt / evaM satyetAdRzIyamiti pUrvoktamevAryAM vadet / taduktamnaSTa prathame bhakte gaNAkaizcaturAdikaiH / zeSasaGkhyo gaNo zeyo labdhaM kuryAtsarUpakam / punarbhajetpunarlabdhaM sarUpaM zeSasaGkhyayA / gaNAndadyAdvate zeSe gAthAyAH prAggaNakramaH // iti / evamAryAntareSu gItyAdiSu ca jJeyam / ityAryAnaSTavidhiH // atha kA~zcidAryAvizeSAnAha triSvaMzakeSu pAdo dalayorAdheSu dRzyate yasyAH / pathyeti nAma tasyAH prakIrtitaM nAgarAjena // 3 // (1) (1) atrodAharaNAntaraM yathA sAmudrikatilake Page #62 -------------------------------------------------------------------------- ________________ dvitIyo'dhyAyaH / zradyeSu triSvaMzakeSu caturmAtrikeSu triSu gaNeSu yasyA dalayorardhayoH pAdo dRzyate kaviprayogeSu tasyA zrAryAyA nAgazreSThena piGgalena pathyeti nAma prakIrtitamuktam / "triSu gaNeSu pAdaH pathyAdye ca" (piM. sU. 4-22) iti satre ityarthaH / sarvatrAtra RSinAmanirdezaH samUlatApradarzanArthaH, na tvanyatamatva pradarzanArthaH / idamevAtrodAharaNam / evamuttaratrA'pi // 3 // saeNlaGghaya gaNatrayamAdimaM zakalayordvayorbhavati pAdaH / yasyAstAM piGgalanAgo vipulAmiti samAkhyAti // 4 // ( 1 ) yasyA = zrAryAyA zrAdyaM gaNatrayaM laGghayitvA parato yatra kvacid dvayoH zakalayorardhayorvyastayoH samastayorvA pAdayoryatiH syAt, tAmAryAmityevaMprakAratayA piGgalanAgo vipulAM samAkhyAti kathayati / "vipulAnyA" (piM. sU. 4-23) iti sUtre itizabda prakAravacanamaGgIkRtya vyAkhyeyam / tena itinA'nuktatvAdvipulAmiti karmANa dvitIyAyA na virodhaH / prakAravAcinetizabdena capalAMdInAmapi gaNatrayAnantaravirAmatvaprakAre sati vipulAtvamapi bhavatIti saGkIrNabhedA zrapi saGgRhItAH / iyaM ca trividhA / pUrvArdha eva trigaNAnantaravirAmA mukhavipulA, uttarArdha eva tAdgagjaghanavipulA, ubhayorardhayostAdgagubhayavipuleti / iyameva mahAvipulA'pi / tatra "SaSThe" (vR. 2-2 ) ityAdirmUlasthAdyA I dvitIyA 2 karamUle yv||', ' / / , 1 3 gu. mAlA - dvipari-kSepA manoharA ya - sya // S S, IIS, SS, ISI, SS, 3 4 5. 7 4 5 vipulama-tirjA - ya 1, manujaH sa rAja - mantrI 115, 151, 5 S, / / / / , '', (1) atrodAharaNAntaraM yathA chandovRttau - 1 2 4 3 yA strI kucakala - zanita - mbamaNDa - la jA' ', / / / / , / / 5, 151, ' ', 1 3 4 5. gambhI-- ranAbha - ratidI--rghaloca- -nA bhava SS, 15 1, 115, 15 / ' / / , - no E te dhana-vAn // ' / / , S, 7 k p 6 yate mahAvipulA IS I, 11, 6 ti sA subha 1,2 ' / / , gu. gu. gA // Page #63 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkaremamaiva yathA karuNAviSaye karuNAM karuNAvaruNAlayAzu mayi dhehi / rAghava ! karuNAzIlavatAM viSamA na manaso vRttiH|| tRtIyA mUlasyaiva // 4 // ubhayArdhayorjakArau dvitIyaturyo gamadhyagau yasyAH // capaleti nAma tasyAH prakIrtitaM nAgarAjena // 5 // (1) yasyAM dvayorardhayoya'stayoH samastayorvA dvitIyaturyoM gaNau pazcAtpuraHsthitagurumadhyagatau jagaNau syAtAm, sA''ryA capalA / etaduktaM bhavatiprathamo gaNo dvigururantyagururvA, tRtIyo dviguruH, paJcamo dvigururAdigururvA, dvitIyacaturthoM madhyagurU iti niyatamasyAmiti / atrAdyArdhe prathame dvau vikalpau (ss, us), dvitIye ekaH (51), tRtIye'pyekaH (s), caturthe'pyekaH ( 51 ), paJcame dvau (ss, su), SaSThe dvau (15, m), saptame catvAraH (ss, us, su, Im), aSTame gurureva / anyonyaguNane dvAtriMzat / uttarArdhe SaSThasya laghumAtratvAtSoDaza / ubhayArdhavikalpAnAmanyonyaguNane dvAdazA'dhikA paJcazatI vikalpAnAm , aGkato'pi 512 // 5 // mukhavipulAdInAM sUtrakArAnuktatvAtsvayaM sphuTatayA lakSaNA'nuktAvapi capalAbhedau sUtroktatvAlakSayati AdyaM dalaM samastaM bhajeta lakSma capalAgataM yasyAH // zeSe pUrvajalakSmA mukhacapalA soditA muninA // 6 // (2) sr (1) atrodAharaNAntaraM yathA mamasa.gu. 1 ja0 2 sa.gu. 3 ja0 4 sa.gu.5 ja06 nala 7 gu. - ---- ----- - -- bAlA-koTi-varNa triloka--saunda-yaMsAra-ghaTitami- va // s, / / , 55, / / , 55, / 5 / / / / / , 5, sa01 ja0 2 sa.gu.3 ja04 sa.gu.5 la06 bha07 gu.. - -- -- -- -- -- -- -- - karuNe-kasAga-raMta-mahoma-mAla mba-naMjaya- ti|| / / 5, / / , 55, / / , 55, 5 / / , 5, (2) atrodAharaNAntaraM yathA mamaivasa.gu.1 ja02 sa.gu. 3 ja04 sa.gu.5 ja06 sa07 8gu. vizva-prakAza-hetuH svatantra-bhUtA yatastva-masi kA-'pi // 55, 151, 55, 151, 55, / / / / 5, 5, Page #64 -------------------------------------------------------------------------- ________________ dvitIyo'dhyAyaH / 31 yasyA zrAryAyA zrAdyaM prathamaM dalamadhaM capalAniSThaM lakSma lakSaNaM bhajeta / zeSe dvitIyArdhe pUrvajaM sAmAnyAryAbhavaM lakSma yasyAH sA tathA sA muninA = piGgalena mukhacapaloktA / zratra capalApUrvArdhavikalpAnAM dvAtriMzatAmAryA'parArdhavikalpAna catuHSaSTizatarUpANAM parasparatADanena dvau lakSau catvAri sahasrANi zraSThau zatAni ca vikalpA bhavanti / ato'pi 204800 // 6 // prAkpratipAditamardhe prathame prathametare ca capalAyAH // lakSmAzrayeta soktA vizuddhadhIbhirjaghanacapalA // 7 // (1) prAkpratipAditaM pUrvoktaM lakSma sAmAnyalakSaNaM prathamArdhe bhavati / prathametare dvitIyAdheM capalAyA lakSaNaM bhavati, sA''ryA vizuddhA vivekacaturA dhIrbuddhiyeSAM taiH piGgalAdibhirjaghanacapaloktA / zratrA'pi capalAyAmivottarArdhavikalpAH SoDaza / pUrvArdha tvaSTazatAdhikadvAdazasahasrasaGkhyA AryApUrvArdhavikalpA vikRtA eva / parasparaM guNane dvau lakSau catvAraH sahaarg zatAni vikalpAH / zraGkato'pi 204800 / ubhayArdhayozcapalAlakSaNayoge mahAcapalA / sA ca prathamaiva mUle / zratra caikA pathyA vipulAbhedatrayaM ceti catvAro bhedAH / punazcaita eva pratyekaM capalAbhedatrayeNa sampannAH santo dvAdaza evaM militvA SoDazA''ryAbhedAH sthUladgazAM bhavanti / eSAM bhedAnAM madhye'nuktodAharaNAni svabuddhyA granthAntarAJzcAtrA'vagantavyAni / zrasmAbhistUktaprAyatvAd granthavistarabhayAzca noktAni // 7 // (2) iti zrInArAyaNabhaTTaviracitAyAM vRttaratnAkaraTIkAyAmAryAprakaraNam / sa0 1 ja0 2 sa. gu. 3 sa. gu. 4 sa. gu. 5 la06 sa. gu. 7 gu0 = tataH prapadya tvAme vA'haM zaraNaM / / 5, / ', (1) atrodAharaNAntaraM thathA chandovRttau - ISS, S S, SS, sa. gu. 1 bha0 2 sa. gu. 3 bha0 4 sa05 ja0 6 sa. gu. 7 gu0 8 15 sAsa - dhUrtta - bhogyA bhaveda - vazyaM S S, 15 ], S S, 15 I, SS, (2) te ca bhedA nAmato yathA 1, ganmA- taH // S S, S, yatpA--dasya ka -- niSThA na spRza-ti mahI - manAmi kA vAS -pi // S S, ' / / , S S, ' / / , / / ', |' / , 5 S, S, sa. gu. 1 ja02 sa. gu. 3 ja0 4 sa. gu. 5 la0 6 nUla 7 gu0 8 ja - ghanacapa - lA // I, III, S, Page #65 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkareathAryAlakSaNazAnapUrvakajJeyasvarUpatvAtkaizcidAryAbhedatvAGgIkArAdgItIlakSayati AryAprathamadaloktaM yadi kathamapi lakSaNaM bhvedubhyoH|| - dalayoH kRtayatizobhAM tAM gIti gItavAnbhujaGgezaH // 8 // (1) - tadAzabdo'trAdhyAhAryo yadizabdayogAya / tathA ca yadyAryAprathamA'dhoktaM lakSaNamubhayorardhayoH kathamapi vikalpitaSaSThajagaNacaturlaghugaNAnyatamaprakArAzrayaNenApi bhavet, tadA kRtayatizobhAM kRtA yatyA vicchedAtmikayA zobhA zrutisaubhAgyaM yasyAstAm / etenAryokto yastattadgaNavizeSe sati virAmavizeSaH so'pyasyAM bhavatIti darzitam / bhujaGgezaH =piGgalastAM gIti gItavAnuktavAn / "zrAdyardhasamA gItiH" (piM. sU.4-28) iti sUtreNetyarthaH / tatazcAtra dvitIyArdhe'pi pUrNAH saguravaH sapta gaNAH / na tu SaSThe laghumAtramityAdi kSeyam / iyamekA pathyA, tisro vipulAH, dvAdaza capalAH / etatpUrvoktatvAtSoDazadhA / tatra pthyaagiitirmuule| anyAH svayamudAhAryAH / atrAdyArdhamAryAvat / dvAdaza sahasrANyaSTau zatAni ca vikalpAH / uttarArdhe'pi tAvanta eva / parasparahatau koTayaH SoDazA'STatriMzalatAzcatvAriMzatsahasrANi ca vikalpAH / aGkato'pi 163840000 / . 1 pathyAryA / 2 mukhvipulaaryaa| 3 jaghanavipulAryA / 4 ubhayavipulAryA / : 5 mukhcplaapthyaaryaa| . 6 mukhacapalAmukhavipulAryA / 6 mukhacapalAjaghanavipulAryA / = mukhacapalobhayavipulAryA / hai jaghanacapalApathyAryA / 10 jaghanacapalAmukhavipulAryA / - 11 jaghanacapalAjaghanavipulAryA / 12 jaghanacapalobhayavipulAryA / 13 mahAcapalApathyAryA / 14 mahAcapalAmukhavipulAryA / 15 mhaacplaajghnvipulaaryaa| 16 mahAcapalobhayavipulAryA / (1) atrodAharaNAntaraM yathA mamasa. gu.1 sa.gu. 2 sa.gu. 3 sa.gu.4 sa.gu.5 ja0 6 sa. gu. 7 gu0 - yAce vAce! tubhyaM dIno hIno guNaira- haM nU nam // 55, 55, 55, 55, 5, 15, 55, 5, nla 1 nla 2 sa.gu.3 sa.gu.4 sa.gu.5 ja06 sa07 gu0 - nijatana-ya iti vi-cArya--pramNA mAme-kavAra-mapi pa-zya // / / / / / / / / , ss, ss, 5, 15, 155, 5 : Page #66 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| pathyAgItyAdiSu caturyu bhedeSviyaM saGkhyA zeyA / dvAdazasu capalAgItiSu pUrvAparArdhavikalpaghAte saGkhyA svayamUhyA // 8 // (1) AryAdvitIyakedhe yadgaditaM lakSaNaM tatsyAt // yadyubhayorapi dalayorupagIti tAM munibrUte // 6 // (2) atrApi tadeti shessH| yadyAryAdvitIyArdhe yaduktaM lakSaNaM SaSThaladhvAdi, tadubhayorardhayoH syAt / tadopagItiM piGgalaH "antyenopagItiH" (piM0 sa04-76) ityatrAhetyarthaH / asyAM pUrvArdhe SaTsahasrANi catvAri zatAni viklpaaH| uttarAdha'pi tAvanta eva / anyonyaghAte catasraH koTayo nava lakSAH SaSTiH sahasrANAM vikalpAH / aGkato'pi 40660000 // 6 // (3) (1) gIteH SoDazabhedAnAM nAmAni yathA1 gItipathyAryA / 2 giitimukhvipulaaryaa| 3 giitijghnvipulaaryaa| 4 gItyubhayavipulAryA / 5 mukhacapalAgItipathyAryA / 6 mukhcplaagiitimukhvipulaaryaa| 7 mukhacapalAgItijaghanavipulAryA / 8 mukhacapalAgItyubhayavipulAryA / 6 jghncplaagiitipthyaaryaa| 10 jghncplaagiitimukhvipulaaryaa| 11jaghanacapalAgItijaghanavipulAryA / 12jaghanacapalAgItyubhayavipulAryA / 13 mahAcapalAgItipathyAryA / 14 mhaacplaagiitimukhvipulaaryaa| 15 mahAcapalAgItijaghanavipulAryA / 16 mahAcapalAgItyubhayavipulAryA / (2) atrodAharaNAntaraM yathA chandovRttausa. gu. 1 prA.gu.2 zrA.gu.3 sa.gu. 4 sa.gu. 5 la. 6 zrA.gu.7 gu. 8 yid-dyis / -lisd / -yid-yis-dg- gAndha-vaM maka-radhvaja- deva- syAstraM ja- gadvija yi|| 55, 5 / / , 5 / / , 55, 55, / , 5 / / . nlo 1 prA.gu.2 zrA.gu.3 aM.gu.4 sa.gu.5 la. 6 sa.gu.7 gu. 8 itisama-vekSya mu-mukSubhi-rupagI-tistya- jya- te de-shH|| / / / / 5 / / 5 / / / / 5, ss, / , 55, 5. ___ (3) upagIteH SoDazabhedAnAM nAmAni yathA1 upagItipathyAryA / 2 upagItimukhavipulAryA / 3 upgiitijghnvipulaaryaa| 4 upagItyubhayavipulAryA / 5 mukhcplopgiitipthyaaryaa| mukhacapalopagItimukhavipulAryA / 7 mukhacapalopagItijaghanavipulAryA / 8 mukhcplopgiityubhyvipulaaryaa| 6 jaghanacapalopagItipathyAryA / 10 jaghanacapalopagItimukhavipulAryA / Page #67 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkara.. AryAzakaladvitayaM vyatyayaracitaM bhvedysyaaH|| sodgItiH kila gaditA tadvadyatyaMzabhedasaMyuktA // 10 // (1) prArdhadvayaM yasyA vyatyayena viparyAsena yatpUrvAdhaM taduttarArdham, yaduttarAdhaM tadatra pUrvArdhamityevaMrUpeNa racitam, sA kileti prasiddhA / udgiitiruktaa| tenaiva tadvaditi pathyAdyAryAbhedavadeva yatyA virAmeNa yoMzabhedaH pAdabhedastena yukttyrthH| atrAryAvadvikalpasaGkhyA / yathA81920000 // 10 // (2) . AryApUrvArdha yadi guruNaikenAdhikena nidhane yuktam / / itarattadvannikhilaM bhavati yadIyamarddhamuditAAMgItiH // 11 // (3) 11 aghanacapalopagItijaghanavipulAryA / 12 jaghanacapalopagItyubhayavipulAryA / 13 mahAcapalopagItipathyAryA / 14 mahAcapalopagItimukhavipulAryA / 15mahAcapalopagItijaghanavipulAryA / 16mhaacplopgiityubhyvipulaaryaa| . (1) atrodAharaNAntaraM yathA chandomAryAmsa.gu.1 ja. 2 bha.3 sa.gu. 4 sa.gu.5 la. 6 sa. gu.7 gu. 8 -~ - ~ - ~ -~ ~ ~nArA-yaNasya santata-mudgI-tiH saM- smR- tirbha- ktUyA // ss, / / 5 / / , 55, 55, / , 55, 5. sa.gu.1 sa.gu. 2 sa.gu.3 bha. 4 sa. gu.5 ja. 6 bha. 7 gu. - --- - -- - - - - - - - -- -- arcA-yAmA-sakti-rdustara-saMsA-rasAga-re tara- nniH|| 55, 55, 55, 5 / / , ss, / / / / . ___ (2) udagIteH SoDazabhedAnAM nAmAni yathA1 udgItipathyAryA / 2 udgItimukhavipulAryA / 3 udgiitijghnvipulaaryaa| 4 udgItyubhayavipulAryA / 5 mukhacapalodgItipathyAryA / mukhacapalodgItimukhavipulAryA / 7 mukhacapalodgItijaghanavipulAryA / mukhacapalodgItyubhayavipulAryA / hajaghanacapalodgItipathyAryA / 10 jaghanacapalodgItimukhavipulAryA / 11 jaghanacapalodgItijaghanavipulAryA / 12 jghncplodgiityubhyvipulaaryaa| 13 mahAcapalodgItipathyAryA / 14 mahAcapaloddItimukhavipulAryA / 15 mahAcapalodgItijaghanavipulAryA / 16mahAcapalodgItyubhayavipulAryA / .. (3) atrodAharaNAntaraM yathA Page #68 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| AryApUrvAdhaM yadyakenAdhikena guruNA nidhane ante yuktaM syAt / itaracca dvitIyaM samastaM yadIyamadhaM tadvatpUrvArdhavadiyamAryAgItiriti muninoktA / AryAyAM hi pUrvArdhe sagurukAH sapta gaNAH / iha tu pUrNA aSTau gaNA ardhadvaye'pi bhavanti / antimastu gaNo dvigurureva / anyatsarvamAryApUrvArdhatulyameveti bhAvaH / atrAryA pUrvArdhavikalpAnAmaSTamagaNe vikalpAbhAvAtparasparatADane jAto'Gko dvAdazasahasrANyaSTau zatAni ca pUrvArdhe / uttarArdhe'pi tAvadeva / anyonyahatau jAtA mukhyagItivad bhedsngkhyaa| aGkato'pi 163840000 (1) kecittvatrottarArdhe'rdhazabdamapaThitvA itaradAyA evottarArdhaM tadvadante'dhikaikaguruyuktaM syAtsA''ryAgItiriti / AryApUrvArdhamityatra samastamapyA zabdaM SaSThayantaM samAsAnniSkRSTamanuSajya pUrvArdhasyASTagaNatvena dvAtriMzanlau 1 glau 2 sa. gu. 3 sa. gu. 4 sa. gu.5 ja. 6 sa.gu.7 sa. = ajamaja-ramamara-mekaM pratyaka- caita-nyamIzva-raM brahma param // / / / / / / / / , 55, 55, 55, / / , 55, / / . sa.gu.1 sa.gu.2 sa. 3 sa. 4 sa.gu. 5 ja. 6 sa.gu.7 sa. gu. = JL - - - - - - - - - - - - - - - AtmA- bhA-vayatI bhavamu-ktiH syA-ditIya-mAryA-gItiH // ss, 55, / / s, / / 5, 55, / / , ssss.. (1) prAryAgIteH SoDazabhedAnAM nAmAni yathA1 AryAgItipathyAryA / 2 AryAgItimukhavipulAryA / 3 aaaryaagiitijghnvipulaaryaa| 4 AryAgItyubhayavipulAryA / 5 mukhacapalAryAgItipathyAryA / 6 mukhacapalAryAgItimukhavipulAryA / 7 mukhacapalAryAgItijaghanavipulAryA / 8 mukhacapalAryAgItyubhayavipulAryA / 9 jaghanacapalAryAgItipathyAryA / 10 jaghanacapalAryAgItimukhavipulAryA / 11 jadhanacapalA-gItijaghanavipulAryA / 12 jaghanacapalAryAgItyubhayavipulAryA / 13 mahAcapalAryAgItipathyAryA / 14 mahAcapalAryAgItijaghanavipulAryA / 15 mahAcapalAryAgItijaghanavipulAryA / 16 mahAcapalAryAgItyubhayavipulAryA / Page #69 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarenmAtratAm , uttarArdhasyaikonatriMzanmAtratAM cAbhipretya vyAcakSate / bhavatu nAmaitadvayAkhyAkauzalam , kiM tu bahUnAmasammatam , sUtrAnanuguNaM ca, "adhe vasugaNa AryAgItiH" (piM0 sa04-31 ) iti hi sAmAnyato'rdhe vasugaNe'STagaNe satIti / yadvA dve apyardhe yadyaSTagaNe syAtAmiti sUtrakAra Aha / kaizcittviyaM saGgItiriti saMzitA / aparaiH skandhakamiti / gItInAmapyAryApUrvakatvAdAryAtvamastyeva / etAzcatasro'pi gItayaH pratyeka pathyAdipUrvoktaSoDazaprakArAryAsambhinnatayA SoDazeti militAzcatuHSaSTiH pUrvAzca SoDazAryA iti militvA'zItiH / taduktaM halAyudhena ekaiva bhavati pathyA tisro vipulaasttshctsrstaaH| capalAbhedaistribhirapi bhinnA iti SoDazAryAH syuH|| gIticatuSTayamitthaM pratyekaM SoDazaprakAra syAt / sAkalyenAryANAmazItirevaM vikalpAH syuH // iti / chandovicitau tvekAdazA'pare gItibhedAH prdrshitaaH| te yathA, Aryaiva daladvaye'pyadhikaikaguruyutA saGgItiH / mamaiva yathA-- AgamavidyaikanidhivibudhendrazatairadhItanigamavilAsaH / rAmezvarabhaTTagururjayati pitA me pitAmahatulyaH // (1) pUrvArdha evAdhikaikaguruyukU sugItirnAma / pitAmahagururiti paThitvA pUrvamevodAharaNam (2) / yadyuttarArdha eva tAgRktadA pragItirnAma / 'adhItanigamArthaH' iti paThitvA prathamamevodAhAryam (3) / sugItireva vytystaardhaanugiitiH| sugItyudAharaNameva vyatyastAdhaM zeyam (4) / pragItireva vyatyastArdhA maJjugItiH / pragItyudAharaNaM vyatyastArdhamatrodAharaNam (5) / yadhupagItirardhadvaye'pyadhikaikaguruyuk syAttadA vigItiH / mamaiva yathA viSayAnviSadharaviSamAnsaMsRtimapi nIrasAM jnyaatvtH| saMsArasArabhUte dazarathabAle matiH sthairyamiyAt // (6) // yadyanItiIyorapyardhayoradhikaguruyuktA tadA cArugItiH / atra pUvoktaM saGgItyudAharaNameva viparyastAdhaM jJeyam (7) / AryAgIterevaikaguruhIno,ttarArdhatAyAM vallarItvam / mamaiva yathA pInonnatakucakalazA pIvarajaghanorubhAramantharayAtA / pazyantI praNayadRzA taruNI kaM vA na cAlayetpuruSam // (6) / tasyA eva pUrvAdha eva tathAtve lalitetisaMjJA ardhayorvyatyAsenA'nantaramevodAharaNam (9) upagItirevAdyArdhe'dhikaikaguruyutA pramadA Page #70 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| nAma / mamaiva yathA yasya vilAsavatInAM kelikalAkauzale rativiratiH / maithunamAtrarasazaH zRGgavihInaH pumAnsa pshuH|| (10) / saivottarArdhe'dhikaikaguruyutA candrikA nAma / vyatyastAdhaM pUrvamevodAharaNam (11) / etAsAmapi pUrvoktapathyAdiSoDazAryANAM sambhinnatayA pratyekaM SoDazadhAtve sati saGkhyA 176 / etAsAmudAharaNAni svayamUhyAni / vistarabhayAttu nocyante / pUrvoktAnAM caturvidhagItInAM ca tathaiva SoDazadhAtve saGkhyA 64 / aikye gItisaGkhyA 240 / pUrvoktaSoDazazuddhAryAbhedaikye saGkhyA 256 // 11 // iti zrInArAyaNabhaTTaviracitAyAM vRttaratnAkaraTIkAyAM giitiprkrnnm|| mAtrAcchandasAM prakRtatvAdvaitAlIyaprakaraNamArabhateSaDviSame'STau same kalAstAzca same syurno nirantarAH // na samAtra parAzritA kalA vaitAlIye'nte ralau guruH // 12 // (1) vaitAlIye chandasi viSame, arthAtpAde, prathame tRtIye ca SaT kalA mAtrAH syuH / same pAde dvitIye caturthe cASTau kalAH syuH / ante uktAnAM kalAnAmante parastAd ralau ragaNalaghU guruzca bhavatIti vaitAlIyasvarUpaparicchedaH / etaduktaM bhavati viSame pAde caturdaza, same ca SoDaza mAtrAH kAryAH / tanmadhye'ntimA aSTau mAtrA rephalaghugurubhiH kAryA iti / viSame pazcAtSaT same'STau avaziSyante, tAsAM nivezane niymvishessmaah-taashceti| same tAH SaTa kalA nirantarAH no na syuH kevalAH SaT laghava eva na kAryAH, kiM tu gurumizrA ityarthaH / same vizeSoktayA viSame svaruciH / (1) udAharaNAntaraM yathA chandovRttauSaNmAtrAH ra. la. gu. aSTaumAtrAH ra. la. gu. kSatkSINaza-rIrasa-ca-yA vyaktIbhUtazi-ro'sthipa-ja raaH|| 55 / / ,515 1, 5, 555 / / / / / . Sa. mA. ra. la. gu. a. mA. ra. la. gu. ---- -- -- - - kaizaiH paru-baistavA-ra- yo vaitAlIyata-nuM vita- nva- te ssilsis, 1 S sss ll5 IS, 1 s. Page #71 -------------------------------------------------------------------------- ________________ 3. 111 nArAyaNabhaTTIsahitavRttaratnAkareatrA'vaziSTAsu SaTsvaSTasu ca kalAsu samA kalA dvitIyA caturthI SaSThI ca parayA tRtIyapazcamasaptamakalayAzritA militA na bhavati, dvitIyatRtIyakalAdInAmekena guruNopAdAnaM na kAryamityAzayaH / atra viSamapAyorAdyAsu SaNmAtrAsvaSTau vikalpAH / yathA-sss; Iss, sus, us, ss, // n, suit, uin, samapAdayorAdyAsvaSTamAtrAsu trayodaza vikalpAHsiss, Isss, isiss, miss, ssis, nsis, sins, ssfu, Issn, susin, ush, ssun, usun, ete AryAbhirvarNakrameNa nibaddhAH kaizcit-'mInAkAH (1) surasaH (2) paGkajasau(3)rabhitajalAH (4) tatsArasa (5) khagasambhRta (6) sajanamudi (7) kakubhikakubhi ( 2 ) // ete viSame pAde / haMsasmerA (1) alikezADUDhyA ( 2) nIrajavaktrAH (3) kuvalayanetrAH (4) susvacchajalAH (5) sutaraGgabhujAH (6) kezaradazanA (7) rAjante kRta (8) janaharSA bhuvi (8) zAradarAtriSu (10) vimalanizAkara (11) bhAnuprabhRtiSu (12) nanu pazya sutanu (13) // " ete same // tato'STabhistrayodaza guNitAzcaturadhikaM zataM vaitAlIyasyAdyArdhe bhedAH / etAvanta evA'parArdhe / parasparahatau jAtaM daza sahasrANyaSTau zatAni SoDaza ca / aGkato'pi 10816 / iyamevopacchandasikApAtalikayorvakSyamANayoH saGkhyA // 12 // - vaitAlIyabhedAnAha. paryante yau~ tathaiva zeSamaupacchandasikaM sudhIbhiruktam // 13 // (1) viSamasamapAdayoH SaraNAmaSTAnAM ca kalAnAmante yau~ rephayagaNau syAtAm , zeSaM SaDaSTakalAniyamAdi tathaiva sAmAnyavaitAlIyavadeva yadA tadA cchandovidbhiraupacchandasikasaMzaM vaitAlIyamuktam / vaitAlIya eva praticaraNamekagurvAdhikyena viSamapAde SoDaza, samapAde cASTAdaza mAtrAH kAryA iti bhAvaH // 13 // (1) udAharaNAntaraM yathA chndovRttau| 6 mAtrA. . ra. ya. mAtrA. ra. ya. vAkyairmadhu- raiH pratA- rya pUrva yaH pazcAdabhi-sandadhA-ti mitram // 55 / / , / , / ss, sss / / 5 / , / 55. 6 mAtrA.. ra. ya. matrA. ra. ya.. taM duSTama- tiM viAza-STagoSThayA- maupacchandasi-kaM vada-nti bAhyam // 551, 55, 55, 555 / / , 51, 55. Page #72 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| ApAtalikA kathiteyaM bhAdgurukAvatha pUrvavadanyat // 14 // (1) paeNAmaSTAnAM ca mAtrANAM paryante bhAdbhagaNAtparau guruko guru syAtAmiti rephalaghugurUNAmapavAdaH / athAnyaccheSaM pUrvavadvaitAlIyavat / seyamApAtalikA sudhIbhiH kathiteti paryantasudhIzabdAnuSaGgeNa yo jyam // 14 // tRtIyayugdakSiNAntikA samastapAdeSu dvitIyalaH // 15 // (2) samasteSu caturvapi pAdeSu dvitIyalo dvitIyA mAtrA tRtIyayA yuga yuktA cetsyAt , tadA dakSiNAntikA nAma syAditi / cettadAzabdayoradhyAhAraH kAryaH / sarveSu pAdeSu dvitIyo varNo gurureva kArya iti / tena "na samAtra parAzritA kalA" (vR0ra02-12) ityasyApavAdaH / zeSaM yathAprAptameveti bhAvaH / iyaM vaitAlIyaupacchandasikApAtalikApUrvakatvena tredhodAhAryA / asminbhedatraye'pi viSamapAdayorvikalpo dvau / yathA-sis, 5. samayozcatvAro yathA-Iss, isus, issil, ism. dvayozcatuNAM ca parasparahatAvaSTau pUrvArdhe / dvitIyArdhe'pi tAvanta eva / tayoranyonyaghAte catuHSaSTibhaidA bhavanti // 15 // (1) udAharaNAntaraM yathA chandovRttau6 mAtrAH bha. gu. gu. mAtrAH bha. gu. piGgalake-zI kapi-lA-kSI vAcATA vika-Tonnata-da- ntii| 5115,5 / / , s, 5, 555 / / 5 / / , 5, 5. 6 mAtrAH bha. gu. gu. 8mAtrAH bha. gu. gu. -- -- - - - - - - -- ApAtali-kA puna- re- SA nRpatikule'pi na bhAgyamu-pa-ti // ss / / 5 / / , , , / / / / / / / / ,s, . __ (2) udAharaNAntaraM yathA mama2-3 - ra. la. gu. 2-3 ra. la. gu. - -- -- -- - - - ------ -- - - _n yadIyapA-dAbjaci-nta- yA palAyanaM pA-pAni ku-rv-te| / / s,s / s, / , , / / ss, 5 5, / , s.. 2-3 ra. la. gu. 2-3 ra. la. gu... - - -- - - - - - -- - - -- sadaiva bha-rADAsurA-nta- ke tamAdidevaM mAnase d||s, sis, , . , / / 55,51, I s ... Page #73 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare udIcyavRttirdvitIyalaH sakto'greNa bhavedayugmayoH // 16 // (1) zrayugmayorviSamayoH prathamatRtIyayoH pAdayordvitIyalo dvitIyamAtrA zrameNa tadagrimeNa lena sakto yuktazcet, tadA udIcyavRttiruditeti vakSyamANAnuSaGgaH / zeSaM yathAprAptam / iyaM vaitAlIyaupacchandasikApAtalikApUrvakatvena tredhodAhAryA / atra tu dvau viSamayorvikalpau / yathA - isis, | | samayoH pUrvoktAstrayodaza / parasparahatau SaDviMzatiH pUrvArdhabhedAH / tAvanta evA'paratra / parasparahatau jAtA bhedAH SaTzatAni SaTsaptatizca / zraGkato'pi 676 // 16 // 9 2 40 pUrveNa yuto'tha paJcamaH prAcyavRttiruditeti yugmayoH // 17 // (2) zratheti yadItyarthe vailakSaNye vA / nipAtAnAmanekArthatvAt / yugmayodvitIyacaturtha pAdayoH paJcamo laH paJcamI mAtrA pUrveNa caturthena laghunA yadi yutaH, ekena guruNA caturthapaJcamamAtrayorupAdAnaM yadi syAditya (1) udAharaNAntaraM yathA chandovRttau - ra. la. gu. 2-3 1 --- zravAcakama- nuurjitaa| 5 / / / , ' / ', 2-3 ra. la. t prasAdarahitaM vane -y| '|||, '| ', 1, 1, 6 mAtrAH te / / '|| 6 mAtrAH S, raM S, 8 mAtrAH A zrutiduSTaM yati- duSTama-kra-mam / / / '' / / , ' ', 1, S. ra. la. gu. 8 mAtrAH (1) atrodAharaNAntaraM yathA chandovRttau - la. gu. 4-5 ra. la. gu. kavibhiH kAvyamudIcyavRtti - bhiH // / / ' ' / / , ' / ', 1, S. 4-5 t I i vipulArthasu-vAcakA-kSa- rAH- kasya nAma naha-rantimA - n-'|', 1, S, ' / '|||, ' / ', 1, ra. la. gu. ra. la. la. ht rasabhAvavi-zeSa- za-lAH- prAcyavRttikavi-kAvyasa- mp|, s, s a s / / / , ' / ', / / '|| '|', / , 6 sam S. gu. daH // S, Page #74 -------------------------------------------------------------------------- ________________ dvitIyo'dhyAyaH / rthaH / tadA prAcyavRttiruditoktA piGgalAdibhiriti / samAsAnniSkRSTaM lazabdamanuSajya vyAkhyeyam / zeSaM yathAprAptam / anayorapi udIcyavRttiprAcyavRttyoH "na samAtra parAzritA kalA" ( vR0802-12) ityasya pUrvaSa - devApavAdaH / seyamapi pUrvavattredhA / viSamayoH pUrvoktA zraSTau vikalpAH | samayozvatvAraH / yathA - 151 ' / ',||| '| ',' / ' / / / , 9 2 3 4 / / / 5 / / zraSTAnAM caturbhirhatau dvAtriMzatpUrvArdhabhedAH / tAvanta evottarAdhe / parasparahatau bhedAzcatu viMzatyadhikaM sahasram / zraGkato'pi 1024 // 17 // yadA samAvojayugmako pUrvayorbhavati tatpravRttakam // 18 // (1) yadA pUrvayorudIcyavRttiprAcyavRttyoH samA tulyau krameNaujayugma kau viSamasamapAdau syAtAm, tattadA pravRttakaM nAma / viSamayoH prathamatRtIyayoH pAdayordvitIyatRtIyamAtrAyogaH / samayostu caturthapaJcamamAtrAyogaH syAditi bhAvaH / idaM vaitAlAyau pacchandasikApAtalikApUrvakatvena dhodAhAryam / atra pUrvokta viSama samapAdavikalpAnAmanyonyahatau saGkhyA svayamUhanIyA / evamaparAntikAdiSvapi // 18 // asya yugmara ciMtA'parAntikA // 16 // ( 2 ) asya pravRttakasya yugmapAdairyA sampUrNA racitA sA'parAntikA nAma / paJcamI caturthamAtrAyuktA / SoDazamAtratA ca caturSvapi pAdeSu kAryetyarthaH / ( 1 ) trodAharaNAntaraM yathA chandovRttau - 2-3 ra. la. gu. ra. t id bharata-vaMzabhU-bhR--tAM 15 111, 515, 1, 5, 2-3 ra. la. gu. d 4-5 h 4-5 1 pAvattramadhi-kaM zubho -da-yaM vyAsavaktrakathitaM pravR SIS, |' / / / , ' / ', 1, 5, ' / ' / / / , (2) asyodAharaNAntaraM yathA chandauvRttau - ra. la. gu. zrUyatAM zrutimanorasA -ya '|' / / / , ' / ', 4-5 ra. 4-5 d la. sthiravilAsanata- mauktikA-va-lI- kmlkomlaanggiimRg||| '|||, ' / ', / , ', / / / '| ', '| ', 1, la. - la. 41 d gu. -nam S. gu. -kam // S. gu. { -NA // S. Page #75 -------------------------------------------------------------------------- ________________ . 42 nArAyaNabhaTTIsahitavRttaratnAkare iyaM ca vaitAlIyau pacchandasikApAtalikApUrvakatvena pUrvavattredhA / kazcittu 'asya vatAlIyAdicchandovRndasya yugmaracitA' iti vyAcakhyau / tanmate vaitAlIyAdipUrvakatvena tatpUrvatvena prAcyavRttipUrvakatvena ca SoDhA / udAharagAni tu svayamUhyAni / bhedAH // 256 // 16 // ayugbhavA cAruhAsinI // 20 // (1) asya pravRttakasyA'yugbhavA'yukpAdairviSamapAdai racitA cAruhAsinI / samastapAdeSu caturdaza mAtrA: / dvitIyA ca tRtIyAyuktA kAryetyarthaH / iyamapi pUrvavatredhA / zrasyeti vaitAlIyAdicchandovRndaparatvena vyAcakSANasya mate tu vaitAlIyau pacchanda sikA''pAtalikAtadudIcyavRttipUrvakatvena poDhA / udAharaNAnyuhyAni / bhedAH 256 | zranye'pi bhedA zranyairuktAste svakIyairudAharaNaiH pradarzyante / yathA vaitAlIyasamapAdacatuSTayayutA'nyeyaM dakSiNAntikA / yathA puruSazreSThatamaH sa puruSo viSayairyasya mano hRtaM na hi / puruSakSudratamaH sa puruSo viSayairyasya mano hRtaM muhuH // vaitAlIyaviSamapAdaracitottarAntikA / yathA - viSayAnviSamAnviSopamAnavadhArya tato'vadhIrya ca / kuru rAghavacintanaM sadA yadi te hitamIhitaM svakam // tathA''pAtalikAprAcyavRttyorviSamapAdAbhyAM krameNa racitopapAtali 4-5. h t la. gu. iti + - harati kasya hRdayaM nakA-mi-naH suratakelikuza - lA'parA - nti||| '|||, ' / ', 1, ', / / / ' / / / , ' / ', ( 1 ) etadudAharaNAntaramapi tatrava - 2-3 i 4-5 + ra. la. gu. 2-3 d manAprasRta - dantadI-dhi-tiH smarollasita - gaNDama / ' / / / , '|', 1, 5, 151 11, ' / ', ra. la. gu. ra. t kaTAkSalalitA tu kA-mi-nI / '| / / , ' / ', 1, S, 2-3 t la. la. -rADa 1, , --- la. mano harati cAruhA - siIS III, SIS, 1, gu. -kA // S. gu. | -lA // S. gu. -nI // S. Page #76 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| kA naam| yathA yaH purato vaktyatimiSTaM doSabhASaNarataH proksstH|. . vAJchasi saukhyaM tyaja taMdrAG mitrasaMzitamariM viSopamam // . . tathA yadyApAtalikAdInAM saptAnAM chandasAM pratipAdamante'dhikaikaguruyogaH syAt, tadA tannAmakAnyaupacchandasikAni sapta bhavanti / tatrApAtalikopacchandasikam / yathA ApAtalikAdiSu cedeko gururadhiko bhavati pratipAdAnte / / ApAtalikAdikasaMjJAyugaupacchandasikaM tadabhipretam // evaM dakSiNAntikopacchandasikAdau granthagauravaprasaGgAdasmadanuktAnyudAharaNAnyUhyAni / evaM ca vaitAlIyasaGkhyA saptatriMzat 37 // 20 // iti zrInArAyaNabhaTTaviracitAyAM vRttaratnAkara TIkAyAM vaitAlIyaprakaraNam // athavaktrasyA'STAkSaratvenAnuSTubhi vaktavyasyA'pitatsakalasya niyatagurulaghutvAbhAvAtpathyAcapalAdisaMzA kAryA / mAtrAvRttanAmasAGkaryAca mAtrAvRttaprastAva eva lakSaNamAha vaktraM nAdyAnnasau syAtAmadheryo'nuSTubhi khyAtam // 21 // (1) zrAdyAdatarAdUrva nsau nagaNasagaNau na syAtAm , magaNAdiryathecchaM syAt, abdhezcaturthAdakSarAdUrdhvaM yo yagaNaH syAdyadi, tadA vaktranAma khyAtam / taccAnuSTubhi khyAtamuktamAcAryairiti / yadAtadAzabdAdhyAhAreNa khyAtazabdAvRsyA ca vyAkhyeyam / yadyapyAdyAdabdhezceti gaNagrahaNamapi sambhavati tathApyanuSTubhi khyAtamityaSTAkSaratvasUcanAdNacatuSTayAsambhavAdabdhigrahaNasyA'kSaraparatA / AdhagrahaNasyApi ca tatsamabhinyAhArAngaNagrahaNe caturthAkSaramAdAya gagArambhAzcaturthAkSarAdUrgha yagaNArabhbhAyogA (1) etadudAharaNAntaraM yathA chandovRttaula. ya. ya. gu. la. ya. ya. gu. va na--vadhArA-mbusaMsi- taM / , / , ss, s, gu. ja. ya. gu. - - - - - - ki-cidunna taghoNA- graM s, 51, 55, 5, --sudhaag-dhinishvaa-sm|| / , Iss, / sss. la. ta. ya. gu... - - - - -- - ---- ma-hI kAma-yateva-tram // / , 551, 15s, s. Page #77 -------------------------------------------------------------------------- ________________ 44 nArAyaNabhaTTIsahitavRttaratnAkarevAkSaraparataiva / zrAdyAtparato nagaNasagaNaniSedhena dvitIyatRtIyavarNAnyatarasya gurutA'vazyaM bhavatIti sUcitam / anuSTubhi khyAtamityanenASTAkSarapAdatA sUcitA / atazcA'nukto'pyaSTamo varNo zeyaH / samayozca pAdayoH prathamAdakSarAdUcaM ragaNo'pi na kArya iti smprdaayH| atrAdye pAde prathamasthAne gurulaghurUpau dvau vikalpo, dvitIye nasaniSedhAccheSAH SaDgaNAH, tRtIyasthAna eko ya eva, caturthasthAne. glau / anyonyaghAte catuAvazatiH / evaM dvitIyAdipAdatraye'pi pratyekaM cturvishtiH| teSAM parasparahatau jAtaM trayo lakSAH ekatriMzatsahasrANi sapta zatAni SaTsaptatizceti sngkhyaa| aGkato'pi 331776 / eSaiva saGkhyA pratyekaM pathyAvaktrAdiSu triSu bhedeSahyA / sampradAyamAzritya dvitIyacaturthapAdayodvitIyasthAne ragaNasyApi niSedhAtsamayoH pratyekaM viMzatibhedAH, viSamayozcaturvizatireva / teSAmanyonyaghAte jAtA saGkhyA lakSadvayaM triMzatsahasrANi catvAri zatAni / aGkato'pi 230400 // 21 / / abdherya ityasyApavAdenAsyaiva bhedAnAha yujorjena saridbhartuH pathyAvaktraM prakIrtitam // 22 // (1) yujoryugmayodvitIyacaturthacaraNayoH saridbhartuzcaturthAkSarAtpareNa jagaNena pathyAvaktraM prakIrtitam / piGgalena "pathyA yujo j' (piM0sa0-14) iti sUtre ityarthaH / viSamayostu yagaNaH sAmAnyaprAptaH // 22 // ojayorjena vAridhestadeva viparItAdi // 23 // (2) (1.) udAharaNAntaraM yathA chandovRttau gu. ta. ya. la. gu. ma. ja. la. nityaM nIti-niSaNNa-sya rA- zo rASTra na sIda ti // ___s, 551, 155, / , 5, sss, / / / la. ya. ya. gu. gu. ma. ja. gu. ---- - - --- - - - ---- na hi pathyA-zinaHkA-ye jA-yante vyA-dhiveda--nAH // / / 55, Iss, 5, 5, 55 5, 15, 5. (2) udAharaNAntaraM tatraiva yathA-- gu. ya. ja. gu. gu. ma. ya. gu. L - - - - - - L. bha-turAjJA-'nuvarti---nI yA strI syAtsA-sthirA la-kSmIH // s, Iss, / 51, 5, 5 sss, Iss, s Page #78 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| viSamapAdayozcaturthAdUcaM jagaNena tadeva pathyAvaktraM viparItazabdAdi viparItapathyeti zeyamityarthaH / samayorya eva // 23 // cplaavtrmyujornkaarshcetpyoraasheH||24||1) ayujoviSamayoH payorAzezcaturthAnnakArazcennagaNazceJcapalAvaktram / samayorya eva / / 24 // yasyAM laH saptamo yugme sA yugmavipulA matA // 25 // yugme dvitIye caturthe ca pAde saptamo varNo lo laghuH sA yugmavipulA matA sammatA / yadyapi pathyAyAmapi yujoH saptamo lastathApi tatra jagaNenaiva, atra tu nabhajataiH saptamasya laghuteti na saGkaraH / tathA'pi jagaNapakSe saGkara eveti cet, tarhi tatra saMjJAvikalpa evAstu / ye tvatra jena saptamasya naiva laghutetyasaGkaramAhusteSAM mUlasya lakSyavirodhaH / jagaNena lghukrnnaat| saitavena pathA'rNavaM tIrNo dazarathAtmajaH / rakSaHkSayakarI punaH pratikSAM svena bAhunA / iti saitavamatena vipulodAharaNe jakAreNaiva vRttikRtA laghukaraNAttadvirodhazceti pUrvamevottaraM yuktaM saMjJAvikalpa iti / atra samapAdayostRtIye sthAne catvAro vikalpAH zeSeSu prAgvat / tena samayoH parasparahatA paeNavatirbhedAH, viSamayoH pratyekaM pUrvavaccaturvizatiH / parasparahatau saGkhyA'pi tripaJcAzallakSAH, aSTau sahasrAH catvAri zatAni SoDaza ca aGkato'pi 5308416 / atrA'yugme yasyAM laH sA'yugmavipulatyakAraprazleSeNApi kecidyAcakSate / pAdavyatyayaM ytrodaahrnnmaahuH| viparItapathyA gu. ya. ja. gu. la. ma. ya. gu. sva-prabhUtvA'-bhimAni- nIvi --parItA parityA-jyA // s, Iss, / / , , , Iss, Iss, s. (1) udAharaNAntaraM yathA tatraivagu. ya. na. gu. gu.. ya. ya. gu. mlny kSI-yamANA'gradaza-- naav--ktraanirmaa-snaasaa-graa|| s, Iss, / / / , , , sss, Iss, s. gu. ya. na. gu. la. ya. ya. gu. . - - - - - -- - -- - ka.-nyakA va-katracapalA la-bhate dhU-saubhA-gyam // s, / , / / / , 5, 15s, / ss, s. Page #79 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahita vRttaratnAkare TeresarbhyAM caivaM bhedaH / tatra jagaNanagaraNAbhyAM saptamasya laghutA, zratra tu bha-tAbhyAmapi tasya tathAtvamiti / udAharaNaM ca saptamasya laghutvamAtAtparyeNa jagaNe bharAbhAvenoktamiti cAhuH / / 25 / / tavasyA'khileSvapi // 26 // 46 saitavasyAsscAryasya mate'khileSvapi pAdeSu saptamo laH syAditi / smRta ityadhyAhAreNa saptamola iti pAdAnuSaGgeNa vyAkhyeyam / saMjJA tu vipuleti nirupapadaiva / atra pratipAdaM SaNNavatirbhedAH / teSAM parasparahatau aur agar ratnapaJcAzallakSAzcatustriMzatsahasrANi SaTzatI SaTpaJcAzazca / zraGkato'pi 84634656 / / 26 || bhenAdhito bhAdvipulA // 27 // zrabdhitazcaturakSarAtpareNa bhena bhagaNena bhAd bha ityakSarAtparA vipulA / bhavipuletyarthaH / kecidatra 'akhileSvapi' ityanuvartayanti / vRttikRtastu "bhrau ntau ca" ( piM0 sU0 5 - 16 ) iti sUtre " sarvataH saitavasya" (piM0 sU0 5-18) iti nivRttam / "capalAyujona " (piM0 sU0 5-16) ityasmAdayumgrahaNamanuvartate" iti vadanto viSamapAdaviSayA eva bhavipulAdyA ityAhuH / / 27 / / itthamanyA racaturthAt // 28 // caturthAkSarAtparatazcedraH ragaNastadetthamanyA yathA bhAdvipulA tathA rAditi ravipuletyarthaH / / 28 / / no'mbudhena vipulA || 26 // zrambudhezvaturthAnno nagaNazcettadA nayUrvA'nyA vipulA / navipuletyarthaH // 26 // to'bdhestatpUrvAnyA bhavet // 30 // zrabdhezcaturthAtparastagaNazcettadA tatpUrvikA takArapUrvikA'nyA vipulA tavipuletyarthaH / evaM mayAbhyAM tatpUrve vipule bhavataH / zratraitAsu catasRSu pAdacatuSke'pi tattadvaNayogasya ye sattvamAhusteSAM matena yatraikasmindvayorvA , tattadnaNayogastatrAsAM parasparasaMsargeNAnye bhedA jJeyAH / vRttikRnmate tu viSamapAdayoretadguNayogaH, anyayostu saptamasya laghutvamAtram / yatra tu caturSvapi pAdeSu bhAdiyogastasyAnuSTubhyameva / na tu vaktratvamiti vivekaH / tatrApyayukpAdasya jAtiparatve dvayorapyayujorbhagaNAdiyogaH, vyaktiparatve tvanyatarAGgIkAreNApi lakSaNArthasiddherAdhe tRtIye vA bhagaNAdiyogaH / jAtipakSe bha-vipulodAharaNam - Page #80 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayaa| 17 __iyaM sakhe ! candramukhI smitajyotsnA ca mAninI / indIvarAkSI hRdayaM dandahIti tathApi me / / Aye bha-vipulodAharaNam uttiSThamAnastu paro nopekSyaH pathyamicchatA / samau hi ziSTairAmnAtau vaya'ntAvAmayaH sa ca // (zi.2-10) tRtIye prollasatkuNDalaprotapadmarAgadalatviSA / kRSNottarAsagarucaM vidhaJcautapallavIm // (zi.2-16) rephavipulAyAH kramaNodAharaNAni skaarnaanaarkaaskaaysaaddsaaykaa| rasAhavA vAhasAranAdavAdadavAdanA // (zi.16-26) . mahAkavi kAlidAsaM vande vAgdevatAM gurum / yajjJAne vizvamAbhAti darpaNe pratibimbavat // kAminIbhiH saha prItiH kasmai nAma na rocate / yadi na syAdvArivIcicaJcalaM hanta jIvitam // na-vipulodAharaNAni krameNa yuyutsuneva kavacaM kimAmuktamidaM tvayA / tapasvino hi vasate kevalAjinavalkale // (ki.11-15) athAnAthAH prakRtayo mAtRbandhunivAsinam / maulairAnAyayAmAsurbharataM stambhitAzrubhiH // (ra. 12-12) tava mantrakRto mantrairdU raatsNshmitaaribhiH| pratyAdizyanta iva me dRSTalakSyabhidaH zarAH // tatrata-vipulodAharaNAni sA vaiduSye prauDhiyadi srvshaastraanugaaminii| sA zUratA zreSThA yadi sarvazAstrAnugAminI // vande guru rAmezvaraM sarvazAstravizAradam // vismarAH kampraziraso yasyoktau paNDitAH pare // lokavatpratipattavyo laukiko'rthaH priiksskaiH| lokavyavahAraM prati sadRzau bAlapaNDitau // .. ma-vipulodAharaNAni sakhA garIyAzatrazca kRtrimastau hi kaarytH| syAtAmamitrau mittre ca sahajaprAkRtAvapi // (zi.2-36) yiyakSamANenA''hUtaH pArthenAtha dviSanmuram / . abhicaidyaM pratiSThAsurAsItkAryadvayAkulaH // (zi.2-1) Page #81 -------------------------------------------------------------------------- ________________ 48 nArAyaNabhaTTIsahitavRttaratnAkareSaDguNAH zaktayastisraH siddhyshcodyaatryH| pranthAnadhItya vyAkartumiti durmedhaso'pyalam // (zi.2-26) ya-vipulodAharaNAni tataH kumudanAthena kaaminiignnddpaannddunaa| netrAnandena candreNa mAhendrI digalakRtA / napuMsakamiti zAtvA priyAyai preSitaM mnH| tattu tatraiva ramate hatAH pANininA vayam // tathApa yanmayyapi te gururityasti gauravam / tatprayojakakartRtvamupaiti mama jlptH|| (zi.2-71), evaM ja-vipulApyudAhAryA / tatra tu samapAdayozcaturthAdUdhvaM jagaNena pathyAvaktratA, saptamasya laghutAmAtratve ja-vipulAtvamiti vivekaH |s-vipulaa tu kvipryogaabhaavaannaasti| anyeSAMtumate "yuyutsuneva"(ki.11-15) ityAdInAM viSamayozcapalAditvAtsamayostu pathyAtvAJcapalApathyAvakkAdisaMjJA bhavanti / evaM vipulApathyetyAdisaMjJA sheyaaH| atra vRttikRnmate sarvAsu bha-vipulAdiSu viSamapAdayoH pratyekaM caturviMzatirbhedAH, samayoH pratyekaM ssnnnnvtiH| parasparahatau yugmavipulAvatsaGkhyA zeyA / anyeSAM mate tu mukhyavaktravatsaGkhyA / tathA saGkIrNagaNatAyAM saGkIrNavipulAvaktraM bhavati / bhAraveH kvacidane prasaratA kvacidAplutya nighntaa| zuneva sAraGgakulaM tvayA bhinnaM dviSAM kulam // (1) kumAre yadadhyakSeNa jagatAM vayamAropitAstvayA / manorathasyA'viSayaM manoviSayamAtmanaH // (ku.6-17) mAghe bhavagirAmavasarapradAnAya vAMsi naH / pUrvaraGgaprasaGgAya nATakIyasya vastunaH // (zi.2-8) ityAdayo vipulAbhedA anantA eva kaviprayogeSu drssttvyaaH| sarveSu tu prAyeNa caturthavarNasya guruteti sAmpradAyikAH // 30 // / iti zrInArAyaNabhaTTaviracitAyAM vRttaratnAkaraTIkAyAM vakramakaraNam // (1) nAyaM zlokaH samupalabhyate bhAraveH suprasiddhAyAM kRtau kirAtArjunIyamahAkAvya iti vicAraNIyaM pnndditH| adhunA'vadhibhAravikaverantareNa kirAtArjunIyaMna kA'pi kRtiranyA nayanapathaM zravaNapathaM vA smaaruuddhaa| Page #82 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| 4 atha mAtrAsamAnyAha dviguNitavasulaghuracaladhRtiriti // 31 // (1) __varNacchando'pyetad dviguNitavasupadasyottaratrA'nuvRttisiddhyarthaM prakI keSvabhyadhAyi / tena mAtrAsamakAdiSu SoDazamAtratvamadhikRtaM bhavati / dviguNAH vasulaghavo'STau laghavo yasyAM sA'caladhRtiriti kathyate / cakArAdgItyAyeMtyapi saMjJA bhavati, iti piGgalamatasaGgrahaH / SoDazalaghupAdetyarthaH // 31 // mAtrAsamakaM navamo lgAntam / / 32 // (2) yatra pAde navamo la laghureva guruzcA'nte niyatastanmAtrAsamakasaMjJam / navamA'ntyayorlaghuguruniyamAccheSe niyamA'bhAvaH sUcitaH / sarvathA SoDazamAtratA kAryeti bhaavH| sarveSu mAtrAsameSu samamAtrA pareNa yuktA na kAyeMtyapi sampradAyaH / tatazca prathame jagaNAbhAvAJcatvAro gnnviklpaaH| (1) udAharaNAntaraM yathA chandovRttau" ... 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ma-da-ka-la-kha-ga-ku-la-ka-la-ra-va-mu-kha-ri-Ni 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 vi-ka-si-ta-sa-ra-si-ja-pa-ri-ma-la-su-ra-bhi-Ni // 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 . gi-ri-va-ra-pa-ri-sa-ra-sa-ra-si-ma-ha-ti-kha-lu 1 2 3 4 5 6 7 8 9 101 12 13 14 15 16 ra-ti-ra-ti-za-ya-mi-ha ma ma hRdi vi-la-sa-ti // . (2) udAharaNAntaraM yathA chandovRttau la. gu. azmazramakho sss, viralairdantai- / / / ss, gambhIrAkSo mitnaasaagrH|| 55ss, Isss. nirmAsahanuH sphuTitaiH kezai- ssis, / / 55, . trAsamakaM labhate duHkham / / 55 / / , sss. Page #83 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare 9 2 3 4 9 23 1 1 yathA - '', / / ',' / / / / / dvitIye trayaH - '', / / 5, 5 / / , / , madhyagurusarvalaghugaNau vizlokasyeSThatvAnna bhavataH / tRtIye ekaH - 115. "navamo lU" iti vacanAdAdigurusarvaguru na bhavataH / madhyagurusarvalaghU tu vAnavAsikAlakSaNaspRSTatvAnna bhavataH / caturthe dvau - SS, / is. gantatvAbhidhAnAdanye gaNA na bhavanti / eteSAM vikalpAnAmanyonyaghAte praticaraNaM caturviMzatirbhedAH / caturNA caturviMzatyaGkAnAmanyonyahatau vaktravadeva jAtA sakhyA lakSatrayaM ekatriMzatsahasrI SaTasaptatyadhikasaptazatI ceti / aGkato'pi 331776 // 32 // jo lAvathAmbudhervizlokaH // 33 // (1) athetyathavetyarthe / ambudheH kalAcatuSTayAdUrdhvaM jagaNo'thavA nlau catughurvA gaNaH syAt / zeSaM pUrvavat / sa vizloko nAma mAtrAsamakam / yadyapi "vizlokaH paJcamASTamI" ( piM0 sU0 4-44 ) iti sUtre paJcamASTamamAtrayorlaghutvamAtramuktam, tathA'pi paJcamASTamayorlaghutA caturthamAtrAnantaraM jagaNacaturlaghvoreva bhavati, nAnyathetyabhiprAyeNaivamUcivAn / japakSe idamevodAharaNam / lapakSe tu "sevyo raghupatirAtmahitArtham" / atrAdye gaNe vikalpAzcatvAraH / yathA - SS, / 15, 5 / / , / / / / . dvitIye dvau - 9 2 3 4 50 1 2 9 2 151, 111. tRtIye'pi dvau - ss, si. madhyagurvantagurusarva laghurUpaM bhedatrayaM tu citrApAdakatvAnna bhavati / caturthe gurvantaM gaNadvayam -- 9 2 115, SS. eteSAM parasparaghAte dvAtriMzatpratipAdabhedAH / eteSAM ghAte jAtA sakhyA daza lakSA aSTAcatvAriMzatsahasrANi paJca zatAni SaTsaptatizceti / zrato'pi 1048576 // 33 // ( 1 ) udAharaNAntaraM yathA mama ja. gu. | yo nai - vacinta- yette pAdau 'S S, / ' 1, SS S, S, ja. gu. Ren ja. machom nAmA'-pi no sma-rettejA - tu // S S, / ' / , SS S, S. ja. gu. nUnaM kRpAni - dhe he mA-ta loMke SS, IS I, SS S, S, S S, sajAya - te IS 1, 5 gu. { vizlokaH // SS, S. Page #84 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| tadhugalAdvAnavAsikA syAt // 34 // (1) tayugalAdambudhiyugalAdaSTamAtrAnantaraM yadi jo nlau vA sA vAnavAsiketi / "jo nlAvatha" (vR. ra. 2-33) iti padatrayamanuSajya yojyam / atrApi "dvAdazazca vAnavAsikA" (piM. sU. 4-43) iti sUtre dvAdazacakAralabhyanavamayolaghutoktA, sA caivameva nAnyathetyevamevoktam / japakSa idamudAharaNam / 'lapakSe yathA-"lokahitArtha hariharamUrtI" / atrAye gaNe vikalpAzcatvAraH-ss, is, sil, I. dvitIye trayaH-ss, sii, / / .tRtIye dvau-151, cturthe'pidvau-ss,||s. eteSAmanyonyatADane bhedAH pratipAdamaSTAcatvAriMzat / anyonyahatau jAtA saGkhyA tripaJcAzallakSA aSTau sahasrANi catvAri zatAni SoDaza ca / aGkato'pi 5308416 // 34 // bANASTanavasu yadi lazcitrA // 35 // (2) (1) atrodAharaNAntaraM yathA mama 234 yA nijabhartu-hitAya ni-tyaM duHkhasukhe manyate tR-NA-bhyAm ' / / ss, / / ,ss, 5 / / 55,151, . - 1 smaramukhA sva-priyapri-yA syA-tsA ramaNI vA-navAsi-kA'pi // siis S, ISI, S s, is ils S, IS I, S S. (2) udAharaNAntaraM yathA chandovRttau-- ndd yadi vA-Jcha-si-pa-ra-pa-da-mAroDhaM. / / / / / / / / / 555 la. la. la. gu. L. AL maitrI pa-ri-ha-rasa-ha v-nitaabhiH|| 55 / / / / / / / / ss. la. la. la. gu: muhyati mu-ni-ra pi vi-ssyaas-nggaa5||||||||sss. la. la. la. gu. citrA bha-vati hi m-nsovRttiH|| 55 / / / / / / 55s. Page #85 -------------------------------------------------------------------------- ________________ 52 nArAyaNabhaTTIsahitavRttaratnAkare___ bANAH paJca / paJcamASTamanavasu yadi laghuH syAt / zeSaM puurvvt| tadA citrA nAma / asyAmAdye gaNe catvAro vikalpAH yathA-ss, is,si, / / / dvitIye'pi dvau-151, mil. tRtIye trayaH / / s, si, . caturthe dvauss, is.anyonyaghAte pratipAdaM bhedasaGkhyA assttaactvaariNsht| zranyonyaguNane pUrvaiva saGkhyA // 35 // upacitrA navame parayukte // 36 // (1) navame mAtrAsvarUpe pareNa dazamena yukta milite satyupacitrA nagama / zeSaM prAgvat / jayadevastvekAdazAdimAtrAsvapi niyamamAha--"Tabhyo go lyAvupacitrA" iti / aSTakalAnantaraM gurulaghuyagaNA ityarthaH / atra tRtIye gaNe dvau vikalpau-s,s||anye gaNavikalpA mAtrAsamakavat / anyonyadhAte pratipAdaM bhedA aSTAcatvAriMzat / anyonyaghAte saGkhyA prAgvat // 36 // yadatItakRtavividhalakSmayutairmAtrAsamAdipAdaiH kalitam // aniyatavRttaparimANayuktaM prathitaM jAtsu pAdAkulakam // 37 // atItAni pUrvoktAni kRtAni vividhAni nAnAprakArANi yAni ladamANi lakSaNAni tadyuktairmAtrAsamAdInAM paJcAnAM pAdaH kalitaM racitaM tathA'niyatavRttaM pAdacatuSke'pi niyataikavRttalakSaNahInaM parimANena ca SoDazamAtrapAdatvena yuktam / tataH karmadhArayaH / etAdRzaM yadvRttaM tatpAdAkulakamityanvarthasaMzayA zeyamiti tacchabdAdhyAhAreNa yojym| atha prathamapAde mAtrAsamakavizlokacitrANAM lakSaNayogaH, vizlokopacitrayodvitIye, mAtrAsamakavAnavAsikayostRtIye, upacitrAvizlokayozcaturthe iti / idaM ca pratipAdamanekapUrvoktalakSaNaM matvodAharaNaM mantavyam / anye tu (1) atrodAharaNAntaraM yathA chandovRttau-- 6-10 8-10 yazcittaM guru- sa- ktamudA-raM vidyAbhyAsama-hA- vyasanaM ca // sss / / , 5, / / 5, 555 / / , s, / / ss. pRthvI tasya gu-haiM-rupaci-trA-candramarIcini-bhairbhavatI-yam // 55 / / , 5, 15, 5, 5 / / 5 / / , s, / / s, s. Page #86 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| pratipAdamekaikalakSaNayoga vadantaH samuditeSu vividhalakSaNayogAbhiprAyeNedaM vyAcakSate / vayaM tUbhayathA vyAkhyAne doSAbhAvaM vadAmaH / ata eva mAtrAsamakAdiprakRtyA "ebhiH pAdAkulakam" (piM.sU.4-47) iti sUtrakAraH sAmAnyata evAha / tathA mAtrAsamakavizlokavAnavAsikopacitrANAmasaGkIrNapAdavadudAharaNamAha yathA alivAcAlitavikasitacUte kAle madanasamAgamadUte / / smRtvA kAntA parihRtasArthaH pAdAkulakaM dhAvati pAnthaH // iti / saGkIrNodAharaNaM tu mUla eva / tenobhayathA'pi na doSaH / atra paJcAnAM mAtrAsamakAdInAM parasparasaGkara anantA eva bhedAH / tatra yathA dvayorDayoH saGkare catvAriMzadadhikaM zataM bhedA bhavanti / tadyathA 3 s , s `w r 56 / 14+2+42+56=140 atraikakoSThasyAGkadvayasaGkhyAkavRttadvayasya saGkare vakSyamANopajAtiprastAramArgeNa caturdaza pratikoSThaM bhedA bhavanti / evaM prathamadvitIyayoH prathamatRtIyayoH prathamacaturthayoH prathamapaJcamayoH saGkara catvArazcaturdazakA militAH SaTpaJcAzad (56) bhavanti / dvitIyatRtIyadvitIyacaturthadvitIyapaJcamAnoM saGkare dvicatvArariMzat (42) / tathA tRtIyacaturthatRtIyapaJcamAnAM saGka'STAviMzatiH (28) / tathA caturthapaJcamayoH saGkare caturdaza (14) iti| sarveSAM melane zatamekaM catvAriMzaJca (140) / evaM trayANAM caturNA sngkr'pyuuhyaaH| eteSAmudAharaNAna hyAni / vistarabhayAttu nocyante / atrAcaladhRtyAdInoM sarveSAM SoDazamAtrapadatvena samatvAnmAtrAsamakasaMjJA // 37 // __ athoktAnAM vakSyamANAnAM ca vRttAnAM gurulaghumAtrAvarNeyattAparikSAnopAyamAha Page #87 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarevRttasya lA vinA vaNargA varNA gurubhistathA // guravo laidele nityaM pramANamiti nizcitam // 38 // vRttasya lA mAtrA vargavinA gA guravo jJeyA ityadhyAhAraH / lA varNA gA ityAdibhirvarNaistatsaGkhyA lakSyate / tatazcAyamarthaH--yadi vRttasya mAtrAvarNayoH saGkhyA vizAtA, gurulaghusaGkhyA ca na jJAtA tadA mAtrAsaGkhyAyAM varNasaGkhyAmapanIyA'vaziSTA gurusaGkhyA jJeyeti, varNasaGa. khyAmadhye ca jJAtAM gurusaGkhyAmapanIyAvaziSTA laghusaGkhyA zeyetyAzayaH / yadi tu mAtrANAM gurUNAM ca zAtasaGkhyatvaM varNAzcA'zAtasaGkhyAstadA tajJAnopAyamAha--varNA iti / tathA vRttasya mAtrA gurubhirvinA varNA zeyAityarthaH / vRttamAtrAsaGkhyAyAM gurusaGkhyAmapanIyA'vaziSTA varNasaGkhyetyarthaH / vRttamAtrAlaghusaGkhyAzAne sati gurukSAne prakArAntaramAha-gurava iti / vRttasya lA ityanuSaGgaH / vRttasya mAtrAH lailaghubhivinA dalerdhe kRte guravo zeyAH / vRttamAtrAsaGkhyAyAM laghusaGkhyAmapanIyA'vaziSTAM saGkhyAma/kRtya tAvatpramANA gurusaGkhyetyarthaH / uktAM gurvAdisaGgakhyAmupasaMharati--nityamiti / ityamunA prakAreNa pramANaM gurvAdInAM nityaM sarvadA nizcitaM bhavatIti zeSaH / vRttasyetyupalakSaNam / gadyAdAvapi sambhavAt / atra ca guruvarNasaGkhyAyA jJAnopAyapradarzanamupalakSaNArtham / tathA hi mAzavarNagurulaghucatuSTayAtmake vRtte dvayordvayoriyattAparicchede'nyayoH saGkhyAparicchittaH / tadyathA-mAtrAvarNayormAtrAgurvormAtrAladhvorvarNaladhvorguruladhvozca SaTsu dvikeSvekaikadvika zAne'paraM dvikamuktayA dizA zeyamiti / idaM sarvamudAharaNe yojyate-"vAgAviva sampRktau" (raghu.1-1) ityatra caturdazamAtrAsvaSTarUpAM varNasaGkhyAmapanIyA'vaziSTAH SaDU guruvaH / varNasaGkhyApUrakau ca dvau| evaM SaDpAM gurusaGkhyAmapanIyA'vaziSTA varNA aSTau, gurUNAM SaTtvAdavaziSTau dvau lagha / evaM laghudvayamapanIyAvaziSTAyAM dvAdazasaGkhyAyAmadhitAyAM SaTsaGkhyA guravaH, gurubhiAdazamAtrAsiddhezcaturdazamAtrAsiddhyarthaM dvau laghu iti / evaM varNaguruzAne varNalaghujJAne gurulaghujJAne cetaradvayajJAnaM yojyam / evaM sarveSu , gadyapadyeSu // 38 // iti zrInArAyaNabhaviracitAyAM vRttaratnAkaraTI kAyAM mAtrAsamavaprakaraNam / Page #88 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| 55 mAtrAniyamaghaTitatvAnmAtrAvRttaprasaGgena dvikhaNDakAnyAhazikhiguNitadazalaghuracitamapagatalaghuyugalamaparamidamakhilam // saguru zakalayugalakamapi suparighaTitalalitapadavitati bhavati zikhA // 36 // (1) zikhino gArhapatyAhavanIyadakSiNAgnyAkhyAstrayo'gnayaH / taistritvAkhyA tatsaGkhyA lkssyte| tena zikhibhirguNitAstriguNIkRtA ye daza laghavastai racitamekaM zakalamityadhyAhAraH, aparamityagre'bhidhAngat / tazcA'pagataM nyUna laghudvayaM yasmAttAgRkkAryam / aparaM dvitIyam zakalamityarthaH / idaM pUrvoktamakhilaM samagraM laghudvayAnnyUnaM trizallaghukaM bhavati / zakalayugalakamardhadvayamapi saguru ante'dhikaikaguruyuktam / suSTha parighaTitA rAcatA lalitA padavitatiH padaracanA yatra tat tAdRzaM ca bhavati zakalayugalaM yasyAM sA zikheti, yattacchabdA'dhyAhAreNArthaH / ayaM bhAvaH-pUrvArdhe'STAviMzatirlaghava eko gururiti ekonatrizadakSarANi, uttarArdhe trizalaghava ekazca gururityekatriMzadakSarANi yatra sA zikheti / suparighaTitetipadena zrutisukhakI yatiH kAryeti sUcayati // 36 // (1) atrodAharaNAntaraM yathA mama 28 laghavaH 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 bha-ga-va-ti-pu-ra-ma-tha-na-ma-hi-Si-su-ra-mu-ni 17 18 19 20 21 22 2324 2526 27 28 29 ga-Na-pa-ri-ca-ri-ta-ca-ra-Na-ka-ma- le|| / / / / / / / / / / / / / .30 laghavaH 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 bha-va-ni-ja-ca-ra-Na-ka-ma-la-yu-ga-la-pa-ri-ca 17 18 19 20 21 22 23 24 25 26 27 28 29 3' 37 ra-Na-da-Dha-ma-ti-vi-ta-ra-Na-kR-da-vi-ra-tam // Page #89 -------------------------------------------------------------------------- ________________ 56 nArAyaNabhaTTIsahitavRttaratnAkare vinimayavinihitazakalayugala - kalitapadavitativiracitaguNanicayA // zrutisukha diyamapi jagati Ji jazira upagatavati sati bhavati khajA // 40 // (1) iyameva zikhA yadi vinimayena vyatyAsena vinihitaM nivezitaM yacchakalayugalaM tena kalitA ghaTitA padasamudAyakRta saukumAryAdiguNasamudAyavatI ca, kalitAntasya padAdinA karmadhArayaH / zrutisukhakAriNI veti pUrvavadyatiH kAryeti sUcitam / Ji JakAre / jazira iti jakAraprAguccAraNe prApte sati khajA bhavati / khajeti yAvat / gurudvayasya chandasi prave'zayitumazakyatvAduktiprakAro'yam / vinimayavinihitazakalayugalalaghulalitapadavitatiraciteti pAThe yugalAntasya ladhvityAdinA karmadhArayaH / yadyapi sUtrakAreNa "ardhe" (piM. sU. 5 - 32) ityadhikRtya " zikhaikAnnatriMzakatriMzadante gu" (paM.sa. 5 - 43) iti " khaJja mahatyayujIti' (piM.sa.5-44) iti ca vadatA pUrvokta niyama vadekonatriMzadakSaraikonatriMzadakSararacitakramavavyutkramavatpAdadvayaghaTitArdhadvayavatyau viMzatyadhikazatAkSare zikhAkhaje ukte, atra tu SaSTrayakSare eveti virodhastathApi granthAntaraparyAlocanayaivamuktiH / yadvA sUtrakAroktazikhAkhajAbhyAmete anye eva sUtrA'nukte pavAtrokte / sUtrokte tu caturthe'dhyAye ardhasamatvAtsvayamUhye / zrathavobhayatrApi zakalazabdAvayavavacanatvAtpAdarUpAvayavaparau kRtvA mUlodAharaNe cordhavipaye matvArdhasamatve'pi ca mAtrAniyamAtmakatvAnmAtrAvRttaprakAreNotiM samAdhAya sUtrAnusAraH kArya iti sarvaM sustham // 40 // aSTAva gAbhyastA yasyAH sA'naGgaisoktA / dalamaparamapi vasuguNitasalilanidhilaghu kaviracitaM padavitati bhavati // 41 // (2) vRttaratnAkaramatenedamudAharaNam / piGgalamate tu pAdacatuSTayaghaTitam / tatra ca prathamatRtIyapAdayoH 28 zraSTAviMzatilaghavaH guruzcAnta ekaH / dvitIyacaturthapAdayozca 30 trizallaghavaH zrante guruzcaikaH / tadudAharaNaM chandovRttau draSTavyam / ( 1 ) etadudAharaNaM 'bhagavati' iti vyatyastaM paThanIyam / (2) trodAharaNAntaraM yathA chandovRttau - Page #90 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| ... - yasyA ardhe'STau gA guravo vyabhyastA dviguNAH SoDazetyarthaH / apizvArthaH / aparaM ca dalaM dvitIyamardhavasavo'STau tairguNitAH salilanidhilaghavazcatvAro laghavo dvAtriMzayatra tattAdRkkavinA racitA padAnAM vitatirvistaro yatra tAbdaka bhavati sA'naGgakrIDeti saMzayoktA vRttjhaiH| pUrvAdha SoDaza guravaH, uttarArdhe dvAtriMzallaghavaH kAryA iti tAtparyArthaH / kavItyAdinA zrutisukhA yatirbhavatItyasusUcat / paiGgale tviyaM saumyeti sNshitaa| iyameva vyatyastArdhatAyAM jyotirAkhyA bhavati / udAharaNaM tu-, ..... yadi sukhamanupamamaparamabhilaSasi parihara yuvatiSu ratimatizayamiha / AtmajyotiryogAbhyAsAd dRSTvA duHkhacchedaM kuryAH // . anayoIyoH zikheti sAmAnyasaMjJA paiGgale uktA // 41 // triguNanavalaghuravasitigururiti dalayugakRtatanuratirucirA // 42 // (1) 16 guravaH 1 1 3 4 5 6 sau-syAM dU-STi de-hi S S S S S 7 8 9 10 12 sne-hA-dde-he'-smA-kaM S S S S S S - 32 laghavaH . 13 14 15 16 mA-naM mu-yatvA // S S S S. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 za-za-dha-ra-mu-khi mu-kha-ma-pa-na-ya ma-ma ha-di / 17 18 19 20 21 22 23 24 25 26 27 28 29 3. 1 32 ma-na-si-ja-ru-ja-ma-pa-ha-ra la-ghu-ta-ra-mi-ha // (1) atrodAharaNAntaraM chandovRttau yathA - 27 laghavaH 12 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ra-ti-ka-ra-ma-la-ya-ma-ru-ti-zu-bha-za-za-ma-bhi 1gu. . 17 18 19 20 21 22 23 24 25 26 27 28 h-t-hi-m-m-h-si-m-dhu-s-m-ye|| / / / / / / / / / / / ...... Page #91 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTosahitavRttaratnAkare triguNA nava laghavo yatra, saptaviMzatirityarthaH / zravasitAvavasAne gururyasyAH sA tathA ityamunA prakAreNAdhaMdvayaracitazarIrAtirucirAsaMjJA / paiGgale tviyaM cUliketyuktA / zrardhasamatve'pyasyA mAtrAmAtraghaTitatvAdazoktiH / "cUlikaikonatriMzadante ga" ( piM0 sU0 4-52 ) iti sUtrapATha - pakSeNaivamuktam / 'cUlikArdhamekonatriMzadekatriMzadante ga' iti pAThe tu prathamaM dvitIyaM cArdhaM krameNaikonatriMzadekatriMzanmAtraM bhavati, ante ca mAtrAdvayasthAne gururekaH syAtsA cUliketi sUtrArthaH / asminpatte mUlAnuktamudAharaNaM mamaiva lUDa raghukulanalinavikasanazazabhRti dazamukhamukhariputimiraha re / viSadharaviSamaviSayaviSaharamahasi kuru ratimiha dazarathatanaye // zratra sUtre'rdhagrahaNAtpAda niyamo nAsti / iha cAvasitigururiti padena gurAvevAvasAnaM nAnyatreti sUcitam // 42 // iti zrImadbhaTTarAmezvaramRnunArAyaNabhaTTaviracitAyAM vRttaratnAkaravyAkhyAyAM mAtrAvRttAdhikAro nAma dvitIyo'dhyAyaH // tRtIyo'dhyAyaH / evaM mAtrAvRttAnyabhidhAyA'dhunA varNavRtteSu samavRttAni kIrttayatiuktA iti / zradhikriyata iti zeSaH / saptamyantapAThe tu bhedA zrabhidhIyanta iti / evamatyuktAdiSvapi vyAkhyeyam // thoktA (1) guH zrIH // 1 // (1) 26 laghavaH 9 2 3 4 5 e 7 . 9 90 99 92 93 14 15 16 pra-va-sa-sa-pa-thi-ka-vi-ra-hi-ta-ka-tha-mi-ha- tu TIL 1 gu. t 17 18 19 20 21 22 23 24 25 26 27 28 29 3. pa-ri-ha-ta-yu-va-ti-ra-ti-ca-pa-la-ta--yA // III TITTLE LI S. (1) trodAharaNAntaraM yathA vANIbhUSaNe Page #92 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / / ... ekAkSarapAdAyAmuktAyAM gurekazcetpAdastadA zrI ma / lakSyalakSaNayorekAkSareNa pAdenAsaGgrahAda/dAharaNametat / ..... noktA uktAdibhedA ye grnthgaurvbhiititH| tAMstathA zabdaciDhena vadAmo'nyatra darzanAt // . yathA asmatpitRkRte navye kAvye rAmakutUhale / uktA uktAdayo vyaktA vivektavyAH suyuktibhiH|| atra vakSyamANasaGkhyA''khyAnaprakAreNa vRttabhedau 2 / na ca supratiSThAntAnAM paJcAnAM jAtInAM sUtrA'nuktatvAnnirmUlateti zakyam / "viko glau" (piM0sU08-20) iti prastArakathane, "pare pUrNam" (piM0sU08-33) iti meruprastArakathane ca sUtrakAraNA'pi darzitatvAt / bahutarapracArAbhAvAttu gaathaabhedvlkssnnaanuktruppttiH||1|| . athA'tyuktA (2) ___ gau strI // 2 // (1) dvau gurU yadi pAde stastadA strI nAma / atra vRttasaGkhyA 4 // 2 // atha madhyA (3) mo nArI // 3 // (2) mo magaNazcetpAdastadA nArI nAma // 3 // gu. gu. gu.gu. vi-SaNaM / va-nde // s, s. 5,s. ( uktAbhedayoH prathamabhedo'yam / ) (1) udAharaNAntaraM yathA chandomaaryAm gu.gu.gu. gu. gu.gu. gu.gu. go-pa-strI-bhiH / kR-raNo re-me // 5, s, s, s.s, sss. (atyuktAbhedeSu prathamo'yaM bhedH|) .. (2) udAharaNAntaraM yathA chandomAryAm --- -- ------- ----- go-pA-nAM naa-rii-bhH||shli-sstto'-vyaa-tv-ssnno vH|| ssssss, 55 ssss. (madhyAbhedeSu prathamo'yaM bhedH|). . . . Page #93 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahita vRttaratnAkare ro mRgI // 4 // (1) ragaNazcetpAdastadA mRgI / zratra saGkhyA 8 // 4 // atha pratiSThA (4) - gau cetkanyA // 5 // (2) gau magaNagurU cetpAdazcaturgururityarthastadA kanyA / atra saGkhyA 16 // 5 // atha supratiSThA (5) - gau giti paGktiH // 6 // (3) bhagaNaguru punarguruzcetyevaM paGktiH / saGkhyA 32 // 6 // zratha gAyatrI (6) - tyau stastanumadhyA // 7 // (4) (1) atrodAharaNAntaraM chandomaJjaryAm sA mRgI-locanA | rAdhikA zrIpateH // SIS, ( madhyAbhedeSu tRtIyo'yaM bhedaH / ) (2) trodAharaNAntaraM chandomaJjaryA yathA ma. gu. bhAsvatka-nyA saikA dhanyA // yasyAH kUle kRSNo'khelat // SS S, S. ( pratiSThAbhedeSu prathamo bhedo'yam / ) (3) trodAharaNAntaraM yathA chandomaaryAm bha. gu. gu. kRSNasa-vA-thA tarNakapaGkaH // yAmunakacche cAru cacAra // ' / / , S, S. (supratiSThAbhedeSu saptamo'yaM bhedaH / ) (4) udAharaNAntaraM yathA suvRtta tilake ta. ya. tena pra-- vibhaktA kAmaM vayasA sA // yena pravilAsaM dhatte tanumadhyA // SSI, ISS. (gAyatrIbhedeSu trayodazo'yaM bhedaH / ) Page #94 -------------------------------------------------------------------------- ________________ tRtiiyo'dhyaayH| tyau-tagaNa-yagaNau yadi sto bhavatastadA tanumadhyeti / yadi tadetyadhyAhAryam // 7 // zazivadanA nyau // 8 // (1) nagaNa-yagaNau yadi pAdastadA zazivadanA nAma // 8 // . vidyullekhA mo mH||8|| (2) magaNau cetpAdastadA vidyullekhA nAma // 6 // tsau cedvasumatI // 10 // (3) tagaNa-sagaNau cetpAdastadA vsumtii| gAyatryanteSu sarveSu pAdeSu pAdAntayatirityAmnAyaH / tatra saGkhyA 64 // 10 // athoSNika(7) msau gaH syAnmadalekhA // 11 // (4) magaNasagaNagurubhirmadalekhA nAma // .: (1) udAharaNAntaraM yathA chandomAryAm na. ya. zaziva-danAnAM bajataruNInAm // / / / / ss. adharasudhomi madhuripuraicchat // . (gAyatrIbhedeSu SoDazo'yaM bhedH|) (2) udAharaNAntaraM yathA chandomAryAm ma. ma. goptrii-nnaaNmukhyaa| vidyullekhArUpA // . ssssss. kAlindItIre sA / reme zrIkRSNena // (gAyatrIbhedeSu prathamo'yaM bhedH|) (3) udAharaNAntaraM yathA mama ta. sa. rAjIva-nayanA / bimbA'dharavatI // .. 551, / / rAmA bhavati sA / nUnaM vsumtii|| - (gAyatrIbhedeSu ekonatriMzo bhedaH / ) (4) udAharaNAntaraM yathA chandomaaryAm-. Page #95 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare saragairhasamAlA // . madhumati nngaaH|| kumAralalitA jsau g|| cUDAmaNistabhagAt // atra dvAbhyAM paJcabhizca yatimAhuH kecit / anye tu pAdAnta eva / atra saGkhyA 128 // 11 // prathAnuSTup (5) bhau giti citrapadA gaH // 12 // (1) bhagaNau gurU ca yatra pAde sA citrapadA / pAdAnte yatiH // 12 // mo mo go go vidyunmAlA // 13 // (2) magaNau dvau ca gurU vidyunmaaleti|cturbhishcturbhishc yatiriti smprdaayH|| 13 stdly raGge bA-huviru-gNAt / dantIndrAnmadalekhA // 555, / / , s. lagnA'bhUnmurazatrau / kastUrIrasacarcA // ( uSNigbhedeSu paJcaviMzo bhedH|) ... (1) udAharaNAntaraM yathA chandovRttau yasyamu-kha priy-vaa-nnii| cetasi sajjanatA ca // 5 / / , 5 / / , 5, 5. citrapadA'pi ca lkssmii-| staM puruSaM na jahAti // (anuSTubbhedeSu 55 tamo bhedH|) (2) udAharaNAntaraM yathA suvRttatilake ma. ma. gu. gu. maunaM dhyA-naM bhUmau-za-yyA / gurvI tasyAH kaamaa'vsthaa|| 555, 55s, s, s. meghotsaGge nRttAsaktA / yasminkAle vidyunmAlA // anuSTumbhedeSu prathamo bhedaH / ) Page #96 -------------------------------------------------------------------------- ________________ / tRtiiyo'dhyaayH| mANavakaM bhAttalagAH // 14 // (1) bhAdguNAttalagAstagaNalaghuguravo yadi tadA mANavakam / 'mANavakA. krIDitakam' iti paiGgale sNjnyaa.| pUrvavadyatiH // 14 // . .. nau gau haMsarutametat // 15 // (2) magaNa-nagaNau gurU ca dvAvetaddhaMsarutaM nAma // 15 // jo samAnikA galau ca // 16 // (3) repha-jakArau gurulaghU ca samAnikA nAma // 16 // pramANikA jarauM lagau // 17 // 4) (1) udAharaNAntaraM yathA dllyl mANava-kA krIDi-ta-kaM / yaH kurute vRddhvyaaH| 5 / / ,55 / / s. .. hAsyamasau yAti jane / bhikSuriva striicplH|| .. (anuSTumbhedeSu 103 tamo'yaM bhedH|) .. (2) udAharaNAntaraM yathA chandovRttau-- ma. na. gu. gu. abhyAgA-mizazi-la-kSmI- / majjIrakkaNitatulyam // sss, / / / , 5, 5. tIre rAjati nadInAM / ramyaM haMsarutametat // (anuSTubbhedeSu57 tamo'yaM bhedH|) (3) udAharaNAntaraM yathA chandomaaryAm : ldlty yasyaka-SNapAda--pa-ma- / masti httddaagsm|| SI, / 51, 5, 1. dhIH samAnikA pareNa / nocitA'tra matsareNa // . (anuSTubbhedeSu 171 tamo bhedH|) (4) udAharaNAntaraM yathA suvRttatilake . tdlny laghu zru--taM mado-ddha-taM / guruzramAya kevalam // / / / s, I, s. . Page #97 -------------------------------------------------------------------------- ________________ 64 nArAyaNabhaTTIsahitavRttaratnAkarejagaNarephau laghugurU ca pramANikA / samAnyeva samAnikA, pramANyeva * pramANikA / svArthe kazchando'nurodhAtkRtaH // 17 // vitAnamAbhyAM yadanyat // 18 // prAbhyAM samAnIpramANIbhyAmanyadyadanuSTujAtIyaM chando vitAnasaMjJam / AbhyAmanyadityuktalakSaNaniyamA'bhAvopalakSaNam / kecittu-'samAnikAyAM gurulaghukrameNa samAptiH, pramANikAyAM laghugurukrameNa, vitAne tu dvau gurU dvau laghU, dvau laghU dvau gurU vA, dvau gurU eko laghuH punareko gururiti vA, dvau laghU eko gurureko laghuriti vA, ityevaM vA niyamaH' ityAhuH / tatra dvau gurU ho layU ityatrodAharaNam tRSNAM tyaja dharma bhaja pApe hRdayaM mA kuru / iSTA yadi lakSmIstava ziSTAnanizaM saMzraya // dvau laghU dau gurU ityatrodAharaNam hRdayaM yasya vizAlaM gaganAbhogasamAnam / .. labhate'sau maNicitraM nRpatirmUni vitAnam // __evamanyatrApyudAhAryam / vayaM tu gRhNIma etat, eteSAM vitAnateti na tu niyamaH / ataevoktaniyamAtikramaNaivodAharaNaM mUle / satramapi "vitAnamanyat' (piM0 sU05-8) iti sAmAnyata eva, na tu niyamaM ke cidAha / vRttikRdapi "sUtrakAro vitAnasyA'nekaprakAratAM darzayati" iti vadannanekatAmAtramAha, na tu niyamamiti / nArAcikA tarau lgau|| atra saGkhyA 256 // 18 // atha bRhatI (8) rAnasAviha halamukhI // 16 // (1) na yatparopakArakRd / vRthaiva tatpramANyapi // (anuSTubbhedeSu 86 tamo bhedH|) (1) udAharaNAntaraM yathA chndovRttau| ra. na. sa. -- - - - gaeDayo-ratiza-yakRzaM / yanmukhaM prkttdshnm| s s, / / / , / / . AyataM kalahaniratAM / tAM striyaM tyaja halamukhIm / (bRhatIbhedeSu 251 tamo'yaM bhedH|) tathA Page #98 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / 65 ragaNAnantaraM nagaNasagaNau cediha chandaHzAstre halamukhI nAma / tribhiH Sabhizca yatiriti sampradAyaH // 16 // bhujagazizubhRtA nau maH // 20 // (1) dvAbhyAM nagaNAbhyAmekrena ca magaNena bhujagazizubhRtAM / saptabhirdvA - bhyAM ca yatiH / tathA bhadriketi ranarairiyam // t vRttasaGkhyA 512 // 20 // zratha paktiH (10) - sau jagau zuddhavirADidaM matam // 21 // (2) magaNa - sagaNau jagaNagurU ca tacchuddhavirAramataM chandovidAm / pAdAnte'tra yatiH // 21 // nau jagau ceti paNavanAmakam // 22 // (3) (1) udAharaNAntaraM yathA chandovRttau - na. na. ma. iyama--dhikata--raM ramyA / vikacakuvalayazyAmA // 111, / / / , ' ''. ramayati hRdayaM yUnAM / bhujagazizubhRtA nArI // ( bRhatIbhedeSu 64 tamo'yaM bhedaH / ) (2) udAharaNAntaraM yathA chandovRttau - ma. sa. ja. gu. vizvaM tiSThati ku- cikoTa - re / vaktre yasya sarasvatI sadA // ' ' ', / / ', / ' 1, S. zrasmadvaMza pitAmaho guru- / brahmA zuddhavirAT punAtu naH // ( paGaktibhedeSu 345 tamo bhedo'yam / ) (3) udAharaNAntaraM yathA mama ma. na. ja. gu. bhaktA ye - zaraNa - mupAgatA / steSAM no cikuramapi prabhuH // ' ' ', / / / , 15 1,, 5. chettaM ko'pi jagati he zive / / te'yaM kIrtipaNvaniHsvanaH // ng Page #99 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTosahitavRttaratnAkare magaNa-nagayau jagaNa-gurU ceti paNavanAmakam / paJcabhiH paJcabhizca yatiH // jaragau mayUrasAriNI syAt / / 23 / / - ( 1 ) ragaNa - jagaNa-ragaNa-gurubhirmayUrasAriNI / pAdAnte yatiH // 23 // mI sagayuktau rukmavatIyam // 24 // ( 2 ) 66 bha-ma-sa-gaNai - guruNA ca rukmavatI nAma / campakamAletthamye / pAdAnte yatiH // 24 // mattA jJeyA mabhasagayuktA // 25 // (3) ma-bha-sa-gaNaguruyutA mattA / caturbhiH Sabhizca yatiH // 25 // naraja gairbhavenmanoramA // 26 // (4) ( praktibhedeSu 377 tamo bhedo'yam / ) nArAyaNabhaTTasammatamidaM lakSaNam / zranyeSAM mate tu manayagaghaTitaH paNavaH / (1) udAharaNAntaraM yathA chandovRttau - ra. gu. ja. yA vanAntarANyupaiti ra ntuM / yA bhujaGgabhogamuktacittA // SIS, ISI, SIS, S. yA drutaM prayAti sannatAMsA / tAM mayUrasAriNIM vijahyAt // (paGktibhedeSu 171 tamo bhedaH / ) (2) udAharaNAntaraM yathA suvRttatilake bha. na. gu. ma. bhagnama - satyaiH kA -- yasaha - strai / mohamayI gurvI tava mAyA // SII, SS S, / / '. S. svapnavilAsA yogaviyogA / rukmavatI hA kasya kRte zrIH // (paktibhedeSu 166 tamo'yaM bhedaH ) (3) udAharaNAntaraM yathA chandomaaryAm bha. bha. sa. gu. d pItvA mattA madhu-madhupA - lI / kAlindIye taTavanakujje // ' ' ', ' / / , / / ', '. uddatryantIvrajajanarAmAH / kAmAsaktA madhujiti cakre // ( paktibhedeSu 249 tamo bhedo'yam / ) (4) udAharaNAntaraM yathA chandomaMjaryAm Page #100 -------------------------------------------------------------------------- ________________ tRtiiyo'dhyaayH| na-ra-jagaNagurubhimanoramA pAdAnte ytiH|| 26 // jo jo guruNeyamupasthitA // 27 // 1) ta-ja-jagaNa-gurubhirupasthitA nAma / pAdAnte yatiH / dvaabhyaamssttmishcetyeke|| atra saGkhyA 1024 // 27 // atha triSTup (11) syAdindravajrA yadi tau jagau gaH // 28 // (2) ta-ta-jagaNairgurubhyAM cendravajrA nAma / pAde yatiH // 28 // upendravajrA jatajAstato gau // 26 // (3) taraNi jAtaTe vihaari--nnii| brajavilAsinIvilAsataH / / / / / , 515, / / , 5. muraripostanuH punAtu vaH / sukRtazAlinAM manoramA // . (paktibhedeSu 344 tamo bhedo'yam / ) . - (1) udAharaNAntaraM chandomAryAm" "ta. ja. ja. gu. eSA ja-gadeka manoha--rA / kanyA knkojvldiidhitiH|| 551, 151, 51, . lakSmIriva dAnavasUdanaM / puNyairnaranAthamupasthitA / / (paGktibhedeSu 365 tamo'yaM bhedH|) (2) udAharaNAntaraM yathA chandovRttau - -- --- ya duSTa lokAi. ha bhUmi-loM ke 551,551, 151, 5 s. dveSaM vyadhurgoMdvijadevasadhe // tAnindravajrAdapi dAruNAGgAn / vyAjIvayad yaH satataM nmste|| (triSTubbhedeSu 357 tamo bhedo'yam ) (3) udAharaNAntaraM yathA suvRttatilake- . Page #101 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare ja-ta- jagaNA gurU copendravajrA nAma / pUrvoktaiva yatiH // 26 // anantarodIritalakSmabhAjau // pAdau yadIyAvRpajAtayastAH // 30 // (1) ja. ta. jito jagatyeSa bhavabhra-ma-stai 15 1, '' 1, 15 1, S, S. gurUditaM ye girizaM smaranti // upAsyamAnaM kamalAsanAdyairupendravajrAyudhavArinAthaiH // (triSTumbhedeSu 358 tamo bhedo'yam / ) (1) atredamavadheyam - samAnajAtikayoreva dvayorvRttayoH saGkare upajAtitvam / na viSamajAtikayoH / kiM ca melanamapi vRttadvayasya kavijanasamAcaritasya zrutisukhakarasya ca / kiM ca yatra caraNadvayasya jAtibhinnA, aparacaraNadvayasya ca jAtirbhinnA tatra nopajAtitvaM, kiM tu ardhasamatvam / samajAMtikayorapi kiMcidvaiziSTayaM vihAya sarveSvaMzeSu yatra sAmyaM sambhavati tatraiva melanam / yathA indravajropendravajrayoH svAgatArathoddhatayoH indravaMzAvazasthayorityAdi / sarveSUpajAtiSu caturdaza bhedA bhavanti / tatra indravajropendravajrayorbhedA nAmato yathA 2. vANI (iuii) 1kI0. 1 kIrtiH (uiii) 3 mAlA (uuii) 5 haMsI (uui ) ja. ga. ga. ht 4 zAlA ( iuui ) 6 mAyA (uiiu ) 8 bAlA (iiiu ) 7 jAyA (uuui) ArdrA (uii) 11 premA (uiiu ) 13 Rddhi (uuu ) 10 bhadrA (uuii) 12 rAmA (iiuu ) 14 buddhi (iuuu ) tatra upajAtibhedeSu prathamabhedodAharaNaM yathA raghuvaMze [ u. tataH sunandAvacanA'vasAne i. i. dRSTyA prasAdAmalayA kumAraM pratyagrahItsaMvaraNasnajeva // i. dvitIya bhedodAharaNaM yathA subhASitAvalau kasyA'pi - lajAM tanUkRtya narendrakanyA // Page #102 -------------------------------------------------------------------------- ________________ - tRtIyo'dhyAyaH / 2vAra 3mA02 utsAhasampannamadIrghasUtraM kriyAvidhijhaM vyasaneSvasaktam // i. zUraM kRtazaM dRDhasauhRdaM ca i. lakSmIH svayaM vAJchati vaashetoH|| tRtIyodAharaNaM yathA maGkhakasya(u. vinA na sAhityavidA'paratra' | u. guNaH kathaMcitprathate kavInAm // i. pAlambate tatkSaNamambhasIva vistAramanyatra na tailbinduH|| caturthodAharaNaM yathA kumArasambhave(i. puSpaM pravAlopahitaM yadi syA i. nmuktAphalaM vA sphuTavidrumastham // 4zA021 u. tato'nukuryAdvizadasya tasyA stAmrauSThaparyastaruceH smitasya // paJcamodAharaNaM yathA zrImadutpalarAjasya[u. hRtAJjanazyAmarucastavaite i. sthUlAH kimityazrukaNAH patanti // pahaMsI 17 u. bhRGgA iva vyAyatapaGktayo ye tanIyasI romalatAM zrayanti // SaSThabhedodAharaNaM yathA dhvanyAloke(u. pratIyamAnaM punaranyadeva i. vastvasti vANISu mahAkavInAm // i. yattatprasiddhA'vayavA'tiriktaM vibhAti lAvaNyamivAGganAsu // saptamodAharaNaM yathA raghuvaMze kulena kAntyA vayasA navena | u. guNaizca taistairvinayapradhAnaiH // ___ tvamAtmanastulyamamuM vRNISva i. ratnaM samAgacchatu kAJcanena // aSTamodAharaNaM yathA subhASitAvalau kasyA'pi- ... 6mA02 jAkara Page #103 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkara hi hi hir 6 d .bha.2 vandyaH sa puMsAM tridazA'bhinandyaH i. kAruNyapuNyopacayakriyAbhiH // 8bA? i. saMsArasAratvamapaiti yasya paropakArA''bharaNaM zarIram // navamodAharaNaM yathA subhASitAvalau kasyApi(u. guNA guNajJeSu guNIbhavanti | i. te nirguNaM prApya bhavanti doSAH // i. susvAdutoyaprabhavA hi nadyaH ___ samudramAsAdya bhvntypeyaaH|| dazamodAharaNaM yathA kumArasambhave(i. astyuttarasyAM dizi devatA''tmA .. himAlayo nAma ngaa'dhiraajH-|| i. pUrvAparau toyanidhI vagAhya | u. sthitaH pRthivyA iva mAnadaNDaH // ekAdazodAharaNaM yathAH (u. vitIrNazikSA iva hRtpadastha / u. sarasvatIvAhanarAjahaMsaiH // 115.2 i. ye kSIranIrapravibhAgadatA | u. vivekinaste kavayo jayanti // dvAdazodAharaNaM yathA jalhaNasya[i. vyAlAzca rAhuzca sudhAprasAdA1. jihvaashironigrhmugrmaapuH|| . u. itIva bhItAH pizunA bhavanti u. parAGmukhAH kAvyarasAmRteSu // prayodazodAharaNaM yathA jayavardhanasya- .... (u. hRto'GgarAgastilakaM vimRSTaM - i. labdhAntarairebhiritIva matvA // u. susaMhateneti sadA jalAnA| u. madAyi madhyaM na kucadvayena // caturdazodAharaNaM yathA amRtapardhanasya- ... 12rA. Page #104 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / 72 zravyavahito kendravajropendravajrAlakSaNavantau pAdau yatsambandhinau tA upajAtayo nAma / atra pUrvoktalakSaNena pAdadvayena yathAyogamekadvivArAvRtyA niSpattirvivakSitA, na tu dvAmyAmeva vRttapUrtiH / pAdadvayamAtraghaTitasya vRttasyAbhAvAt / dvivacanaM lakSaNadvayayogena lakSaNayA neyam / tAzvaturakSaraprastAravatprastAre satyAdyantabhedayoH kevalendravajropendravajrAtyAge caturdaza bhavanti / yathA - uiii 1 iuii 2 uuii 3 iiuha 4 uiuha 5 iuui 6 uuui 7 iiiu = uiiu 6 iuiu 10 uuu 11 / iiuu 12 uuu 13 iuuu 14 iti / tathA ca vRddhAH ekatra pAde caraNadvaye vA pAdatraye vAnyataraH sthitazcet / tayorihAnyatra tadohanIyAzcaturdazoktA upajAtibhedAH // iti / tatrAdyabhedodAharaNam - daityAdhipaprANamuSAM nakhAnAmupeyuSAM bhUSaNatAM kSatena / 14 bu.. prakAzakArkazyaguNau dadhAnAH stanau taruNyaH parivatrurenam // (zi03-14) (1) dIpAH sthitaM vastu vibhAvayanti u. u kulapradIpAstu bhavanti kecit // ciravyatItAnapi pUrvajAnye prakAzayanti svaguNaprakarSAt // u. upari ete caturdazopajAtibhedA indravajropendravajrAsambhavAH pradarzitAH / jagadgurunArAyaNabhaTTapAdairupajAtibhedAnAmAdyamudAharaNaM yatpradazitaM tatra ekaikalaghuhAsakramaH / matpradarziteSUdAharaNeSu ca ekaika guruhAsakramaH / zrayameva kramo vahutra grantheSu samAgatastata eva mayA'pi tenaiva krame gopajAtibhedA darzitAH / kiMca mUlakRtaH "anantarodIrita" ityudAharaNapradarzanena "pAde sarva gurAvAdyAllaghu nyasya" ( vR. ra. 6 - 2 ) iti prastArapathapradarzanena ca matpradarzitaH krama eva sAmaJjasyamAvahati / atra viSaye bhaTTapAdA apyanukUlAH eva / zrata eva "pAde sarvagurAvAdyAt" ( vR. ra.6-2) ityasya vyAkhyAnA'vasare yaduktaM "atra mAmakaH saGgrahazlokaH 'pAdaM sarvaguru likhenmukhagurozcAdho laghaM pUrvavat" iti tat saGgacchate / "daityA'dhipaprANamuSAM" ityasyopajAtibhedeSu zrAdyabhedodAharaNatvena pradarzanaM tu jagadgurUNAM svAtantryasUcakamiti mantavyam / (1) 'daityAdhipaprANamuSAM' ityatra "prANacchidAM daityapateH" iti pATho Page #105 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkaremUlazlokastu pRSThabhedodAharaNam / evamanyabhedeSvapyudAharaNAni kAvyeSu ca vivecanIyAni // 30 // -.. itthaM kilAnyAsvapi mizritAsu // ............ ...... smaranti jAtiSvidameva nAma // 31 // (1) mllinaathpnndditsmmtH| nirdoSaH zrutimadhurazca pUrvapATha eveti kaavymmvedinH|... - (1) itthamityanena jagatyAdiSvapi sammelakakauzalyena bahvaya upajAtayaH sampadyante iti sUcitam / tatra yathendravajropendravajrayostriSTubhi upajAtayo jAyante tathaiva triSTubhi svAgatArathoddhatayorapi prastArapathena caturdazopajAtayo bhavanti / te bhedAH prastArato yathA- .. . 1ra. svA.svA. svA. 2 svA. ra. svA. svA. 3ra. ra. svA. svA. 4 svA. svA. ra.svA. 5ra. svA. ra. svA. 6ra. svA.svA. ra. 7ra. ra. ra. svA. svA. svA. svA. ra. 9ra.svA.svA. ra. 10 svA. ra. svA. ra. 11 ra.ra. svA. ra. 12 svA. svA. ra. ra. 13 ra. svA. ra. ra. 14 svA. ra. ra. ra. atra svAgatArathoddhatayorupajAtibhedeSu paJcamabhedodAharaNaM bhaTTojIdIkSitagurUNAM prakriyAprakAzAdinAnAnibandhavidhAyinAM mahAkavInAM zrIzeSakRSNapaNDitAnAM pArijAtaharaNacampUkAvye dRzyate / tathA hi-- (ra. brahmaniSThamakaniSThaceSTitaM svA. viSTapatritayaziSTavariSTham // sara. brahmasanumatha viSTarazravA .. svA. viSTare samupaviSTamayaSTa // (pA.1-51) iti / anyabhedodAharaNAni grantheSu mRgyAni / atra kecit-indravajropendravajrayormelanena indravaMzAvaMzasthayo , selanena yathopajAtayaH sampadyante tathA indravajrAvaMzasthayorivAnyAnyaviSamAtarajAtidvayamelanenApyupajAtayo bhavanti iti vadanti, ta evaM praSTavyAH bhavatAM mate triSTuptvAdikaMjAtirAhosvidindravajrAtvAdikaM triSTupvAdika cet , indravajropendravajrayoH sAmarasyena samprasUtAsUpajAtiSu kiM triSTuptvamuta jagatItvam ? ubhayamapi na sambhavati / ubhAbhyAM sAGkaryAt, saGkarasya ca jAtibAdhakatvAt / yadIndravajrAtvAdikasya jAtitvaM svIkriyate tarhi Page #106 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / anyAsvapi jagatyAdijAtiSvitthaM sAmAnyasaGkhyA'kSaratva samAnayatikatvAdiprakAreNa mizritAsvidamevopajAtinAma vRddhAH smaranti / granthAntarebhyo jJAtvA vadantItyarthaH / itthamityanena viSamavarNasaGkhyAnAM viSamayatikAnAM ca jAtInAM tryAdInAM ca mizraNe upajAtirnAma nAstIti sUci - tam / smarantItyanena ca kaviprayoge darzanAnurodhaH sUcitaH / tatrendravaMzAvaMzasthAbhyAmudAharaNam - itthaM rathAzvebhaniSAdinAM prage gaNo nRpANAmatha toraNAdvahiH // prasthAnakAlakSamaveSakalpanA kRtakSaNakSepamudakSatAcyutam // (zi012-1) evamanyatrApi prayogavazAdudAharaNaM jJeyam / sarvAsAmupajAtInAmutayA dizA caturdaza bhedA bhavanti / viSamArdhasamarUpatve'pyupajAtInAM samavRtteSUpanyAsaH samavRttaghaTitatayA prAsaGgikaH // 31 // (1) najajalagairgaditA sumukhI // 32 // (2) piGgalAdimunibhiranyairapi sakalaizchandovidbhirvirodhaH / yataH sarvairapi ekaikAkSaravardhana krameNa jAyamAnAH SaDviMzatisaGkhyAkA eva jAtaya urarIkatAH / kiM ca viSamAkSaravRttadvayamelanena samutpanneSu vRttAntareSu upajAtitvasvIkAre piGgalAdyAcAryANAM vRttAnAmardhasamaviSamatvAdikathanaM vRthaiva syaat| zrato bhavaduktamasaGgatamevetyalaM jJAnalavadurvidagdharbhavadbhiH sAkaM vivA dena / atratyaM tattvaM tu mayA praNeSyamANagranthAntare vivecayiSyata iti mayi vizvasya sAmprataM santoSTavyam / indravaMzAvaMzasthasammelanasambhUtAnAmupa-. jatInAmudAharaNAnyanupadameva pradarzayiSyante / (1) indravaMzAvaMzastha sammelanasambhUtAnAmupajAtInAmudAharaNAni vaMzasthodAharaNapradarzanA'vasare pradarzayiSyante / (2) udAharaNAntaraM yathA chandomaJjaryAm na. ja. ja. 10 la. ga. ht taraNi-- sutAta- TakuJja -gu-he / / / , / ' 1, 151, 1, S.. vadanavidhusmitadIdhitibhiH // timiramudasya mukhaM sumakhI harimavalokya cucumba ciram // (triSTumbhedeSu 880 tamo bhedo'yam / ) Page #107 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarena-ja-jairgaNairlaghugurubhyAM ca susukhI nAma / paJcabhiH Sabhizca ytiH||32|| - dodhakavRttamidaM bhabhabhAgau // 33 // (1) bhagaNatrayAdrudvayaM cehodhakaM nAma / bhabhabhAditi samAhAradvandvaikavadbhA. vH| 'dodhakanAmani bhatrayato gau' iti vA pAThaH / pAdAnte yatiH // 33 // zAlinyuktA mtau tagau gobdhilokaH // 34 // (2) ma-ta-tai-gurubhyAM ca zAlinI / adhibhizcaturbhiokaiH saptabhizca yatiriti zeSaH / evamuttaratrApi // 34 // vAtormIyaM kathitA mbhau tagau gaH // 35 // (3) ma-bha-ta-gu-gurubhirvAtormI / iyamiti zAlinyuktayatimatItyarthaH // 35 // ... (1) udAharaNAntaraM yathA chandovRttau-- dodhaka-marthavi-rodhaka-mu-graM 5 / / 5 / / , / / ,s, s. strIcapalaM yudhi kAtaracittam // svArthaparaM matihInamamAtyaM muJcati yo nRpatiH sa sukhI syAt // (triSTubbhedeSu 236 tamo bhedoyam / ) (2) udAharaNAntaraM yathA suvRttatilake ma. ta. ta. gu.gu. mattA go-SThIgarbha-mUDhapra-- lA pA sss, 551, 55, 5, s. prauDhA gADhA''liGgitA yauvanena // madhvAtAmrasvedamIlatkapolA lolA lIlAzAlinI kasya neSTA // (triSTubbhedeSu 28 tamo bhedoym|) (3) udAharaNAntaraM yathA chandovRttau ma. bha. ta. gu. gu. - - - - - - yAtyutse-kaMsapa-di prApya kiM-cit 55s, s / / ,551, 5, 5. syAdvA yasyAzcapalA cittavRttiH // yA dIrghAGgI sphuTazabdAhAsA Page #108 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / bANarasaiH syAdbhatanagagaiH zrIH || 36 || (1) bha-ta-na-ga- gurubhiH paJcabhiH paDibhazca yatau zrIrnAma // 36 // bhau lau gaH syAd bhramaravilasitam || 37 // (2) ma-bha-na- laghugurubhirbhramaravilasitam / caturbhiH saptabhizca yatiH // 37 // rAnnarAviha rathoddhatA lagau // 38 // (3) ra-na-ra-la- gairiha cchandaHzAstre rathoddhatA / pAde yatiH // 38 // svAgateti ranabhAguruyugmam // 36 // ( 4 ) tyAjyA sA strI drutavAtormimAlA // (triSTubbhedeSu 305 tamo bhedo'yam / ) (1) zrasyaivacchandaso nAmAntaraM "mauktikamAlA" ityata etadudAharaNaM tatraiva pradarzayiSyate / (2) udAharaNAntaraM yathA chandomaJjaryAm ma. 5. mugdha ! mA naM pari- hara na cirAt SSS, S 11, 111, 1, tAruNyaM te saphalayatu hariH // phullA vallI bhramaravilasitA'bhAve zobhAM kalayati kimu tAm // (triSTubhedeSu 100 tamo bhedo'yam / ) (3) udAharaNAntaraM yathA nATyazAstre ra. na. na. la. gu. ra. la.gu. kiM tvayA subhaTa ! dUrava-ji-taM S / ', / / / , ' 15, 1, S. nAtmano na suhRdAM priyaM kRtam // yatpalAyanaparAyaNasya te yAti dhUliraghunA rathoddhatA // (triSTubbhedeSu 666 tamo bhedo'yam / ) (4) udAharaNAntaraM yathA suvRttatilake na. ratnabha-SIS, 8 bha. gu. gu. Ggavima-laiguNa- tu-Gga 111, 511, S, So Page #109 -------------------------------------------------------------------------- ________________ __nArAyaNabhaTTIsahitavRttaratnAkarera-na-bha-gaNebhyaH paraM guruyugmaM yadi tadetyevaM svaagtaa| ra-na-bhAdityekavadbhAvaH / pUrvavadyatiH // 36 // nanasagagururacitA vRntA // 40 // (1) . na-na--sa-ga-gurukRtA vRntA nAma / caturbhiH saptabhizca yatiH // 40 // nanaralagurubhizca bhadrikA // 41 // 2 // na-na-ra-la-gairbhadrikA / pAde yatiH // 41 // zyenikA rajau ralau guruyaMdA // 42 // (3) . rathinAmabhimatA'rpaNasaktaiH // svAgatA'bhimukhanamraziraskaijIvyate jagati sAdhubhireva // (triSTubbhedeSu 443 tamo bhado'yam / ) (3) udAharaNAntaraM yathA chandovRttI na. na. sa. gu.gu. - -- --- dvijagu-rupari--bhavakA rI yo / / / , , / / , 5,5. narapatiratidhanalubdhAtmA // dhruvamiha nipatati pApo'sau . phalamiva pavanahataM vRntAt // (triSTumbhedeSu 256 tamo bhedo'ym|) (2) udAharaNAntaraM yathA mama .na. na. ra. la. gu sakala- durita--nAzako-ri-NI / / / / / / , S s, I, . madabhilaSitakAmapUraNI // bhagavati tava mUtirekikA mama manasi sadA'stu bhadrikA (triSTumbhedeSu 704 tamo bhedo'yam / ) (3) udAharaNAntaraM yathA chandovRttau ra. ja. ra. gu.gu. ttlllm karadU-TirAya--tAgranA-si-kA sis, isl, sis, l, S. Page #110 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / spaSTam / pAde ytiH||42|| mauktikamAlA yadi bhatanAgau // 43 // 1) bha-ta-nAdityekavadbhAvaH / paJcasu SaTsu ca yatiH // 43 // upasthitamidaM jsau tAdkArau // 44 // (2) ja-sa-ta-ga-gairupasthitam / pAde yatiH // tathA- upacitramidaM sasasA lgau| kupuruSajanitA nanauaugaH // anavasitA nyau bhagau gu SaDante // atra vRttAni 2048 // 44 // caJcalA ktthortiikssnnnaadinii|| yuddhakAGkiNI sadA''miSapriyA zyenikeva sA vihitA'GganA // (triSTubbhedeSu 683 tamo bhedo'yam / ) (1) udAharaNAntaraM yathA mamabha. ta. na. gu. gu. -LLL zobhana- varNA su-vizada-jA-tiH 5 / / , 551, / / / , s, s. sukramarAjadgarulaghuyuktA // sadyatiramyA budhahRdi chando- . mauktikamAlA vilasati hRdyA // . (triSTubbhedeSu 487 tamo bhedo'ym|) (2) udAharaNAntaraM yathA mama ja. sa. ta. gu. gu. --- -- - - - - - jagaja-nani vi-iJcitta-saM-sthe 151, / / 5,551, 5, 5. samagrajaDatAnAzaikadakSe // sanAthaya tava dvArasya madhye upasthitamapAGgAlokanena // (triSTumbhedeSu 286 vamo'yaM bhedaH / ) Page #111 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkareatha jagatI (12) candravartma nigadanti ranabhasaiH // 45 // (1). ra-na-bha-sargaNaizcandravartma / caturbhiraSTabhizca yatiH // 45 // * jatau tu vaMzasthamudIritaM jarau / / 46 // (2) ja-ta--ja-raivaMzastham / pAde yatiH // 46 // syAdindravaMzA tatajai rasaMyutaiH // 47 // (3) (1) udAharaNAntaraM yathA chandomaaryAm ra. na. bha. sa. -- -- - ---- candrava-ma pihi-taM ghana-timiraiH / Ss, / / / / / / / 5. rAjavartma rahitaM jngmnaiH|| dRSTavarma tadalaGakuru sarase! kuavama'ni haristava kutukii|| ( jagatIbhedeSu 1276 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA suvRttatilake ja. ta. ja. ra. -- - -- - - - - janasya--tIvAta--pajAti-vAraNA 151, 551, 151, 5 / s. jayanti santaH satataM smunntaaH|| sitAtapatrapatimA vibhAnti ye vizAlavaMzasthatayA gunnocitaaH|| (jagatIbhedeSu 1382tamo bhedo'yam / ) (3) udAharaNAntaraM yathA ta. ta. ja. ra. yi-d-yis-dl-dd kurvIta-yo deva gurudvi-janmamASSI, Ssl, isi, SIS. murvIpatiH pAlanamarthalipsayA // tasyendravaMze'pi gRhItajanmanaH sajAyate zrIH pratikulavartinI // (jayatIbhedeSu 1385 tamo'yaM bhedH|) / Page #112 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / vaMzasthendra vaMzAsambhUtAnAmupajAtInAM bhedA yathA 1 vairAsikI 8 vAsantikA 2 ratAkhyAnakI 123 "" (vaM. i. i. i. ) ( i. vaM. i. i. ) (vaM. vaM. i. i. ) ( i. i. vaM. i. ) (vaM..i. vaM. i. ) SaSThamudAharaNaM yathA tatraiva vaM. vaM. vaM. 3 indumA 4 puSTidA 5 upameyA ( rAmaNIyakama ) 6 saurabheyI (vaM. i. vaM. . ) 7 zIlAturA ( i. vaM. vaM i. ) 13 ramaNA ( vaM. vaM. vaM. i. ) 14 kumArI i. vaM. vaM. vaM.) tatra dazamamudAharaNaM mAghe dRzyate / taca bhaTTapAdaiH "itthaM rathAzvebha" (zi. 12-1) iti "itthaMkilAnyAsvapi" (vRM. ra 3-31) ityasya vyAkhyAnA'vasare pradarzitam / zranyAnyudAharaNAnyapi kvacid dRzyante tAni yathAsambhavamatra pradarzyante - tatra tRtIyabhedodAharaNaM yathA kumArasambhave paJcadazasargevaM. camUprabhaM manmathamardanAtmajaM vijitvarIbhirvijayazriyA zritam // zrutvA surANAM pRtanAbhirAgataM citte ciraM cukSubhire mahAsurAH // 6 mandahAsA 10 zizirA vaidhAtrI 11 12 zaGkhacUDA saGgena vo garbhatapasvinaH zizu are eSo'ntamavApsyati dhruvam // zrutaskarastaskarasaGgato yathA saptamamudAharaNaM yathA tatraiva to nihanmi prathamaM tato'pyamum // tataH krudhA visphuritA'dharAdharaH sa tArako darpitadorbaloddhatAn // yudhe trilokIjayakelilAlasaH senApatInsannahanArthamAdizat // navamamudAharaNaM yathA tatraivavaM. 76 sa jAmadagnyaH kSayakAlarAtrikRt sa kSatriyANAM samarAya valgati // yena trilokIsubhaTena tena te kuto'vakAzaH saha vigrahagrahe // ( i. i. i. vaM. ) (vaM. i. i. vaM.) ( i. vaM. i. vaM.) (vaM. vaM. i. vaM.) ( i. i. vaM. vaM. ) Page #113 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkareta-ta-jai rasaMyutai ragaNasahitairindravaMzA / pAde yatiH // 47 // . iha toTakamambudhisaH prathitam // 48 // (1) ... 'dazamamudAharaNaM yathA mAghe [i. sA'vazamunmIlya vilocane sakRt / .! vaM. kSaNaM mRgendreNa suSupsunA punH|| 1. sainyAnna yAtaH samayA'pi vivyathe vaM. kathaM surAjambhavamanyathA'tha vA // ekAdazamudAharaNaM yathA saundarA''nande (vaM. prayAnti ma traH prazamaM bhujaGgamA - vaM. na mantrasAdhyAstu bhavanti dhAtavaH // i. kecicca kaMcicca dazanti pannagAH vaM. sadA ca sarvaM ca tudanti dhAtavaH // dvAdazamudAharaNaM yathA kumArasambhave[i. zrutveti vAcaM viyato garIyasI krodhAdahaGkAraparo mhaasurH|| 1. prakalpitAzeSajagattrayo'pi sa vaM. nakampatoccairdivamabhyadhAcca saH // trayodazamudAharaNaM yathA tatraiva(vaM. balI balArAtibalA'tizAtanaM ! i. digdantinAdadravanAzanasvanam // 13 vaM. mahIdharAmbhodhinavAritakramaM / vaM. yayau rathaM ghoramathA'dhiruhya saH / / caturdazamudAharaNaM yathA tatraiva(i. dAsIkRtA'zeSajagattrayaM na mAM vaM jigAya yuddhe katizaH zacIpatiH // vaM. girIzaputrasya balena sAmprataM vaM. dhruvaM vijeteti sa kAkuto'hasat // (1) udAharaNAntaraM yathA chandovRttau- . sa. sa. sa. sa. - -- - - - - tyaja to--Takama-rthaniyo--gakaraM / / 5, 15, / / / / Page #114 -------------------------------------------------------------------------- ________________ tRtiiyo'dhyaayH| . . ambudhisaizcatubhiH sagaNaiH / pAde yatiH // 4 // drutavilambitamAha nabhau bharau // 16 // 1) na-bha-bha-rairdutavilambitamAhAcAryaH / pUrvavadyatiH // 46 // munizaraviratinauM myau puTo'yam // 50 // (2) .... munibhiH saptabhiH zaraiH paJcabhizca viratiryatra // 50 // pramuditavadanA bhavennau ca rau|| 51 // (3) spaSTam // 51 // pramadA'dhikRtaM vyasanopahatam // ....... upadhAbhirazuddhamati sacivaM naranAyaka ! bhIrukamAyudhikam // ..... ( jagatIbhedeSu 1756 tamo'yaM bhedH|) .. (1) udAharaNAntaraM yathA chandomanaryAm na. bha.. bha. ra... . . tarANa-jApuli-ne nava-ballavI-.. / / / , / / / / , S / s. pariSadA saha kelikutUhalAt // ........ drutavilambitacAruvihAriNaM . harimahaM hRdayena sadA vahe // (jagatIbhedeSu 1464 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA chandovRttau- ... na. na. ma. .. ya.. . --------- - na vica-lati ka-thaM cinyaa-ymaargaa|||, / / / , sss, ss. dvasuni zithilamuSTiH pArthivo yH|| amRtapuTa ivA'sau puNyakarmA bhavati jagati sevyaH srvlokaiH|| ...... ( jagatIbhedeSu 576 tamo bhedo'yam / ) (3) udAharaNAntaraM yathA mAghe - - --- -- -- atisu-rabhira-bhAji pu-pazriyA- ' ' / / / , / / / , 5 5, 51. Page #115 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare nayasahitau nyau kusumavicitrA // 52 // (1) spaSTam / vyorapi pAde yatiH // 52 // .... rasairjasajasA jloddhtgtiH|| 53 // (2) rasAdha rasAzcetyekazeSe SabhiH SaDbhizva yatiH // 53 // caturjagaNaM vada mauktikadAma // 54 // (3) matanutaratayevasantAnakaH // taruNaparabhRtaH svanaM rAgiNAmatanuta ratayevasantAnakaH // (zi. 6-67) (jagatIbhedeSu 1216 tamo'yaM bhedH|). (1) udAharaNAntaraM yathA chandovRttau na. ya. na. ya. - - - - - - vigAla-tahArA-sukusu- mamAlA / / / , / , / / / / 55. sacaraNalAkSA vlysulkssaa|| viracitavezaM suratavizeSaM kathayati zayyA kusumvicitraa|| (jagatIbhedeSu 676 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA chandomaaryAm yadIya-halato-vilokya-vipadaM 151, / / / / / / 5, kalindatanayA jaloddhatagatiH // vilAsavipinaM viveza sahasA karotu kuzalaM halI sa jagatAm // (jagatIbhedeSu 1886 tamo'yaM bhedaH / ) (3) udAharaNAntaraM yathA vANIbhUSaNe ja. ja. ja. ja... - - - - --- mayA ja-va kiMci-dakAri kadA'pi 15 / / / / / / / vilAsini ! vAmyamanusmaratA'pi // tathA'pi manastava nAzvasanAya Page #116 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / bhujaGgaprayAtaM bhavedyaizcaturbhiH // 55 // (1) raizcaturbhiryutA tragviNI sammatA // 56 // ( 2 ) bhuvi bhavennabhajaraiH priyaMvadA // 57 // (3). trINi spaSTAni / pAde yatiH // 57 // vajAmi kuto bhavatImapahAya // ( jagatIbhedeSu 2626 tamo'yaM bhedaH / ) (1) udAharaNAntaraM yathA chandomaJjaryAm ya. ya. ya. ya. sadArA -- tmajajJA-tibhRtyo vihAya 15 5, ISS, ISS, ISS. svametaM hRdaM jIvanaM lipsamAnaH // mayA klezitaH kAliyetthaM kuru tvaM bhujaGga ! prayAtaM drutaM sAgarAya / / ( jagatIbhedeSu 65 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA chandomaaryAm ra. ra. indranI - lopale-neva yA nirmitA SIS, SIS, SIS, SIS. zAtakumbhadravA'laGkRtA zobhate / / navyameghacchaviH pItavAsA haremUrtirAstAM jayAyorasi sragviNI || ( jagatIbhedeSu 1971 tamo'yaM bhedaH / ) (3) udAharaNAntaraM yathA mama na. bha. ja. ra. hasita - tAmara - samaMtra - sArasA / / 1, 511, 151, SI S. rajanivallabhamukhA'likuntalA // smitavatI patihitaikamAnasA sukRtino hi dayitA priyamvadA // ( jagatIbhedeSu 1400 tamo'yaM bhedaH / ) 3 Page #117 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTosahitavRttaratnAkara tyau tyo maNimAlA cchinnA guhavakkaiH // 58 // (1) __t-y-t-yairmnnimaalaa| guhasya skandasya vaktraiH SaDbhiH SaDbhizca cchinnA yatimatItyarthaH // 5 // dhIrairabhANi lalitA tabhI jarau // 56 / (2) pramitAkSarA sajasasaiMruditA / / 60 // (3) - ete spaSTe / pAde yatiH // 60 // (1) udAharaNAntaraM yathA chandomAryAm ta. ya. ta. ya. - - --- -- - prahAma-ramaulau ratnopa-laklupte SSI, ISS, SSI, is S. jAtapratibimbA zoNA maNimAlA // govindapadAje rAjI nakharANAmAstAM mama citte dhvAntaM zamayantI // (jagatIbhedeSu 781 tamo'yaM bhedH|) (2) udAharaNAntaraM yathA mama ta. bha. ja. ra. - -- -- - - - sAste pu-ratraya--matItya sundarI s sl, sil, 15 l, s is, gItA tatatripurasundarI iti // lokAnatItya lalate yato hi sA bhaktairabhANi lalitA'bhidhAnataH // (jagatIbhedeSu 1397 tamo'yaM bhedaH / ) (3) udAharaNAntaraM yathA chandovRttau sa. ja. sa. sa. . parizu-ddhavAkya-racanA'-tizayaM / / / / / / / / . pariSizcatI zravaNayoramRtam // pramitA'kSarA'pi vipulArthavatI kavibhAratI harati me hRdayam // .. (jagatobhedeSu 1772 tamo'yaM bhedaH / ) Page #118 -------------------------------------------------------------------------- ________________ pU . * tRtiiyo'dhyaayH| nanabharasahitA mahitojjvalA // 61 // 1) mahitA pUjitA / shresstthetyrthH| ujjvaleti nAma / pAde yatiH // 6 // paJcAzvaizchinnA vaizvadevI mamau yau // 62 // (2) . . paJcabhirazvaiH saptabhizca chinnA yatimatI vaizvadevI nAma // 62 // abdhyaSTAbhijaladharamAlA mbhau smau // 63 (3) adhibhizcaturbhiraSTAbhizca vtiH| magaNa-bhagaNau sagaNa-magaNau ca bhavataH tajaladharamAlAnAma / caturbhiraSTabhizchinnetyanuSaGgaH / paiGgale (1) udAharaNAntaraM yathA mama- .... na. na. bha. ra. -- - -- -- ---- adhiha-dayama--nAhata-sArase / / / , / / / / / ss. tava padmanucintayate hi yH|| bhagavati nanu tasya yazodhvajaH sphurati ca dhiSaNA sphaTikojjvalA // (jagatIbhedeSu 1472 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA chandomaaryAm . ma. ma. ya. ya. .. arcAma--nyeSAM tvaM vihAyA-marANAM 555, 555, 155, Iss, advaitenaikaM viSNumabhyarca bhatyA // tatrA'zeSAtmanyacite bhAvinI te bhrAtaH ! sampannA''rAdhanA vaizvadevI // (jagatIbhedeSu 577 tamage bhedo'yam / ) (3) udAharaNAntaraM yathA chandomAryAma ma. bha...sa.. ma.. yA bhaktA-nAM kali-durito-ttaptAnAM 555,5 / / / / s, 555, tApacchede jaladharamAlA navyA // bhanyAkArA dinakaraputrIkUle - kelIlolA haritanuravyAt sA vH|| ... (jagatIbhedeSu 241 tamo bhedo'yam / ) Page #119 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsAhatavRttaratnAkaratviyameva kAntotpIDA // 63 // . ..... .... iha navamAlikA najabhayaiH syAt // 64 // (1) iha chandaHzAstre'STAbhizcaturbhizca yatirityAhuvRddhAH // 64 // svarazaraviratirnanau rau prabhA // 65 // 2) svaraiH SaDjAdibhiH saptabhiH zaraiH paJcabhizca yatiyaMtra // 65 // - bhavati najAvatha mAlatI jarau // 66 // - paJcabhiH saptabhizca yatiH // 66 // jabhau jarau vadati paJcacAmaram // 67 // 3) (1) udAharaNAntaraM yathA chandovRttau-- na. ja. bha. ya. -- - - -- -- - dhavala-yazoMzu-kena pa-rivItA / / / / / 5 / / , / 55, sakalajanA'nurAgaghusaNAktA // dRDhaguNabaddhakotikusumaudhai stava navamAlinIva nRplkssmiiH|| (jagatIbhedeSu 644 tamo'yaM bhedH|) piGgalasUtramatenedamudAharaNam / etacchandoviSaye vRtaratnAkarapiGgalasUtrayornAmnaiva bhedaH / anyat sarva samAnameveti tadevodAharaNaM nyAsi mayA / (2) etadudAharaNAntaraM pramuditavadanodAharaNameva / ekasyaiva cchandaso nAmadvayaM 'pramuditavadanA' 'prabhA' iti ca / nA'ta udAharaNAntaraM nyAsi myaa| (3) udAharaNAntaraM yathA chandomaaryAm - -- -- - - ihaka-layA'cyu-ta keli-kAnana / / / / / / / / , S / s, madhurasasaurabhasAralolupaH // .. kusumakRtasmitacAruvibhramAmalirapi cumbati mAlatI muhuH // (jagatIbhedeSu 1362 tamo bhedo'yam / ) .. (3) idaM chando na dRSTaM pustakAntare'to nodAharaNAntaraM nyAsi mayA / Page #120 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAya / abhinavatAmarasaM najajAdyaH // 68 // (1) spaSTam / idamevAnye lalitapadamAhuH / pAde yatiH // tathA- nayugayugalaM ca gaurI matA // paJcamunI mau sAtsayutA lalanA // lalitamabhihitaM nau nau nAmataH // drutapadaM bhavati nabhanayAzcet // atra vRttasaGkhyA 4066 // 68 // athA'tijagatI (13) turagarasayati tatau gaH kSamA // 66 // ( 2 ) na-na-ta-ta- gurubhiH kSamA / saptabhiH paDubhizca tatra yatiH / candrike - tyanye // 66 // nau jau gatridazayatiH praharSiNIyam // 70 // (3) tribhirdazabhizca yatiryatra sA // 70 // (1) udAharaNAntaraM yathA sAhityAcArya'khiste' ityupAkhyanArAyaNazAstriNAm na. ja. ja. ya. abhinavatAma - rasaM ka - malAyAH / / / , |'|, 151, 1 ' '. karayugavAsamitaM mRdulAyAH // zrahipatitalpagataM smaratAtaM madayati kAmakalAkalanArtham // ( jagatIbhedeSu 880 tamo'yaM bhedaH / ) (2) udAharaNAntaraM yathA mama na. na. ta. ta. gu. R aniza -madhi--nazcitka-lAcinta-ne / / / , / / / , SS 1, SS 1, 5. svamapi parazivaM bhAvayanmajjati // sa racayitumalaM bhAvanAmAtrato jagadidamakhilaM tatpuraH kA kSamA // ( zratijagatIbhedeSu 2368 tamo'yaM bhedaH / ) (3) udAharaNAntaraM yathA chandovRttau Page #121 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarecaturgrahairatirucirA nabhastragAH // 71 // (1) ja-bha-sa-ja-gaizcaturSu navasu ca yatAvatirucirA // 71 // . vedai randhaimtau yasagA mattamayUram / / 72 // (2) vedAzcatvAro randhrANi nava // 72 // . ( upasthitAmidaM jsau sau sagurukaM cet ) // 73 // (3) ma. na. ja. ra. gu. -- - - - uttuGga-stanaka-lazaddha-yonnatA--GgI 55s, / / / , -151, Sis, 5. lolAkSI vipulanitambazAlinI ca // " bimboSThI naravaramuSTimayamadhyA sA nArI bhavati manaHpraharSiNIti // (atijagatIbhedeSu 1401 tamo'yaM bhedH|) (1) udAharaNAntaraM yathA bhaTTIkAvye___ ja. bha. sa. ja. gu. -- -- --- --- abhanna-po vibu-dhasakhaH paranta-paH / 5 / , 5 / / / / / 5 / , . zrutAnvayo dazaratha ityudaahRtH|| guNairvaraM bhuvanahitacchalena yaM sanAtanaH pitaramupAgamat svayam ||(bh. 1-1). . ( atijagatIbhedeSu 2806 tamo'yaM bhedaH / ) (2) udAharaNAntaraM yathA chandovRttau ma. ta. ya. . sa, gu., vyUDhora-skaH siMha-samAnA-natama-dhyaH 5ss, 55, Iss, / / 5, 5. .. pInaskandho mAMsalahastAyatabAhuH // kambugrIvaH snigdhazarIrastanulomA bhuGkte rAjyaM mttmyraa''kRtinetrH|| (atijagatIbhedeSu 1633 tamo'yaM bhedH|) (3) kaMsAntargato granthaH kapustake nAsti / ata eva nodAharaNAntaramasya nyAsi mayA / Page #122 -------------------------------------------------------------------------- ________________ d . . - tRtiiyo'dhyaayH| ...... sajasA jagau bhavati majubhASiNI // 54 // (1) spaSTam / paJcabhiraSTabhizcAtra yatiH // 74 // ....... nanatatagurubhizcandrikAzvartubhiH // 75 // (2) azvAH sapta, RtavaH SaT / iyaM kSamaiva prAcAryoM matabhedena saMjJAntarArthaM / punruce| tathA . ............. _ yamau rau vikhyAtA caJcarIkAvalI gH|| jabhau sjagAvatirucirAmbudhigrahaH // .. bharatamateneyameva pUrva ruciroktaa| / nasarayugagaizcandralekha lokaiH SaDbhiH saptabhizca ytiH|| Rtumuniyatirvidyunnanau tau guruH // atra vRttasaGkhyA 8162 // 7 // (1) udAharaNAntaraM yathA chandomAryAm sa. ja. sa. ja. .gu. . amRto-mizIta-lakara-Na lAla-yan / / / / , / / s, ISI, 5. tanukAntirocitavilocano hare! // niyataM kalAnidhirasIti ballavI-. . . . . . . mudamacyute vyadhita majubhASiNI // (atijagatIbhedeSu 2766 tamo'yaM bhedaH / ) .. (2) udAharaNAntaraM yathA- ...... . na. . na. . ta...ta. gu. .. - --- - - -- zarada--mRtaru--cazcandri-kAkSAli-te . / / / , / / / , 551, 551,. dinakaratanayAtIradeze hriH|| viharati rabhasAdallavIbhiH samaM tridivayuvatibhiH ko'pi devoM yathA // (atijagatIbhedeSu 2368 tamo'yaM bheduH / ) .. Page #123 -------------------------------------------------------------------------- ________________ 60 nArAyaNabhaTTIsahitavRttaratnAkare zratha zakkarI. (14) Ta BEY tau sau gAvakSagrahaviratirasambAdhA // 76 // (1) ma-ta-na-sa-gaNairgurubhyAM cAsambAdhA naam| zrakSairbAhyendriyaiH paJcabhiH, grahairnavabhizca yatiryatra sA tathA // 76 // nanarasalaghugaiH svarairaparAjitA // 77 // ( 2 ) TM svarAzca svarAzcetyekazeSe saptabhiH saptabhizca yAtarbhavati // 77 // nanabhanalaghugaiH praharaNakalitA // 78 // (3) (1) udAharaNAntaraM yathA chandovRttau ma. ta. na. sa. gu. gu. bhatavAdu- rgANi - mavana - makhilaM - chi-tvA S S S, S S 1, 111, 115, 5, 5. hatvA tatsainyaM karituragabalaM hRtvA yenAssambAdhA sthitirajani vipakSANAM sarvorvInAthaH sa jayati nRpAtarmuJjaH // ( zakkarIbhedeSu 2017 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA chandovRttau na. na. ra. C la. gu. phaNipa - tivala-yaM jaTA - mukuTo-jjva-laM / / / , / / / , ' 15, 115, 1, : 5. manalijamathanaM trizUlavibhUSitam // smarasi yadi sakhe ! zivaM zazizekharaM bhavati tava tanuH parairaparAjitA // ( zakkarIbhedeSu 5082 tamo'yaM bhedaH / ) (3) udAharaNAntaraM yathA chandovRttau - na. na. bha. na. .sa. la. gu. th suramunimanu-jarupa - citaca-ra-NAM 111, II, SII, III, I S.. ripubhayacakita tribhuvanazaraNAm // praNamata mahiSAsuravadhakupita praharaNakalitAM pazupatiMdayitAm // ( zakvarIbhedeSu 8128 tamo'yaM bhedaH / ) Page #124 -------------------------------------------------------------------------- ________________ tRtiiyo'dhyaayH| pUrvoktaiva yatiH // 7 // uktA vasantatilakA tabhajA jagau gaH // 10 // (1) , ta-bha-ja-jA gaNA gurU ceti vasantatilakA // 7 // siMhonateyamuditA munikAzyapena // 80 // (2) - kAzyapena munineyaM vasantatilakaiva siMhonnatokteti sNjnyaantroktiH||0|| uddharSiNIyamuditA munisaitavena // 81 // (3) saitavena tvAcAryeNeyamuddharSiNItyuktA // 81 // induvadanA bhajasanaiH sguruyugmaiH|| 82 // (4) (1) udAharaNAntaraM yathA chandovRttau-. ta. bha. ja. ja. gu.gu.. uddharSi-NI jana-izAM sta-nabhAra-gu-/ 55, 5 / / / 5 / / 5 / , s,s. nIlotpaladyutimalimlucalocanA ca // siMhonnatatrikataTI kuTilA'lakAntA . kAntA vasantatilakA nRpavallabhA'sau // (zakvarIbhedeSu 2633 tamo'yaM bhedH|) (2) udAharaNAntaraM niruktameva / tathA'pi rasikajamamanovinodanAya padyAntaraM likhyate / yathA dhvanyAlokalocane zrImadabhinavaguptapAdAcAryaguroH kavisahRdayacakravattino bhaTTendurAjasya indIvaradyuti yadA bibhRyAM na lakSma ___ syuvismayaikasuhRdo'sya yadA vilAsAH // syAnnAma puNyapariNAmavazAttadAnIM kIrIkapolatalakomalakAntirinduH // (3) etasyA'pipUrvoktameva / tathA'pIdaM zrutigocarIkriyatAm / yathA nyAyavAcaspatirudrakaveH-- kastUrikAhariNa ! muJca vanopakaNThaM mA saurabheNa kakubhaH surabhIkuruSva // prAstAM yazonanu kirAtazarA'bhipAtA- . trAtA'pi hanta bhavitA bhavato durApaH / (4) udAharaNAntaraM yathA sAhityAcAryakhistenArAyaNazAstriNAm bha. ja. sa. na. gu.gu. induva-danAka-malako-malaza-rI-rA 5 / / / / / / / / / , s, s. Page #125 -------------------------------------------------------------------------- ________________ 2 nArAyaNabhaTTIsahita vRttaratnAkare guruthugalasahitairbha-ja-sa-naiH // 82 // dviHsaptacchidalolA msau mbhau gau caraNe cet // 83 // (1) dvidvivAraM saptasu chit chedo yatiryasyAH sA'lolA nAma // tathA manatajagurugaiH saptayatirnadI syAt // lakSmIrantavirAmA msau tabhau guruyugmam // trinanagagiti vasuyati supavitram // madhyakSAmA yugadazavirAmA bhau nyau gau " idameva kuTilamityanye / najabhajalA guruzca bhavati pramadA // sajasA yalo giti zaragrahairmaJjarI / najabhajagairguruzca vasuSaT kumArI // naranarairlagau ca racitaM sukezaram // atra vRttasaGkhyA 16384 // 83 // maJjuvacanA madanamohanavilAsA | kaM na vazayenmunivaraM nayanalIlAvIkSaNalagairapi haThAccaturavAcA // yathA vA mama - kundaradanA kuTilakuntalakalApA mandamRdulasmitavatI kamalanetrA // sundarasaraH parisare viharamANA induvadanA manasi sA yuvatirAste // (1) udAharaNAntaraM yathA chandomaJjaryAmU ma. sa. ma. bha. gu. gu. mugdhe yauvanalakSmIrvidyu- dvibhrama- lo- lA S S S, 11S, S SS, SI 1, S, S. trailokyAdbhutarUpo govindo'tidurApaH // tadvRndAvanakuje guJcadbhRGgasanAthe zrInAthena sametA svacchandaM kuru kelim // ( zakvarIbhedeSu 3067 tamo bhedo'yam / ) Page #126 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / athA'tizaqarI ( 15 ) - dvihatahayalaghuratha giti zazikalA // 84 // (1) dviguANatA hayAH sapta laghavo yatra sA tathA / atha tadanantaraM gurugurvantAzcaturdaza laghavaH zazikaletyarthaH / iyameva paiGgale nanananasaizcandrAvartA nAmoktA / zratra saptabhiraSTabhizca yatiriti sampradAyaH // 84 // sragiti bhavati rasanavakayatiriyam // 85 // ( 2 ) iyaM zazikaleva raseSu SaTsu navasu yatau stragiti saMzitA mAletyarthaH // 85 // vasuhayayatiriha maNiguNanikaraH / / 86 / / (3) aSTasu saptasu ca yatAviyameva zazikalA maNiguNanikarasaMziteti / yatibhedena saMjJAntaradvayamuktam // 86 // nanamayayayuteyaM mAlinI bhogilokaiH // 81 // (4) (1) udAharaNAntaraM yathA chandomaJjaryAm na. ma. na. naM. 115, malaya - - jatila - kasamu-ditaza - zikalA 111, 114, FIT, TI, vrajayuvatilasada likagaganagatA // sarasijanayanahRdayasalilanidhiM vyatanuta vitatarabhasaparitaralam // ( pratizakvarIbhedeSu 16384 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA tatraiva ayi sahacari ! rucirataraguNamayI mradimavasatiranapagataparimalA // sragiva nivasa vilasadanupamarasA sumukhi ! muditadanujadalanahRdaye // (3) etadudAharaNAntaramapi tatraiva 63 narakaripuravatu nikhilasuragati ramitamahimabharasaMhajanivasati // zranavadhimaNiguNanikaraparicitaH saridadhipatiriva dhRtatanuvibhavaH // (4) udAharaNAntaraM yathA mahAkavikSemendrasya Page #127 -------------------------------------------------------------------------- ________________ naaraaynnbhttttiishitvRttrtnaakr| bhogibhirnAgairaTabhilokairbhUrAdibhiH saptaryitAvita shessH| 'nAgalokaiH' iti ruciraH pAThaH // 87 // ... bhavati nanau bhanau rasahitau prabhadrakam // 88(1) - rasahitau ragaNayuktau / saptasvaSTasu ca yatiH // 8 // sajanA mayo zaradazayatiriyamelA // 86 // 2) zareSu paJcasu dazasu ca yatau sa-ja-na-na-yairelA nAma // 8 // nau myau yAntau bhavetAM saplASTabhizcandralekhA // 6 // 3) na. ne. ma...ya. ya. . . nanana-namaya--vANI ma-khalAkR-TikAla / / / / / / , 55s, Iss, Iss. paricaladiva zIlaM notsRjantI dukUlama // ... tRNalavacalane'pi svairiNI zaGkamAnA dizi dizi kRtagRSTirmAlinI kasya neSTA // (atizakkarIbhedeSu 4672 tamo'yaM bhedH|).. (1) udAharaNAntaraM yathA sAhityAcAryakhistezrInArAyaNa zAstriNAma na. : ja. bha.. ja..... ra.... bhaja bha-ja zaGka-- giri-jayA sa-manvitaM .. / / / , 15, 5 / / / 5I, SIS.. tyaja bhavabandhanaM virasatA'vasAnakam // . . upaniSadAM mataM manasi dhehi santataM . gurukRpayA sadA bhavatu te prabhadrakam // (atizakkarIbhedeSu 11184 tamo'yaM bhedH|) (2) udAharaNAntaraM yathA pazcikAyAma sa. ja. na. na. ya. . yadi ko-pinIpra-bhavasi madupa-ri kAnte! ' / / 5, 15, / / / / / / / ss. dRDhabandhanaM ghaTaya bhujalatikayA me // sahasA kuru prakharanayanazaraghAtaM . radanacchadAvatha daza sumukhi! yatheccham // ..... (atizakkarIbhedeSu 8172 tamo'yaM bhedH|) (3) udAharaNAntaraM yathA sAhityAcAryakhiste zrInArAyaNazAstriNAma Page #128 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAya / 5 yAntAvante ygnnyuktau| tathA mA bANA syuryasyAM sA kAmakrIDAsaMjJA zeyA // najabhajavirAjitamidaM sukesaram // candralekhAbhidhA rau myau yo virAmaH svarASTau // nanatabharakRtAGgaiH svarairupamAlinI // atra vRttAni 32768 // 10 // ... athA'STiH (16) bhratrinagaiH svarAtvamRSabhagajavilasitam // 11 // (1), bhrau ca trayoM nAzca guruzca tairiti vigrahaH, svarAtsaptamAtparaM khaM virAmo yadi tadeti zeSaH / saptasu yatiH / pAdAnte ca yatiHprAptavati sA moktA / svarAtparaM khaM zarIracchidranavakaM yatisthAnamiti zeSa iti vArthaH / RSabhetyAdi sarva nAma // 11 // najabhajaraiH sadA bhavati vANinI gyuktaiH|| 12 // 2) gayuktairguruyuktaiH // ma. ra. ma. ya. . .. ya. ... -- - --- - - - jAhnavyo-paNISazA-bhA svAbhA-tazubhrAM-zukAmA sss, sssss, Iss,Iss. daityAnAM muNDajAtaihArAvalI zobhate saa|| . prAzA vastrANyabhUvanbhargasya nepathyakalpe .. zobhA bhavyAM vidhatte kAMcinnavAM candralekhAm // (atizakvarIbhedeSu 4625 tamo'yaM bhedH|) (1) udAharaNAntaraM yathA chandomaaryAm bha. ra. na. na. na. gu. - -- -- - - -- -- yo hari-ruzcakhA-nakhara-tarana-khazikha-re / / , 515, / / / / / / / / 1, 5. jayadatyasiMhasuvikaTahRdayataTam // kinviha citrameSa yadakhilamapaTTatavAn kaMsanidezadpyadUSabhagajavilasitam // (aSTibhedeSu 32727 tamo'yaM bhedH|) . (2) udAharaNAntaraM yathA chandomanAm- .. Page #129 -------------------------------------------------------------------------- ________________ 6 nArAyaNabhaTTIsahita vRttaratnAkare citrasaMjJamIritaM rajau rajau ra gau ca vRttam // 'jarau jarau tato jagau ca paJcacAmaraM vadet // saGkathitA bharau naranagAzca dhIralalitA // paJcabhakArayutAzvagatiryadi cAntyaguruH // tathA atra saGkhyA 65536 // 62 // athA'tyaSTiH (17) - rasai ruvinA yamana sabhalA gaH zikhariNI // 63 // (1) rasaiH par3I rekAdazabhirinnA yatimatI // 63 // asau jasayalA vasugrahayatizca pRthvI guruH // 64 // ( 2 ) vasubhirabhirmahairnavabhizca yatimatI // 64 // na. bha. ra. sphuratu mamA''nana'dya na tu vANi, nItira - myaM / / , |' / , '||, |' / , 5 15, 5. tava caraNaprasAdaparipAkataH kavitvam // bhavajalarAzipArakaraNakSamaM mukundaM satatamahaM stavaiH svaracitaiH stavAni nityam // ( zraSTibhedeSu 11184 tamo'yaM bhedaH / ) (1) trodAharaNAntaraM yathA jayadevasya - ya. ma. na. sa. bha. la. gu. yin-l-med -----n- durAlo - kastoka- stabaka- navakA--'zokaka-li-kA15 S, ' ' ', / / / , / / ', ' / / , / , '. vikAsaH kAsAropavanapavano'pi vyathayati // api bhrAmyadbhRGgIraNitaramaNIyA na mukulaprasUtizvatAnAM sakhi zikhariNIyaM sukhayati // ( zratyaSTibhedeSu 56330 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA jayadevasyaiva ja. sa. ja. lagu. dRzau ta - va madA-lase va - danamindumatyA - rUpa- daM 15 / , / / ', 15 17 155. 1'', 1, s. gatirjanamanoramA vijitarambhamUruzyam // ratistava kalAvatI ruciracitralekhe bhruvA ya. Page #130 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / diGmuni vaMzapatrapatitaM bharanabhanalagaiH ||15|| (1) dizo daza, munayaH sapta / dizo munayazceti samAhAre chandovizeSagam / yatisthAnatvena ca tatsaGkhyAkAkSararUpatA vivakSitA / diGmunibhirvaMzapatrapatitamiti ekaM vA padam / yatipadasya madhyamasya lopena vA samAsaH / tatra yatisthAnamiti vA'dhyAhAraH / diGmuniyatIti pade 'ntya - padalopa iti kecit / luptavibhaktyantamityanye / tadubhayaM cintyam // 65 // rasayugahayainsauM mrau slo go yadA hariNI tadA // 66 // (2) SaTsu caturSu saptasu ca triSu sthAneSu yatau hariNI nAma // 66 // mandAkrAntA jaladhiSaDagaimbha natau tAd gurU cet // 67 // (3) vaha vibudhayauvataM vahasi tanvi ! pRthvIgatA || ( atyaSTibhedeSu 38750 tamo bhedo'yam / ) (1) udAharaNAntaraM yathA chandovRttau bha. ra. na. la. gu. zradya kuruSva ka sukRtaM yadi paradi-va-se ' / / , ' / ', / / / , ' / / , / / / , I, 5. mitra ! vidheyamasti bhavataH kimu cirayasi tat // jIvitamalpakAlakalanA laghutarataralaM nazyati vaMzapatrapatitaM himasalilamiva // ( zratyaSTibhedeSu 64683 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA suvRttatilake na. sa. ma. ra. $5 bha. bha. sa. na sama -- rasanAH kAla bhA-gAzvalaM dhanayau -va-naM 111, / / ', ' ' ', ' / ', / / 5, 1, 5 kuruta sukRtaM yAMvanneyaM tanuH pravizIryate // kimapi kalanA kAlasyeyaM pradhAvati satvarA taruNahariNI santrasteva plavapravisAriNI // ( atyaSTibhedeSu 46112 tamo bhedo'yam / ) (3) udAharaNAntaraM yathA mama ma. na. ta. na. gu. gu. nAnA''zleSapraka - raNaca - NA cAru- varNojjvalA GgI S, '||, / / / , 5 5 1, 5.5, S, S 1 13 la. gu. ta. 67 Page #131 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarema-bha-na-ta-ta-ga-gairmandAkrAntA / jaladhiSaDagaizcatubhiH SaDbhiragaiH parvataiH saptabhiH // 17 // . hayadazabhinajau bhajajalA guru narkuTakam // 18 // (1) saptabhirdazabhizva yatiH // 8 // muniguhakANevaiH kRtayati vada kokilakam / / 68 // (2) ... . . munayaH sapta, guhasya skandasya kAni mukhAni SaT, arNavAzcatvArastaiH kRtA yatiyaMtra tannakUTakameva kokilakaM vada brIti ziSyopadezaH / yatibhedena tasyaivAnyA saMkSeti zeyam // / tathA. - rasayugahayayuGnau mrau so lagau hi yadA hariH // bhavetkAntA yugarasahayairyabhau narasA lagau // sasajA bhajagA gu diksvarairbhavati citralekhA // atra vRttasaMkhyA 131072 // 6 // nAnAbhAvAkalitarasikazreNikAntA'ntaraGgA // mugdhasnigdhairmRdumRdupadaiH krIDamAnA purastAt mandAkrAntA bhavati kavitAkAminI kautukAya / / (atyaSTibhedeSu 18426 tamo bhedo'yam / ) (1) udAharaNAntaraM yathA suvRttatilake na. ja. bha. ja. ja. la.gu. - - - --- - -- - nijabhu-jajaivi--zAlagu--Navikra--makIrti-bha-raiH / / / / / / / / / I I , I,5 praviddhatA sudhAMzudhavalaM bhavatA bhuvanam // kathaya kathaM kRteyamatirAgavatI janatA caritamapUrvameva tava kasya na narkuTakRt // (atyaSTibhedeSu 56240 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA chandomaaryAm na. ja. bha. ja, ja. la.gu. - - - - -- -- - - lasada--ruNe kSa--NaM madhu--rabhASa-Na moda-ka-raM / / / , / / / / / / / / ,, 5 madhusamayAgame sarasakelibhirullasitam // alilalitadyuti ravisutAvanakokilakaM nanu kalayAmi taM sakhi! sadA hRdi nandasutam // (atyaSTibhedeSu 56240 tamo'yaM bhedaH / ) Page #132 -------------------------------------------------------------------------- ________________ tRtiiyo'dhyaayH| --- atha dhRtiH (18)syAd bhUtarvazvaiH kusumitalatAvallitA mtau nayau yau // 100(1) bhUtAni paJca, RtavaH SaT, azvAH sapta // tathA mAtso jau bharasaMyutau karibANakairhariNaplutam // yadiha nayugalaM tato vedarephairmahAmAlikA / / paJcabhakArakRtAzvagatiryadi cAntasaracitA // sudhA takastarbhavati RtubhiyoM mo nstsaaH|| tarkAH SaT / ___ varNAzvairmananatatamakaiH kIrtitA citralekheyam // varNAzcatvAraH / , bhAdrananAsau bhramarapadakamidamabhihitam // zArdUlaM vada mAsaSaTkayati maH sau jasau ro mazcet // mAsA dvaadsh| arthAzvAzvairmabhanayarayugairvRttaM mataM kezaram // arthaashctvaarH| mbhau njau bhrau ceccalamidamuditaM yugairmunibhiH svaraiH // atra vRttAni 262144 // 100 // - athA'tidhRtiH (16)mUryAzvairmasajastatAH saguravaH zArdUlavikrIDitam // 101 // 2) (1) udAharaNAntaraM yathA- - ma. ta. na. ya. ya. ya. dhanyAnA-metAH ku-sumita--latAve-llitotphulavRkSAH 5 55, 55 / / / / , 155, 155, Iss, sotkaNThaM kUjatparabhRtakalAlApakolAhalinyaH // madhvAdo mAdyanmadhukarakalodgItajhaGkAraramyA grAmAntasrotaHparisarabhuvaH priitimutpaadyntiH|| (dhRtibhedeSu 37827 tamo bhedo'yam / ) (2) udAharaNAntaraM yathA siddhAntaziromaNau ma. . sa. . ja. sa. ta.. ta,. gu, ye yAtA'-dhikamA-sahIna-divasA yecA'pi taccheSa-ke sss, / / / / / / 5,551,551, 5 .. Page #133 -------------------------------------------------------------------------- ________________ 100 nArAyaNabhaTTIsahitavRttaratnAkare - - dvAdazabhiH saptabhizca yatiH / tathA nayugalalaguru nirantaraM yadA sa paJcacAmaraH // rasatvazvairmo nsau raraguruyutA meghavisphUrjitA syAt // bhUtAzvAzvAntaM matanasarararoH kIrtitaM puSpadAma // vRttaM vimbAkhyaM zaramunituragaimtau sau tatau cedguruH // iyaM chAyA khyAtA RturasahayaiyoM manasA bhtau guruH // rasaiH SabhirlokairyamanasajajA gururmakarandikA // inAzvairyAyabhanayajajagAH kIrtitA maNimaJjarI // gajAdhituragai sau jasatabhA gazcetsamudratatA // atra vRttAni 52428 // 101 // atha kRtiH (20) jJeyA saptAzvaSabhirmarabhanaya ___ yutA bhlau gaH suvadanA // 102 // (1) saptabhiH saptabhiH Sabhizca yatiH // 102 // trI rajau galau bhavedihe dRzena lakSaNena vRttanAma // 103 // (2) teSAmaikyamavekSya yo dinagaNAnte'tra kalpe gatAn // saMzliSTasphuTakuTTakodbhaTabahukSudraNavidrAvaNe tasyA'vyaktavido vido vijayate zArdUlavikrIDitam // (atidhRtibhedeSu 146337 tamo'yaM bhedaH) (1) udAharaNAntaraM yathA chandomaryAm ma. ra. bha. na. ya. bha. la.gu. - -- -------- --- L L L pratyAha-tyendriyA-Ni tvadi--taravi--SayAnnA--sAyana-ya-nA ssss 15, / / / / / , 55, 5 / / , Is tvAM dhyAyantI nikujje paratarapuruSaM harSotthapulakA // . AnandrAzruplutAkSI vasati suvadanA yogaikarasikA kAmAttiM tyaktukAmA nanu narakaripo! rAdhA mama sakhI // (kRtibhedeSu 466833 tamo'yaM bhedH|) (2) udAharaNAntaraM yathA chandomaaryAm___ ra. ja. ra. ja. ra. ja. gu. la. - ---- --- -- ---LL jantumA--traduHkha-kArika-sma nimmi-taM bhava-tyanartha-he-tu. ss, ISIS IS, 5 1, 515, 15, / (1) udAha bha. na: --- Page #134 -------------------------------------------------------------------------- ________________ tRtiiyo'dhyaayH| 101 trivAraM ragaNajagaNau guruladhU cedetAdRzena lakSaNena vRttaM nAma / gurulaghukrameNetyarthaH / atra pAdAnte yatiH / "Dhalope pUrvasya dIrgho'Na" (pA0 sU06-3-111) iti trirityatra dIrghaH // tathArasairazvairazvairyamananatatagairgena zobheyamuktA // atra saGkhyA 1048576 // 103 // atha prakRtiH (21)mra nairyAnAM trayeNa trimuni yatiyutA sragdharA kIrtiteyam // 104 // (1) ma-ra-bha-nai-ryagaNatrayeNa ca stragdharA trivAra muniSu yatiyuktA / saptasu saptasu saptasu yatImatItyarthaH / tathA salilanidhirbhavediha najau bhagaNo jagaNAstrayazca raH // anyeSAM mate siddhakamiti saMzitametat / atra saGkhyA 2067152 // 104 // prathAkRtiH (22)bhrau naranA ranAvatha gururdigarka viramaM hi bhadrakamiti // 105 // (2) tena sarvamAtmatulyamIkSamANa uttamaM sukhaM labhasva // viddhi buddhipUrvakaM mamopadezavAkyametadAdareNa vRttametaduttamaM mahAkulaprasUtajanmanAM hitAya // (kRtibhedeSu 666051 tamo'yaM bhedH|) (1) udAharaNAntaraM yathA suvRttatilakema. ra. bha. na. ya. ya. ya. - --- - - - - -- --- --- sArAra-mbhAnubhA-vapriya-parica--yayA sva-raGgA-GganAnAM sss, 51s, s / / / / / , 15s, Iss, Iss, lIlAkarNAvataMsazriyamatanuguNazleSayA saMzrayantyA // prAbhAti vyaktamuktAvicakilalavalIvRndakundendukAntyA tvatkIrtyAbhUSiteyaM bhuvanaparivRDha ! snagdhareva trilokI // (prakRtibhedeSu 302663 tamo'yaM bhedH|) (2) udAharaNAntaraM yathA chandovRttau Page #135 -------------------------------------------------------------------------- ________________ 102 nArAyaNabhaTTIsahitavRttaratnAkare tathA * saptabhakArakRtAvasitau saguruH kavibhiH kathitA madirA // atra vRttAni 4164304 // 105 // atha vikRtiH (23) yadiha najau bhanau bhnabhalagA . stadazvalalitaM harAyatimat // 106 // (1) harAH 11. arkAH 12 // 106 // mattAkrIDA mau nau nau naligati - bhavati vasuzaradazayatiyutA // 107 // (2) dikSu dazasvarkeSu dvAdazasu ca viramo viratiryasya tattathA hItiprasiddham / bha. ra. na. ra. na. ra. na. gu. -yid-'i-d-mi-d-yid-yid-lir-li-mdyi bhadraka-gItibhiH sakRda-pi stuvanti bhava ye bhava-ntamana-ghaM 5 / / , ' |', / / / , 5 / , / / / Sis, / / / , 5, bhaktibharAvanamrazirasaH praNamya tava pAdayoH sukRtinaH // te paramezvarasya padavImavApya sukhamApnuvanti vipulaM martya bhuvaM spRzanti na punarmanoharasurAGganAparivRtAH // (AkRtibhedeSu 1930711 tamo'yaM bhedH|) (1) udAharaNAntaraM yathA chandovRtto na. ja. bha. ja. bha.. ja. bha. la.gu. - - - - - - - - -- - - - - - pavana---vidhUta-vIcica--palaM vi-lokaya-ti jIvi-taM tanu-bhR-tAM / / / , 151, 5 / / / 5 1, / / / / / / ,s vapurapi hIyamAnamanizaM jarAvanitayA vazIkRtamidam // sapadi nipIDanavyatikaraM yamAdiva narAdhipAnarapazoH paravanitAmavetya kurute tathA'pi hatabuddhirazvalalitam // (vikRtibhedeSu 3861424 tamo'yaM bhedH|) (2) udAharaNAntaraM yathA tatraivama. ma. ta. na. na. na. na. la.gu. d-yid--d--yi-d-lisd-d--dmi-- hRdyaM ma-dhaM pItvA-nArIskha-litaga-tarati-zayara-sikaha-da yA 555,555,551, / / / / / / / / / / / / , I, s, mattAkrIDA loleragarmudamakhilaviTajanamanasi kurute // . Page #136 -------------------------------------------------------------------------- ________________ 103 tRtiiyo'dhyaayH| vasavo'STau paJcadaza ca teSu yatimatI / aSTame paJcadaze ca varNe yatiH kAryetyarthaH / na tu paJcasu dazasu cetyarthaH / "mattAkrIDA mau no nau nlauga vasupaJcadazakau" (piM0sU07-28 ) iti sUtre dvivacananirdezAt / anyathA hi bahuvacanaM syAt / anyaistu vAjivAhanametaduktam // atra saGkhyA 8388608 // 107 // atha sakRtiH (24)__ bhUtamu nayatiriha bhatanAH sbhau * bhanayAzca yadi bhavati tanvI // 108 // (1) bhUtAni paJca, munayaH sapta, inAH sUryA dvAdaza / atra paiGgale dvAdazasu dvAdazasu ca ytiruktaa|| atra saGkhyA 16777216 // athA'tikRtiH (25) krauJcapadA bhmau sbhau nananA ngA ___viSuzaravasumuniviratiriha bhavet // 106 // (2) iSavaH paJca, zarAH paJca, vasavo'STau, munayaH sapta / eteSu viratiryasyAH sA tthaa| vItavrIDA'zlIlAlApaiH zravaNasukhasubhagasulalitavacanA nRtyairgIbhrUvikSepaiH klmnnitvividhvihgkulrutaiH|| (vikRtibhedeSu 4194049 tamo bhedo'yam / ) (1) udAharaNAntaraM yathA chandomaJjaryAmbha. ta. na. sa. bha. bha. na. ya. - - - - - - - --- mAdhava ! mugdhairma--dhukara-virutaH kokila-kAjata--malaya--samIraiH 5 / / , 55, / / / , / / , 5 / / , / / / / / , 155, kampamupetA malayajasalilaiH plAvanato'pyavigatatanudAhA // padmapalAzaiviracitazayanA dehajasaMjvarabharaparidUnaniHzvasatI sA muhuratiparuSaM dhyAnalaye tava nivasati tanvI // (satibhedeSu 4155363 tamo'yaM bhedH|)| (2) udAharaNAntaraM yathA chandovRttau bha.. ma. sa. bha. na. yAkapi-lAkSI pi-ngglke-shiikli-rucir5||, 55, / / 5, 5 / / , / / / , Page #137 -------------------------------------------------------------------------- ________________ 104 nArAyaNabhaTTIsahitavRttaratnAkare atra saGkhyA 33553432 // . athotkRtiH (26)- vasvIzAzvacchedopetaM mamatanayuganara- . salagairbhujaGgavijRmbhitam // 110 // (1) vasavaH 8, IzAH 11, azvAH sapta / etaizchedena yatyA yuktam // 110 // mo nAH Sad sagagiti yadi navarasarasazarayatiyutamapavAhAkhyam // 111 // (2) na. na. na. guH nudina-manuna-yakaThi--nA / / / / / / / / / , 5, dIrghatarAbhiH sthUlazirAbhiH parivRtavapuratizayakuTilagatiH // aAyatajaGghA nimnakapolA laghutarakucayugaparicitahRdayA sA parihAryA krauzcapadA strI dhruvamiha niravadhi sukhamabhilaSatA // ( atikRtibhedeSu 1677361 tamo'yaM bhedH|) (1)udAharaNAntaraM yathA-- ma. ma. ta. na. na. -- / -lis / --dledlig heloda-canyaJca-tpAdapra--kaTAva-kaTana 555, 555, 551, / / / , / / / , na. ra. sa. la. ga. - - - - - - Tanabha-roraNa-karatA-la-kaH / / / , SIS, / / 5, , 5 cArupreGkhaccUDAbarhaH zrutitaralanavakisalayastaraGgitahAradhRt // prasyannAgastrIbhirbhaktyA mukulitakarakamalayugaM kRtastutiracyutaH pAyAdvazchindankAlindIhradakRtanijavasatibRhadbhujaGgavijRmbhitam // ( utkRtibhedeSu 23854849 tamo'yaM bhedaH / ) (2) udAharaNAntaraM yathA chandovRttau ma. na. na. na. na... -- - - -- - - ---- zrIkaNThaM tripura-dahana--mamRta-kiraNa55s, / / / / / / / / / , / / / Page #138 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAyaH / 105 mo magaNaH, SaT nAH nagaNAH, sagaNaH go guruH punarguruzca navabhiH pabhiH punaH pabhiH paJcabhizca yatyA yutamapavAhakasaMjJam / / atra vRttasaGkhyA 65108864 // 111 // iti zrInArAyaNa bhaTTaviracitAyAM vRttaratnAkaraTIkAyAmuktAdiprakaraNam / idAnIM samavRttaprasaGgena samavRttarUpAndaNDakAnAhayadi ha nayugalaM vataH saptarephA stadA caNDavRSTipAto bhaveddaNDakaH / / 112 // yadIti yadetyarthe'vyayam / heti prasiddhArthe'vyayaM vA / nayugalaM nagagadvayaM tatastadanantaraM sapta ragaNAH, sa caNDavRSTiprapAto nAma daNDakaH / idamevodAharaNaM pAde / iyaM ca saMjJA rAtamANDavyavyatiriktapiGgalAdimatena / tAbhyAM tvetasya saMjjJAntaramakAri // 112 // praticaraNavivRddharephAH syurarNArNava vyAlajImUtalIlAkaroddAmazaGkhAdayaH // 113 // yadyapi praticaraNaM vivRddho repho raMgaNo yeSu te tatheti vyutpattyA prathame pAde nau tato'STau rephAH, dvitIye nava, tRtIye daza, caturthe ekAdazeti vRddhirityarthaH pratIyate, tathApi ganthAntaravirodhAtpratidaNDakaM caraNeSu vivRddhA rephA yeSviti vigraheNottarottaradaNDakeSu caraNacatuSTaye'pyekaikarephavRddhirityarthAzrayaNena granthAntarA'virodhaH kAryaH / tatazca nAbhyAM ragaNASTakena ca ghaTitapAdo'rNAkhyo daNDakaH, ragaNanavakenA'rNavaH, dazabhirvyAlaH, ekAdazabhirjImUtaH, dvAdazabhirlIlAkaraH, trayodazabhiruddAmaH, caturdazabhiH zaGkhaH / sarvatrAdau nagarAdvayaM kAryam / zrAdizabdAtpaJcadazA na. na. sa. gu. gu. At . zakala - lalita - zirasaM --ru-TraM 111, 111, / / ', S, '. bhUtezaM hatamunimakhamakhilabhuvananamitacaraNayugamIzAnam // sarvajJaM vRSabhagamanamahipatikRtavalayarucirakaramArAdhyaM taM vande bhavabhayabhidamabhimataphalavitaraNa gurumumayA yuktam // (utkRtibhedeSu 1038801 tamo'yaM bhedaH / ) 14 Page #139 -------------------------------------------------------------------------- ________________ 106 nArAyaNabhaTTIsahitavRttaratnAkarediragaNairArAma-saGgrAma-surAma-vaikuNTha-sotkaNTha-sAra-kAsAra-vistAra-saMhAra-nIhAra mandAra-kedAra-sAdhAra-satkAra-saMskAra-mAkandagovinda-sAnanda-sandoha-nandetyevamAdinAmakA ekaikaragaNavRjhyA navayottaraikatriMzadadhikazatatrayaragaNaghaTitaikonasahasrAkSarapAdaparyantaM kavipra. yogAnusAreNa daNDakA zeyAH / yadAhuH ekonasahasrAkSaraparyantA daNDakAGgrayaH proktaaH| varNatrikagaNavRddhyA nadvitayAdhA mahAmatibhiH // iti / tathA ca ragaNaghaTitadaNDakAH paJcaviMzatyadhikazatatraya(325) saGkhyAkA bhavanti / evaM yagaNAdighaTitadaNDakA api / tatra rItipradarzanAyodAharaNaM mamaiva yathA tribhuvanasukhahetave dhAtUmukhyAmaraprArthanAsArthanAdarthicintAmaNe ! dshrthkRtyaagsaubhaagytstttnuujnmtaasthaapitshrautmaargaargl!|| munivanagatatATakAkaNTakImUlakudAlitasvIyabANAvale ! rAghava ! kuzikayajanasiddhaye vyoma kRtvA zaraizcaNDavRSTiprapAto'si hantuM ripuun|| evamarNAdiSvapyudAhAryam // 113 // pracitakasamabhidho dhIradhIbhiH smRto . daNDako nayAduttaraiH saptabhiyaH // 114 // nagaNadvayAduttarabhAvibhiH saptabhiryagaNaiIrabuddhibhiH kavibhiH pracita. kasaMjJako daNDaka uktaH / pracitaka iti samabhidhA nAma yasyeti vigrahaH / atrApi pUrvavadekaikayagaNavRddhyA daNDakAH kaaryaaH| yairityupalakSaNam / aSTabhirapi gaNaiH kaviprayogAnurodhAdbhogAvalIbirudAvalyAdiSu daNDakAnAmiSTatvAt / yadyapi "zeSaH pracitaH, ( pisU07-36) iti sUtraM vRttikRtA rephASTakAdiracitadaNDakaparaM zeSazabdamaGgIkRtya ragaNaghaTitAnAmeva caNDavRSTiprapAtorvabhAvinAM 'pracita' iti sAmAnyasaMjJAbhidhAnArthatayA vyAkhyAtam / ata eva cAha saHprathamakathitadaNDakazcaNDavRSTiprapAtAbhidhAno muneH piGgalAcAryanAmno mataH, pracita iti tataH paraM daNDakAnAmiyaM jAtirekaikarephAbhivRddhyA thatheSTaM bhvet|| svaruciracitasaMzayA tadvizeSairazeSaiH punaH kAmamanye'pi kurvantu vAgIzvarAH, bhavati yadi samAnasaGkhyAkSaraistatra pAvyavasthA tato daNDakaH pUjyate. 'sau janaiH // iti / tathApi yagaNAdidaNDakAnAmapi kaviprayuktatvAduktaragaNaracitadaeDakavyatiriktayAdikRtadaNDakAnAmeva zeSazabdoddiSTAnAM pracitakasaMjJA Page #140 -------------------------------------------------------------------------- ________________ cturtho'dhyaayH| jJApanArthatAM sUtrasyAbhipretya vyAkhyAtrantarakRtavyAkhyAmanusarataivamavAdi kedAreNetyadoSaH / sarveSu daNDakeSu pAdAnte ytiH| zrutisaukaryeNa anye'pi daNDakA anyairuktaaH| yathAnayugalaguruyugAvevaM prakArAH kavIcchAnurodhAttadA yatra vakSyanta eSo'paro daNDakaH paNDitairIritaH siMhavikrAntanAmA // yatra rephAnkaviH svecchayA pAThasaubhAgyasApekSayA ropayatyeSa dhIraH smRto daNDako mattamAtaGgalIlAkaraH // laghurguruH krameNa yatra badhyate sudhIbhiricchayA sa daNDakastvanaGgazekharaH smRtH|| svecchayA rajau krameNa saMnivezayatyudAradhIH kaviH sa daNDakaH smRto jagatyazokamarI // sagaNaH sakalaH khalu yatra bhavettamiha pravadanti budhAH kusumastabakam // yakAraiH kavIcchAnurodhAnnibaddha prasiddho vizuddho'paro daNDakaH siMhavikrAntanAmA // evaM medhamAlAkusumastaraNottarakAmabANAdayo daNDakAH SaDviMzatyakSarAdhikAkSarapAdAH kavipravandhAnusAreNa sheyaaH| SaDviMzatyakSaranyUnatAyAM tu pUrvoktAsu jAtiSvevAntarbhAvo yathAyogaM bhavati // 114 // iti zrImadbhaTTarAmezvaramarimUnunArAyaNabhaTTaviracitAyAM vRttaratnAkaraTIkAyAM smvRttaadhyaaystRtiiyH|| - -- - cturtho'dhyaayH| evaM samavRttAnyabhidhAyA'dhunA ardhasamAnyAhaviSame yadi sau salagAdale bhau yuji bhAd gurukAvupacitram // 1 // (1) (1) udAharaNAntaraM yathA chandomaaryAm sa. sa. sa. la.gu. -gdo d --dli-yis- murava--ravapu-stanutAM mu-daM / / / / , / / , 1, / . Page #141 -------------------------------------------------------------------------- ________________ 10 - - - - - -- - - nArAyaNabhaTTIsahitavRttaratnAkareviSame dale prathame tRtIye ca pAde sau sagaNadvayaM salagAzca saMgaNa. laghuguruvaH, yuji same dvitIye caturthe ca pAde bhau bhagaNau punarbhagaNastato dvau gurU tadopacitraM nAma / ardhasamatvAd dvitIyArdhamapyevamevodAhAryam / evamagre'pi // 1 // bhatrayamojagataM guruNI ce yuji ca najau jyayutau drutamadhyA // 2 // 1) zrojagataM viSamapAdagataM bhagaNatrayaM guruNI ced dve akSare, yuji samapAde ja-ya-gaNaparau na-gaNaja-gaNau cetsA drutamadhyA nAma / upacitrA''pAtalikA'parAntikeyam / atrAparAntikAsaMnivezo bhrAntaH // 2 // sayugAtsagurU viSame ce- . dbhAviha vegavatI yuji bhAgau // 3 // (2) viSame pAde satrayaM guruzca, yuji same pAde bhagaNatrayaM gurU ca, iha bha. bha. bha. gu.gu. hemani-bhAMzuka-candana-li-tam // 5 / / , 5 / / , 5 / / , s, s. gaganaM capalAmilitaM yathA zAradanIradharairupacitram // . (1) udAharaNAntaraM yathA chandovRttaubha. bha. bha. gu.gu. - --L LL yadyapi zIghraga-tirmRdu-gA-mI / / , 5 / / , S / / , s, s.. na. ja. ja. ja. --- - -- - - --- - bahudha--navAna-pa duHkh-mupaiti|| / / / / / , / / ISI, . nAtizayAcaritA na ca mRddhI nRpatigatiH kathitA dutamadhyA // (2) udAharaNAntaraM yathA chandomaaryAm sa. sa. sa. gu. ----- ----- smarave-gavatI-brajarA-mA / / , / / / / s, s. Page #142 -------------------------------------------------------------------------- ________________ caturtho'dhyAyaH / chandaH zAstre vegavatI nAma, zrApAtalikaiveyam // 3 // oje taparau jarau guruve sau gaugbhadravirAD bhavedanoje // 4 // (1) zraje viSame pAde tagaNAtparau jagaNaragaNau guruzca, anoje'viSame same masa-ja-gaguravazca bhadravirAD bhavet / zrapacchandasikasyaiveyaM gaNanivezavizeSe saMjJA // 4 // asame sajau saguruyuktau ketumatI same bharanagAd gaH // 5 // ( 2 ) bha. bha. bha. gu. gu. kezava -- vaMzara-vairati--mugdhA ' / / , 5 / / , '||, 5, S. rabhasAnna gurungaNayantI kelinikuJjagRhAya jagAma // (1) udAharaNAntaraM yathA chandovRttau - ra. gu. hand yatpAda - tale ca-- kAsti ca-kraM ta. ja. SIS, S ' ' / , / '|, sa. ma. ja. gu. gu. ht haste vA kulizaM saroruhaM vA // S S S, / / ', / '|, S, S rAjA jagadekacakravartI syAcchaM bhadravirAT samaznute'sau // (2) udAharaNAntaraM yathA chandovRttau sa. ja. sa. gu. h hatabhU - ribhUmi - pAtaci --hnAM ||', |'|, / / ', ' bha. ra. na. gu. gu. yuddhasa -- hasrala - bdhajaya -- la - - kSmIm // ' / / , SIS, / / / , S, S. sahate na ko'pi vasudhAyAM ketumatIM narendra ! tava senAm // 206 Page #143 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkaraviSame dale pAde sajasA gaNA guruzca, same bharanA gaNA gurU ca ketumatI nAma / bharanagAditi samAhAraikavacanam // 5 // AkhyAnakI tau jagurU ga oje jatAvanoje jagurU guruzcet // 6 // 1) to tagaNau jagaNagurU guruzcauje viSame pAde, anoje same pAde ja-ta-ja-gaguravastadAkhyAnakI nAma // 6 // jatau jago go viSame same ce ttau gau ga eSA viparItapUrvA // 7 // (2) viSame ja-ta-ja-gaguravaH, same ta-ta-ja-gaguravastadeSA AkhyAnakI viparItazabdapUrvA / viparItAkhyAnakItyarthaH / anayorupajAtyantarbhAve'pi vizeSasaMjJAvidhAnArthamardhasamAdhyAye pAThaH // 7 // (1) udAharaNAntaraM yathA chandovRttau ta. ta. ja. gu.gu. - -- -- --LL bhRGgAva-lomaGga-lagIta--nA-da 551, 55I, ISI, s, s. ja. ta. ja. ga.gu. janasya-citte mu-damAda-dhA-ti // Isl, s sl, Isis Sg. S. . prANyAnakI ca smarajanmapAza mahotsavasyAzravaNe kvaNantI // (2) udAharaNAntaraM yathA tatraiva ja. ta. ja. guHgu. pralaM ta--vAlIka-vacobhi-re-bhiH 151, 551,51,, S. ta. ta. ja. gu. gu. - - - ---- svArtha pri-ye!saadh-ykaary-m-nyt|| 55 I,SSI,I 51, 5, kathaM kathAvaNanakotukaM syAdAkhyAnakI cedvipriitvRttiH|| Page #144 -------------------------------------------------------------------------- ________________ 111 caturtho'dhyAya / sayugAtsalaghU viSame guru yuji nabhI bharako hariNaplutA // 8 // (1) sagaNadvayAtsagaNalaghU guruzca viSamapAde, yuji same pAdena-bha-bha-rA gaNA hariNaplutA nAma // 8 // ayuji nanaralA guruH same njamaparavamidaM tato jarau // 8 // (2) viSame na-na-ra-laguravaH, same na-ja-ja-rA aparavaktraM nAma / asya vaitAlIyAntargatatve'pi saMzAntaravidhAnArthamatroktiH // 4 // ayujinayugarephato yakAro yuji ca najI jaragAzca puSpitAgrA / / 10 / (3) (1) udAharaNAntaraM yathA chandomaaryAm sa. sa. sa. la.gu. JL- - - - - - sphuTaphe-nacayA-hariNa-plu--tA / / 5, / / , / / s, / , 5. na. bha. bha. ra. -- - -- - - - - - valima-nozata-TA tara-NeH sutaa|| / / / , 5 / / , 5 / / , ' |'. kalahaMsakulAravazAlinI viharato harati sma harermanaH // (2) udAharaNAntaraM yathA chandomAryAm na. na. ra. la. gu. --- - -- - - sphuttsu-mdhur-vennugii-ti-bhi|||, / / / , Sis, / , 5 . na. ja. ja. ra. - - -- - -...stamapa--ravakta-mavetya-mAdhavam // / / / / / , ISI, S / s. mRgayuvatigaNaiH samaM sthitA vrajavanitA dhRtcittvibhrmaaH|| . (3) udAharaNAntaraM yathA aSTAGgahRdaye Page #145 -------------------------------------------------------------------------- ________________ 112 nArAyaNabhaTTIsahitavRttaratnAkareviSame nayugarephayakArAH,yuji same na-ja-ja-ra-guruvastadA puSpitAnA nAma / iyamapyaupacchandasikAntarbhUtaiva vizeSasaMjJArthamihoktA // 10 // vadantyaparavakAkhyaM vaitAlIyaM vipazcitaH / puSpitAgrAbhidhaM kecidaupacchandasikaM tathA // 11 // vipazcitaH paNDitA aparavaktrAkhyaM vaitAlIyamevedaM vadanti / puSpitAmAbhidhaM chanda aupachandasikameva kecidAhuH / idaM svasyApi sammatam / bhAvastUkta eva // 11 // syAdayugmakerajau rayau same ce ___ jjarau jarau gururyavAtparA matIyam // 12 // (1) viSamapAdera-ja-ra-yAH,same ja-ra-ja-ra-gAH, yavAdyavazabdAtparA mtii| yvmtiityrthH| tathA-- sauM lagau viSame yadi, sajajA gururlalitA same // na. na. ra. ya. -- - - - - - -- - madham--khamiva--sotpalaM priyAyAH , / / / , / / / , '|', 155 na. ja. ja. ra. gu. kalara--NanA pa-rivAdi-nI piye-v|| / / / , / / , |'| '|', s kusumacayamanoramA ca zayyA kisalayinI latikeva puSpitAyA // . (1) udAharaNAntaraM yathA mama-- ra. ja. sa. ya. kAmako-Ti pITha-vAsinI madIye 5 / 5, / 5, 515, 155 ja. ra. ja. ra. gu. --- - - ------ - ---- hRdambu-je'mbuja-kSaNA ci-raM vsntii|| 151, 5 |'|' / '|, duHkhajAlamAzu mUlato nihatya svakIyapAdapaGkaje ratiM dadAtu // Page #146 -------------------------------------------------------------------------- ________________ caturtho'dhyAyaH / zroje taparau bharau jarau gurU same ja ya. kIrtitA budhariyaM tu SaTpadAkhyA // rojarau jasaMyutau pade pade'tha yugme tarau jarau gururmRgI yavAnI // yuji nabhabhAH samake'pi tu, nayugarayugalaM tadA kaumudI // yadi viSame bhavato najau jarau, sajayAH same jagurU maJjusaurabham // tathA'STAviMzatirlaghava eko gururiti viSamaH pAdaH, triMzallaghava eko guruzceti samaH sA zikhA nAma / iyameva viparyastapAdA khaJja nAma | ete dve api dvikhaNDakaprakaraNoktazikhAkhaJjayozchandasoH maGgIkRtya yathAzrutavyAkhyAnena tadatirikte zratra jJeye / yadA tvasmaduktaprakAreNa tatra zakalazabdaM pAdaparamAzritya vyAkhyAyate [ tadA] tatraivaitayoruktatvAnnAtra vaktavyatA bhavati // 12 // (1) SaSTyakSaratA iti zrImadbhaTTarAmezvarasUri sUnunArAyaNabhaTTaviracitAyAM vRttaratnAkaravyAkhyAyAmardhasamAdhyAyazcaturthaH // 113 (1) atrA'dhyAye yAni jAtidvaya saGkareNotpannAnAM vRttAnAM lakSaNAni pratipAditAni teSvardhasamatvameva / yatra tu punarjAtidvayasaGkaro nAsti teSUpajAtitvam / atroktistu ardhasamavRttalakSaNakathanaprasaGge ardhasamasAzyahetunA / yadyucyeta 'upajAtInAmardhasamavRtteSvantarbhAvAt vRttAnAma samatva bheda svIkAreNaiva kAryanirvAhe, upajAtiSu vA'rdhasamavRttAnAmantarbhAvAt kAryanirvAhe sati kimardhasamatvopajAtivastudvayasvIkAreNeti / tatrocyate / zrayi chandaH zAstravidaH ! idaM hi pAMzupUraNaM yuSmAbhiH sthUladRzAM cakSuSSu vidhAtuM zakyaM na sUkSmadRzAm / yadbhavadbhirucyate 'upajAtInAmasamavRtteSvantarbhAvAd vRttAnAmardhasamatvabhedasvIkAreNaiva kAryanirvAhe iti tadasat, upajAtInAmardhasamavRtteSvanantarbhAvAt / ardhasamabhedasvIkAre'pi kAryA'nirvAhAt / yadyapi yatropajAtiSu pAdadvayamekalakSaNalakSitam / aparapAdadvayaM ca bhinnaikalakSaNaghaTitaM tAsAmupajAtInAma sAmyAdardhasamavRtteSvantarbhAvaH sambhavati / tathA'pi yatra caraNatrayasyaikaM lakSaNaM ekacaraNasya ca bhinnaM lakSaNaM tatrArdhasAmyAbhAvAt nArdhasamatvaM vaktuM zakyate / sarveSAM caraNAnAM bhinnalakSaNalakSitatvA'bhAvena viSamatvamapi na | caraNacatuSTayasyaikalakSaNalakSitatvA'bhAvena ca yuSmanmate samavRttatvamapi nAsti, tadevaM tatra kayApi rItyA bhavatAM palAyitumazakyatayA upajAtiH zaraNIkaraNIyaiva / tatsvIkAre ca upajAtilakSa 15 Page #147 -------------------------------------------------------------------------- ________________ 114 nArAyaNabhaTTIsahitavRttaratnAkarepaJcamo'dhyAyaH / ardhasamAnyatrAbhidhAyoddezakramamanusRtya viSamavRttAni lakSayatimukhapAdo'STabhirvarNaiH pare syurmakarAlayaiH kramAdbudaiH // satataM yasya vicitraiH pAdaiH sampannasaundarya taduditamamalamatibhiH padacaturUrdhvAbhidhaM vRttam // 1 // yasya vRttasya mukhapAda zrAdyapAdo varNASTakena, pare dvitIyAH pAdA makarAlayaiH samudrazcatubhirakSaraiH kramAdbuddheH satataM nairantaryeNa syustad vRttaM nirmalabuddhibhiH piGgalAdibhiH padacaturUrdhvAbhidhamuditamuktam / kiMviziSTaM tat / vicitrairvilakSaNaiH pAdairjAtaM saundaryaM yasya tat tAdRzam / atra varNairiti sampannasaundaryamiti ca vadatA gurulaghunivezaniyamo nAsti / kiM tu zrotRzrotrasaubhAgyArthaM varNavaicitryaM vidheyamiti sUcitam / prathamapAdo'STAkSaraH, dvitayo dvAdazAkSaraH, tRtIyaH SoDazAkSaraH, caturtho viMzatyakSaraH kArya iti phalito'rthaH / zratra caikadvitricaturaGkAnAM parasparatADanayA pAdAnAM parasparasaGkare zaGkhacakragadApadmAnAM parasparasaGkare kezavAdyA iva caturviMzatibhedA bhavanti / tatprastArato yathA 8/8|8|8 8 8 12 12 12 12 12 12 16 16 16 16 16 16/ 20 / 20/20 20 20/20 |12|16| 20|12|16|20| 8 | 16 | 20 | 8 | 16 | 20 | 12 8 2015 8 | 20 | 12 | 8 | 12 | 16 | 16 | 8 | 16/12/16/20/20 | 12 | 16 | 8 | 16| 20 | 20 | 8 | 8 | 12 | 8 | 20 | 20|12| 26| 16| 8 | 8 | 12/12 |20 20 12 16 12 16 20 20 8 | 16 | 8 | 16 | 20 | 20 |12| 8 | 12 | 8 | 8 | 12| 16 |12| 8 | 16 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | 10| 11 | 12| 13 | 14/15/16/ 17/18/19 / 20/21/22 / 23/24 zAkrAnteSveva keSucidardhasamatvaM keSuciccopajAtitvamityardhajaratIyatvasyAnaucityAt, yatropajAtitvaM tatropajAtitvameva mantavyamityucitam / yaccocyate "upajAtiSu vArdhasamatvasyAntarbhAvAdupajAtisvIkAreNaiva kAryanirvAhe " iti tadapyalIkameva / jAtidvaya sammelanasambhUteSu vRtteSu upajAtitvasya vaktumazakyatvAt / sunirUpitamevedaM ( pR072 ) pUrvaM TippaNyAmiti nAtra punarnirUpyate / zrata eva piGgalAcAryaiH "zrAdyantAvupajAtayaH" ( piM0 sU0 6-18 ) iti "vRttam' (piM0 sU0 5-1 ) ityupakrame "samamardhasamaM viSamaM ca" (piM0 sU05-2 ) iti ca sUtritam / yadi nAma parasparasya paraspare'ntarbhAvAdeva kAryanirvAhaH samabhaviSyat tadA kathametat sUtradvayaM samagaMsyata / tasmAnmaduktameva jyAyaH ityalaM pallavitena / vistarastu yathAvasaraM prakAzayiSyate / Page #148 -------------------------------------------------------------------------- ________________ paJcamo'dhyAyaH / atraikaikapaGktisthitakoSTakacatuSTayasthitAGkasamAnAkSarakramikapAdarekaiko bhedosheyH| tatra prathamabhede muulsthitmudaahrnnm| dvitIye tu mamaiva yathA lobha lambhaya vilayaM (5) lAbhAlAbhAvubhau bhAvaya samAnau bhava dhIraH (16) // yatnAd gurujanagauravamAcara (12) yadi tavAsminnamuSmizca loke yazo vizAlamAzAsyaM syAt (20) // idamevodAharaNaM pAdavyatyayenetareSu dvAviMzatibhedeSu yojyam // 1 // ... etasyaiva pratipAdamante gurudvayaniyame saMjJAntaramAha prathamamuditavRtte viracitaviSamacaraNabhAji // gurukayugalanidhana iha sahita AGA laghuviracitapadavitatiyAtariti bhavati pIDaH // 2 // (1) (1) udAharaNAntaraM yathA chandovRttau akSa. gu.gu. kusumitasahakAre 12 akSa. ----- -- hatahimamahimazucizazAGka SS 16 akSa. gu. gu. vikasitakamalasarasi maMdhusamaye'smin 20 akSa. gu.. pravasasi pathikahataka ! yadi bhavati tava vipaasH|| .. . ...... . ... . Page #149 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkareviracitAnviSamAnviSamasaGkhyAkAkSarAMzvaraNAnbhajati, evaMbhUte prathamokte padacaturvAbhidhe vRtte iti sarvo'nuvAdaH, guruyugmaM nidhane'nte yasya tAdRze sati / svArthe kaH / itItthaM prakAra AGA upasargeNa sahitaH pIDaH ApIDo bhavatItyarthaH / kIdvaka / laghukRtapadaracanayA yatiryasmin , ante gurudvayasya niyatatvAditarabhAge laghuviracitatvam / zrutisukhakarI ca svecchayA yatiH kAryeti sUcanAya yatigrahaNam / viziSTAnuvAdazcASTAdyakSareSveva pAdeSvante gurudvayaM kAryam , na tu tato'tiriktamiti sUcanArthaH / ApIDa iti saMjJAyAzchandasyapravezAdAGA sahita ityuktirItiH / pUrvoktarItyApIDe caturvivaMzatiprakAraprathamabhedodAharaNamidam / zrApIDa eva saptamATamaikAdazAnbhedAnvyutpAdyavyutpAdanAya vyutpAdayati prathameti tribhiH||2|| prathamamitaracaraNasamutthaM zrayati sa yadi lakSma // irataditaragaditamapi yadi ca turya caraNayugalakamAvikRtamaparAmiti kalikA sA // 3 // turyazabdena zlokacaturthIzaH pAda ucyate / tatazca prathamaM turya prathamazca. raNaH itaracaraNasamutthaM svA'nantaradvitIyacaraNasthaM lakSma lakSaNaM zrayati, zravalambate itarattayaM dvitIyapAde itaragaditaM svA'vyavahitaprathamacaraNagataM lakSaNaM zrayati, aparaM caraNadvayaM tRtIyacaturtharUpamavikRtaM yathAvasthitamityevaMvidhA sa pApIDa eva sA prasiddhA klikaa| yadvA sa pApIDaH prathama prathamasthAne prathamapAde dvitIyapAdalakSaNaM zrayati sA kalikA / dvAdazAkSarASTAkSaraSoDazAkSaraviMzatyakSaH pAdaiH krameNa ghaTiteti sampiNDitArthaH / paiGgale tvetasyo maarIti nAma / / 3 // dviguruyutasakalacaraNAntA mukhacaraNagatamanubhavati ca tRtiiyH|| aparamiha hi lakSma prakRtamakhilamapi yadidamanubhavati lavalI saa||4|| tRtIyazcaraNo mukhacaraNagataM prathamacaraNasthaM lakSaNamanubhavatyavalambate / aparaM pAdatrayaM prakRtamakhilaM lakSma pApIDalakSaNaM zrayati tadA lavalI nAma / krameNa dvAdazAkSaraSoDazAkSaraviMzatyakSarapAdavatItyarthaH / gu. rudayayuktacatuSTayAnteti vRttapUraNArthaM sAmAnyalakSaNamevAnUditam // 5 // Page #150 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| prathamamadhivasati yadi turya, caramacaraNapadamavasitaguruyugmam // nikhilamaparamuparigatAmati lalitapadayuktA, taaddmmRtdhaaraa||5|| prathamaM turya prathamazvaraNazvaramacaraNapadaM caturthacaraNasthAnaM prApnoti / caturtho bhavatItyarthaH / prAranikhilaM prathamAdicaraNatrayamApIDaprathamapAdoparigatadvitIyAdipAdasamaM tadidaM chando'mRtadhArA nAma / avasitau gurudvayayuktamiti idamityasya vizeSaNaM satpUrvavatsvarUpakIrtanArtham / lalitapadayukteti vRttapUraNAya svarUpoktiH / dvAdazaSoDazaviMzatyaSTAkSarapAdakrama. vatI bhavatIti saGkalitArthaH / yadyapi vRttikAraNa prathamasya tRtIyatve tRtIyasya ca prathamatvelavalI,prathamasya caturthatve caturthasya ca prathamatve'mRtadhAreti. SoDazadvAdazASTAviMzatyakSarapAdakrameNa vizatidvAdazaSoDazASTAkSarapAdakrameNa ca trayodazaikonaviMzatibhedayorete saMjhe iti maJjaryA vizeSA'bhAve'pi uttarayovizeSa uktaH, udAharaNe ca tathaiva kRte, tathApi "prathamasya vipa. se majarIlavalyamRtadhArA" (piM0 sU05-24 ) iti sUtrasya sAdhA. raNatvAtprathamapAdamAtraviparyAsoktaritareSAM kramA'bhyanujJayA vA sUtrasya mUlakArokta evArthe tAtparyAdevamuktam / prApIDavatpadacaturUrve'pi pAdavyatyAse maaryAdyA bhedA zeyAH / tathA AdAveva sakalapAdeSu gurudvaya. yutaM padacaturUvaM pratyApIDaH / yathA vRttI cittaM mama ramayati kAntaM vanamidamupagiriNadi // kUjanmadhukarakalaravakRtajanadhRti, puMskokilamukharitasurabhikusumacitatarutati / / - AdAvante ca gurudvayasahitaM tadevobhayApIDaH / paiGgale tvayamapi pratyApIDa eva pathA tatraiva kAntAvadanasarojaM hRdyaM dhanasurabhimadhurasADhyam / / pAtuM rahasi satatamabhilaSati mano me kiMcinmukulitanayanamaviratabhaNitaramaNIyam // ' anayoH pUrvoktavidhayA caturviMzatitvamUhyam / udAharaNAni tvativistarabhayAnodAhRtAni svayamUhyAni // 5 // . iti zrInArAyaNabhaTTaviracitAyAM vRttaratnAkaraTIkAyAM padacaturUprakaraNam // Page #151 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare viSamavRttAntarANyAha sajasAdime salaghuko ca nasajagurukairathodgatA // vyavigatabhanajalA gayutAH sajasA jagau caraNamekataH paThet(1) // 6 // pAda iti zeSaH / zrAdime pAde sa-ja-sa-laghavaH / athA'nantaram, dvitIyapAde ityrthH|n-s-j-gurussustsu tRtIye'mraupAde yebha-na-ja-laghavaste gayutA guruyuktAH kAryA ityarthaH / parizeSAccaturthe sa-ja-sAgaNAja-gurU ca crnnm| ekavacananirdezAtprathamamekaM caraNamekata ekIkRtya dvitIyenetyarthAtpaThet / prathamadvitIyau pAdAvavilambena paThet / atyantayatiM na kuryAdityarthaH / sajasamiti dvandvaikavadbhAvaH / svArthe kau / trayANAM pUraNe'vau gatA ye bha-na-ja-lAste gayuktAH kAryA iti / madhyamapUraNapadalopisamA. sAzrayaNena uddezavidhAnAdvAsarvavidhAnAcca tIyapratyayotpattirasAmarthya ca na bhavatIti zeyam / ekata ityekazabdo bhAvapradhAnastRtoyArthe ca tsiH| tathA caikyenetyarthaH / lyablope pazcamI vA / prathama dvitIyenaikaM vidhAya paThedityarthaH // 6 // (1) udAharaNAntaraM yathA chandovRttau sa. ja. sa. la. - -- --- --- mRgalo-canA za-zimukhIca / / , / / / / / na. sa. ja. gu. -yig-yis / -lis-dng- rucira- dazanA--nitambi-nI // / / / / / / 5, / / , 5. - -- -- -AL haMsala--litaga--manA la-la-nA 5 / / / / / / / ,1, 5 sa, ja. sa. ja. ga. . pariNI--yate y-dibhve--kulodg-taa|| / / / / / / / / , . Page #152 -------------------------------------------------------------------------- ________________ ... pnycmo'dhyaayH| caraNatrayaM brajati lakSma __ yadi sakalamudgatAgatam // nauM bhagau bhavati saurabhaka caraNe yadIha bhavatastRtIyake // 7 // (1) svArthe kaH / tRtIye caraNe naura-gaNana-gaNau bha-gurU cbhvtH| caraNatrayaparizeSAtprathamadvitIyacaturtharUpaM udgatAsthitaM samagraM lakSaNaM bhajati, tadeha zAstre saurabhakaM bhavatIti vyavahitAmvayA'dhyAhArAbhyAmarthaH // 7 // nayugaM sakArayugalaM ca bhavati caraNe tRtIyake // taduditamurumatibhirlalitaM __ yadi zeSamasya khalu pUrvatulyakam // (2) tRtIyapAde na-na-sa-sAH, zeSaM tRtIyAnyavaraNatrayaM pUrvoktodgatAvattadA (1) udAharaNAntaraM yathA chandovRttau sa. ja. sa. la. vinivA-rito'pi-nayane-na / / / / / / , / na. sa. ja. gu. tadapi kimihA-gato bha--vAn // / / / / / 5:15, 5 ra. na. bha. gu.. --- - - - etade----va tava - saurabha-kaM sis, / / / , 5 / / sa. ja. sa. ca. gu. yadudI--ritArtha--mapinA-vabudhya--se // . / / / / / / s, 151, 5, (2) udAharaNAntaraM yathA chandovRttau sa. ja. sa. la. satataM---priyaM v-dmnuu-n|| / / / / / Page #153 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarebahudarzibhilalitaM nAmoktam / mateviSayabAhulyenorutA na tu svataH / anyathA sthUlabuddhitvoktyA nindaiva syAt / svArthe ko| tathodgatAyAH prathamatRtIyapAdavyatyaye mantharA nAma / udAharaNamUhyameva // 8 // iti vRttaratnAkarIkAyAmudgatAprakaraNam // msau jbhau gau prathamAjirekataH pRthaganya tritayaM sanajaragAstato nanau saH // trinaparikalitajayau pracupitamidamuditamupasthitapUrvam // 6 // (1) na. sa. ja. gu. - -- --- mamala---hRdayaM---guNotta--ram // / / / / / / / , 5 na. na. sa. sa. lndty sulali--tamati---kamanI--yatamaM / / / , / / / / / / / s, sa. ja. sa. na. gu, - --- - -- -- puruSaM tyajanti na tu jA-tuyoSi-taH // / / / / / / s,.151, 5, (1) udAharaNAntaraM yathA chandovRtto ___ ma. sa. ja. bha. gu.gu. tlly tlly rAmA kA-makare--NukA mR-gAyata--ne-trA ss s, ils, is i, sil, ss sa. na. ja. ra. gu. - -- - - - - -- hRdayaM harati payodha--rAvana-mrA // / / / / / / / , SI5, , na. na. sa. . - - - -- - iyama---tizaya-subhagA / / / , / / / / / , na. na. na. ja. ya. bahuvi--dhanidhu--vana ku--zalA l-litaanggii|| / / / / / / / / / / / / 55, Page #154 -------------------------------------------------------------------------- ________________ paJcamo'dhyeyaH / ma-sa-ja-bha-gaguravaH prathamapAdaH / sa caikaH pRthakpaThanIyaH, na tuGgatAdivaTu dvitIyenaikIkRtyetyarthaH / prathamArthe tasiH / zranyazJcaraNatrayaM kathyata iti zeSaH / sa-na-ja-ra-gurubhirdvitIyaH pAdastadanantaraM tRtIyapAde na-nau sa-gaNazca / tribhirnagaNaiH parikalitau sahitau ja-yau gaNau caturthe pAde / idaM chanda upasthita padapUrvaM pracupitam / upasthitapracupitamityarthaH / zranyastu prathamo'GghrirekaH kevalaH paThanIyaH / zranyattu caraNatrayaM pRthakkathanAdbhinnatvenaikIkRtya paThanIyam / na tu tatpraticaraNAntaM virAmaH kAryaH, tataH zlAkArthe tu vizeSataH" ityasyApavAdo'yamiti vyAcakhyau // 6 // nau pAde'tha tRtIyake sanau nasayuktau prathamAGghrikRtayatistu vardhamAnam // tritayamaparamapi pUrvasadRzamiha bhavati pratatamatibhiriti gaditaM laghu vRttama ||10|| (1) tRtIyapAde nau nagaNau, atha tataH sa nau sagaNanagaNau nasagaNAbhyAM yu. tau evaM SaDU gaNA bhavanti / aparaM pAdatrayaM prathamadvitIyacaturtha rUpamupasthitapracupitatulyameva bhavati / ityamunA prakAreNa prasiddhadhIbhirlaghu sundaraM vardhamAnaM nAma vRttamuditamuktam / prathamAGghrau kRtayA yatyA prastUyate prazasyate prazastatayA paThyate tattAdRgiti vardhamAna vizeSaNam / tugabhAvastu " zrAga 1 (1) udAharaNAntaraM yathA chandovRttau ma. ja. bimboSThI - kaThino--nnatasta-nAvana-tA-GgI SS S, 115, 151, 511, S, S ra. gu. sa. na. ja. sa. hariNI - zizuna - - yanA nitambagu- vIM // 1 1 5, / / / , 15 1, SIS, S na. sa. na. na. na. madaka - - lakari -- gamanA 111, III, IIS, na. na. na. bha. gu. gu. tsahhaa janaya - - ti mama manasi 111, / / / , / / / , 16 sa. pariNa - tazazi-- vadanA 111, 111, IIS ja. ya. mudaM ma--dirAkSI // 151, ISS, Page #155 -------------------------------------------------------------------------- ________________ 122 nArAyaNabhaTTIsahitavRttaratnAkare majamanityam" itismaraNAt / tu iti bhinnapade tu yatirityantaM pulliGgaM strIliGga vAnanvitaM syAt / yatIheti tu pATho nirdoSaH / ayaM ca pUrvoktAnu vAda eveti vyAkhyAdvayaM tadvadeva zeyam // 10 // asminneva tRtIyake yadA tajarAH syuH prathame ca viratirArSabhaM bruvanti / tacchuddhavirAT puraH sthitaM tritayamaparamapi yadi pUrvasamaM syAt // 11 // (1) asminvardhamAne eva upasthitapracupite vA tRtIyapAde yadi ta-jara gaNAstrayaH syuraparaM ca caraNatrayamupasthitapracupitavatsyAt, tacchu. ddhavirADidaM puraH sthitaM pUrva vartamAnaM yasya tAdRzamArSabhaM zuddhavirADAbhaM nAma bruvanti vRddhaaH| saMjJAyA vRtte'pravezAdukte rItiriyaM prathame pAde yatiriti pUrvavadevArthaH / paiGgale tu zuddhavirAvRSabhamiti saMjJA / kecittu prathame pAde yatAvArSabham / yadA tu pratipAdaM yatistadA zuddhavirADAdikaM tadeva yatibhedAcchandodvayameva pRthagvadanti // 11 // ityupasthitapracupitaprakaraNam // (1) udAharaNAntaraM yathA chandovRttau ma. sa. ja. bha. gu.gu. - - - - - -- - - kanyeyaM kanako-jvalA ma-nohara--dI-ptiH Sss, II, ISIS / / ,s,s sa. na. ja. ra. gu. - - - -- zazini-rmalava-danA vi--shaalne-traa|| / / , / / / / 5,155, 5 pInoru-nitamba--zAlinI 551, 151, 5 15 na. na. na. ja. ya. mukhaya--ti hRda-yamati--zayaM ta--ruNAnAm // / / / / / / / / / , 15, 15s Page #156 -------------------------------------------------------------------------- ________________ paJcamo'dhyAyaH / atra granthe'nuktAni cchandAMsi sAmAnyasaMjJayA gRhNAti - viSamAkSarapAdaM vA pAdairasamaM dazadharmavat / yacchando noktamatra gAtheti tatsUribhiH proktam / / 12 // viSamANyakSarANi yeSu tAdRzAH pAdA yasya tat / tathA akSarANAM vaiSamyaM ca pAdeSu gurulaghukramaniyama sAmyAbhAvAtsaGkhyAsAmyAbhAvAcca / vA zrathavA / pAdairasamaM svIyaiH pAdaiH kRtvA catuHsaGkhyAkapAdairanyavRttaratulyaM tripaJcaSaDAdipAdamiti yAvat / na tu samasaGkhyAkapAdarahitamityarthaH / SaTpadAdyasaGgrahApatteH / zrata eva zeSaM gAthAstribhiH SaDubhizcaraNaizcopalakSitAH / ( vR0201 - 18 ) iti prAguktam / viSamAkSarapAdatvaM padacaturUrdhvAdInAmapyastIti teSAM gAthAtvaM nivArayitumAha-yaditi / zratra yacchando vizeSato noktaM tadityarthaH / idaM cAvRttyA svAtantryeNA'pi yojyam / tena samAkSarapAdAnAM samapAdAnAM ca kuDmaladantyAdInAmapi gAthAtvaM sidhyati / zrata eva " atrAnuktaM gAthA" (pi0sU08 - 1) iti sammugdhAkAreNa sUtritaM piGgalena / vipamAkSarapAdasya gAthAtve'STadazasaptanavAkSara mUlakArikaivodAharaNam / pAdairasamatve udAharaNamAha-dazadharmavaditi / dazadharmazabdayogAllakSaNayA bhAratasthA SaTpadA gAthA dazadharmazabdenocyate / sA yathA daza dharmaM na jAnanti dhRtarASTra ! nibodha tAn / mattaH pramatta unmattaH zrAntaH kruddho bubhukSitaH // tvaramANazca bhIruzca lubdhaH kAmI ca te daza / iti / asamapAdAnAM dazASTAdazAdipadAnAM nATakAdisthanAnyAdInAmapya na gAthAtvamuktaM bhavati / yathoktam 123 zabdato vArthato vApi manAkkAvyArthasacanA / yatrASTabhirvA dazabhiraSTAdazabhireva vA // viMzatyA padairvApi sA nAndI parikIrtitA / iti / 'yacchando noktam' ityasya svAtantryeNa vyAkhyAne samAnAmapi gAthAtvaM bhavati / tatra kiyatInAM vRttyAdiparyAlocanayodAharaNAni salakSaNAni kathyante / tatra triSTubhi - 'bhatanagagurubhiH kuDmaladantI nAma' / yathA-- kuDmaladantI vikaTanitambA kinnarakarAThI laghutaramadhyA / bimbaphaloSThI mRgazizunetrA mitra ! bhavantaM sukhayatu kAntA // zratra paJcabhiH Sadbhizca yatiH / jagatyAm - 'najajarairvaratanuH / yathAfe ! vijahIhi DhopagUhanaM tyaja navasaGgamabhIru ! vallabham / zraruNakarodgama eSa vartate varatanu ! sampravadanti kukkuTAH // 47 Page #157 -------------------------------------------------------------------------- ________________ 124 nArAyaNabhaTTIsahita vRttaratnAkare SaDbhiH SaDubhizca yatiH / 'mabhasamairjaladharamAlA / yathAdhatte zobhAM kuvalayadAmazyAme zailotsaGge jaladharamAlA nIlA / vidyullekhA kanakadhRtAlaGkArA krIDAsuptA yuvatirivAje patyuH // caturbhiraSTabhizca yatiH / "nau rau gaurI / " yathA I praNamata caraNAravindadvayaM tribhuvananamitasya gaurIpateH / sakRdapi manasaiva yaH sevitaH pravitarati yatheSTamaSTau guNAn // etasyA eva gauryA daNDakAtprAgekaika rephavRddhau nAmAntarANi bhavanti // "bhatanasA lalanA / " yathA yA kucagurvI mRgazizunayanA pInanitambA madakarigamanA / kinnarakaNThI sulalitadazanA sA tava saukhyaM vitaratu lalanA // paJcabhiH saptabhizca yatiH / zratijagatyAm - "sajasajagaiH kanakaprabhA " / yathA kanakaprabhA pRthunitambazAlinI vipulastanI hariNazAvakekSaNA | iyamaGganA nayanayoH pathi sthitA kurute na kasya madanAturaM manaH // "nanatatagurubhiH kuTilagatiH" / yathA adharakisalaye kAntadantakSate hariNazizudvazAM nRtyati bhrUyugam / dhruvamidamucitaM yadvipattau satAmatikuTilamateH syAnmahAnutsavaH // saptabhiH SaDubhizca yatiH / zakkaryAm - "bhajasanairgurubhyAM ca varasundarI" / yathA svAduzizirojjvalajalaiH suparipUrNa vIcicayacaJcalavicitrazatapatram // haMsakalakUjitamanoharataTAntaM pazya varasundari ! sarovaramudAram // "mabhanayagaNaiH kuTilam" / yathAzradhvanyAnAM janayati sukhamuccaiH kUjandAtyUho'yaM pathi niculini toyopAnte // karNATarastrIratikuharitatulyacchedai nadaiH kaNThaskhalana kuTilamandAvartaiH // vedaM rasaiH samudraizca yatiH / zraSTau - "bharanabhabhagaiH zailazikhA / " yathAzailazikhAni kukhazayitasya hareH zravaNe jIrNatRNaM kareNa nidadhAti kapizcapalaH // kSudravadhApUvAdaparihAravinItarupa stasya na tAvatava laghutA dvipayUthabhidaH // Page #158 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| "bhrynngairvryuvtii|" kuJjarakumbhapIThapInonnatakucayugalA . ___pArvaNazarvarIzagarvApahamukhakamalA // pInanitambabimbasambAhanazithilagati muManarAdhirAja! bhUyAttava varayuvatiH // . atyaSTau-"sasajabhajagagairatizAyinI / " yathA mAgheiti dhautapuranmitsarAnsarasi majanena zriyamAptavato'tizAyinImapamalAGgabhAsaH // avalokya tadaiva yAdavAnaparavArirAzeH ziziretararociSApyapAM tatiSu maGktamIze // (zi08-71) dazabhiH saptabhizca yatiH / "najabhajajalagairavitatham / " yathAzrutiparipUrNavaktramatisundaravAgvibhavaM tamakhilajaiminIyamatasAgarapAragatam // avitathavRttaviprajanapUjitapAdayugaM pitaramahaM namAmi bahurUpamudAramatim // etadevASTapazcacaturbhiryatau kokilakaM nAma yathAnavasahakArapuSpamadhuniSkalakaNThatayA madhuratarasvareNa parikUjati kokilakaH // prathamakakAraviddhavacanairdhanalubdhamate ! tava gamanasya bhaGgamiva samprati kartumanAH // dhRtau-"rasajajabharairvibudhapriyA" / yathAkundakomalakuDmaladyutidantapaGktivirAjitA haMsagadgadavAdinI vanitA bhavedvibudhapriyA // pInatuGgapayodharadvayabhAramantharagAminI netrakAntivinirjitazravaNAvataMsitakairavA // aSTabhirdazabhizca yatiH / atidhRtau-"ymnsrrgurubhirvismitaa"| yathA mAghezriyA juSTaM divyaiH sapaTaharavairanvitaM puSpavarSe puSTazcaidyasya kSaNamRSigaNaiH stUyamAnaM nirIya // prakAzenAkAze dinakarakarAnvikSipadvismitAkSa . narendreraupendraM vapuratha vizaddhAma vIkSAmbabhUve // (zi020-71) SaDabhiHSabhiH saptabhizca yatiH / prakRtau-"najabhajaja jaraidhRtazrI" / Page #159 -------------------------------------------------------------------------- ________________ 126 nArAyaNabhaTTIsahitavRttaratnAkare yathA mAghe turagazatAkulasya paritaH paramekaturaGgajanmanaH pramathitabhUbhRtaHpratipathaM mathitasya bhRzaM mahIbhRtA // paricalato balAnujabalasya puraH satataM dhRtazriya zviravigatazriyo jalanidhezca tadA'bhavadantaraM mahat // (zi03-82) triHsaptasu yatiH / evamAdIni vRttAni prastAramahAkaviprayogeSu dRzyamAnAni gAthAkhyAni / yadA tu 'yaMcchando natimatra' iti viSamAkSarapAdamityasya vizeSaNaM tadA samacchandasAM gAthAtvAbhAvAdetAni triSTubAdiSveva draSTavyani / evamanyAnyapi cchandAMsi kaviprayogAnurodhAjJayAni, samAdhasamaviSamaprastAreSu teSAmupalambhAt / vizeSasaMjJA'zAnAttu nodAhRtAni / ____etajAtivRttAtmanA dvividhamapi cchando na kevalaM saMskRtaviSayam / kiMtu prAkRtadezabhASAsvapi kavIcchayA bhavati / tatrAyaiva prAkRtAAdaSu gAtheti saMzitA sA / tathA mamaiva salasiNehamizraGko tui guNaraNAare udido / nIluppalappavohe siDhilo mA bhodu pacchaNA esA // . (sakalasnehamRgAGkastvayi guNaratnakAre uditaH / nIlotpalaprabodhe zithilo mA bhavatu prArthanaiSA // ) vaitAlIye ca zakuntalAyAM yathA zahaje kila je viNindie Na hu de kamma vivajaNIae / pazumAlaNakammadAluNe aNukampAmidue vva zottie // ( sahajaM kila yadvininditaM na khalu tatkarma vivarjanIyam / pazumAraNakarmadAruNo'nukampAmRdureva shrotriyH||) evaM samAdiSvapi karpUramAryAdau JayAnyudAharaNAni, bhASAyAmapi / tatra mahArASTrabhASAyAmupajAto yathA agA! murArI bhavaduHkha bhArI kAmAdivairI mana he tharArI // mI mUDha devA na karIMca sevA mAjhA kuThAvA pari tAM karAvA // gurjarabhASAyAmapi sragviNI yathAvittate saMcavU yuktate bhogavU agnite homavU vipra prApay // pApate khaNDavU kAmate daNDavU puNyate saMcavU rAma seva* // kAnyakubjabhASAyAmapi vasantatilakA yathA..... kandapaMrUpa jabateM tuma lIhna kRSNa ! se kopa kAma hamahI bahu pIra choDI // Page #160 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| ____127 to bheTikai virahapIra nasAu morI ye bhAMti dUti paThaI kahi bAta gopI // mlecchasaGkara mAlinyAM yathA kasyacit- / haranayanasamutthajvAlayA vaha jalAyA ratinayanajalaughaiH khAka bAkI bahAyA // tadapi dahati ceto mAmakaM kyA karogI __ madanazirasi bhUyaH kyA balA Ana lAgI // . evaM gauDAdibhASAsu tattatsaGkare codAharaNAni sheyaani| atha "zeSaM gAthA" iti sAmAnyata upakSiptAni vistarabhItevizeSato noktAni prAkRtAdiSu prAyaH paridRSTAni cchandAMsi prAkRtapiGgalazambhucchandazcUDAmaNyAdigranthaparyAlocanayA vyutpitsuvyutpattyarthamasmAbhirucyante / tatra mAtrAcchandaHsUpayuktA gnnbhedaaH| tatra dvikalau chau / yathA-5, / , triklaastryH|', Si, / / / catuSkalAH "pazcAryAdiSu saMsthitAH" (vR.ra.1-8) ityatra paJca mUla eva pUrvamuktAH / paJcakalA. aSTau / 's sis, / / / s, 55, / / / / / / / / / / / / / / , SaTkalAstrodaza yathA 53s, / / ss, Isis, s / / s, / / / / s, 1551, 51', / / isi,ssil, / / / / / 5 / / / , 5 / / / / , / / / / / / , eteSAM vyavahArArtha saMjJAstAstAstaistaiH kRtAstA atyantopayogAbhAvAd dvikakalAdizabdaireva vyvhaarsiddhmrnthvistrbhyaanocynte| gauravAtSaTkalasya hari-zazi-sUrya-zaka-zeSa-ahi-kamalabrahma-kali-candra-dhruva-dharma-zAli-karasaMzAH / - - 12 13 zratha gAthAprakaraNam / tatra catuHpazcAzadbhirmAtrAbhirgAhUH, saptapaJcAzadbhirgAthA / viparItArdhaghaTitAbhistAvatIbhireva vigAthaH / SaSTimAtra udgaathH| dviSaSTimAtrA gAhinI / saiva viparItArdhA dviSaSTimAtrA siNhinii| catuHSaSTimAtrAbhiH skandhaka iti sapta bhedaaH| tatra yadArdhadvaye'pi sapta sArdhAzcaturmAtrikA gaNAH SaSThagaNastvekalaghurUpastadA gAhUH / atra udAharaNam cando candaNahAro tAvatra rUaM panAsanti / caNDesarassa kItI jAvatra appaM na daMsaha // . (candrazcandanahArastAvadrUpaM prakAzayataH / caNDezvarasya kIrtiryAvadAtmAnaM na darzayati // ) Page #161 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare saMskRte tviyamupagItiH / zrAyaiva prAkRte gAthA / udAharaNaM mamaiva prAguktam / taduktam 128 paDhamaM bAraha mattA vIe zradvAra hehiM saMjuttA / jaha paDhamaM taha tI dahapaJcavihUsizrA gAhA // ( prathamaM dvAdaza mAtrA dvitIye'STAdazabhiH saMyuktA / yathA prathamaM tathA tRtIyaM dazapaJcavibhUSitA gAthA // iti / ) tatra yadi saptaviMzatirguravastrayazca laghava ityevaM triMzadakSarA tadA lakSmInAmnI / SaDviMzatirguravaH paJca laghavastadA RddhiH / evamekagurupaJcapaJcAzallaghuparyantamekaikaguruhAse laghudvayadvayavRddhau ca triMzadakSarakaM bhedamArabhya SaTpaJcAzadakSarabhedaparyantaM saptaviMzatirbhedAH / krameNa tannAmAni-lakSmI - Rddhi-buddhi-lajA-vidyA - kSamA- gaurI-dehI - - rAtri -- pUrNAcchAyA-kAnti- mahAmAyA - kIrti-siddhA-mAnI - rAmA - gAhinI -- vizvAvAsitA - zobhA - hariNI- cakrI - sArasI - kurarI - siMhI - haMsI (27) iti / trayodazalaghu paryantaM viprA, tata ekaviMzatiladhvavadhi kSatriyA, tataH saptaviMzatyavadhi laghubhirvaizyA, tataH sarvA zuddheti gAthAjAtiH / gAthAntargatenaikena jagaNena kulInA gAthA bhavati / dvAbhyAM kulaTA | bahubhirvezyA jagaNarahitA raNDA / tatrApi yA prathamAdiviSamAdisthAne jagaNayuktA sAgurviNIti saMjJitA karturnAyakasya ca duSTA bhavati / sarvAsAM gAthA - nAM prathamapAdo haMsIvanmantharaH paThanIyaH, dvitIyaH siMhavikramavaduddhataH, tRtIyo gajagativallalitaH, caturthaH sarpagativaJcaJcala iti / gAthAdvitIyArdhaM yadi prathamaM prathamaM ca dvitIyaM tadA vigAthaH / iyaM saMskRte udgItiH / yathA 1 parihara mANiNi ! mANaM pekkhahi kusumADaM gIvassa / tumha kara kharahi gerahai gulizrAi dharapura kira kAmo // ( parihara mAnini ! mAnaM prekSasva kusumAni nIpasya / tava kRte kharahRdayo gRhNAti gulikA dhanuSi kila kAmaH // ) tathA dvayorapyardhayostriMzanmAtrA gAthA prathamArdhavadyadi bhavati tado dvAthaH / yathA - soUNa jassa NAmaM aMsa rANAI sumuhi ! ruddhantI / bhaNa bIraceivaiNo pekkhAmi muhaM kahaM jahicchaM se // ( zrutvA yasya nAmAzrUNi nayane sumukhi ! rundhanti / bhaNa vIracedipateH pazyAmi mukhaM kathaM yathecchaM tasya // ) iyameva saMskRte gItiH / tathA pUrvArdhe triMzanmAtrA gAthAvat uttarAdhe Page #162 -------------------------------------------------------------------------- ________________ paJcamo'dhyAyaH / 126 ekagurvAdhikyena dvAtriMzat tadA gAhinI / zrardhavaiparItye ca siMhinI / krameNodAharaNe muJcahi sundari ! pAaM zrapahi hasiUNa sumuhi ! khaggaM me kappiA mecchusarIraM pecchira vANAi tumma dhu zrahaM vIro // ( muJca sundari ! pAdamarpaya hasitvA sumukhi ! khaDgaM me / kalpayitvA mlecchazarIraM prekSiSye vadanaM tava dhruvamahaM vIraH // ) varasa kaha viTThI tappa bhuNe dizrANisaM jAganto / NIsa sAhasako Nindara indaM a surabimbaM a // ( varSati kanakasya vRSTiM tapati bhuvane divAnizaM jAnat / niHzaGkaM sAhasAGko nindati indraM ca sUrabimbaM ca // ) ete saMskRte lalitAvalgu gItisaMjJe / tathArdhadvaye'pi caturmAtrikASTagaNaghaTitaM skandhakaM setukAvye yathA jaM jaM zraNei giriM rairahacakkapaDighaTTaNasahaM haNumA / taM taM lIlAi galo vAmakarattolliaM raei samudde // ( yaM yamAnayati giriM ravirathacakraparighaTTanasahaM hanumAn / taM taM lIlayA nlo vAmakarottolitaM racayati samudre // ) iyameva saMskRte zrAryAgItiH / zratra yadyaSTAviMzatirguravaH, aSTau laghavastadA nandasaMjJA / tata ekagurudviSaSTilaghuparyantamekaikaguruhAse laghudvayadvavRddhau cASTAviMzatirbhedAH / teSAM krameNa saMjJAH - nanda - bhadra-zeSa- sAraGgaziva-brahma- cAraNa- varuNa-nIla-madana- tAlaGka- zekhara-zara- gagana - zarabha - vimati-kSIra-nagara-nara-snigdha-snehana- madakala - lobha-zuddha-sarit - kumbh-klsh-shshdhraakhyaaH| tatra nandodAharaNam - candA kundA kAsA hArA haMsA tiloNA kelAsA / jettA jettA settA tettA kAsIsa jizia te kitI // ( candraH kundaH kAzo hAro haMsastrilocanaH kailAsaH / yAvadyAvacchretaM tAvatkAzIza jitaM te kIrtyA // ) evamanyeSvapi bhedeSu jJeyam / iti gAthAprakaraNam // atha dohA / yasyAH prathamatRtIyayoH pAdayoH prathamaM SaTkalo gaNaH, tatazcatuSkalaH, tatastrikala ityevaM trayodaza mAtrAH, dvitIyacaturthayoH SaTkalacatuSkalau samAnau trikalasthAne eko laghurevetyekAdazamAtrAstadidamaSTAcatvAriMza- - nmAtrAbhirdohAcchandaH / yathA suraaru surahI parasamaNi rAhi vIresasamANa / 17 Page #163 -------------------------------------------------------------------------- ________________ 130 nArAyaNabhaTTIsahitavRttaratnAkare o vakkala o kaThiNataNu o pasu o pAkhANa // (surataruH surabhiH sparzamaNirnahi voreshsmaanH| sa valkalaH sa kaThinatanuH sa pazuH pASANaH // ) atra dvAviMzatipravazcatvAro laghavo yatra tad bhramaram / tata ekaguruparyantamekaikaguruhAse laghudvayadvayavRddhau ca trayoviMzatirnAmAni / yathAbhramara-bhrAmara-zarabha-zyena-maNDUka-markaTa-karabha-nara-marAla-madakala-payodha. ra-vala-vAnara-trikala-kacchapa-matsya-zArdUla-ahivara-vyAghra-biDAla-zvaundura-sapaiti / sarpa aSTAcatvAriMzallaghava eva / tatra bhramarodAharaNam jA addhaGge pabbaI sIse gaGgA jAsu / jo devANaM vallaho vande pAaM tAsu // (yasyArdhAta pArvatI zIrSe gaGgA yasya / yo devAnAM vallabho vande pAdau tasya // ). tatrApi dvAdazAvadhilaghukA viprA / tato dvAviMzatyavadhilaghukA ksstriyaa| dvAtrizadavadhilaghukA vaizyA / itarA zudreti / tathA yasyAH pratipAdaM prathame tRtIye ca caraNe jagaNaHsA duSTA doheti| iti dohAprakaraNam // athotkssttaa| prathamaM catuSkalau dvau gaNau, tatastrikala ekaH, evamekAdazamAtrAraci. tapAdaSaTakayuktotkaSTA / tatrApi sarvairlaghubhilauhAGginInAma / tatazcatuzcaturguruvRddhau aSTASTalaghuhAse dazaparyantaM haMsyAdIni / lauhAGginI laghavaH 66, haMsI guru, 4 laghavaH 58 rekhA guru 8 laghavaH 50, tAlakinI guru 12 laghavaH 42, kampI guru 16 laghavaH 34, gambhIrA guru 20 laghavaH 26, kAlI guru 24 laghavaH 18, kAlarudrANI guru 28 laghavaH 10, evamaSTau bhedAH / tatra lohAginI yathA vimuhacaliraNa acalu pariharina hgablu| halahali malamaNibaha jasu jasa tihuaNa pibai / vaNarasiNarabaha lulina sapala ubari jasa phuritra // (vimukhacalitoraNe'calaH pArahatya hayagajabalam / halahalito malayanRpati ryasya yazastribhuvanaM pibati / Page #164 -------------------------------------------------------------------------- ________________ paJcamo'dhyAyaH / vArANasInarapatirlulitaH sakalopari yazaH sphuritam // ] evaM sarveSAm / 131/ ityutkaSTA // atha rolA / yathecchaM gurulaghubhizcaturviMzatimAtrAH praticaraNaM bhavanti, evaM pAdaca tuSTayayutA rolA / yathA pacabharadaradaru dharaNI taraNiraha dhulihiM jhampina | kamaThapITha dharapaDa merumandarasira kampitra // kohe calina hammIravIra gajUhajutto / kaTTe kanda mucchi mecchake putto // ( padaradaradaritA dharaNI taraNiratho dhUlibhirAcchAditaH / kamaThapIThaM dharApatitaM merumandaraziraH kampitam // krodhena calito hammIravIro gajayUthayuktaH / kaSTena kRta zrAkrando mUcchito mlecchaputraH // ) 1 atra ekAdaza guravo dvau laghU yadi pAde tadA rolA zuddhA / pratipAdamekaikaguruhAse laghuyavRddhau ca karatAlAdisaMjJA bhedA dvAdaza / yathAkunda - karatAla - megha - tAlaGka - kAla-rudra- kokila-kamala- indra-zaMbhu- cAmara gaNezvareti / iti rolA // atha gandhA / prathamapAde saptadazavarNAH, dvitIye'STAdaza / mAtrAsu tvaniyamaH / dvitIyArdhamapi tAdRgeva sA gandhA / karaNa calante kumma calai puNabi zrasaraNA / kumma calante mahi calai bhuNabhakaraNA // mahizra calante mahiharu taha a surazraNA / cakkavaha calante calA cakka jaha, tihuaraNA // (karNe calati kUrmazcalati punarapyazaraNe / kameM calati mahI calati bhuvanabhayakaraNI // hyAM calantyAM mahIdharastathA ca suragaNAH / cakravartini calati calati cakraM yathA tribhuvanam // ) iti gandhA // Page #165 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahita vRttaratnAkare zratha catuSpadA / caturmAtrAH saptagaNA guruzceti triMzanmAtra ekaH pAdaH, tAdRzA evAnye trayaH, evaM viMzatyadhikazataM mAtrA bhavanti / evaM caturbhiH pAdairekaH pAdastAdRzaizcaturbhiH pAdaizcatuHzatAnyazItyadhikAnI mAtrAH / etAvatA catuSpadA bhavati / tatra lAghavAya ekapAdodAharaNam - jasu sIsai gaGgA gori adhaGgA gima pindhitra phaNihArA / kaNThe zri bIsA pindharA dIsA saMtArina saMsArA // kiraNAvalikandA bandizra candA gahi zraNala phurantA / so maGgala dijja bahusuha kijau tujjha bhavANIkantA // (yasya zIrSe gaGgA gaurI ardhA grIvAyAM pinaddhaH phaNihAraH / kaNThe sthitaM viSaM paridhAnaM dizaH santAritasaMsAraH // kiraNAvalikando' vanditazcandraH nayane'nalaH sphurati / sa maGgalaM dadAtu bahu sukhaM karotu tava bhavAnIkAntaH // ) etasyAnantA eva bhedAH / iti catuSpadA || 132 atha ghattA / tatra prathamaM caturmAtraiH saptabhirgaNaistribhirlaghubhizcaikaH pAdaH / dazamAtrAsu viratiH, tato'STasu tatastrazodazasu evaMprakArakapAdacatuSTa yena ghattA nAma / yathA -- raNa dakkha dakkha ha jiNu kusumadharaNu andhazragandha biNAsa karu / 9 so rakkhau saGkaru zrasurabhaaGkaru gorinAri zraddhaGgadharu // ( raNe dakSo dakSo hato jitaH kusumadhanu randhakagandhavinAzakaraH / sa rakSatu zaGkaraH zrasurabhayaGkaro gaurInAryardhAGgadharaH // ) iti ghattA // atha ghantAnandaH / baTUkala zrAdau tatastrikalAstrayaH, tataH paJcakalaH, tataH SaTUkalaH, tato laghudvayam / evaMprakArakapAdacatuSTayena dviSaSTimAtrako ghattAnandaH / ekAdazasu saptasu trayodazasu ca yatiH / yathA je bandi sira gaGga haNi zraNaGga zraddhaGge parikara dharaNu / Page #166 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| 133 so joIjaNamitta hareu duritta saGkAharu sngkrcrnnu|| (yena vanditA zirasi gaGgA hato'naGgo'rdhAGga parikaraM dharati / sa yogijanamitraM haratu duritaM zaGkAharaH shngkrcrnnH||' iti ghttaanndH|| atha SaTpadaprakaraNam / kAnyanAmnazchandasaH pAdacatuSTayenollAlanAmnaH pAdadvayena ca SaTpadaM bhavati / prathamaM dve mAtre, tataH paJca caturmAtrA gaNAH, tato dve mAtra, iti caturvizatimAtrAbhiH kAvyapadacatuSTayam / tatraikAdazasu trayodazasu yatiH, ullAlasya pAde aSTAviMzatirmAtrAH, paJcadazasu prayodazasu ca ytiH| evaM padavyam / etAdvaka SaTpadam / yathA-- pindhau diDhasaraNAha bAhauppara pakkhara daha / bandhusamadi raNa dhasau sAmihammora bazraNa lai / uDDa Nahapaha bhamau khagga riusIsa ddaalu| pakkhara pakkhara Theli pelli pamvatra upphAlau / hammIrakaja jajala bhaNai kohANala muhamaha jlu| suratANasIsa karavAla dai teji kalevara diu calau // (paridhAya dRDhasannAhaM vAhopari pakSaraM datvA / bandhUnAM sammatyA raNaM dharSayAmi svAmihammIravacanaM gRhItvA / uDDayAmi nabhaHpathaM bhramAmi khaDgaM ripuzirasi pAtayAmi / pakSare pakSare ThelayitvA pelayitvA parvatamutphAlayAmi / hammIrakArye jajallo bhaNati krodhAnalo mukhamadhye jvalati / sulatAnazirasikaravAlaMdattvA tyaktvA kalevaraM divaM clti||) prakArAntaramapi SaTpade bhavati / prAdau SaTkalo gaNaH, tatazcatvArazcatuHkalAH, tato'nte vikalaH, evaMvidhaizcaturbhizcaraNaH SaNNavatimAtrA bhavanti / tata ullAlapadadvayaM pUrvavadeva / ubhayathApi dvipazcAzadadhikaM zataM. mAtrANAM SaTpade bhvti| atrodAharaNam jahA saraprasasibimba jahA harahArahaMsA tthi| jahA phullasiakamala jahA sirikhaNDa khaNDakina // jahA gaGgakallola jahA rosANi ruppaha / jahA duddhavarasuddhapheNa phamphAitaluppaha // piapAprapasAadidvipaluNihuA hasaha jahA taruNijaNa / varamanti caNDesara taha tuma kitti dekkhu haribambha bhaNA // ( yathA zaracchazibimbaM yathA harahArahaMsAH sthitAH / Page #167 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahita vRttaratnAkare 1 yathA phullasitakamalaM yathA zrIkhaNDaH khaNDIkRtaH // yathA gaGgAkallolo yathA roSANitaM rUpyam / yathA dugdhavarazuddhaphenaM udgamya tapati // priyapAdaprasAdadRSTipatito nibhRtaM hasati yathA taruNIjanaH / varamantrin ! caNDezvara ! tathA tava kIrti dRSTvA haribrahmA bhaNati // ) kAvyasvarUpaM svAdAvante ca SaTkalo madhye trayazcatuSkalAstRtIyo jo lau veti / idaM svatantrasya kAvyacchandasaH karaNe / SaTpade tUktaiva vidhA jJeyAH / kAvyasya bhedAH paJcacatvAriMzat / tatra yatra SaNNavatirlaghUnAM na tu guruH sa zakraH / tata ekaikaguruprakSepeNa laghudrayadvayahAse ca zambhvAdyA bhRGgAntA bhedA bhavanti / tathA ca bhRGge aSTau laghavaH pratipAdamekAdaza laghuprakAreNa samudite catuzcatvAriMzad guravastato na hAsaH / yathAzaka zambhu zura - gaNDa-skandha- vijaya-darpa-tArAGka - samara siMha- zIrSa - uttejaphaNi- rakSaH- pratidharma - marAla- mRgendra- daNDa- markaTa- anubandha - vAsaNTha-kaNThamayUra - bandha-bhramara-mitra- mahArASTra- balabhadra-rAja- valita-mayUkha- manthAna-balimoha- sahasrAkSa-vAla- darpita-sarabha- dambha uddambha-valitAGka - turaga hArahariNa andha-bhRGgeti / tatra zakrasyodAharaNam - jasu kara phaNibara valaa taruNivara taNumaha bilasai / NaNa aNala gala garala vimala sasahara sira bisai // surasari siramaha vaha sAlamaNaduritadalaNakara / hasi sasaharahara harau durita tuna disau zrabhanavara // (yasya kare phaNipatirvalayastaruNIvarA tanumadhye vilasati / nayane analo gale garalaM vimalaH zazadharaH zirasi nivasati // surasaricchiromadhye vahati sakalamanoduritadalanakaraH / hasitvA zazadharadharo haratu duritaM tava dizatvabhayavaram // ) papade NAyAdau patvAdayo doSA granthAntarAdavaseyAH, vistarabhayAtuna prapaJcyante / dvAtriMzalladhvavadhikasya kAvyasya viprajAtiH, tatazcatvAriMzalladhvavadhi kSatriyajAtiH, tato'STAcatvAriMzallaghvavaghi vaizyajAtiH zravaziSTaH zudra iti jAtibheda: / ullAlalakSaNaM tuaagrat trikalaH SaTkalastataH / catuSkalo'yaM trikala ullAle lakSaNaM sadA // iti / tatra sarvaguruH SaTpado yathA 134 - jAnA jA zraddhaGga sIsa gaGgA lolantI / savvAsA pUranti sabba dukkhA tolantI // zrAhAra dIsa bAsA bAsantA / vetrAlA jA saGga gaTTa duTThA gAsantA // Page #168 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| 135 NAcantA kantA ucchabbe tAle bhuumiikmple| jA didve mokkhA pAbija so tuhmANaM sukkha de|| (jAyA yasyArdhAGge zIrSe gaGgA lolte| sarvAzAH pUrayantI sarvaduHkhAni trottyntii|| nAgarAjahAro dizo vAsAMsi vasAnaH / vetAlA yatsaGge naSTaduSTAn nAzayantaH // nRtyantaH kAntaM taalkmpitbhuumyH| yaddaSTe mokSaH prApyate sa yuSmAkaM sukhaM dadAtu // atha ssttpdbhedaaH| tatra kAvye catuzcatvAriMzad guruvaH, ullAle ca SaDviMzatiH / evaM militvA saptatirmuravo dvAdaza ca laghavo yatra sa dvayazotyakSaro ajayanAmA prathamo bhedaH, tataH sarvalaghuparyantamekaikaguruhAse laghudvayaprakSepeNaikaikavarNavRddhau ekasaptatirajayAdyA bhedA bhavanti / ythaaajy-vijy-vli-vrnn-viir-vetaal-bRhnnl-mrktt-hri-hr-brhm-indu-cndn-shubhNkr-shaal-siNh-shaarduul-kuurm-kokil-khr-kunyjr-mdn-mtsy-saarngg-shess-saars-pyodhr-kund-kml-kund-vaarnn-shrbh-jnggm-shr-sushrmsr-saars-srs--meru-skl-mRg-siddh-buddhi--klkl--kmlaakrdhvl-mRtk-dhruv-vly-kinr-shk-jn-medhaakr-griissm-grudd-shshisuury-shly-nr-turg-mnohr-ggn-rtn-nv-hiir-bhrmr-shekhr-kusumaakrdiip-sht-vsu-shbdaaH| tathA ca ajaye vaNoH 82, guravaH 70 laghavaH 12 / antye zabde laghavaH 152 / iti SaTpadaprakaraNam // atha pjjhttikaa| pratipAdaM catvArazcatuSkalA gaNAstatrAntimo jagaNa eva / evaM catubhiH pAdaizcatuHSaSTimAtrAkaM pajjhaTikAcchandaH / yathA je galizra golAhibai rAu . uddaNDa proDu jasubhatra plaau| uru bikkama bikkama jiNi jujjha tAkaraNa parakama ko Na bujha // (yena gaMjito gauDAdhipatI rAjA uddaNDa or3o yasya bhayena plaayitH|| guruvikramo vikramo jito yuddha tatkarNaparAkramaM ko na buddhyate // ) iti pajjhaTikA // Page #169 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare athaalillihH| pratipadaM SoDazamAtrAH, ante ca mAtrAdvayaM laghudvayAtmakaM pAde ca jagaNo na bhavati tacchando'lillihasaMjJam / yathA jahi AsAmavidehAkillau, / sutthira DAhararajA jiNi liu / kAliJjara jiriha kittI thappizra, dhaNa prArajia dhamme appitha // ( yenAsAmavidehadurgANi, susthiraDAhararAjyaM jitvA gRhItam / kAliJjara jitvA kIrti sthApayitvA, * dhanamarjayitvA dharma arpitam // ) itylillihH|| atha nvpdprkrnnm| aniyatagurulaghukramAH SoDazamAtrAH pratipAdaM bhavanti, taJcatuHSaSTimAtra pAdAkulakam / paJcadazamAtrAbhiH prthmtRtiiypnycmpaadaaH| paJcadazamAtrAH, dvitIye dvAdazamAtrAH, caturtha ekAdaza mAtrAH, evamaSTaSaSTimAtrA bhavanti / etadanantaraM dohAcchandaH samastamityevaM navapadaM chando raDDA nAma / tatra viSamapAdeSvAdau trikalastatastrayazcatuSkalAH, tatrApi prathame'nte jagaNazcaturlaghurvA, tRtIyapaJcamayorbhagaNo'nte dvitIyapAde saveladhva. ntAtrayazcatuSkalAH, caturthe dvau catuSkalau, tatastrayo laghava iti / tatauktalakSaNaM dohAcchandaH / yathAbhamaI mahuara phulla arabinda, Sakasu kANaNa phulina sabbadesa pikarAba cullina, siala pabaNa lahu bahai, malaakuhara Nababelli pellin| citta maNobhaba sara haNai, dUra digantara knt| ke pari appa ubArihau, epari milina duranta // __(bhramati madhukaraH phullAravinde, navakiMzukaiH kAnanaM phullam / sarvadezaH pikarAvaizculukitaH / zItalapavano laghu vahati, Page #170 -------------------------------------------------------------------------- ________________ paJcamo'dhyAyaH malayakuhare navavallI kSiptvA / cittaM manobhUH zarairhanti, dUradigantare kAntaH kena prakAreNAtmAnamuddhArayAmi, evaM parimilito durntH||) etabhedAH sapta / tatra prathamatRtIyapaJcamapAdeSu caturdazamAtrA kalabhI (1), dvitIyacaturthayorekAdaza sA nandA(2)prathamatRtIyapazcamapAdeSanavizatiddhitIyacaturthayorekAdaza sA mohinI(3),viSamapAdeSu paJcadaza samayorekAdaza sAM cArusenI(4),viSameSu paJcadaza samayo daza sA bhadrA(5) viSameSu paJcadaza dvitIye dvAdaza caturthe ekAdaza sa rAjasenaH(6), viSame. Su SoDaza samayorekAdaza dvAdaza vA sA tAlakinI(7)iti / iti navapadaprakaraNam // atha pdmaavtii| vigururantagururAdiguruH sarvalaghurityetezcaturmAtraiH gaNaiH yathAsambhavaM gaNASTakaghaTitapAdacatuSTayA pdmaavtii| atra jagaNo nAyakapIDAdidoSadAtA pratazcaNDAla ityucyate'to na zubhaH / yathA bhanabhaGgiA baGgA bhaggu kaliGgA telaGgA raNa mukki cle| marahaTThA dhiTThA laggiA kaTThA soraTThA bhaprapA pale // campA raNa kampA pabbI kampA UtthAutthI jIu hare / kAsIsara rANA kiu patrANA bijAhara bhaNa mntibre|| ( bhayabhanA vaGgA bhagnAH kaliGgAstailaGgA raNaM muktvA clitaaH| mahArASTrA dhuSTA lagnAH kASThAsu saurASTrA bhayena pAde ptitaaH|| campA raNe kampitA parvatAH kampitA utthAyotthAya jIvaM haranti / kAzIzvare rAjani kRtaprayANe vidyAdharo bhaNati mntrivrH||) iti pdmaavtii|| atha kunnddlikaa| pUrvoktAyA dohAyA yadyakamardhamaparaM cAdhaM pUrvoktalakSaNakAvyena yuktaM tadidaM catuzcatvAriMzadadhikazatamAtrAbhiH zrRGkhalAyamakAnuprAsavada guNAlakAravatkuNDalikAkhyaM chandaH / atra cAviramya kuNDalikAreNa paThanAtkueDaliketi saMjJA / yanmate dohA dvipadA tanmateneyaM SaTpadA, yanmate dohA catuSpadA tanmate kuNDalikASTapadeti / yathA DholA mArina Dhillimaha mucchiA mecchasarIra / pura jajallA mantibara calizra bIra hammIra / Page #171 -------------------------------------------------------------------------- ________________ 138 nArAyaNabhaTTI sahitavRttaratnAkare calitra bIra hammIra pAnabhara meiNi kampai // diga maga rAha andhAra dhUli sUrajaraha jhampara / diga maga rAha andhAra zrANu khurasANaka zrollA / damalidasu vipakkha mAru DhillImaha DhollA || ( DholaM tADayitvA dillImadhye mUrchayitvA mlecchazarIrANi / puro jajjalo mantrivarazcalati vIro hammIraH / calite vIre hammIre pAdabhareNa medinI kampate // diGmArganabhaHsvandhakAre dhUlI sUryarathaM jhampayati / diGmArga nabhaHsvandhakAre zrAnItAH khurasAnakAH puruSAH / dalitAsurvipakSastADyate dillImadhye DholaH // ) iti kuNDalikA // zratha madanAntakaH / yatra pratipAde viMzatyakSarANi paJcaviMzatizca mAtrazaH, tatrApi prathamazvaturmAtrako gaNaH, ante eko guruH, madhye yathAsukhamizritA gurulaghavo sa madanAntakaH / yathA bhaJjitra malA colabara Nibalina gaJjitra gujarA / mAlabarA mala girizra luki parihari kuJjarA // khurasANA khali raNamaha zrahi laGghisArA / hammIra cali hAraba palizra riugagaha kAyarA // ( bhagno malayacolapatirnirbalIkRto gaJjitA gurjarAH / mAlavarAjo malayagirau nilInaH parihRtya kuJjarAn // khurasAnAH skhalitAH raNamadhye'hitA laGghitasAgarAH / hammIre calite hAravAH palAyitA ripugaNAH kAtarAH // ) iti madanAntakaH // zratha dvipadI / zrAdyantayoH SaTkalo gaNo madhye catuSkalAzcatvAraH / evaMvidhapadadvayaracitA dvipadI / zrAdau paTukalastataH paJca catuSkalAstato gururiti ghA / yathA arre deva bebi dukkanta giribarasihara kampina | aga pAtraghA uTThantara dhUlihiM gaNa bhampitro // (dAnavadevAbhyAM dvAbhyAmapi DhaukyamAnaM girivarazikharaM kampitam / hayagajapAdaghAtotthitadhUlibhirgaganamAcchAditam // ) iti dvipadI // Page #172 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| 136 atha khnaa| ... nava caturlaghavastato ragaNa evaM dazabhirgaNairekonacatvAriMzadakSarairekacatvAriMzanmAtrAbhiradhaM yasyAH sA khajA / dvitIyamapyardha tAdRk / yathA ahi lalai mahi calaha giri khasai hara khalai sasi ghumai amitra vamai muala jibi uTThae // . puNu dhasaha puNu khasaha puNu lalai puNu ghumaha puNu bamai jivitra bibiha samara paridiTThae // (ahirlalayati mahI calati giriH patati haraH skhalati zazI ghUrNate amRtaM vamati mRtA jIvitvottiSThanti // punardharSati punaH skhalati punarlalati punargharNate / punarvamati jIvitA vividhaM samare paridRzyate // ) iti khjaa|| atha shikhaa| yatra prathamAdhai SaT caturlaghavo dvitIyAdhaM sapta ubhayorapyante jagaNo bhavati sA zikhA / yathAphulisa mahu bhamara bahu ramaNi pahu kiraNabahu abaru basanta // malapragirikusumadhari pabaNa baha sahaba kaha sahi bhaNa NilapaNahu kanta // (puSpitamadhuke bhramaravadhvo rajanIprabhuH kiraNabahuravatarati vsntH|| malayagirikusumadharaH pavano vahati sahe kathaM sakhi ! bhaNa nilaye na hi kAntaH // ) iti zikhA // . atha maalaa| AdyArdhe nava caturlaghavastato ragaNAstato chau gurU ityevaM paJcacatvAriMzanmAtrAH gAthottarArdhena dvitIyAdhaiM saiSA mAlA / yathAbarisa jala bhamai ghaNa malama siala pabaNa maNaharaNa kaNa pipari pacaha bijuri phullimA NIvA / paccharavicchara hiazro pitho gilayaM Na mAveha // (varSati jalaM bhramati ghano malayazItalaH pavano manoharaNa: pItA nRtyati vidyutphullA niipaaH| prastaravistarahRdayaH priyo nilaye nAyAti // ) iti mAlA // Page #173 -------------------------------------------------------------------------- ________________ 140 nArAyaNabhaTTIsahitavRttaratnAkare atha clikaa| ___ yadi dohAcchandasi pratyardhaM laghugurudvayarUpAH paJcakalA adhikA dIyante, tathA dohAcchandaso mAtrAH 48 adhikAzca 10, evaM aSTapaJcAzanmAtrA bhavanti tadA cUlikA naamcchndH| yathA rAtrA luddha samAja khala bahu kalahAriNi sebaka dhuttau / jobaNa cAhasi sukkha jaha parihara gharajaNa bahuguNajuttau // (rAjA lubdhaH samAjaH khalaH vadhUH kalahakAriNI sevako dhUrtaH / jIvane vAJchasi sukhaM yadi parihara gRhajanaM bahuguNayuktamapi // ) iti cUlikA // atha saurASTrA / vyatyastArdhA dohaiva saurASTrA / yathA so mANi puNamanta jAsu bhatta paNDia tanazra / jAsu ghariNi guNamanti so vi puhavi sagAhaNilana // (sa mAnyaH puNyavAnyasya bhaktaH pnndditstnyH| yasya grAhaNI guNavatI so'pi pRthivyAM svarganilayaH // ) iti sauraassttraa|| atha kaahliH| sagaNabhagaNacaturlaghavo gaNA gurazcaiko yatra pratipadaM ekAdazAkSarazcaturdazamAtrakazca sa kAhaliH / yathA ucautthANa bimalagharA taruNI ghariNI vinnapraa| bittakapUralamuddagharA varisA samatrA sukkhakarA // (uccotthAnakaM vimalaM gRhaM taruNI gRhiNI vinayaparA / vittapUritaM mudrAgRhaM varSAsamayaH sukhakaraH // ) iti kAhaliH // atha madhubhAratam / yatra jagaNAntau caturmAtrau (gaNau) pratipAdaM tanmadhubhAratam / yathA jasu canda sIsa pindhaNana dIsa / so saMbhu peu mahAsukha deu // / (yasya candraH zIrSe paridhAnaM ca dishH| sa zaMbhuH pAtu mahAsukhaM dadAtu // ) iti madhubhAratam // Page #174 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| athaabhiirH| yatra pAde jagaNAntA ekAdazamAtrAH sa AbhIraH / yathA sundari gujaraNAri lozraNa dIhabisAri / pINapoharabhAra lullaI mottihAra // (sundarI gurjaranArI locanaM dIrghavisAri / pInastanabhAre lolate mauktikahAraH // ) ityaabhiirH|| atha dnnddkaahlH| catvArazcaturmAtrAstataH SaNmAtrastatazcatuSkalau guruzceti dvAtriMzanmA. trA yadohaNDakAhalaH / sarvA asminmAtrAH 128 / yathArAmaha bhaggantA digantalaganta parihari hAgaaghararamaNI, lorahi bharu sarabaru patraparuparikaru loTaha paDiatanu dhrnnii| puNu udAha saMbhari karadattaggulibAlataNakarajamalakare, kAsIsara rAmA NehalukAmA karu mAtrA puNa thappi dhare // (rAjAno bhagnA digantaralagnAH parihatya hayagajagRharamaNI, rodanairmRtvA sarovaraM pAdapatitaparikarA loTante patitatanavo dharaNyAm / punaruttiSThanti sambhRtya karadattAGgalibAlatanayakarayamaladharAH, . kAzIzvaro rAjA snehalakAyaH kRtvA mAyAM punaH sthApayitvA dhRtvaan||) iti dnnddkaahlH|| atha dIpakam / prAdau gurvantazcatuSkalastato gurvantaH paJcakalastata eko laghurityevaM pAdaghaTitaM dIpakam / yathA jasu hattha karabAla bIpakkhakulakAla / sira soha barachatta saMpurANa sasimatta // (yasya haste karavAlo bipakSakulakAlaH / zirasi zobhate varacchatraM sampUrNazazivat // ) iti dIpakam // atha siMhAvalokaH / yadyAdau catuSkalasagaNau tataH SaTkalA guruzceti SoDazamAtrApAdaH siMhAvalokaH / yathA haNu ujjaragujararAma dalaM .. daladalina cali marahaTTabalam // Page #175 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarebalamolipramAlaparAakulA kulaujalakalaculikaraNaphulA // (hatamujjvalagurjararAjadalaM, daradalitacalitaM mahArASTrabalam / balamoTitamAlavarAjakulaH kulojjvalaH kalacariH karNaH sphurati // ) ityalam / iti siMhAvalokaH // iti zrImadbhaTTarAmezvarasUrisUnunArAyaNabhaTTaviracitAyAM vRttaratrA karavyAkhyAyAM paJcamo'dhyAyaH // LOOOOOOOssssttho'dhyaayH| evaM samAdivRttatrayamabhidhAyedAnIM teSAmutpattipradarzanAyA'nuktAnAM ca vRttAnAM kaviprayogeSu dRzyamAnAnoM sadbhAvopapattaye prastArAdayaH SaTpratyayA vyAkhyAtavyAH / pratIyate saGkhayAdikamebhiste pratyayAH / sambhAviteSu vRtteSu vizvAsAparaparyayapratyayakhyApakatvAdvA / te ca prastArAdyAH SaT / taduktam prastAro naSTamuddiSTameka yAdilagakriyA // saGkhyAnamadhvayogazca SaDete pratyayAH smRtaaH||1|| tatra naSTohiSTAdInAM prastArazAnAdhInatvAtprastAraM tAvadAha pAde saveMgurAvAdyAlaghu nyasya gurordhH|| yathopari tathA zeSa bhUyaH kuryAdamuM vidhim // 2 // prastAryavRttijAtipAdasthavarNasaGkhyAkasarvagurau pAde likhite sati tatrAdyAtprathamAd guroradho laghu sthApayet / prathamatvaM ca gurbhapekSayA na tu varNA'pekSayA / tathAtve hi dvitIyabhede AdyagurorabhAvot tRtIyabhedAnupapatteH / taM laghu nyasya yathopari paGktau tathaivAdhastanAdhastanapaktau, zeSaM pAdavarNasaGkhyApUrtyavadhi dvitIyAdikaM guruM laghu vA likhet , yatropari gurustatrAdhastAdapi guruyaMtropari laghustatrAdhastAdapi laghurityarthaH / bhUyaH punaramuM pUrvoktaM vidhi lekhanarUpaM kuryAttRtIyAdipaGktau gurumadhye Adyaguroradho laghuH zeSaM coparivadevetyarthaH // 2 // evaM sati tRtIye bhede AdyasthAnasya zanyatvAt tatra kiM lekhyamityata Page #176 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| prAha une dadyAdgurUneva yAvatsarvalaghurbhavet // .. ... prastAro'yaM smaakhyaatshchndovicitivedibhiH||3|| Une nyUne sthane guruneva dadyAllikhet / bahuvacanamuttarottarapaktAvapi nyUne gurUNAM prAptyartham / tatazca bhUyaHzabdo'pi vIpsArtho zeyaH / tena / punaH punargupekSayA AdhAd guroradho laghaM likhitvA zeSamuparivadevaM sa. mpAdya Une sthAne guravo deyA ityarthaH |prstaarkrnne'vdhimaah-yaavditi / sarvalaghuH pAdaH prastAro vA yAvadbhavamiti tAvadevaM kuryaat| prastAroktimupasaMharati-prastAroyamiti / prastAryate iti prastAraH / prastAryate'nena cchanda iti vA / chandovicitizchandaHzAstram / taduktam sthApayellaghumadho guroH puraH syAdyathopari tathaiva pUrayet // pazcimaM ca gurubhiH punaH punaH sarvalamvavadhirityayaM vidhiH // iti / tadidamuktAdau yojyate / tatroktAyAM yathA-5,i, (2) tasyA dvivivikalpatvAt / atyuktAyAM yathA-ss, is, i, // (4) / madhyAyAM yathA-ss, Iss, sis, is, si, isi, si, i (E) / ete magaNAdaya eSa siddhyanti / caturakSarAyAM pratiSThAyAM yathA-ssss, isss, siss, rss, ssis, Isis, sis, is.sssi, issi, Sisi, Isi, ssn, is, sil, m, (16) evaM sarveSAM samavRttAnAM prastAre kRte pUrvapUrvApekSA uttarottarasya dviguNA bhedA bhvnti(1)| atra mAmakaH saGgrahazlokaHpAdaM sarnaguruM likhenmukhagurozcAdho laghaM pUrvava ccheSaM mUlaguroH punarla ghumadho zeSaM punaH pUrvavat // Une nyasya gurunazeSalaghukaM pAdaM ca yAvatpunaH ___ kAryo'yaM vidhirityacIkalupada nArAyaNaH prastutim // . iti smprstaarH|| (1) varNaprastArajJAnopayogikoSThakAni / (2) atyuktAyAM yathA(1) uktAyAM yathA _ss, prthmH| 5. prathamo bhedH| Is, dvitiiyH| / , dvitIyo bhedH| SI, tRtiiyH| // , cturthH| 3 10 11 12 14 15 1 16 - - Page #177 -------------------------------------------------------------------------- ________________ 144 nArAyaNabhaTTIsahitavRttaratnAkare athaardhsmprstaarH| ardhasameSu tvardhasyaiva pAdatAM prakalpya prastAraH kAryaH, pAda ityasyo. palakSaraNatvAt / taduktam-'ardhasamasya prastAvrdhaprastAraH kAryaH iti / tadyathA-vakSarapAde cchandasi pAdadvayarUpasyArdhasya pAdatAkalpanayA ca. turatarapUrvoktaprastAravatprastAre dhataracchandasaH SoDaza bhedaaH| tatra prathama ssss. SaSTha / sis, ekAdaza sisi, ii, SoDazAnAM bhedAnAM samavRttabhedatvenArdhasamabhedakatvAttAnparityajya zuddhArdhasamaprastAraH siddho bhavati / taduktam-"prastutabhedakArI vikalpaHprastArakramAyAto'pi varjanIya" iti| saGkhyAyAM tu gaNanA kAryaiva / anyathA naSToddiSTAdyasiddha / tatazca dvAdaza zuddhArdhasamabhedAH / yathA-533, sis, us, ssis, sis, ms, sssi, |''i, usi, ss, ish, sui, evamanyatrApi yojyam / ityrdhsmprstaarH|| 80 9.12 103 1114 12 / 15 (3) madhyAyAM yathA sss, prthmH| |'', dvitiiyH| 515, tRtiiyH| / / , cturthH| 551, pnycmH| 151, sssstthH| 5 / / , sptmH| / / / , assttmH| (4) pratiSThAyAM yathA '''', prthmH| Isss, dvitiiyH| SI55, tRtiiyH| // s, cturthH| ''|', pnycmH| ISIS, sssstthH| SIS, sptmH| ||s, assttmH| sss, nvmH| 1551, dshmH| SISI, ekaadshH| ||s, dvaadshH| ss, pryodshH| ISII, cturdshH| sm, pnycdshH| / / / / , ssoddshH| - - Page #178 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| atha vissmprstaarH| viSamANAM tu prastAre pAdacatuSTayAtmakasya cchandasaH pAdasthAnIyatvaM prakalpya prastAraH kAryaH / uktaM hi-"viSamaprastAre pAdacatuSTayasya prastAraH kAryaH" iti / yathA-dhakSarasya viSamavRttasya pAdakalpanAyAM sAguroH sssssssspUrvavadAdyaguroradho laghu vinyasya yathoparIti gurusaptakaM likhitvA bhUyaH kuryAditi dvitIyaprastArAdyaguroradho laghuH parato yathoparIti kRtvA Une gurUndadyAt / evaM sarvalaghuprastAraM yAvatkRte SaTpaJcAzadadhikaM zatadvayaM bhedAH / teSAM madhye pUrvavatsamArdhasamarUpatvena prastutaviSamaprastArabhedakAritvAtprathamaH dvitIyAJca saptadazaHsaptadazo'ntyaM yAvadvarjanIyAH / te ca yathA-prathamaH55555555, assttaadshH| 55SISss, pazcatriMzaH ssssiss, dvipaJcAzaH // ss | ss, ekonasaptatiH '' / ''' / ', SaDazItiH / ISISIS, vyadhikazataM ssss, triMzatyadhikazataM // isi, saptatrizadadhikazataM sss sss, catuHpaJcAzadadhikazataM |''ss, ekasaptatyuttarazataM SISISISI, aSTAzItyadhikazataM // SSI, pazcottaradvizataM ssss, dvAvizatyuttaradvizataM // 5 // , ekonacatvAriMzadadhikadvizataM ISII, SaTpaJcAzadadhikadvizatasaGkhyA / / / / / / / / , evaM SoDaza / eSAM madhye prathama Ssssssss, SaSTha ISISISIS, ekAdaza SISISIS), SoDazAH / / / / / / / / samabhedAH / anye dvaadshaadhsmbhedaaH| zeSAzcatvAriMzadadhikazatadvayaM shuddhvissmbhedaaH| evaM sarvatra viSameSu prastArabhedo zeyaH / iti vissmprstaarH|| atha maatraaprstaarH|| mAtrAprastAre tUparipaGktau yathAyogyaM mAtrAdvayadvayasthAna ekaikagurukrameNa gurUMllikhitvA prathamaguroradho laghu likhitvA zeSamuparipaGktivatkuryAt / evaM satyekA mAtrA nyUnA bhavati, sA laghoH pUrNa laghurUpeNa deyA / tRtIyapaGktau prathamagurorlaghu dattvA zeSamuparivallikhitvA nyUnAstisro mAtrAH, tA laghugururUpeNa laghoH pUrvI deyaaH| evakrameNAdyaguroradho laghau datte uparivaccheSe likhite zeSA mAtraikA cedAdhalaghoH pUrNa laghurUpeNa deyA / dve ceccheSe tadA tata eva pUrNa gururUpeNaiva / evaM yugmA gururUpeNaveti / tisrazcettadA eko laghureko guruzceti / paJca cettadA eko laghudvauM gurU cetvervAkrameNa sarvalaghuprastAraparyantaM likhet atraivaM kRte pUrvoktaSaTakalatrayodazagaNaprastAraH / yathA-sss, uss, isis, sis, / / 15, Issi, sisi, ii Isi, sil, Visi i, is ill, sin, in(13) paJcakalasya sarvAgurubhedAbhAvAdAdilaghvAdyA eva bhedAH / yathA-1ss, 5 Page #179 -------------------------------------------------------------------------- ________________ 146 nArAyaNabhaTTIsahitavRttaratnAkare sis, / / / s, ss, usi, is, s / / / / / / / / evamanyatrApi / viSama kalaprastAreSvAdau laghu dattvA prastAraH kArya iti(1) // 3 // iti prstaarH|| atha naSTam / atha prastAraparizodhanopayogi naSTamAha naSTasya yo bhavedaGkastasyArthe same ca lH|| viSame caikamAdhAya syAdardhe'rdhe gurubhavet // 4 // aGka ityataH paraM tatretyadhyAhAryam / tatazca naSTasya vRttasya yo'Gkastatra same sati lo laghurlekhyaH, tasya cArdhe'rdhe kRte'rdhAGka same sati laghuviSame tvardhIkaraNAzaktarekamadhikaM kSiptvArdhayet / naSTasyAGke viSame sati gururbhavellekhya ityarthaH, tadanantaraM tasminviSame ekamadhikamAdhAya saMyojya yo'Gko jAtastasyArdhe viSame sati guruH, same tu laghuH / viSame tva/karaNAzaktarekamadhikaM prakSipyAdhayet / tasminnapyardhe viSame guruH same laghurityevaM vivakSitanaSTavRttAkSarasaGkhyApUraNaM yAvatkuryAt / ardhe'rdhe ityubhayatra vIpsayA punaH punaH karaNaM sUcitam / yathA yakSare paJcamaM vRttaM kI. (1) mAtrAprastArajJAnopayuktaM koSThakam / paJcakalaparyantaM ythaa| 1 / 2 / 3 / 4 mAtrAH / / 5 55s iss 1 / / / / / ||ISSIS 2 . SIL | ss4 / / / / CC SUL SaTkalaprastAro yathAsss 1 // 5 / ''|| 9 // ss 2 ISS / 6 // 5 // 10 ISIS 3 SISI 7 // 11 SHS 8 IIISI E SIL 12 Page #180 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| dvagiti prazne kRte paJcamAGkasya viSamatvAd guruM vinyasya saikasyArdhe vyaGkasya viSamatvAd gurureva / punaH saikasyArdhe vyaGkasya samatvAllaghuriti / yathAss. so'yaM pnycmstgnnH(1)| samodAharaNaM yathA-caturakSaraprastAre caturtha vRttaM kIdRgiti prazne samatvAladhustadardhe'ke dvayaGke punarlaghuH ziSTe dvayake'rdhita ekasyA'samatvAd guruH ziSTakAGke saike'rdhite punrgururythaa-||ss. evaM sarvatra (2)prathame bhede prathamAGkasya viSamatvAtsakAdhatAyAmapi vissmtvaatsrvgurutaa| iti samanaSTam // athArdhasamanaSTam / ardhasamAnAM tu naSTe pUrvodAhRtadvayakSarapAdArdhasamaprastAre pazcamo bhedaH kIgiti prazne pazcAnAM viSamatvAd guruH, saike'rdhe trayANAM viSamatvAtpunaguruH, saike'rdhe dvayoH samatvAllaghuIyorardhe viSamatvAd gururiti siddhamadham SsIs dvitIyArdhe'pyevameva / atra yadi samrArdhasamayoH saMsRSTatvaM tadA paJcamatvam, yadA tu zuddhArdhasamagaNanA tadA prathamasya sarvaguroH sama (1) yathAvRttajAtiH / pRSTo bhedaH 3 kSarA 5 maH 5 asyAGkasya viSamatvAd gurUM vinyasya 5+1=6 saike 3 adhite tasya viSamatvAd guruM vinyasya 3+1=4 saike 2 ardhite tasya samatvAlladhu vinyasya aviziSTe dvayaDU na kriyA jAtestyakSarAtvAt / evaM ca jAtaM paJcamarUpaM 55 / , iti / (2) yathAvRttajAtiH pRSTo bhedaH 4 akSarA | 4 rthaH 4 aGkasya samatvAllaghaM vinyasya 2 tasminnardhite tasya samatvAllaghaM vinyasya 1 tasminnardhite tasya viSamatvAdu guruM vinyasya 1+1=2 seke 1 ardhite tasya viSamatvAd guruM vinyaset / evaM ca jAtaM caturthaM rUpaM / / 55 iti / Page #181 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkaretvAtyAge cturthtaa| naSTasiddhistu saMvalitasaGkhyayaivetyuktaM prAka , evaM srvtraapi| ityardhasamanaSTam // atha viSamanaSTam / viSamANAM naSTe tu vyakSaraviSamavRttasya caturtho bhedaH kIdvagiti prazne uktavidhAvidhAne // ssssss ayaM caturthaH / atrApi samAdhasamasaMvalanena caturthatA, zuddhaviSamabhedeSu tuprathamasya samAdhasamatayAtyaktatvAttRtIyatA / evaM sarveSvardhasamaviSameSu yojyam / iti viSamanaSTam // atra madIyaH saGgrahazlokaHpRSTAke viSame same gurulaghU yugme tathaikAdhikA yugme'rdhe viSame same gurulaghU bhUyo'vaziSTe'dhite // tadvannyasya vivakSitAngurulaghUnyAvadvidhyAdidaM zrIrAmezvarabhaTTasUnurakaronnaSTa vidhAmIdRzIm // atha mAtrAvRtte naSTam / / tatra lAghavArtha SaNmAtraprastAre udAharaNamucyate / SaNmAtraprastAreSu saptamasthAne kozo gaNo'stIti prazne SaDapi klaastaavtpRthksthaapniiyaaH| tatra prathamakaloparyekAGko deyaH, dvitIyakalAyAM dvayaGka eva, ekAkAtpUrva kasyacidakasyAbhAvenaikIkaraNAsambhavAt / ekakaloparyavaM dvitI. yakaloparyatacaikIkRtya vyaGgha tRtIyakalopari, dvayavyaGkAvekIkRtya paJcAGka caturthopari, vyaGkapaJcAGkAvekIkRtyASTAGka paJcamopari, paJcASTau caikIkRtya trayodazAeM paSThopari vinyaset / yathA 1 2 3 5 8 13 evaM sarvatra pUrvapUrvakalAdvayoparisthAGkamekIkRtya paraparakalAsu nyaset / evaM kRte pRSTAGkamantimakaloparyaGke lopayet / avaziSTAGka'jya vahitapUrvapUrvataramevAIM yathAsambhavaM lumpet / tatra yasya yasyAGkasya lopo bhavati tattaddhastanakalAsvagrimakalAmAdAya gurutAmeti / evaM yAvatsambhavaM kuryAt / prastute pRSTaM saptAGka trayodazAGke vilopyAvaziSTaSaDake. 'STau na lupyanta iti paJca lopayet , avaziSTe ekAte trayo dvau vAna lupyate iti ekAGkasya lope zUnyatA / evaM kRte paJcamaikAGkaluptatvAttadadhastane mAtra caturthaprathame paJcamadvitIyamAne zrAdAya gurutAM gacchataH / evaM kRte siddhaH SaTkalaH saptamaprastAraH / Page #182 -------------------------------------------------------------------------- ________________ SaSTho'dhyAyaH / 1 S 1 S 1 C Mur 3 5 13 evaM mAtrAvRtteSu sarveSu jJeyam / bahnaGkavRddhiprasaGgAntu nodAhRtamasmA bhiH / yadAhuH naSTaM sarvAH kalAH kAryA zraGganyAsastu pUrvavat / pRSTo'GkaH zeSake lopyaH paro'pyaGko'tra lupyate // yasya yasya bhavellopo vyutkrameNa punaH punaH / tadadho gurutAmeti parayA kalayA saha // iti / uddiSTasya rIteH pUrvamuktatvApUrvavaditi / uddiSTavadityarthaH / zraryAyA mAtrAvRttatvAdanayA rItyA naSTasiddhAvapi tanmAtraviSayo laghurUpAya zrAryAprakaraNe prasaGgAdasmAbhiruktaH // 4 // iti naSTam // zrathoddiSTam / 146 atha prastArazodhanAyopayuktamuddizati uddiSTaM dviguNAnAdyAduparyaGkAnsamAlikhet / / laghusthA ye ca tatrAGkAstaiH saikairmizritairbhavet // 5 // zrAdyAdakSarAdArabhyoparyAdyAdekAGkAdArabhya dviguNAdviguNAnaGkAnuttarottaraM likhet / tatra lekhane kRte sati laghulekhoparisthA ye'GkAstaisi - zritairyathAsthAnaM yojitairekenAdhikena sahitaruddiSTaM bhavediti zrAdyadviguNazabdayorAvRttyA vyavahitAnvayena ca vyAkhyeyam / upriityuplkssnnm| adholekhane'pyakSateH / yathA - tryakSare prastAro 'ntagururbhedaH katitha iti prazne nyAsaH - 2 4 S 1 atra laghusthaikAGkavyaGkamelane traya ekasahitAzcatvAro bhavanti, tatazca turthabhedaM kathayet / evaM caturakSare zrAdyantaguruH katitha iti prazne nyAsaH 1 2 4 8 S I S - zratra laghusthAbhyAM dvyaGkacaturaGkAbhyAM saikAbhyAM sapta bhavanti, tataH saptamo'yaM bhedaH / evaM sarvatra / iti samoddiSTam // ' Page #183 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahita vRttaratnAkare zrathArdhasamaSTim / ardhasame'pi caturakSarAdheM 5515. ayaM prastAraH kiMsaGkhyAka iti prazne nyAsaH 150 Mode 1 S 5 4 5 S 1 S laghusthe caturaGke saikaM paJcamo bhedaH samArdhasamasaMsRSTatAyAm, zuddhArdhasameSu pUrvanyAyena caturthaH / evaM sarvatra / ityardhasamoddiSTam // atha viSamodiSTam / 3248 1632 64 128 viSameSvapi yakSarapAdakaviSamavRtte ||'''''' zrayaM bhedaH katama iti prazne nyAsaH / yathA / / 55 5 5 5 5 atra laghusthAvekadvayaGkau saikau catvArastAvatsaGkhyAkaM samArdhasamamelanena jAnIyAt, zuddhaviSameSu tu tRtIyam / evaM sarveSu viSameSu jJeyam / atra saGgrahazloka: prathamAd dviguNAnaGkAnprastArAdyAduparyadho vAsyet / laghugara : saikairmilitairuddimuddiSTam // iti viSamoddiSTam // atha sUtrokkoddiSTaprakAraH / sU tRddiSTe prakArAntaramuktam / yadvRttaM jijJAsettattadbhUmau prastArya tanmadhyasthalaghuSu yo'ntyo laghustaduparyadho vaikAGka likhitvA tatraiva taM dviguNayet / tatastatpUrvasmingurau laghau vA tamaGka dviguNitaM kRtvA pUrvavanyaset / yadA tvevaMprakAre kriyamANe gurumApadyate sakhyA tadA tanmadhye ekaM tyaktvA punaruttarottaraM dviguNitaM kRtvA gurusthAne ekaM tyaktvo punardviguNanAdikrameNa yAvatprastArapUrti kuryAt evaM kRte yA sakhyA sampadyate tAvatithaM tad vRttaM jAnIyAt / yathA caturakSare gurulaghU dvau gurU ceti vRttaM katithamiti prazne nyAsaH - 3 2 S 1 S S 4 1 atra laghvadhaH saGkhyAGkaM dviguNayet taM ca pUrvasmAdvarodho dviguNitaM caturaGkaM vilikhya gurusthasakhyAtvAdekaM jahyAt / zravaziSTastryaGkastAvatithaM vRttamiti / iti sUtrokkoddiSTaprakAraH // Page #184 -------------------------------------------------------------------------- ________________ : ssssttho'dhyaayH|" 151 atha mAtrAvRtte uddiSTama / uddiSTavRttaprastAraM kRtvA prathamakalAyAM prathamA dadyAt, chitIyakalAyAM naSTanyAyena dvayaGkam, tatastRtIyakalAyAmekadvayako melayitvA vyaGkam, caturthyA dvitryako , melayitvA paJcAGkamityevAM pUrvapUrvAGkadvayamelanaM kRtvottarottarakalAyAM nyasennaSTavat / gurau tu mAtrAdvayasya vartamAnatvAdakAsarArthameko'Gka upari deyo dvitIyastvadha iti vizeSaH / evamaleSu sthApiteSvantyakalAyAM yo'Gkastanmadhye guruzirasi sthitA ye'GkAstAnekIkRtya pAtayet, avaziSTAGkasaGkhyAM pRSTavRttasya jAnIyAt / yathA-AdyantaguruH SaTkalaprastAraH katitha iti pRSTe nyAsaH 13 5 ra | / / atra guruzirasyekAGkASTAGko militau nava te'ntyakalAsthatrayodazasvapaneyAH, avshissttaashctvaarH| sA saGkhyoddiSTaprastArasya / evaM sarveSu mAtrAvRtteSvapi zeyam / iti mAtroddiSTam // taduktampUrNasyAM prathamaH samo'Gka upari sthApyo yugAyAM dvayaM __ saMyujyakayugau trayaM triSu kalAmUni dvayena trayam // ekIkRtya ca paJcakaM jalanidhAvevaM kRte lupyate ziSTe tadgurumUrdhakAGka iha ceduddiSTabodhastadA // iti / AryAsu tu prakArAntaramapi tatprakaraNa evAbhyadhAyi // 5 // ityuddiSTaprakaraNam // athaikdvyaadilgkriyaa| athoktAdiSu sarvagurnekalaghudvilaghutriladhvAdipAdakavRttakathanadvArA pra. stArazodhanAyaikadvayAdilagakriyAmAha varNAnvRttabhavAnsaikAnauttarAdharyataH sthitAn // ekAdikramatazcaitAnuparyupari nikSipet // 6 // upAntyato nivarteta tyjnnekaikmuultH|| uparyAdyAda gurorakamekadvayAdilagIkrayA // 7 // uktAdivRttaniSThAnvarNAnvarNasaGkhyAkAnaGkAnsaikAnekenAdhikena sahitAnottarAdharyata uttarAdharabhAvena sthitaankuryaaditydhyaahaarH| auta. rAdharyata iti "guNavacanabrAhmaNAdibhyaH karmaNi ca" (pA0sa05-1-124) Page #185 -------------------------------------------------------------------------- ________________ 152 nArAyaNabhaTTIsahitavRttaratnAkare iti brAhmaNAditvAdbhAve SyaJ / tatastasiH / etAnpUrNasthApitAnaGkAnekadvayAdikrameNoparyuparyaGke nikSipenmelayet / melyamAnAGkasama saGkhyAyA upari kSepo melanaM, na tu svasyaiva / svarUpatastatsthAne zUnyatAprasaktathA dvitIyAdimelanAvRttyabhAvApatteH / zradhastanamekAGkaM taduparyekAGke melayitvA dvyaGkaM kuryAt, taM tRtIyaikAGke saMyojya tryaGkaM kuryAdityevamuttarotaraM kuryAdityarthaH / upAntyasyApyantamelane prasakte'pavAdamAha - upA ntyata iti / upAntyaparyantaM melanaM kRtvA tamantye'melayityainaM pratyAvRttyekaikaM tyajannivarteta viramet / zrantyazca prathamamelane sarvoparitanaH, dvitIyamelanAvRttau tadadhabhAvI dvitIyaH, tRtIyAvRttau tadadhobhAvI tRtIya ityevamuttarottaro jJeyaH / upAntyazcAntyAghobhAvI / pratimelanAvRttakamekamaGka tyaktvA'dhastanAnmelayediti phalitArthaH / ekaikamiti vIpsayA sarvAdhastanAGkaparyantaM punaH punarmelanAvRttiH kAryetyasUsucat / siddhamAha - uparIti / evaM kRtazrAdyAtprathamAd guroH sarvagurorbhedAduparyanantaramekadvivyAdInAM laghUnAM kriyA jJeyeti zeSaH / prathamamekaH sarvagurustadadhastanAGkasaGkhyA ekalaghavaH tadagho'GkasaGkhyA dvilaghavaH, caturthAGkasaGkhyAstrilaghavaH, evamaghobhAvyaGkasaGkhyAzcaturlaghvAdibhedA jJeyA ityarthaH / evaM prathamaH sarvaguruH, dvitIyAGke ekaguravaH, tRtIyAGke dviguravaH, caturthAGke triguravaH, ityAdiprakAreNa gurukriyA / atra tryakSare udAharaNaM 1. 1. 1. 1. evaM saikA vRttavarNa saGkhyAnekAGkAmbhyaset / caturakSare ca yathA - 1.1.1. 1. 1. tato'dhastanamekAGkaM taduparisthaikAGke saMyojya dvyaGkaM kuryAt / yathA -kSare 1.1.2.1 caturakSare ca yathA - 1.1.1.2. 1. dvitIyaM tRtI melayet / zradye yathA - 1.3.2.1. dvitIye yathA - 1. 1. 3. 2. 1. tRtIyaM caturthe melayet / caturakSarodAharaNe 1.4. 6.3.2. 1. / tryakSare tuna melayet / upAntyato nivartetetyukteH / punarUyakSare 'dhastanaM dvitIye melayet / yathA - 1.3.3.1. tryakSare etAvataiva siddhiH caturakSare tvadhastanaM dvitIye melayet / yathA - 1. 3. 3. 4. 1. dvitIyaM tRtIye yathA - 1.4. 6. 4. 1. tato melanaM nAsti / evaM tryakSare ekaH sarvagururbhedaH, traya ekalaghavaH, trayo dvilaghavaH, ekaH sarvalaghuriti / gurukriyAyAM tvekaH sarvaguruH, traya ekaguravaH, trayo dviguravaH ekaH sarvalaghuriti siddham / caturakSare ekaH sarvaguruH-- SSSS. catvAra ekalaghavaH - 1SSS (1), ' / ' ' (2), ' ' / ' (3), ''' / (4), SaT dvilaghavaH - 1 1SS (1), / ' / ' (2), ' / / ' (3), / ' ' / (4), ' / '| (5), 55 / / (6), ctvaarstrilghvH-||| ' (1), ' / / / (2), / '|| (3), / / 5 / (4), ekaH sarvalaghu bhedaH - / / / / evaM gurubhedA zrapi / evaM sarvatra / iti samalagakriyA // , Page #186 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| 153 samavRttalagakriyAmAnopayuktAni koSThakAni / tatroktAyAM chimAtraSi. kalpatayA na koSThakApekSA / agre ca goyatrIparyantaM diGmAtradarzanAya koSTakAni likhitAni / uSNigAdiSvapyevamevonneyAni / madhyAyAM yathA atyuktAyAM yathA 2271 / 3172 / pratiSThAyAM yathA 588 s:/8 |6 272 / s:/8 Page #187 -------------------------------------------------------------------------- ________________ 154 nArAyaNabhaTTIsahitavRttaratnAkare supratiSThAyAM yathA 5471 10372 / 10273 / 1856 ma gAyacyAM yathA - - . 1 6571 / Pasana 20373 / 15274 / 6175 / 16 // - Page #188 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| 155 athaardhsmlgkriyaa| ardhasame tu vizeSaH / dvayatarArdhasamAnAM SoDaza bhedAH pUrvoktarItyA / tanmadhye prathamaSaSThakAdazaSoDazAMzcaturo bhedAnhApayet / yathA-caturakSaraprastAre ekadyAdilagakriyAyAM kRtAyAM prathamAntyau tyAjyau samatvAt , SaSThaikAdazau dvilaghutvavRttasaGkhyAbodhake SaDaGake tyAjyau / evaM kRte nyAsaH 444, tatazcatvAryekalaghUni, catvAri dvilaghUni, catvAri trilaghUni vRttAnIti dvayatarArdhasamabhedA dvAdaza / evamanyatrApyekadvayAdilaghukAnsamabhedAnekadvayAdilaghukavRttasaGkhyAbodhakAke pAtayitvAdyAntyau ca bhedau tyaktvA'vaziSTAkairekadvayAdilagakriyA'rdhasameSUhyA / ityardhasamalagakriyA // atha viSamalagakriyA / viSameSu tu yakSarapAdasya kathyate / aSTAkSarajAtestAvadekahyAdilagakriyAyAM pUrvoktarItyA kRtAyAM nyAsaH / 1 / 8 / 28 / 56 / 70 / 56 / 28 / / 1 / atra samAdhasamarUpatvAtprastArakaraNoktaprakAreNa SoDaza bhedA yathAsthAnaM paatyaaH| yathA ekalaghavo heyeSu na santi, dvilaghavazcatvArastadIye'STAvizatyaGke heyAH,trilaghavo heyeSu na santyeva, caturlaghavaH SaTa saptatyake heyAH, paJcalaghavastu heyeSu na santyeva, SaTulaghavazcatvAro'STAviMzatyake heyAH, sapta laghavo na santIti prAdyAntyau caikAGkI tyAjyau / evaM kRte dvayakSaraviSamasya ekadvayAdilagakriyAGkanyAsaH-8 / 24 / 56 / 64 / 56 / 24 / 8 / atrASTAvekalaghavazcaturviMzatiH dvilaghava ityAdi pUrvAvatkathanIyam / evamanyeSvapi viSameSvapi zeyam / iti vissmlgkriyaa|| saGgrahazlokaHchandovarNamitAnuparyadharagAnsaikAnmukhAGkAMllikhe dekaikaM zirasi tyajannadharagAnUoSu saMyojayet // bhedaH sarvagururmukhe tadanu caikadvayAdiladhvanvitA prAnte sarvalaghuH kriyA laghugataivaM syAd gurUNAmapi // atha bhAskarAcAryokto lgkriyaaprkaarH| bhAskarAcAryaistu lIlAbatyAM laghugurukriyAyAM prkaaraantrmbhydhaathi| taducyate-vRttapAdAkSarasaGghAGkAnekAdyAnupari vyutkrameNa vinyasya Page #189 -------------------------------------------------------------------------- ________________ pad nArAyaNabhaTTIsahita vRttaratnAkare tadadhastAneva krameNa nyaset / tato'dhastanena svoparistho bhAjyaH, bhAgena labdhena tadagrimo guNyaH, tadadhastanena ca bhAjyaH / labdhenAgrimaM guNayet, tadadhastanena bhAgaM haret, ityevaM yAvadaGkasamApti kAryam / labdhAGkAzca krameNa sthApyAH / evaM kRte labdhAGkeSu prathamenaikaguravo jJeyAH, dvitIyena dvigurava ityAdi jJeyam / idaM paDattarapAde gAyatrIvRtte yojyate nyAsaH 65 4 3 2 1 1 2 3 4 5 | atraikena SaNNAM bhAge labdhAH SaTU, SaDUbhiH paJcasu guNiteSu 30 dvAbhyAM bhakte labdhAH 15, etaizcaturSu guNiteSu 60 tribhirbhAge labdhaM 20, ebhistriSu guNiteSu 60 caturbhirbhAge labdhaM 15, etairdvayorguNanena 30 paJcabhirbhAge labdhaM 6, etairekasminguNitaM SaDeva pabhirbhAge labdhaM 1, eteSAM krameNa vibhaktAnAM nyAsaH - 6 | 15 | 20 | 15 | 6 / 1 / ekaguravaH 6, dviguravaH 15, triguravaH 20, caturguravaH 15, paJcaguravaH 6, sarvaguruH sarvalaghurekaH svataH siddha eva / evamanyatrApi yojyam / tadAhurlIlAvatIkArAHekAdyekottarA zraGkA vyastA bhAjyAH kramasthitaiH / paraH pUrveNa saGguNyastatparastatpareNa ca // ekadvitryAdibhedAH syuridaM sAdhAraNaM smRtam / chandazcityuttare chandasyupayogo'sti tadvidAm // iti / atha sUtrakArokto lagakriyAprakAraH / athaikadvayAdilaghuguru kriyAsiddhyarthameva sUtrakArokto meruprastAraH / tatra prathamamekaM caturastraM koSThaM likhet / tadadha ubhayato 'rtha niSkrAntaM koSThadvayam / tadadhastathaiva trayam / tadadhastathaiva catuSTayam / ityevaM SaDviMzatiko SThalekhanaM yAvatkAryam / upari koSThe ekAGko deyaH tathA pratipakti zrAdyantakoSTeSu ekAGka eva / tRtIyapako madhyamakoSThe zUnye taduparigatakoSThadrayagataikAGkAvekIkRtya dvyaGkaM nyaset / evaM caturthapaGktau madhyakoSThayorupari - gatakoSThadvayAmekIkRtya tryaGkau / evaM sarvatroparitana koSThadvayAGkame kIkRtyAdhastanakoSThe dadyAt / evaM SaDaviMzati koSThaka paGkti yAvatkAryam / taduktamzrAdAvekaM likhetkoSThaM tadadho dve ca saMllikhet / tadadhastrINi koSThAni evaM rUpeNa vardhayet // zrAdAvante likhedekaM madhyaM koSThaM ca pUrayet / lekhyakoSThopariprAptaragrimAGkena saMyutaiH / / iti / Page #190 -------------------------------------------------------------------------- ________________ . . SaSTho'dhyAyaH / / 17 1111/2 2/12/24 31/3/3/1/8 41464|116 5/1/5/10/10/5/132 6/1/6/15 2015 61/64 71/7/2135 352171128 81115|28|5670 56 281256 6/1/9/3684|126/126/8436/9/1512 10/11045/120/210/652|21012045101 1024 ___11/1/1155/165/330 462/462|330/16655/12/22048 121 1266/220 465792 624 762/46522066/12/14066 (evaM SaDviMzatikoSThakapati yAvatpUraNIyam / ) atroddhAraprakAro'yaM meroH-atra dvikoSThAyAM dvitIyapaGktau ekAkSara pAdAyA uktAyA lagakriyA / tRtIyAyAM dvitIyapaGktau atyuktAyAM ityevaM krameNa SaDviMzatijAtInAM niveshH| sa caikAGkoparigatapratipaGktigatadvitIyakoSThasthAna zeyaH / tatra dvitIyapaGktAveka sarvalaghu, ekaM sarvaguruktAyAm / tRtIyapaGktAvekaM sarvaguru dve ekalaghunI ekaM sarvalasvityatyuktA. yAm / caturthapaDhtAvekaM sarvaguru, trINyekalaghUni, trINi dvilaghUni, ekaM sanaladhvitiprakAreNaikadvivyAdilaghugurukriyA sarveSu zeyeti sUcimeruprastAraH / gurulaghusaGkhyAsacakatvAtsciH merusaMsthAnatvAcca meruriti / iti meruprstaarH|| atha patAkAprastAraH / atra prastAre kRte sarvaguruH kutra sthAne'sti, tadapekSayakanyUnaguruH ku . trAsti / tato'pyekanyUnaguruH kutrAsti, ityevaMprakAre prazne tatsthAnazAnArtha patAkAprastArAH kathyante / yatsaGkhyAkSaraprastAre praznastadakSarasaGkhyAkAnkoSThAnekAdhikAMllikhitvA teSUddiSTavadekAGkAdArabhyottarottaradviguNA a. GkA deyaaH| tataH prathamAGkana yAdInAM saMyojanaM kRtvA yaGkAddhaH koSTakAnkRtvA teSu saMyuktAGkAMllikhet / antimena prathamAGko na yojyaH / tAvatsaGkhyasya tatra vRttasyAbhAvAt / tato dvitIyAkaM tRtIyakoSThAdyarupAntya Page #191 -------------------------------------------------------------------------- ________________ 258 ___ nArAyaNabhaTTIsahitavRttaratnAkareparyantaiH saMyojya tRtIyakoSThAdhaH koSThakAn kRtvA teSu likhet , dvitIyAGkakoSThAdhaHstharapyaGkastRtIyakoSThasthitacaturaGka saMyojya tasyAmeva paGktAvadho likhet, evaM caturaGkamaSTAdibhiH saMyojyASTamAGkA'dho likhet, tada. dho'pi caturaGkAdhApaGktisthairaSTamAGka saMyojya likhet , eka sarvatra yAvadaGkasamApti lekhyam / evaM kriyamANe yatra prastArasaGkhyAdhikasaGkhyA paThyate sA na lekhyA / ekatra likhitA cAparatra na likhitavyA kintu tadagrimasaGkhyAyogastadadhaHsaGakhyAyogo vA kAryaH / evaM sarvatra / tathA ca prathamasthAne sarvaguruH dvitIyapaGktistheSu dvitIyAdisthAneSu vi. vakSitasarvagurumadhye ekaM nyUnaM kRtvA tAvadgurukabhedasthAnAni / evaM tRtI. yAdipaktiSvekaikagurunyUnaprastArasthAnAni / yadvA prathamaH sarvagurudvitIyapar3atAvekalaghusthAnAni, tRtIyapaktau dvilaghusthAnAnItyAdi kSayam / taduktam eko dvAvatha catvArastato'STAviti vardhanam / pUrva pareNa saMyojya tadadho lekhayed budhaH // antimAkAvadhiM naiva laGghayadatra kutracit / ekatra likhitaM prAjJaH punaranyatra no likhet // atrodAharaNamekAkSare 1 / 2 asya dvivikalpatvAdekasthAnastha ekaguruH, dvitIyastha ekalaghuriti / etAvataiva siddhiH / dyabhare yathA atraikAGkadvayaGkayoH saMyojane vyaGko dvayaGkAdho lekhyaH, tasya catuvikalpatvAttAvataiva siddhiH / prathamasthAnasthaikaH sarvaguruH, dvitIyatRtIyasthAnasthau ekagururekalaghurvA, caturthasthAnasthaH sarvalaghuriti / vyakSare yathA atra paJcAGkasya caturaGkayojanaM na kAryam , navamabhedAbhAvAt / tena vyaGkasya saturaGkasya saMsRSTau sapta SaDadho nivezyA iti / Page #192 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| 159 caturakSare patAkA yathA |2|2|4||16 3612 51014 |8|7|15 atrakaM dvAbhyAM saha trayaM dyAdhaH, ekaM caturbhiH saha pazca vyaGkAdhaH, ekASTayoge nava paJcAdhaH, dvicaturyoge SaT caturadhaH, dyaSTayoge daza SaDadhaH, dviSoDazayogo na kAryaH / tricaturyoge sapta dazAdhaH pazcacaturyoge nava ekatra likhitatvAnna lekhyAH, tryaSTayoga ekAdaza saptAdhaH, triSoDaza. yogo na kAryaH / paJcASTayoge trayodaza ekAdazAdhaH, caturaSThayoge dvAdazASTAdhaH, catuHSoDazayogo na kAryaH, SaDaSTayoge caturdaza dvAdazAdhaH, dazASTayogo na, saptASTayoge paJcadaza caturdazAdhaH / atra prathamasthAne sarvaguruH, dvitripaJcanavasthAne triguravaH ekalaghavo vA, catuHSaTdazasaptaikAdazatrayodazasu sthAneSu dviguravo dvilaghavo vA, aSTadvAdazacaturdazapaJcadazasthAneSvekaguravastrilaghavo vA, SoDazasthAne sarvalaghuriti yojanA / paJcAkSarapatAkA yathA-- | 1 | 2 | 4 | | 16 | 32 | | 3 6 12 24 5 / 10 / 20 hai / 18 / 14 30 | | 17 7 22 31 / 28 14 15 13 23 21 | 27 25 29 Page #193 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare SaDakSarapatAkA yathA |124163264 3/6/12/2448 510204056 1836260 1734144462/ 33 7/225263/ 113830 262646 rUpakarapachI 135058 211531 372347 253655 412754 494361 anayorekayAdigurusthAnaM pUrvavadeva vaktavyam / iti patAkodbhAvanikA // atha maatraameruprstaarH| .. tatrakakaladvikalatrikalAdiSu kati sarvaguravaH kati caikagurvAdaya iti bubhutsAyAM tadvodhArthaM tatprastAraH / yathA-uparyekakoSThaM likhitvA taddhaH koSTadvayayutaM paktidvayaM taddhaH koSThatrayayutaM paGktidvayaM tataH koSThacatuSTayayutaM paGktidvayaM ityevaMrUpeNa yAvadicchamekaikaM koSThaM vardhayityA paGktidvayaM dvayaM lekhyam / evaM kRte upari koSThake ekAGko deyaH, sarvapaGktayantakoSThe ca sa eva deyaH, paGktayAdikoSTheSu ekAntareNa dvayAdayo'GkA vRddhyA deyAH / yathA-prathamapaGktiprathamakoSThe Page #194 -------------------------------------------------------------------------- ________________ paattho'dhyaayH| 2112 3213 41/3/15 6165113 74106/121 811015/7/134 95202181 55 10 1915/35/28/9/189 11635563610/1144 12/1217084/45/11/2233 13/756126/12055121377 14128126210/1656613/1610 . 15/884252330220 78141 987 prathamAGkaH, dvitIyapaGktayAdhakoSThe dvitIyAGkaH, tRtIyapaGktayAye ekAGkaH, caturthapaGktayAye vyaGkaH, tata ekaH, tatazcatuSTayamiti krameNAdhakoSThapUraNa miti / evamAdyantakoSThapUraNe kRte samAnakoSThakapaGktidvayamadhye upari paGktimadhyasthitazunyakoSTheSu pUraNIyakoSThoparisthakoSThadvayAdyakoSThAGkana taduparisthitakoSThAgrimakoSThAGkamekIkRtya yo'GkastaM dadyAt / dvitIyapaGkti madhyasthakoSTeSu tu pUraNIyakoSThoparisthakoSThAGkana taduparisthitakoSThadvayamadhye'ntyakoSTAGkamekIkRtya dadyAt / evaM koSThapUraNe kRte prathamakoSThe ekakalasya nyAsaH, dvitIyapaGktau dvikalasya, tRtIyapaGktau trikalasya, catujhaM catuSkalasya, paJcamyAM paJcakalasyetyevaM krameNa nyAsaH / tatraikakale eka eva sarvalaghurekalaghurUpaH, dvikale ekaH sarvagururekagururUpa ekaH srglghuddhilghuruupH| trikale sarvagurvabhAvAd dvAvekagurU ekaH sarvalaghuH, caturthapaGktau catuSkale sarvagurvAtmaka ekaH, ekagurvAtmakaM trayaM, sarvalaghurekaH, paJcamyAM paJcakaleSu savagurvabhAvAd dvigurvAtmakaM trayamekagurvAtmakaM catuSka sarvalaghurekaH / SaSThayAM SaTkaleSu ekaH sa guruH, SaT dviguravaH paJcaikaguravaH, ekaH sanalaghurityevaM zeyam / tattatpaGktayaGkAnekIkRtya tattatsaGkhyA ca jJeyA / yathA-SaTakale eka-SaT-pazcaikAGkAnAM melane trayodaza prAguktA bhedA bhavanti / evamanyatra / iti maatraameruprstaarH|| Page #195 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkare zratha mAtrAkhaNDa meruH / yadvA mAtrAvRtteSu katyekaguravaH, kati dvigurava ityAdizAnArthaM khaNDamAtrA meruH kAryaH / yathA - uparyekaH koSTho lekhyaH, tadadho dakSiNato vAmato vAtikrAntaikakoSTakaM koSThadvayavatpaktidvayam / tadadhastathaiva koSThatrayavatpaktidvitayam / tadadhastathaiva koSTacatuSTayavatpaktidvayam, tadadhaH koSThapaJcakopetapaGktidvayamityevaMprakAreNa yAvadicchaM kuryAt / evaM koSTheSu likhiteSu koSThabahirnirgamapradeze'ntya koSTheSu ekadvi-ekatryekaca turAdikrame NaikAntareNaikottaravRddhyAGkA deyAH, dvitIyapradeze'ntyakoSTheSu sarvatraikAGkA deyAH / madhyakoSThe tu svopari koSTAGkena tadupari koSThapuraH sthitakoSTAGgamekIkRtya pUrvavallikhet / yathA 162 1 or w no 1 21 1 j 0.30 1 15 rUpa 70 56 | 126 | 120 P 28 126 | 210 | 165 8 84 252 | 330 220 4 10 20 35. 1 3 6 21 28 56 36 84 45 55 66 78 10 15 1 2 3 m 20 4 5 7 C W wo 10 11 12 13 14 1 zrAdAvekaM nyasetkoSThaM tadadhaH paGktiyugmake / dvau dvau ca tadadhastrIMstrInevaM rUpeNa vardhanam // antakoSTheSu sarveSu prathamAGkaM nyasetsudhIH / zrAdau caikaM tato dvau ca punazcakaM tatastrayam 11 1 1 1 1 ov 1 1 1 1 1 1 1 1 IS 13 21 34 55 daha 44 233 377 610 687 atra prathamapaGktAvekamAtrasya nyAsaH / dvitIyapaGktau dvikalasya, tRtIyAyAM trikalasyetyenaM pUrvavannyAsaH / sarvagurveka gurvAdikathanaM ca pUrNavadeva kAryam / pratipaktiprastArasaGkhyAjJAnArthaM tattatpaGaktisthAnsarvAnaGkAnekIkRtya siddhamamekAGkAtparato bahilikhet / mAtrAmerau mAtrAkhaNDa merau ca sammatiH / Page #196 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| masthataH // ekAntaraM ca vRddhAGkamevaM rUpeNa pUraNam / madhyakoSTaM tataH prAjJaiH pUraNIyaM ziraHsthitaiH // ziraHsthitokAyAGkamekIkRtya prapUrayet / evaM krameNa siddhaH syAnmAtrAmeruna saMzayaH // 7 // iti khaNDamAtrAmeruH // (1) atha saGkhyAnam / atha kramaprAptAM saGkhyAmAkhyAtilagakriyAGkasandohe bhavetsaGkhyA vimizrite // uddiSTAGkasamAhAraH saikA vA janayedimAm // 8 // (1)atha mrkttii| mAtrAmarkaTIvarNamakaTIbhedena dvidhA saa| tatra iyatInAM mAtrANAM prastAre iyanto guruvarNAH iyanto laghavaH iyantaH sarve sambhUya varNAH iyatyaH kalAH ityAdi sarvamekatra mAtrAcchandasAmanayA jJAyate itimAtrAmarkaTyapayogaH / tathava varNamarkaTyA'pi prastArajanyA chandaHsaGkhyA tadantargatA laghugurUvasaGkhyA laghugurvantA rUpasaGkhyA sarvakalAsaGkhyA ityAdisarvamekatra vapucchandasAM zAyata iti varNamarkaTyupayogaH / tatrAdaumAtrAmarkaTyA rItiH prastUyate-tathAhi-U; rekhAH SaT lekhyaaH|yaavtiinaaN mAtrANAM markaTyAzcikIrSA tAvatya adhorekhA lekhyAH / evaM kRte yatheSTakoSThakAni bhaviSyanti tatra apekSitamAtrAparyantaMprathamapantayAM krameNa ekadvitricaturAdyaGkA lekhyaaH| dvitIyapaGktyAM ekadvitripaJcASTAdibhedasaGkhyA lekhyaa| tRtIyapaGaktyAM UrdhvakoSThadvayasthAGkayorguNanaphalAGkAH krameNa lekhyAH / evaM ca sA paGaktiH sarvakalAbodhikA bhavati / caturthapaJcamapanyoH pUrvaM SaSThyAM ptyaamngkaalekhyaaH| te yathA SaSThapantayAH prathamakoSThe ekAGko lekhyaH tamaGgha viguNI kRtya tRtIyapaGktisthadvitIyakoSThasthitAGke hApayitvA ziSTamaGkaSaSThapakyAM dvitIyakoSThe nyaset / punastamakuM. dviguNIkRtya tRtIyapaGaktisthatRtI. yakoSThasthitAGke hApayitvA ziSTamakaM SaSThapakyAM tRtIyakoSThe nyaset / evaM. yAvatpaGktisamApti kAryam / seyaM SaSThI paGktiH ladhvakSarabodhikA bhavati / pazcamapattiyAM prathamakoSThe (0) zUnyaM sthApayet / dvitIyAdikoSTeSu SaSThapaGaktisthitA ekAdyaGkAH krameNa sthApyAH / sA ceyaM paJcamIpaGktirgarvakSaravi. bodhinA bhavati caturthapaGktyAmadho'dhaHsthitakoSThadvayasthAGkayomelanAGkaH sthApyaH / saiSA caturthI paGktiH syAtptarvavarNavibodhinI / iti yathA / - Page #197 -------------------------------------------------------------------------- ________________ 164 nArAyaNabhaTTIsahitavRttaratnAkare lagakriyAyAM pUrvoktAyAM ye'GkAH siddhAsteSAM samUhe milite yojite sati yo'GkaH sA saGkhyA bhavet / vyakSare yathA-1. 3. 3. 1. eteSAmekatrivyekAGkAnAM melane'STau prstaaraaH| caturakSare ca-1. 4. 6. 4. 1. e. SAmekacatuHSaTcaturekAGkAnAM melane SoDaza / prakArAntareNa sngkhyaamaahuddisstteti| pUrvoktAnAmuddiSTAnAmaGkAnAM saika ekasahitaH samAhAro melanam, athavemA saGkhyAM janayedutpAdayet / tadyathA-vyakSare ekadvicatUrUpA uddiSTAGkAH sapta ekamelane'STau sA tasya saGkhyA, caturakSare ca ekadvica saptamAzaparyantaM markaTIcakram / jAtyaGkAH 2 bhedAH 3 sarvamAtrAH sarvavarNAH 1 4 | 6 | guravaH | laghavaH iti maatraamrkttiiprkaarH|| atha vrnnmkttii| * tatra mAtrAmarkaTIvat cakra vilikhya prathamapaGktikoSTeSu krameNa ekadvitricaturAMdyaGkA yAvadapekSaM lekhyaaH| dvitIyapaGktau dvicaturaSTaSoDazAdayo vRttabhedAGkA lekhyaaH| tRtIyapaGktau tadUrvasthitakoSThadvayadvayasthitAGkayoguNanaphalAGkAH krameNa sthApyAH / caturthapaJcamapaGktyoH tRtIyapaGktisthi. tAkAGkAH krameNa lekhyAH / SaSThapaGktau paJcamapaGktisthitAGkAMtriguNIkatya ye'GkA bhaveyustAn krameNa nyaset / evaMca-pAdyapaGktivRttavarNasaGkhyAsambodhinI bhavet / paGktidvitIyA bhavati vRttabhedavibodhinI / tRtIyA sarvavarNAnAM samAhArAGkamAdizet / caturthI guruvarNAnAM sanasaGkhyAM prabodhayet / paJcamI laghuvarNAnAM sarvasaGkhyAM samAdizet / SaSThI ca sarvamAtrANAM sarvasaGkhyAM prakIrtayeta / iti siddhaM varNamarkaTIcakram / yathA-- Page #198 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| 165 turaSTAGkamelane 15 saikA SoDaza sA tasya sngkhyaa| evaM prakAradvayamanyatrA'pyunneyam / idaM copalakSaNam / prastAragaNanayApi saGkhyAjJAnasiddhaH, prathamavRttasahyAdviguNottarottaravRttasaGkhyeti siddhazca / ardhasamaviSamayorapi pUrvoktarItyA lagakriyoddiSTAGkamelanena saGkhyA zeyeti / saGgrahapay tu saGkhyAdhvanorekameva vakSyate / atha sUtroktaH sngkhyaanprkaarH| sUtre tu saGkhyA''nayane'nyaH prakAra uktaH / yathA-yatsaGkhyAM jijJAseta tajAtiniSThAkSarasaGkhyAGke bhUmau sthApite ardhamapanayet / ardhakaraNe bhAgadvayasya kRtatvAdhA saGkhyA labdhA tAM bhUmau pRthaka sthApayet / avaziSTArdhasaGkhyA yadi samA tatastasyAmardhitAyAM dvayaGkasya labdhasya pUrvavallabdhAGkAdhastAnnyAsaH kAryaH / evamuttaratra / yadA tvardhasaGkhyA vRttAkSarasaGkhyaiva vA viSamA, tadArdhIkaraNAzaktarekaM rUpamapanIya zanyaM pUrvavad dyaGkAdadhaH sthApayet / evamekaparyantakaraNe'dhaHsthitazUnyasthAne ekAGka nidhAya dviguNayet / tau dvau tasyopariSTAdardhasthAne nidhAya tayA saGkhyayA saiva guNanIyA, tato guNitAGkamuparisthAne nikSipet , tatsthAnaM yadi zUnyasya tadA tannyastamaGka dviguNayet, yadi tvardhasthAnaM tadA tayaiva saGkhyayA guNayet, evamuparisthAnaparyante kRte yo'Gko uSNikaparyantabodhakaM markaTIcakram / 1 vRttAGkAH 1 2 medasaM0 3 | varNasaGkhyA 24 4 guruvarNasaM0 448 5 laghuvarNasaM0 4 12 32 6 mAtrAsaM0 | 3 | 12 | 36 96 240 576 1344 itivarNamarkaTI kaarH|| 866 Page #199 -------------------------------------------------------------------------- ________________ 166 nArAyaNabhaTTI sahita vRttaratnAkare 1 jAtaH sa iSTavRttasaGkhyA jJeyeti / atrodAharaNam - gAyatre SaTsaMGkhyAyAmaasutra h sthApite zravaziSTAstrayasteSu rUpamapanIya dvyaGkAdhaH zUnyaM sthApyam / yathA- 2 0 zravaziSTadvisaGkhyAto'rdhe'panIte zunyAdho dvisaGkhyA lekhyA / yathA - 2 / 0 / 2 / tato'vaziSTaM rUpaM tadapanIya yaGkAdhaH zUnyaM sthApyam / yathA- 2 / 0 / 2 / 0 adhaH zUnye ekAGka dviguNaM nyasya taM mardhasthAne sthitamapanIya tatsthAne nidhAya taM tAvadguNaM kuryAt / tato dvau dvAbhyAM guNitau catvAro bhavanti teSAmupariSTAcchUnyasthAne taM nidhAya zunyasthAnAGkatvAd dviguNayet / tato'STau bhavanti / tAnapyardhasthAne nidhAya tAvadguNAnkuryAt tenASTAvaSTabhirguNitAzcatuHSaSTirbhavanti gAyatryAM samavRttAni / evaM sarvatra samavRttasaGkhyA jJeyA / sA ca tatra tatra darzitaiva / yadA tu zuddhArdhasamavRttasaGkhyAM jijJAseta tadA samasaGkhyA tathaiva guNanIyA siddhe'Gke samasaGkhyAM pAtayet / zravaziSTA zuddhArdhasamasaGkhyA bhavati / yathA tryakSare samasaGkhyA 8 taireva guNitAzcatuHSaSTistanmadhye'STasvapanIteSu SaTpaJcAzacchuddhArdhasamAni / evaM sarvatra / yadA tu tattajAtiSu zuddhaviSamasaGkhyA jijJAsitA tadA saGkhyAyAM tayaiva guNitAyAM yA sAtA tAM punastayaiva guNayet / siddhe'Gke samArdhasame apanIya ziSTA saGkhyA zuddhaviSamasya / yathA - tryakSare samAni (8) taireva guNane catuHSaSTiH 64 punaretayaiva tadguNane catvAri sahasrANi paraNavatiH / zraGkato'pi 4096 / samArdhasamamelane 64eteSvapanIteSvavaziSTaM 4032 iyaM zuddhA viSamasaGkhyA / yadA tu samArdhasamaviSamANi samuditAni tadA samArdhasame nApaneye / pUrvaiva tatsaGkhyA / evamanyatrA'pi jJeyam / yadaitajjAtyantAni kati samavRttAni iti saGkhyA jijJAsA tadA vivakSitaprAntacchanda:samavRttasaGkhyAM dviguNayet tanmadhye dvAvapanayet / ziSTA vivakSitajAtiparyantAnAM samavRttasaGkhyA / yathA caturakSare SoDaza samavRttAni teSAM dvaiguNye dvAtriMzat / dvayorapanaye tadantAnAM saGkhyA 30 / evamutkRterbhedAH SaTkoTya ekasaptatirlakSANi zraSTau sahasrANi aSTau zatAni catuHSaSTizceti / zraGkato' pi 67108864 / etaddvaiguNye etasya dvayorhAne ca trayodazakoTyo dvAcatvAriMzallakSAH saptadazasahasrANi saptazatAni SaDviMzatyadhikAni / zra to'pi 134217726 / etAvanti sarvANi samavRttAni / taduktamvivakSitAntajAtestu bhedA dviguNitAstataH / , dvihInAH sarvasaGkhyAyAM te syuruktAdijA iti // 8 // iti saGkhyAnam // Page #200 -------------------------------------------------------------------------- ________________ ssssttho'dhyaayH| athaa'dhvyogH| athA'dhvayogamAhasaGkhyaiva dviguNaikonA sadbhiradhvA prakIrtitaH / / vRttasyAGgulikI vyAptiradhaH kuryAttathAGgulim // 9 // yA samAdivRttAnAM tattajAtiSu saGkhyA pUrvamuktA sA dviguNA eko neti sadbhiH prastArAdizeradhvA vRttaprastArakhyApyaH pradezastattajAtiSUktaH svasvagrantheSu / vyakSare yathA saGkhyA'STarUpA dviguNA SoDaza ekonA pazca daza bhavanti so'yaM tasya adhvA paJcadazAGgulAyAM bhuvi tadvRttaM prastAryate iti bhAvaH / caturakSare'pi tathAkaraNe ekatriMzat sa tasya / evamardhasamaviSamayoH / ukte'rthe upapattimAha-vRttasyeti / vRttasya-vRttaprastArasya dhyAsato vyAptiraGgulimitA / vRttAdhazcAGguliM kuryAt / tyaktAmiti zeSaH / aGgulAyAmA gurulaghavaH kAryAH, prastArAntarAlaM cAGgulimitameva kAryamityarthaH / atra coddiSTAGkalekhanAya madhye'GgulAvasthApanam , aGgulanyUnAdhikaparimANAnAM gurulaghUnAmuddiSTAGkAnAM ca lekhanaM sambhave'pyananugatasyAzAstrArthatvAdaguNamiti siddhyarthamaGguliniyamanaM kRtaM na tu vysnimaatrtyaa| na ca prathamaprastAro'pyuddiSTakaraNAyoparyaGgulamitabhUmigrahe pUrNaiva dviguNA saGkhyA'dhvA syAt na tvekoneti vAcyam / prathamasya sarvatra sarvagurutvenaiva niyamAduddiSTakaraNAnapekSaNAt / na caivamantimasyApi sarvalaghutvena zAtatvAd dhanA dviguNA saGkhyA'dhvA syAditi vAcyam / koTyavadhikaprastAreSu sarvalaghoH sAmAnyata antyatvajJAne'pi katitho'yamiti vizeSAzAne gaNanAvyatirekeNApi tAvatsaGkhyAka iti jJAnArthamuddiSTakaraNApekSaNAt / etenaitadapAstaM yatkecidAhuH-"SaSThaH pratyayo'dhvayogaparicchittiH ityeke so'lpaphalatvAtpuruSecchAnuvidhAyitvenAniyatatvAcanoktaH" iti // 6 // saGkhyAdhvanoH saGgrahapadyamsaikoddiSTAGkakUTollagakaraNagatAkairvimitraiH pareSAM pUrNadvaiguNyato vA bhavati gaNanayA prastRtInAM ca saGkhyA // vRtte vRttAntare cAGguliparimitatA syAttadaikena hInA saGkhyaiva dviHkRtAdhvA vidhirayamudito bhaTTanArAyaNena // itydhvyogH| idAnIM niyUMDhapratijJAbhAro granthakAraH svagranthe zrotRbhiH pravRttivizeSaH kArya iti sUcanAthaM svayaMzapitrAdiguNapratipAdanapUrvakaM granthakRtimupasaMharativaMze'bhUtkazyapasya prakaTaguNagaNaH zaivasiddhAntavettA vipraH pavyekanAmA vimalataramatirvedatattvArthabodhe // Page #201 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahitavRttaratnAkarakedArastasya mRnuH zivacaraNayugArAdhanaikAgracitta zchandastenAbhirAmaM praviracitamidaM vRttaratnAkarAkhyam // 10 // kazyapasya maharSavaMze gotre prakaTaH prasiddho guNasamudAyo yasya sa tA. dRzaH pavyekAkhyo vipro brAhmaNo'bhUt / kIdvaka / zivo devatA yeSAM te zivapUjakAH zaivAstatsiddhAntasya vettA jJAtA / zaivAgamavettetyarthaH / tathA vedAnAM tattvArthasyA'bodhitasyArthasya bodhe jJAne nirmalatarabuddhistasya pavyekasya putraH kedaarnaamaa| kIdvak / zivacaraNayugalasevAmAtraikAgracetAstena kedAreNAbhirAmaM manozaM saGkepeNaiva lakSyalakSaNayoramidhAnAt , granthAntarebhyo'tizayavat / vRttaratnAkaranAmakaM chandaH lakSaNayA chandaHzAstraprakaraNaM praviracitaM kRtam / yadyapi "kartari ca" ( pA0sa02-2-16 ) iti karbarthatajantasya SaSTayA saha samAso niSiddhastathApi "janikartuH prakRtiH" (pA0sa0 1-4-30) iti jJApakena niSedhasyA'nityatAzApanAt zaivasiddhAntavettetiSaSThI samAsaH / kecittu tannantena samAsaH iti tanna tRno yoge "na lokAvyayaniSThAkhalarthatanAma" (pA0sU 0 2-3-66) iti SaSThIniSedhAt / iti sarva manoharam // 10 // bhaTTazrInAganAthAtsamajani vivudhazcAGgadevAkhyabhaTTaH prAsoSTAsau tanUjaM raghupatinirataM bhaTTagovindasaMjJam // vizvAmitrA'nvavAyAmbudhividhuradhikaM vardhate tattanUjo vidyAbdhau labdhapAraH prathitapRthuyazA bhaTTarAmezvarAkhyaH // nArAyaNena sudhiyA kAzyAM nivasatA satA // vRttaratnAkare TIkA tadbhuvA rcitaa'nycitaa|| granthe'sminguNagaNavattvamucyate ce svaM kArya guNagaNavanna manyate kaH // tatsantaH zirasi kRtAJjalistu yAce ___ zodhyaM tatsadasadihoditaM mayA yat // yAti vikramazake dvikhaSaDbhU ( 1602 ) sammite sitagakArtikarudre / / granthapUrtisukRtaM kila kurmo rAmacandrapadapUjanapuSpam // iti zrIvidvanmukuTamANikyazrIbhaTTarAmezvaramarimUnunArAyaNabhaTTaviracitAyAM vRttaratnAkaraTIkAyAM prastArAdhyAyaH SaSThaH smaaptH|| samAptazcArya vRttrtnaakrH| Page #202 -------------------------------------------------------------------------- ________________ pariziSTam / 1 vRttrtnaakrkaarikaannaamkaaraadivrnnaanukrmsuucii| saM0 kArikAH adhyA0.: zlo mm sm m . s m h h h `m ` 1 aGghayo yasya catvAraH 2 anantarodIritalakSmabhAjI 3 adhibhUtarasAdInAM 4 abdhyaSTAbhirjaladharamAlA 5 abhinavatAmarasaM najajAdhaH 6 ayugbhavA cAruhAsinI 7 ayuji nanaralA guruH same 8 ayuji nayugarephato yakAro hai asame sajo saguruyukto 10 asminneva tRtIyake yadA 11 aSTAvadhai gAdyabhyastA 12 asya yugmaracitA'parA'ntikA A 13 AkhyAnakI tau jagurU ga proje / 14 prAcaM dalaM samastaM 15 ApAtalikA kathiteyaM 16 prArabhyaikAkSarAtpAdAt 17 AryAdvitIyake'rdhe 18 AryApUrvAdhaM yadi 16 AryAprathamadaloktaM 20 AryAzakaladvitayaM m h m m m h m m m m s 21 itthamanyArazvaturthAt 22 itthaM kilAnyAsvapi mizritAsu 23 ityuktAzchandasAM saMzAH m Page #203 -------------------------------------------------------------------------- ________________ 170 saM0 kArikAH 24 induvadanA bhajasanaiH saguruyugmaiH 25 iha navamAlikA najabhayaiH syAt 26 iha toTakamambudhiH prathitam nArAyaNabhaTTIsahitavRttaratnAkare 27 uktA'tyuktA tathA madhyA 28 uktA vasantatilakA tabhajA jagau gaH 26 udIcyavRttidvitIyalaH 30 uddiSTaM dviguNAnAdyAt 31 uddharSiNIyamuditA munisaitavena 32 upasthitamidaM jsau tAnnakArau 33 upasthitamidaM jsau tsau sagurukaM cet 34 upAsyato nivarteta 35 upendravajrA jatajAstato gau 36 ubhayArdhayorjakArau 37 Une dadyAd gurUneva 38 zrojayorjena vAridheH 36 zroje taparau jarau guruzcet 41 gu zrIH 42 gautrI zro ka 40 krauJcapadA bhmau sbhau nananAgau ga ca 43 caturgrahairatirucirA jabhasjagAH / 44 caturjagaNaM vada mauktikadAma 45. candravartma nigadanti ranabhalaiH 46 capalAvaktramayujornakArazcet 47 caraNatrayaM vrajati lakSma adhyA0 3 m m m m m ~ I zlo0 64 48 16 16 81 44 73 29 m 23 109 1 W 71 54 45 24 Page #204 -------------------------------------------------------------------------- ________________ pariziSTam / 1 saM0 kArikAH 48 jatau jagau go viSame same cet 46 jatau tu vaMzasthamudIritaM jarau 50 jabhau jarau vadati paJcacAmaram 51 jasau jasayalA vasuprahayatizva 52 jomlAvathAmbudhervizlokaH 5.3 jJeyA saptAzvaSabhirmarabhanayayutA 54 jJeyAH sarvAntamadhyAdi 55 tadUrdhva caNDavRSTyAdi 56 tadyugalAdvAnavAlikA syAt 57 taruNaM sarSapazAkaM 58 turagaralayatina tatau gaH kSamA 56 tRtIyayugdakSiNAntikA 60 tenedaM kriyate chandaH 61 to'bdhestatpUrvA'nyA bhavet 62 jau jo guruNeyamupasthitA 63 tyau tyo mANamAlA chinnA guhavaktraiH 64 tyau stastanumadhyA 65 triguNanavalaghuravasitigururiti 66 triSTup ca jagatI caiva 67 triSvaMzakeSu pAdau 68 zrI rajau galau bhavet 69 tsau cedvasumatI 70 diGmunivaMzapatrapatitaM 71. dodhakavRttamidaM 72 dviguNitavasulaghu 73 dviguruyutasakala OM dviH saptacchidalolA 75 dvihatahaya laghu 76 drutavilambitamAha nabhau bharau da adhyA0 20 or m mi r man 4 3 N 3 2 1 AWAW 3 marr 3 T zlo0 46 67 64 33 102 N 15. 34. 11 69 15. 3 30. 27 58 42 20 3 103 10 65 30 31 20 m 46 Page #205 -------------------------------------------------------------------------- ________________ 172 saM0 kArikAH nArAyaNa bhaTTIsahita saratnAkareM - dha 77 dhIrairabhANi lalitA tabhau jarau 78 dhRtizvAtidhRtizcaiva 76 najajalagairgaditA sumukhI 80 najabhajaraiH sadA bhavati vANinI =1 nanatatagurubhivandrikAzvartubhiH 82 nanabhanalaghugaiH praharaNakalitA 83 nanabharasahitA mahitojjvalA 84 nanamayayayuteyaM mAlinI bhogilokaH 85 nanaralagurubhizva bhadrikA 86 nanarasalaghugaH svarairaparAjitA 87 nanasagagururacitAvRntA 88 nayasahitau nyau kusumavicitrA 8ha nayugaM sakArayugalaM ca 60 narajagairbhavenmanoramA 61 navarasarasazarayatiyutamapavAhAkhyam 2 nombudhezvenavipulA 63 nau pAde'tha tRtIyake 64 naSTasya yo bhavedaGkaH paJcAzvakinnA vaizvadevI 66 paryante yauM tathaiva zeSa 67 pAdAdAviha varNasya 68 pAde sarvagurAvAdyAt && piGgalAdibhirAcAryaiH 100 pUrveNa yuto'tha 101 pracitakasamabhidho 102 praticaraNavivRddharephAH 103 prathamamadhivasati 104 prathama mittaracaraNasamutthaM 405 prathamamudditavRtte adhyA0 mov 3 3. zlo0 56 21 32 2 75 78 61 87 41 nono 40 52 26 111 26 10 62 13 10 :20 17 114 113 Page #206 -------------------------------------------------------------------------- ________________ 173 adhyA0 zlo m s pariziSTam / 1 . saM0. kArikAH 106 prathamAghisamo yasya 107 pramANikA jarau lagau 108 pramitAkSarA sajasasairuditA 106 pramuditavadanA bhavennau ca rau 110 prastAro namuddiSTam 111 prAk pratipAditamadhe s s m m s 112 vANarasaiH syAdbhatanagagaiH zrIH 113 bANASTanavasu yadilazcitrA m s s h s s s 57 114 bhavati najAvatha mAlatI jarau 115 bhavati najo bhajo rasahito prabhadrakam 116 bhatrayamojagataM guruNI cet 117 bhujagazizubhRtA nau mH| 118 bhujaGgaprayAtaM bhavedyaizcabhiH 119 bhuvibhavennamajaraiH priyamvadA 120 bhUtamunInairyatiriha bhatanAH 121 bhenAdhito bhAdvipulA 122 bhaugiti citrapadA gaH 123 bhagau giti paGktiH 124 bhmau sagayuktau rukamavatIyam 125 bhratrinagaiH svarAtkhamRSabhagaja 126 bhrau naranA ranAvatha guruH / s s s s s s s s s . s s 127 mattAkrIDA mau lau nau na ligati 128 mattA zeyA mabhasagayuktA 126 mandAkrAntA jaladhiSaDagaimbhauM 130 mANavakaM bhAttalagAH 131 mAtrAsamakaM navamolgAntaM 132 mukhapAdo'STabhirvarNaiH 133 muniguhakArgavaiH kRtayati 134 munihAraviratinanyio puTo'yam m `r s bs` Page #207 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTIsahita vRttaratnAkare 174 saM0 kArikAH 135 mo nArI 136 mo mo go go vidyunmAlA 137 mo nAH SaT sagagiti 138 mauktikamAlA yadi bhatanAnau 136 gau cetkanyA 140 mnau gau haMsarutametat 141 mtau sau gAvagrahaviratirasambAdhA 142 mnau jyau ceti paNavanAmakam 143 mnau jrau gastridazayatiH praharSiNIyam 144 mbhau lau gaH syAd bhramaravilasitam 145 myarastajabhnagairlAntaiH 146 mrabhnairyAnAM trayeNa 147 mrau myau yAntau bhavetAM saptASTabhiH 148 sau gaH syAnmadalekhA 146 sau jagau zuddhavirADidaM matam / 150 msau jbhau go prathamAGghrirekataH 151 yatItavividhalakSmayutaiH 152 yadA samAvojayugmako 153 yadiha najau bhajau bhajabhalagAH 154 yadiha nayugalaM tataH sapta rephAH 155 yasya pAdacatuSke'pi 156 yasyAM laH saptamo yugme 157 yuk samaM viSamaM cAyuka 158 yujorjena saridbhartuH ya 156 rasayugayainsa nau slau go 160 rasai rudraizchinnA yamanasamalA gaH 161 rasairjasajasA jaloddhatagatiH 162 rAnnarAviha rathoddhatA lagau 163 rAnasAviha halamukhI 164 caturbhiryatA tragviNI sammatA / zradhyA0 zlo0 3 m 2 m mov 13 111 43 5 15. 76 22 70 37 : 6 104 60 11 .21 ng 37 18 106 112 16 25. 13 22. 66. 9.3 53 Ta 19 56. Page #208 -------------------------------------------------------------------------- ________________ adhyA . pariziSTam / 1 . saM0 kArikAH 165 ro mRgI 166 jau ragau mayUrasAriNI syAt / 167 jau samAnikA galau ca 3 23 168 lakSmaitatsapta gaNA 166 lagakriyAGkasandohe 21 11 , 170 vaktraM nAdyAnnasau syAtAm 171 vadantyaparavaktrAkhyaM 171 varNAnvRttabhavAnsaikAn 173 vasuhayayatiriha maNiguNanikaraH 174 vasvIzAzvacchedopetaM 175 vAtormIyaM kathitA mbhau tagaugaH 176 vitAnamAbhyAM yadanyat 177 vidyullekhA momaH 178 vinimayavinihita 176 viSamAkSarapAdaM vA 180 viSame yadi sau salagA dale 181 vRttasya lA vinA vaNaH / 182 vedArthazaivazAsrazaH 183 vaidairandhaimtau yasagA 184 vaMze'bhUtkazyapasya 10 ur mmmmmr-orm w 185 zazivadanA nyau 186 zAlinyuktA mtau tagau go'bdhilokaiH 187 zikhiguNitavasulaghuracita 188 zyenikA rajau ralau guruyaMdA mmar m 189 SaDadhyAyanibaddhasya 190 SaDviSame'STau same kalAstAH 161 SaSThe dvitIyalAtpara or or Page #209 -------------------------------------------------------------------------- ________________ 176 saM0 kArikAH nArAyaNabhaTTIsahita saratnAkare sa 162 saGkhyaiva dviguNaikonA 163 sajanA nayau zaradazayatiriyamelA 164 sajasA jagau bhavati maJjubhASiNI 195 sajasAdime salaghukau ca 166 sayugAtsagurU viSame cet 197 sayugAtsalaghU viSame guruH 168 sarvagurmI mukhAntalauM 199 sa~llaGghya gaNatrayamA 200 sAnusvAro visargAnto 201 siMhoteyamuditA munikAzyapena 202 sukhasantAnasiddhyarthaM 203 saryAzvarmasa jAstataH saguravaH 204 satavasyA'khileSvapi 205 syAdayugmake rajau rayau same cet 206 syAdindravajrA yadi tau jagau gaH 207 syAdindravaMzA tatajai rasaMyutaiH 208 syAdbhUtarvaMzvaH kusumitalatAvellitA 206 sragiti bhavati rasanavakayatiriyam 210 svarazaravirAtarnanau rau prabhA 211 svAgateti ranabhAd guruyugmam 212 hayadazabhirna jau bhajajalA guru adhyA0 zlo0 74 V9 ac Co 106 26 12 28 47 100 85 65 39 98 Page #210 -------------------------------------------------------------------------- ________________ pariziSTam / 2 vRttaratnAkare pramANatvenopanyastAnAM granthAnAM granthakartRNAM ca nAmAni / saM0 nAma 1 piGgala (1-4) piGgalanAga (2-4) nAgarAja (2-3,5) bhujaGgeza (2-8) muni (2-6,6) : 2 saitava (2-26 // 3-81) 2 kAzyapa (3.80) 4 chandoniciti (6-3) pariziSTam / 3 vRttaratnAkaraTIkAyAM pramANalvenopanyastAnAM granthAnAM __granthakartRNAM ca naamaani| pR0 paM0 10-7. 126-24. 17-2,18.. 91-5. saM0 nAmAni 1 abhiyukta 2 karpUramaJjarI 3 kavikalpalatA 4 kAzyapa 5 kirAta 6 kumArasambhava 7 kSetrarAja 8 chandazcUDAmaNi 6 chandomANikya 10 chandoviciti 11 jayadeva 12 naiSadhIya 13 nyAya 14 .pANinyAcArya (pANini) 11-6.48-21. 2-5,10. 127-11. 24-22.25-15. 36-13.143-10. 18-4.52-8. .. -12,16.15-60 Page #211 -------------------------------------------------------------------------- ________________ 178 saM0 nAmAni 15 prAkRta piGgala 16 bharatAdi 17 bhartRhari 18 bhAmaha 16 bhArata 20 bhAskarAcArya ( lIlAvatIkAra ) 21 mAgha 22 mANDavya 23 rAta 24 rAmakutUhala 25 rAmAyaNa 26 vAmana 27 vizvaprakAza 28 vRddha nArAyaNabhaTTIsahita vRttaratnAkare 26 zakuntalA 30 zambhu 31 zuklAmbarAdi 32 zruti 33 sarasvatIkaNThAbharaNa 34 sAmpradAyika ( sampradAya ) 35 setukAvya 36 37 halAyudha pR0 paM0 127-10. 17-21.86-6. 17-22. 6-16.7-1.48-18. 123-17. 155 - 29.156 - 12. 6-9.7-4.11-7.48-24 125-6,27.126-1. 105-12. 105-12. 56-6. 11-14 18-4.52 - 8. 2-10. 13-20.71- 9.86-3. 126-16. 127-11. 17-21. 1-6. 11-11. 48-28.44-4. 122-12. 45-16.61-7. 36-8. ( vRttikAra ) piGgalAcAryasya bahubhirnAmabhirbahuSu ca sthaleSu TIkAkartrollekhanamakAri / tathaiva vRttikArasya tadvRttezca paraHzateSu sthaleSu nAmollekho dRzyate'tra granthe iti na tannAmAnyupari likhitAni / kevalaM vRttikArasya ' halAyudha' iti nAmnaikavAramevollekha iti tannAmopari gaNitameva / TIkAyAH kilAsyAH prAdhAnyenopajIvyaM piGgalasUtrANi halAyudhabhaTTapraNItA tadvRttizceti dvayamiti tannAmollekhastanmatollekhaH pade pade bhAvya eva / zrato nopari tannAmolla khitam / aparaM cAtra 'kecit ' 'kaizcit' 'kazcit' 'zranye' ityAdipadairajJAtagranthAnAM granthakartRNAmazAtanAmapaNDitAnAM vA matonlekho bahutra dRzyate / tatrA'pi kena nAmnA tadullekhaH karaNIya iti tadapi varjitam / vRttaratnAkarakArakedArasyA'pi bahutra nAmollekho varttate taTTIkaiva ceyamatastadullekho'pi varjita iti jJeyam / Page #212 -------------------------------------------------------------------------- ________________ pariziSTam / 4 vRttaratnAkaraTIkAyAM pramANatvena udAharaNatvena pratyudAharaNatvena copanyastAnAM padyAnAmakArAdivarNAnukramasUcIpatram | pR0 saM0 padyAni 1 akSare parizuddhe tu 2 zragA murArI bhavaduHkha bhArI 3 atra me sakhi ! zikhaNDamaNDane 4 atha prajAnAmadhipaH prabhAte atha vAsavasya vacanena athAnAthAH prakRtayaH 7 adharakisalaye kAntadantakSate = zradhvanyAnAM janayati mudamuccaiH 9 anuktayatike'pyevaM 10 antakoSTheSu sarveSu 11 antimAGkAvadhiM naiva 12 zrantevAsidayAlurujjhitanayenAsAdito jiSNunA 13 zrayi vijahIhi dvaDhopagUhanaM 14 alivAcAlitavikasitacUte 15 avarNAtsampattiH 19 zrAkaro nivotpatti 20 zrAgamavidyaikanidhiH a 16 asmatpitRkRte navye 17 asyA vaktAbjamavajitapUrNenduzobhaM vibhAti 1= ahi lalai mahi calai giri khasai hara khalA A 21 zrAdAvante likhedekaM 22 zrAdAvekaM nyasetkoSThaM . 23 zrAdAvekaM likhetkoSThaM 24 zrAdau tAvad gaNacchandaH 25 ApAtalikAdiSu cedekaH 6 126, 13, 12, 7, 47, 124, 124, 1, 162, 158, 15, 123, 53, 6, 59, 15, 139, 2, 36, . 156, 162. 156, 3, 43, 9.5 13. 26. 32. 13. 27. 16. 16. 25. 17. 18. 15. 12. 32. 60 17. fy 16. 15. 28. 16. 26. 7. Page #213 -------------------------------------------------------------------------- ________________ 180 saM0 26 iti dhautapurandhrimatsarAn 27 itthaM rathAzvebhaniSAdinAM prage 28 ityautsukyAdaparigaNayanguhyakastaM yayAce 29 iyaM sakhe ! candramukhI 30 ihikArau binduyutau nArAyaNabhaTTI sahitavRttaratnAkare padyAni 31 ucautthANA bimalagharA 32 uttiSThamAnastu paraH 33 ekatra pAde caraNadvaye vA 34 ekadvitryAdibhedAH syuH 35 ekasvaropasargeNa 36 ekAdyekottarA aGkAH 37 ekAntaraM ca vRddhAGkam 38 ekaiva bhavati pathyA 39 eko dvAviti catvAraH 40 ekonasahasrAkSara e 41 etAsAM rAjati sumanasAM dAma kaNThAvalambi 42 evamaparArdhasaGkhyA 43 evaM tadAryA nRpavIrasiMha 44 evaM yathAyathodvegaH pR0 51 kAntAvadanasarojaM 52 kAminIbhiH saha prItiH 53 kuJjarakumbhapIThapInonnatakucakalazA 54 kundakomalakuDmaladyutidantapaGaktivirAjitA 55 kuDmaladantI vikaTa nitambA 125, 73, 15, 48, 12, 140, 47, 71, 156, 17, 156, 163, 36, 178, 106, 14, 26, 11. 17, ka 45 karANa calante kumma calai purAbi saraNA 46 kanakaprabhA pRthunitambazAlinI 47 kandarparUpa jabateM tuma lInha kRSNa 48 karuNAviSaye karuNAM 49 kalivazavivazaH sampratyayaM jIvalokaH 15, " 50 kaste dAridryadAvAnala vadatu yazo vAvadUko'pi dAne 15, 117, 131, 124, 126, 30, 47, 125, 125, 123, paM0 7. 7. 20. 1 16. 20. 4. 15. 3. 13. 1. m2 26. 5. 67. 19. 24. 13. 32. 4. 9. 24. 14. 2. 22. 29. Page #214 -------------------------------------------------------------------------- ________________ pariziSTam / 4 / saM0 padyAni 56 kRtArthAzca kRtArthAnAM 57 kaH kho go ghazca lakSmI 58 kvacittu padamadhye'pi 59 kvacidane prasaratA 60 kvacidapi saMyuktaparaH 61 gaNAnuddiSTagAthAyAH 62 gIticatuSTayamitthaM 63 gRhItapratyudgamanIyavastrA 64 guNinAmapi nijarUpa 65 granthe'sminguNagaNavattvamucyate cet 129, 66 candA kundA kAsA 67 cando candaNahAro 68 cittaM mama ramayati sti 69 chandovarNamitAnuparyadharagAn / 26, 134, 140, 132, 141, 70 jagaNavihInA viSame 71 jasu kara phaNivai balazra 72 jasu canda sIsa 73 jasu sIsai gaGgA gori adhaGgA 74 jasu hattha karabAla 79 jaha rahAuM aoirANe 76 jahA saraasasibimba jahA 77 jahi zrAsAmavidehAkillau 78 jA addhaGge pabbaI 79 jAtrA jA addhaGga sIsa gaGgA lolantI 8. je galigolAhibai rAu 81 je bandina siragaGga haNi aNaGga 82 jaM jaM prANei giri 136, 83 ' DholA mAria Dhilimaha 84 tataH kumudanAthena Page #215 -------------------------------------------------------------------------- ________________ pR0 182 nArAyaNabhaTTIsahitavRttaratnAkaresaM0 padyAni 85 tathA''driyante na budhAH sudhAmapi 86 tathA'pi yanmayyapi te 87 tanuvAgvibhavo'pi san 88 tava mantrakRto dUrAt 8 tava hriyA'pahiyo mama hIrabhUt . 90 tasminnadrau katicidabalAviprayuktaH sa kAmI 11 tasyAH khuranyAsapavitrapAMsum 92 turagazatAkulasya paritaH 63 tRSNAM tyaja dharma bhaja 64 trayazcatuSkalA prAdau 15 tribhistribhirgaNaiH pAdau 16 tribhuvanasukhahetave 17 daza dharma na jAnanti 98 dANabadeva bebi dukantau 96 dAnaM bhogo nAzaH 100 dIrghAkSaramapi jihvA 101 dIrgha saMyogaparaM tathA 102 duHkhaM me prakSipati hRdaye 103 duHsoDho dAzarathimahimA 104 dUrArUDhapramodaM hasitamiva 105 devatAcakAH zabdAH 106 daityA'dhipaprANamuSAM nakhAnAm Bidio in 107 ghatte zobhA kuvalayadAmazyAme 108 dhanaM pradAnena zrutena kareM 106 natvA gaNezaM vAgdevoM 110 napuMsakamiti jJAtvA 111 namastasmai mahAdevA 112 namaH zivAya kRSNAya 113 navasahakArapuSpamadhuniSkalakaNThatayA 114 naSThAGka prathame bhakta 115 naSTe sarvAH kalAH kAryAH 125, 28, 146, Page #216 -------------------------------------------------------------------------- ________________ pariziSTam / 4 padyAni saM0 116 nArAyaNena sudhiyA 117 nijagRhe jayinaM sisRNAM purAM 118 nityaM prAkUpadasambaddhA 119 noktA uktAdibhedA ye 120 pa abharadaradarudharaNI 121 paDhamaM bAraha mattA 122 padamArabhyate nityaM 132 padyaM catuSpadaM tacca 124 parihara mANikhi ! mANaM 125 paryAptaM taptacAmIkara kaTakataTe 126 pAdaM sarvaguruM likhenmukhaguroH 127 pindhau diDhasaraNAha 128 pInonnatakucakalazA 126 punarbhajetpunarlabdhaM 130 puruSazreSThatamaH sa pUruSaH 139 pUrvasyAM prathamaH samo'Gka upari 132 pUrvAntavatsvaraH sandhau 133 pUrvArdhe SaSTho jaH * 134 pRthvI jalazikhivAtAH 135 pRSThAGke viSame same gurulaghu 136 praNamata caraNAravindadvayaM 137 praNamata bhavabandhaklezanAzAya 138 pratyAdezAdapi ca madhuno vismRtabhrUvilAsam 139 prathamakathitadaNDakANDavRSTi 140 prathamAd dviguNAnaGkAn 141 prasmRtaH kimathavA paThito nu 142 prApya nAbhihadamajanamAzu 143 prollasatkuNDalaprota 144 phulizramahubhamarabahu 145 barisai kaNaha biTThI 146 barisajala bhamai ghaNa 183 paM0 168, 20. 16, 11. 13, 28. 56, pR0 131, 128, 25, 18, 128, 14, 143, 133, 36, 28, 42, 451, 13, 24, 4, 148, 124, 14, 17, 10.6, 15, 16, 11, 47, 136, 126, 136, me 3. 13. 20. 23. 23. 22. 12. 26. 26. 13. 15. 27. 23. 29. 11. 5. 25. 8. 26. 12. 10. 7. 7. 16. 9. -28. Page #217 -------------------------------------------------------------------------- ________________ 184 . nArAyaNabhaTTIsahitavRttaratnAkare saM0 padyAni 147 bAle ! bhUpatimaulilAlitapada 148 bimuha cali raNa acalu * * * 145 bhatrabhaGgiAla baGgA bhaggu kaliGgA 150 bhani mala colabai Nibalia . 151 bhaTTazrInAganAthAtsamajani 152 bhamai mahuara phullaarabinda 152 bhavagirAmavasara 154 bhAvaM zRGgArasArasvatamiha 155 bhuvi suragurudezIyAH kiyanto na santi 156 bhRtyAJcetsyAdudAso * * * * * * * 157 manau mitre bhayau bhRtyau 158 mandaH kaviyazaHprArthI 159 mandAyante na khalu suhRdAmabhyupetArthakRtyAH 160 mahAkavi kAlidAsa 161 mastrigurustrilaghuzca nakAraH 162 mANiNi ! mANahi kAI .163 mitrAnmitrAdayaH syuH 164 mitrAnmitraM vidhatte 165 muJcahi sundari ! pAraM 166 mo bhUmiH zriyamAtanoti - ya . . 167 yatiH sarvatra pAdAnte 168 yathA pinAkapANi pra 169 yadadhyakSeNa jagatAM 170 yadA tIvraprayatnena 171 yadi sukhamanupamamaparamabhilaSasi 172 yasya yasya bhavellopaH 173 yasya vilAsavatInAM 174 yasyAH pAde prathame 175 yA kucagurvI mRgazizunayanA ... 176 yAti vikramazake dvikhaSaDbhU - * * * * * : : : : : : : 6 6 3 11, 149, 124, 168, 26. Page #218 -------------------------------------------------------------------------- ________________ pariziSTam / 4 saM0 padyAni 177 yiyakSamANenAhUtaH 178 yuktaparatvanimittaka 179 yuyutsuneva kavacam 180 yo lakSmIM raca dAhaM 181 yaH purato vaktayatimiSTam ra 182 rakSobhiH suramanujairditeH sutairvA 183 raghukulanalinavikasanazazabhRti 184 raNa dakkha dakkha haraNu jiNu 185 rAha bhagganta diganta laganta 186 rAnA luddha samAja khala 187 rAkSasAdhipabalaM praNAzayAM 188 rAmezaM vA pratidinamutAho ramezaM bhajAmaH la 186 labheta sikatAsu tailamapi yatnataH pIDayan 160 lokavatpratipattavyaH 161 loke. prasiddhanAmA 192 lobhaM lambhaya vilayaM va 193 vande guruM rAmezvaraM 164 vitta saJcavUM yuktate bhogabUM 165 vivakSitAntajAtestu 196 viSayAnviSadharaviSamAn 197 viSayAnviSamAnviSopamAn 198 viSNaM rudraM ca khalu bhajatAM za 196 zatrormitraM ca zUnyaM 200 zabdato vA'rthato vA'pi 201 zahaje kila je viNindie 202 ziraH sthitordhva kAmrAGka 203 zailazikhAnikuJjazayitasya hareH zravaNe 204 zyAmA kAmAkulA rAmA 205 zriyA juSTaM divyaiH 206 zrutiparipUrNa vaktramatisundaravAgvibhavaM 24 pR0 47. 11, 47, 6, 43, 16, 58, 123, 141, 140, 16, 15, 17, 47, 26, 115, 47, 126, 166, 36, 42, 17 6, 123, 126, 163, 124, 14, 125, 125,12. 185 paM0 33. 3. 17. 25. 19. 11. zh- 15. 23. . 32. 8. .28. 29. 30. 24. 16. 6. 23. 20. 3. 10, 8. 28. Page #219 -------------------------------------------------------------------------- ________________ 186 nArAyaNabhaTTIsahitavRttaratnAkare- .. saM0 padyAni pR0 207 zrIbhaTTarAmezvarasUrisUnuH 208 zreyAMsi bahuvighnAni 50 206 SaDguNAH zaktayastistraH 210 SaSThe dvitIyamAdAya 126, 47, 31. 24. 47, 141, 129, 211 saalasiNehamiGko 212 sakAranAnArakAsa 213 sakhA garIyAnzatruzca 214 saptAkUpArapAraprathita 215 sampattiH sava ramaNI 216 sA vaiduSye prauDhiryadi 217 sundaragujaraNAri 218 suraaru surahI parasamaNi 219 surAsurazironighRSTacaraNAravindaH zivaH 260 surAsuraziroratna 221 saikoddiSTAGkakUTAlagakaraNa 222 saitavena pathArNavaM 223 soUNa jassa hAmaM 224 so mANitra puNamanta 225 skhalati suravadhUkalpAsu rAmAsu ko na 226 sthApayellaghumadho guroH puraH 227 syandane garuDaketulAJchane 228 syAdasthAnopagatayamunAsaGgamevA'bhirAmA 229 svAduzizirojjvalajalaiH suparipUrNa 230 svAdu svacchaM ca salilamidaM 231 svIkurvanti hi sudhiyaH prakurvate ca 14, 167, 11. 25. 45, 128, 140, 143, 124, 17, 27, 232 haNu ujjaragujjararAadalaM 233 hatAddhAryoMcitA tAvat 234 hattvA hattvAdyamantyena 235 haranayanasamutthajvAlayA 236 hRdayaM yasya vizAlaM 27, 127, 64, . Page #220 -------------------------------------------------------------------------- ________________ pariziSTam / 5 saTIkavRttaratnAkare samupAttAnAM chandasA makArAdivarNA'nukramasUcIpatram / 136 105 saM0 nAma saM0 nAma 20 arNa 1 acaladhRti 21 alolA _ (gItyAryA) 22 alilliha (TI0)... 2 ajaya (TI.) . 23 avitatha (TI0) 125 3 atirucirA 24 arNava (cUlikA) 25 azokamArI (TI0) 4 atirucirA 26 azvagAta (TA0) 96 5 atirucirA (To0) 27 azvagati (TI0) 99 (rucirA) 28 azvalalita 102 6. atizAyinI (TI.) 29 ahivara (TI.) 130 7 anaGgakrIDA A (saumyA) 30 AkhyAnakI 8 anaGgazekhara ( TI0) 107 31 zrApAtalikA 9 anavasitA (TI0) 77 32 pApAtalikopa10 anugIti (TI0) 36 cchandasika 11 anubandha (TI0) 134 33 ApIDa 115 12 anuSTupa 43 34 AbhIra (TI0) 13 andha (TI0) 35 zrArAma (TI0) 14 aparavaktra 36 AryA 15. aparAjitA 37 AryAgIti 16 aparAntikA 17. apavAhaka 38 indu (To) 18. abhinavatAmarasa 39 induvadanA : (lalitapada) 40 indra (TI0) 16 amRtadhArA 116 / 41 indravajrA | 39 43 141 104 Page #221 -------------------------------------------------------------------------- ________________ nArAyaNabhaTTosahitavRttaratnAkara saM0 nAma 42 indravaMzA pR0 / saM0 nAma 71 RSabhagajavilasita 5 118 43 ujjvalA 72 elA 44 utkaSTA (TI.) 45 uttarAntikA (TI0) 42 46 utteja (TI.) 73 aupacchandasika 134 47 udIcyavRtti 40 74 kacchapa ( TI0) 130 75 kaNTha (TI.) 49 udgAtha ( TI0) 76 kanakaprabhA (TI0) 124 50 uddIti 77 kanyA 51 uddAma 78 kamala (TI.) 52 uhambha (TI0) 78 kamala (TI.) 53 uddharSiNI 80 kamalAkara (TI.) 54 undura (TI.) 81 kampI (TI0) 55 upagIti 82 karatAla (TI0) 56 upacitra 83 karambha ( TI0) 57 upacitrA 84 kalakala (TI0) 58 upacitrA ( TI0) 85 kalabhI (TI0) 137 56 upajAti 86 kalikA 60 upapAtalikA (TI0) 42 87 kAntA (TI0) 61 upamAlinI (TI0) 95 88 kAnti (TI.) 168 62 upasthita 89 kAmakrIDA (TI.) 63 upasthita 90 kAla (TI0) 131 64 upasthitapracupita 11 kAlarudrANI (TI0) 130 65 upasthitA 12 kAlI (TI0) 130 66 upendravajrA 93 kAsAra (TI.) 106 67 ubhayavipulA (TI0) 26 94 kAhali (TI.) 140 68 ubhayApIDa 117 95 kiMnara (TI.) (pratyApIDa) 96 kIrti (TI0) 69 ullAla (TI0) 67 kuara (TI0) 135 .. R 98 kuTila (TI.) 124 70 Rddhi (TI0) 128 - 99 kuTilagati (TI.) 124. 128 Page #222 -------------------------------------------------------------------------- ________________ pariziSTam / 5 . . 184 pR0 129 128 128 saM0 nAma pR0 . saM0 nAma 100 kur3amaladantI (TI0) 123 / 123 gagana (TI0) 101 kuNDalikA ( TI0) 137 124 gaNDa (TI0) 134 102 kunda (TI0) 131 125 gaNezvara (TI0) 131 103 kunda (TI0) 135 126 gambhIrA (TI.) 130 104 kunda (TI0) 13, 127 gandhA (TI0) 105 kupuruSajanitA (TI0) 77 128 garuDa (TI0) 135 104 kumAralalitA (TI0) 62 129 gAthA (TI.) 126 107 kumArI ( TI0) 92 130 gAhU (TI0) 127 108 kurarI ( TI0) 128 131 gAhinI (TI0) 127 106 kusumavicitrA 12 132 gAhinI (TI0) 110 kusumastabaka (TI0 ) 107 / 133 gIti 111 kusumAkara (TI0) 135 134 govinda (TI.) 112 kusumitalatAvellitA 99 135 gaurI (TI0) 113 kUrma ( TI0) 136 gaurI (TI0) 124 114 ketumatI 137 gaurI (TI) 115 kedAra (TI0 ) 106 138 grISma (TI0) 116 kezara ( TI.) gha 117 kokila (TI.) 136 ghattA (TI0) 132 111 kokila (TI0) 140 ghattAnanda (TI0) 132 112 kokilaka 113 kokilaka (TI0) 141 cazcarIkAvalI (TI0) 89 114 kaumudI (TI0) 142 caNDavRSTiprapAta 105 115 krauJcapadA 143 catuSpadA (TI0) 132 116 kSamA 144 candana (TI0) 135 117 kSamA (TI0 ) 145 candralekhA (TI.) 8 118 kSIra (TI0) 126 146 candralekhA 147 candralekhA (TI0) 116 khajA 148 candravartI 120 khajA (TI0) 146 candrikA (TI.) 121 khara (TI.) 150 candrikA 151 capalA 122 gagama (TI0) .. 135 / 152 cala (TI0). 99 131 135 113 128 Page #223 -------------------------------------------------------------------------- ________________ 190 nArAyaNabhaTTI sahitavRttaratnAkare saM0 nAma 181 tAlaGka ( TI0 ) 182 tAlaGka ( TI0 ) 183 tAlaGkinI ( TI0 ) 184 tAlaGkinI ( TI0 ) saM0 nAma 153 cakrI (TI0 ) 154 cAmara ( TI0 ) 155 cAraNa (TI0 ) 156 cArugIti ( TI0 ) 157 cArusenI ( TI0 ) 158 cAruhAsinI 159 citra (TI0) 160 citrapadA 161 citralekhA ( TI0 ) 162 citralekhA ( TI0 ) 163 citrA 164 cUr3AmaNi ( TI0 ) 165 cUlikA ( TI0 ) cha 166 chAyA (TI0 ) 167 chAyA (TI0 ) ja 175 jImUta 176 jyoti ( TI0 ) ta pR0 128 177 tanumadhyA 178 tanvI 179 tavipulA 180 tArAGka (TI0 ) 131 129. 36. 137 42 96 62 99 52 62 140 16- jaghanacapalA 131 169 jaghanavipulA ( TI0 ) 2ha 170 jaGgama ( TI0 ) 135 171 jana ( TI0 ) 135 172 jaladharamAlA 85 ( kAntotpIDA ) 86 173 jaladharamAlA ( TI0) 124 174 jaloddhatagati 82 105 100 128 -57 60. 203 mud 134 185 turaga (TI0 ) 186 turaga ( TI0 ) 187 toTaka 188 trikala ( TI0 ) . da 89 dakSiNAntikA 39. 190 dakSiNAntikA ( TI0 ) 42 199 dakSiNAntikau cchanda sika (TI0) 192 daNDa (TI0) 193 daNDakAhala ( TI0 ) 194 dambha ( TI0 ) 195 darpa ( TI0 ) 196 darpita ( TI0 ) 197 dIpa ( TI0 ) 198 dIpaka ( TI0 ). 129 dehI ( TI0) 200 dodhaka 201 dohA ( TI0 ) 202 drutamadhyA 203 drutavilambita 204 dvipadI (TI0 ) pR0 129 131 130 137 134 135 80 30 207 dhRtazrI ( TI0 ) 208 dhruva (TI0 ) 43 134 141 134 134 134 135 149 128 74 129 108 81 138 135 205 dhavala ( TI0 ) 206 dhIralalitA ( TI0 ) 96 125 135 Page #224 -------------------------------------------------------------------------- ________________ saM0 nAma na 209 nagara ( TI0) 210 nadI 211 nanda ( TI0 ) 212 nanda ( TI0 ) 213 nandA ( TI0 ) 214 nara ( TI0 ) 215 nara ( TI0 ) 216 nara ( TI0 ) 217 narkuTaka 226 pakti 227 pajjhaTikA ( TI0 ) 228 pazcacAmara 229 paJcacAmara ( TI0 ) 230 paJcacAmara ( TI0 ) pariziSTam / 5 231 paraNava 132 pathyA 233 pathyAvaktra 234 padacaturUrdhva 235 padmAvatI ( TI0 ) 236 payodhara ( TI0 ) 237 payodhara ( TI0 ) 238 pAdAkulaka pR0 129 92 106 129 137 218 nava (TI0 ) 219 navapada ( TI0 ) 220 navamAlikA 96 221 navipulA 46 222 nArAcikA (TI0 ) 64 223 nArI 59 224 nIla ( TI0 ) 225 nIhAra ( TI0 ) pa 129 130 135 68 135 137 129 106 60 135 85. 96 100 65 28. 44 164 137' 130 135 52 saM0 nAma 236 pura 240 puSpadAma ( TI0 ) 241 puSpitAgrA 242 pUrNA ( TI0 ). 243 pRthvI 244 pragIti ( TI0 ) 245 pracitaka 246 pratidharma ( TI0 ) 247 pratyApIDa 248 prabhadraka 246 prabhA 250 pramadA ( TI0 ) 251 pramadA 252 pramANikA 253 pramitAkSasa 254 pramuditavadanA 255 pravRttaka 256 praharaNakalitA 257 praharSiNI 258 prAcyavRtti 25 priyamvadA pha 260 phaNi ( TI0 ) ba 261 bandha ( TI0 ) 262 balabhadra ( TI0 ) 263 balimoha ( TI0 ) 264 biDAla ( TI0 ) 265 bimba (TI0 ) 266 buddhi ( TI0 ) 267 buddhi ( TI0 ) 268 bRhannala ( TI0 ) 161 pR0 81 100 111 128 66 36 106 134 117 64 6 36 62 63 84 81 41 40 83 134: 134 134 134 130 100 108 135 135 Page #225 -------------------------------------------------------------------------- ________________ 162 nArAyaNabhaTTIsahitavRttaratnAkare 135 135 129 101 109 137 saM0 nAma | saM0 nAma 269 brahma (TI.) 126 300 mattA 270 brahma (TI0) 301 mattAkrIDA (vAjivAhana) 271 bhadra (TI0) 302 matsara (TI0) 272 bhadraka 303 matsya (TI0) 130 273 bhadravirATa 304 matsya (TI0) 135 274 bhadrA ( TI0) 305 madakala (TI0) 275 bhadrikA (TI0) 65 306 madana (TI0) 277 bhavipulA 46 307 madana (TI0) 133 278 bhinna (TI.) 134 308 madanAntaka (TI.) 138 279 bhujagazizubhRtA 65 309 madalekhA 280 bhujaGgaprayAta 3 310 madirA (TI0 ) 102 281 bhujaGgavijRmbhita 104 311 madhubhArata (TI0) 140 282 bhuGga (TI0) 134 312 madhumati (TI0) 62 283 bhramara (TI0) 30 113 madhyakSAmA 284 bhrabhara (TI0) 134 314 manoramA 285 bhramara (TI0) 135 315 manohara (TI0) 286 bhramarapadaka (TI.) 99 316 mantharA (TI0) 287 bhramaravilasita 72 217 manthAna (TI.) 288 bhrAmara (TI0) 130 318 mandAkrAntA 319 mndaar|(ttii0) 289 makarandikA (TI0) 100 320 mayUkha ( TI0) 290 maJjarI 321 mayUra ( TI0) 291 maJjugIti (TI0) 36 322 mayUrasAriNI 292 majubhASiNI 89 323 marAla (TI0) 293 majjusaurabha (TI0) 133 324 marAla (TI0) 294 maNDUka (TI0) 130 325 markaTa (TI0) 295 maNiguNanikara 326 markaTa (TI.) 296 maNimaJjarI (TI0) 100 327 markaTa ( TI0) 135 297 maNimAlA 328 mavipulA 46 298 mattamayUra 88 / 329 mahAmAyA ( TI.) 128 299 mattamAtaGgalIlAkara 107 330 mahAmAlikA ( To0 ) 99 134 Page #226 -------------------------------------------------------------------------- ________________ 86 139 pariziSTam / 5 .. . ..163 saM0 nAma pR. / saM0 nAma 331 mahArASTra (TI0). 134 | 360 rAtrI (TI.) 128 332 mAkanda (TI0) 106 361 rAmA ( TI0) . 126 333 mANavaka 162 rukmavatI (mAraNavakAkrIDitaka) 83 (campakamAlA) 334 mAtrAsamaka 363 rudra (TI0) 335 mAnI (TI0) 128 364 rekhA (TI0) 336 mAlatI 365 rolA (TI0 ) 337 mAlA (TI0) 338 mAlinI 64. 366 lakSmI 339 mukhacapalA 367 lakSmI (TI.) 128 340 mukhavipulA (TI0) 31 368 lajjA (TI0) 118 341 mRga (TI0) 135 369 lalanA (TI0) 342 mRgI 370 lalanA (TI0) 343 mRgendra (TI.) ... 134 371 lalita (TI) 344 mRtaka (TI0).... 135 372 lalita 116 345 megha (TI0) 373. lalitA (TI0) 346 meghavisphUrjitA (TI0) 100 374 lalitA 347 medhAkara ( TI0) 135 375 lalitA (TI0). 112 348 meru (TI0) 135 376 lavalI . 346 mohinI (TI0) 137 377 lIlAkara 105 350 mauktikadAma 378 lauhAGginI (TI0). 351 mauktikamAlA ya 376 varatanu (TI0) 352 yavamatI 112 380 varayuvatI (TI0) 165 353 yavAnI (TI) 381 varasundarI (TI0) 124 354 yavipulA 382 varuNa (TI0) , 129, 355 yugmavipulA 383 varNa (TI0) 135 384 vardhamAna . . 356 ratna (TI.) 135 385 vala (TI0) 357 ratas (TI0) 134 386 valaya (TI0) 358 rAjat (TI0) 134 387 vali (TI0) : 359 rAjasena ( To0) 137 / 388 valita (TI0) '.. 134 25 130 123 45 .121 135 Page #227 -------------------------------------------------------------------------- ________________ 194 saM0 nAma 386 valitAGka (TI0) 390 vallarI (TI0) 361 vasantatilakA (TI0) nArAyaNabhaTTIsahitavRttaratnAkare 392 vasu 336 vasumatI 394 vANinI 395 vAtoma 366 vAnara (TI0) 367 vAnavAsikA (TI0) 368 vAraNa (TI0) 369 vAla (TI0) ( TI0) 400 vAsaNTha 401 vAsitA (TI0) 402 vigAtha (TI0) 403 vigIti (TI0) 404 vijaya (TI0) 405 vitAna (TI0) pR0 134 36 61 135 61 57 74 417 vistAra ( TI0 ) 418 vismitA ( TI0 ) 410 vIra ( TI0 ) 420 vRtta 130 151 175 134 134 128 127 36 134 406 vidyA 407 vidyut (TI0) 408 vidyunmAlA 62 406 vidyullekhA 61 410 viparItapathyAvartra 45 411 viparItAkhyAnakI 412 vipulA 110 26 413 vibudhapriyA (TI0) 414 vimati (TI0 ) 415 vizloka 416 vizvA (TI0 ) 64 128 89 125. 126 50 128 106 125 135 110 saM0 nAma 421 vRntA 422 vegavatI 423 vetAla ( TI0 ) 424 vaikuNTha ( TI0 ) 425 vaitAlIya 426 vaizvadeva 427 vaMzapatrapatita 428 vaMzastha 426 vyAghra ( TI0 ) 430 vyAla za 431 zaka ( TI0 ) 432 zakra ( TI0 ) 433 zaGkha 434 zaGkha ( TI0 ) 435 zabda ( TI0 ) 436 zambhu ( TI0 ) 437 zambhu ( TI0 ) 438 zara (TI0 ) 439, zara ( TI0 ) 440 zarabha ( TI0 ) 441 zarabha ( TI0 ) 442 zarabha ( TI0 ) 443 zalya ( TI0 ) 446 zazivadanA 447 zArdUla ( TI0 ) 448 zArdUla (TI0 ) 446 zArdUlavikrIDita pR0 450 zAla ( TI0 ) 451 zAlinI 76 108 135 106 37 85 67 70 130 135 135 444 zazi ( TI0 ) 135 445 zazikalA (candrAvartA) 13 61 99. 135 ngng 135 e 130 105 135 133 105 135 135 131 13 126 135 126 Page #228 -------------------------------------------------------------------------- ________________ pariziSTam / 5 195 saM0 nAma pR0 / saM0 nAma 452 zikhariNI 482 samAnikA (TI0) 63 453 zikhA 55. 483 samudratatA (TI0) 100 454 zikhA ( TI0) 484 sarabha (TI0) 134 455 ziva (TI0) 485 sAsa (To0) 135 456 zIrSa (TI0). 134 486 sarpa (TI.) 130 457 zuddhavirATa 487 salilanidhi (To0). 101 458 zuddhavirATa 122 ___(siddhaka) (zuddhavirARSabha) 488 sahasrAkSa (TI.) 134 459 zubhaGkara (TI0) 135 486 sAdhAra (TI0) 106 460 zara (TI.) 133 460 sAnanda (To) 106 461 zekhara (TI0) 461 sAra (To0) 106 462 zekhara ( TI0) 135 462 sAraGga (TI0) 126 463 zeSa (TI0) 129 463 sAraGga (TI0) 135 464 zeSa (TI0) 135 464 sArasa (TI0.). 135 465 zailazikhA (TI.) 124 465 sArasI (TI0) 128 466 zobhA (TI0) 496 siddha (TI0) 135 467 zobhA (TI0) 447 siddhA (TI0) 128 468 zyena (TI0) 130 |4- siMha (TI.) 134 464 zyenikA 4 siMha (TI0) 135 470 zva (TI0) 500 siMhavikrAnta (To0) 107 471 zrI 501 siMhAvaloka (TI0) 141 472 zrI 502 siMhinI (TI0) 127 503siMhI (To0) 128 473 SaTpada ( TI0) 133 504 siMhonnatA (TI0) 61 474 SaTpadA (TI.) 505 sukezara (TI0) 92 475 sakala (TI.) 506 sukezara (TI0) 95 476 saGkIrNavipulAvaktra 507 sugIti (TI0 ) 36 477 saGgIti (TI0) 36 508 sudhA (TI0) 99 478 saGAma (TI0) 106 506 supavitra 476 satkAra (TI0) 106 510 sumukhI 480 sandoha (To) 511 surAma (TI0) 481 samara ( TI0) 134 / 512 suvadanA (TI0) 100 130 SY 113 106 Page #229 -------------------------------------------------------------------------- ________________ 166 nArAyaNabhaTTIsahitavRttaratnAkare saM0 nAma 113 suzara (TI0 ) 114 sUrya ( TI0) 115 sotkaNTha ( TI0 ) 516 saurabhaka ( TI0 ) 517 saurASTrA ( TI0 ) 518 saMskAra ( TI0 ) 516 saMhAra ( TI0 ) 520 skandha ( TI0 ) 121 skandhaka ( TI0 ) 522 strI 523 trakU 524 sragdharA 525 tragviNI 526 svAgatA ha 527 hara ( TI0 ) pR0 135 135 106 116 14 106 106 134 127 59 93 101 2 75 153 saM0 nAma 528 hari ( TI0 ) 529 hari ( TI0 ) 530 hariNa (TI0 ) 531 haripluta ( TI0 ) 532 hariNaplutA 533 hariNI 534 hariNI (TI0 ) 535 halamukhI 536 hAra ( TI0 ) 537 hIra ( TI0 ) 538 haMsamAlA ( TI0 ) 539 haMsaruta 940 haMsI ( TI0 ) 541 haMsI (TI) pR0 98 135 130 99 111 97 128 64 134 135 62 63 128 130 Page #230 -------------------------------------------------------------------------- ________________ pariziSTam / 6 vRttaratnAkara TippaNe samupAttAnAM granthAnAM granthakartRRNAM ca nAmAni / saM0 nAmAni pR0 paM0 1 abhinavaguptapAdAcArya 61-18. 2 amRtavardhana 3 aSTAGgahRdaya 4 utpalarAja 5 kumArasambhava 6 chandomaJjarI 7 chandovRtti = jayadeva 9 jayavardhana 10 jalhaNa 11 dhvanyAloka 70-30. 111-26. 69-15. 66-10.70 - 10.79-14. 80-13. 24-25. 34-15. 59-23, 28.60-11, 15, 20. 61-13, 19,31.63-21. 66-23, 29. 67-15. 73 - 25. 75-12.76-7 81-12. 82.18. 83-7, 15. 84-7. 85-16, 24. 86-22. 86-14. 92-23.93-12. 95-23, 31.98-26. 100 - 21, 22. 103-20107-26. 108-27. 111-11, 20. 26-24.31-24. 33-19.37-22.38 25.39-16. 40 - 13, 20.41-18, 25.43 - 24. 44-20. 46-13, 26.51-16. 52-23. 56 -30. 57-24. 62-17. 63-15. 64-27.65- 14, 20. 66-12. 67-21.74 - 10, 26.76-12,27.80-28.81-20. 82-10.84-23. 86-9.87-33.88- 21.60-8,16 24. 64-6. 67--12.101-33.102-16 103-28. 108 - 18.109 - 13, 22.110-12.115-13.11817, 116- 13, 27. 120-18. 96-18, 26. 70-25. 70-20. 66-20. Page #231 -------------------------------------------------------------------------- ________________ 168 nArAyaNabhaTTosahitavRttaratnAkaresaM0 nAmAni pR0 paM0 12 dhvanyAlokalocana 1-18. 13 nATyazAstra 75-20. 14 nArAyaNazAstrIkhiste 7-15.61-33.94-15, 31. 15 nyAyavAcaspatirudrakavi 91-25. 16 pazcikA 2-32. 64-23. 17 paJcikAkAra 1-24. 18 pArijAtaharaNacampU 72-20. 19 prakriyAprakAza 72-16. 20 bhaTTIkAvya 88-13. 21 bhaddendurAja 61-19. 22 bhaTTojIdIkSita 72-18. 23 bhAravi 48-30. 121-18. 122-16. 24 mahaka 25 mallinAtha 26 mahAkavikSemendra 93-30. 27 mAgha 72-10.80-3.81-8. 28 raghuvaMza 68-26. 69-25. 29 varakalavaidyanAtha 23-18. 30 vANIbhUSaNa 9-29. 58-30. 82-26. 31 zeSakRSNapaNDita 72-20. 32 sAmudrikatilaka 28-32. 33 siddhAntaziromaNi 99-29. 34 subhASitavAlI 68-31. 66-30. 70-5. 35 suvRttatilaka 60-27.62-24.63-27. 66-17. 36 saundarAnanda 80-8. Page #232 -------------------------------------------------------------------------- ________________ pariziSTam / 7 vRttaratnAkaraTippaNe samupAttAnAM padyAnAma kraadivrnnaanukrmsuucii| saM0 padyAni ram * ajamajaramamarameka atisurabhirabhAji puSpaTiyAM atha prajAnAmadhipaH prabhAte 4 atha vAsavasya vacanena 5 adya kuruSva karma sukRtaM adhihRdayamanAhatasArase anizamadhimanazcitkalAcintane 8 abhinavatAmarasaM kamalAyAH hai abhannRpo vibudhasakhaH parantapaH 10 abhyAgAmizazilakSmI 11 amRtomizItalakaraNa lAlayan 12 ayi sahacari rucirataraguNamayI 13 aruNA'ruNakiraNAlI 14 arcAmanyeSAM tvaM vihAyAmarANAM 15 alaM tavAlIkavacobhirebhiH 16 avAcakamenUjitAkSaraM 17 azmazrumukho viralairdantaiH 18 astyuttarasyAM dizi devatAtmA 19 idaM bharatavaMzabhUbhRtAM 20 indIvaradyuti yadA bibhRyAM na lakSma 21 induvadanA kamalakomalazarIrA 22 indranIlopaleneva yA nirmitA 23 iyamadhikataraM ramyA 24 iha kalayA'cyuta ! kelikAnane Page #233 -------------------------------------------------------------------------- ________________ 200 saM0 padyAni nArAyaNabhaTTIsahita vRttaratnAkare 25 uttuGgastanakalazadvayonnatAGgI 26 utsAhasampannamadIrghasUtraM 27 uddharSiNI janadRzAM stanabhAragurvI e eSA jagadekamanoharA ka 29 kanyeyaM kanakojjvalA manoharadIptiH 30 karamUle yavamAlA 31 kastUrikAhariNa ! muJca vanopakaNThaM 32 kAmakoTipIThavAsinI madIye 33 kiM tvayA subhaTa ! dUravarjitaM 34 kiM bhImAd gurudakSiNAM 35 kundaradanA kuTilakuntalakalApA 36 kurvIta yo devagurudvijanmanAm 37 kulena kAntyA vayasA navena 38 kusumita sahakAre 39 kRSNasanAthA tarNaka paktiH 40 krUradRSTirAyatApranAsikA 41 kSIyamANAgradazana 42 kSutkSINazarIrasaJcayA 43 gaNDayoratizayakRzaM 44 gAndharva makaradhvaja 45 guNA guNajJeSu guNIbhavanti 46 gurustu dvikalo jJeyaH 47 gopastrINAM mukhyA 48 gopastrIbhiH 46. gopAnAM nArIbhiH 50 candravartma pihitaM ghanatimiraiH 51 camUprabhuM manmathamardanAtmajaM pR0 88, 66, PS2, 67, 122, 29, 61. 112, 75, 15, 92, 96, 66, 115, 60, 76, 45, 37, 64, 33, 70, , 61. 56, 56 78, S paM0 7. 1. 11. 17. 18. 16. 26. 24. 22. 27. 16. 25. 26. 14. 23. 30. 26. 24. 29. 21. 6. 30. 21. 25. 30. j 15, Page #234 -------------------------------------------------------------------------- ________________ pariziSTam / 7 saM0 padyAni ... 100, 52 jagajanani ! vidvaJcittasaMsthe! . 53 janasya tIvrAtapajAtivAraNA 54 jantumAtraduHkhakAri karma 55 jAhnavyoSNISazomA svAbhAti 56 jito jagatyeSa bhavabhramastaiH 57 tarANajAtaTe vihAriNI 5% taraNijApuline navaballavI 59 taraNisutAtaTakuJjagRhe 60 tasyAH khuranyAsapavitrapAMsum 61 tasyAH pAtuM suragaja iva vyomni 62 tasminnadrau katicidabalAviprayuktaH 63 tataH krudhA visphuritA'dharA'dharaH 64 / tataH sunandAvacanA'vasAne 65 tAM kamyAM cidbhavanavala bhau 66 tIre rAjati nadInAM 67 tena pravibhaktA 68 tyaja toTakamarthaniyogakara 66 dAsIkRtA'zeSajagattrayaM na mAM 7. dIpAH sthitaM vastu vibhAvayanti 71 durAlokastokastabakanavakA'zoka 72 dazau tava madAlase vadanamindumatyAspadaM 73 dodhakamarthavirodhakamugraM 74 dvijaguruparibhavakArI yo 75 dhanyAnAmetAH kusumitltaa| 76 dhavalayazoMzukena parivItA 77 dhUmajyotiHsalilamarutAm / 78 nanananamayavANI mekhalAkRSTikAle 79 narakaripuravatu nikhilasuragatiH 26 Page #235 -------------------------------------------------------------------------- ________________ pR0 ... paM0. 202. nArAyaNabhaTTIsahitavRttaratnAkaresaM0 padyAni 80 navadhArAmbusaMsiktaM 81. na vicalati kathaMcinyAyamArgAt 82 na samarasanAH kAle 83 nAkSarANi paThatA kimapAThi 84 nAnA''zleSaprakaraNacaNA 85. nArAyaNasya santata 86 nijabhujajaivizAla 87 nityaM nItiniSarANasya 88 nipIya yasya kSitirakSiNaH kathAH 89 parizuddhavAkyaracanAtizayaM 90 pavanavidhUtavIcicapalaM 91 piGgalakezI kapilAkSI 92 pItvA mattA madhu madhupAlI 93 puSpaM pravAlopahitaM yadi syAt 64 pratIyamAnaM punaranyadeva 95 pratyAhRtyendriyANi 66 prayAnti mantraiH prazamaM bhujaGgamA 97 prahlAmaramaulau ratnopalaklapte 98 prApya nAbhihadamajanamAzu 99 phaNipativalayaM jaTAmukuTojjvalaM 200 balI balArAtibalA'tizAtanaM 101 bAlArkakoTivaNaM 102 bimboSThI kaThinonnatastanA'vanatAGgI , 103 brahmaniSThamakaniSThaceSTitaM 104 bhaktA ye zaraNamupAgatAH 105 bhatathA durgANi drumavanamakhilaM 106 bhagavati ! puramathanamahiSi !.... 107 bhagnamasatyaiH kAyasahasraiH / Page #236 -------------------------------------------------------------------------- ________________ pariziSTam / saM0 padyAni 108 bhaja bhaja zaGkaraM girijayA samanvitaM 106 bhadrakagItibhiH sakRdapi 110 bharturAzAnuvatinI 111 bhAsvatkanyA 112 bhRGgAvalImaGgalagItanAdaH 82, 93, 113 mattA goSThIgarbhamUDhapralApA 114 madakalakhagakulakalaravamukhariNi / 115 manAkprasRtadantadIdhitiH 116 mandaH kaviyazaHprArthI 117 madhumukhamiva sotpalaM priyAyAH 118 mayA tava kiMcidakAri kadApi 116 malayajatilakasamuditazazikalA 120 mANavakAkrIDitakaM 121 mAdhava ! mugdharmadhukaravirutaiH 122 mugdhe ! mAnaM parihara na cirAt 123 mugdhe ! yauvanalakSmIvidyudvibhramalolA 124 muravairivapustanutAM mudaM 125 mRgalocanA zazimukhI ca 126 maunaM dhyAnaM bhUmau zayyA 63, 103, 75, 92, 107, 118 109, 94, 127 yazcittaM gurusaktamudAraM 128 yatpAdatale cakAsti cakra 129 yatpAdasya kaniSThA 130 yadi kopinI prabhavasi madupari kAnta ! 131 yadi vAJchasi parapadamAroDhuM '132 yadIyapAdAJjacintayA 133 yadIyahalato vilokya vipadaM 134 yadyapi zIghragatima'dugAmI 135 yasya kRSNapAdapadma 136 yasya mukhe priyavANI 137 yasyAH pAde prathame 2 . 08, 62, 10, Page #237 -------------------------------------------------------------------------- ________________ 103, 204 nArAyaNabhaTTIsahitavRttaratnAkaresaM0 padyAni 138 yA kapilAkSI piGgalakezI 139 yAce vAce! tubhyaM 140 yAtyutsekaM sapadi prApya kiMcit 141 yA nijabha hitAya nityaM 142 yA bhaktAnAM kaliduritottaptAnAM 143 yA janAntarANyupati rantaM 144 yA strI kucakalazanitamba 145 ye duSTalokA iha bhUmiloke 146 ye yAtA'dhikamAsahInadivasA 147 yo na dadAti na bhuGkte 148 yo naiva cintayette pAdau 146 yo hariruzcakhAna kharataranakhazikharaiH 150 raghUNAmanvayaM vakSye 151 raGge bAhuvirugNAt 152 ratikaramalayamaruti 153 ratnabhaGgavimalairguNatuGgaiH 154 rAjIvanayanA 155 rAmA kAmakareNukA mRgAyatanetrA 156 ruddhApAGgaprasaramalakairajanasnehazUyaM 157 laghu zrutaM madoddhataM 158 lasadaruNekSaNaM 149 vandyaH sa puMsAM tridazAminandhaH 160 vAkyairmadhuraiH pratArya pUrva 161 vigalitahArA sukusumamAlA 162 vitIrNa zikSA iva hRtpadastha 163 vinA na sAhityavidA'paratra 164 vinivArito'pi nayanena 16. vipulArthasuvAcakAkSarAH 166 vizvaprakAzahetuH Page #238 -------------------------------------------------------------------------- ________________ - pariziSTam / 7. ::: saM0 padyAni 167 vizvaM tiSThati kukSikoTare. 168 viSNuM vande 169 vRndAvane salIlaM 170 vyAlAzca rAhuzca sudhAprasAdAt 0171 vyUDhoraskaH siMhasamAnAnatamadhyaH... 59, 24, 172 zaradamRtarucazcandrikAkSAlite 173 zazadharamukhi ! mukhamapanya 174 zazivadanAnAM 175 zobhanavarNA suvizadajAtiH 176 zrIkaNThaM tripuradahana 177 zrutvetivAcaM viyato garIyasI sa 178 sakaladuritanAzakAriNI .............. 179 saGgena vo garbhatapasvinaH zizuH 180 sa jAmadagnyaH kSayakAlarAtrikRt 181 satataM priyamvadamanUna 182 sadArAtmajajJAtibhRtyo vihAya 183 sAdhvI mAdhvIka! cintA , 184 sA maGgalasnAnavizuddhagAtrI 185 sA mRgIlocanA 186 sArArambhAnubhAvapriyaparicayayA 187 sA'vajJamunmIlya vilocane sakRt 188 sAste puratrayamatItya sundarI 189 suramunimanujairupacitacaraNAM. 190 saumyAM dRSTiM dehi snehAt 191 sphuTaphenacayA hariNaplutA 192 sphuTasumadhuraveNugItibhiH 163 sphuratu mamAnane'dya nanu vANi! 194 smaravegavatI brajarAmA 195, sthiravilAsanatamauktikAvalo www 57 111, 08, Page #239 -------------------------------------------------------------------------- ________________ 206 saM0 nArAyaNabhaTTIsahitavRttaratnAkare padyAni -166 hatabhUribhUmipaticihnAM - 197 hasitatAmarasanetra sArasA 198 hRtAJjanazyAmarucastavaite 196 hRto'GgarAgastilakaM visRSTa 200 hRdyaM madyaM pItvA nArI skhalita 201 helodaJcayaJcatpada pR0 9 109, 24 83, 25. 69, 16. 26. 29. 17. 7, 102. 101, Page #240 -------------------------------------------------------------------------- ________________ // shriiH|| - mahAkavikAlidAsapraNItaH / shrutbodhH| chandasAM lakSaNaM yena zrutamAtreNa budhyate // tamahaM sampravakSyAmi zrutabodhamavistaram // 1 // saMyuktAcaM dIrgha sAnusvAraM visargasammizram // vijJeyamakSaraM guru pAdAntasthaM vikalpena // 2 // ekamAtro bhaved hasvo dvimAtro dIrgha ucyate // trimAtrastu pluto jJeyo vyaJjanaM cArdhamAtrakam // * yasyAH pAde prathame dvAdaza mAtrAstathA tRtIye'pi // aSTAdaza dvitIye caturthake paJcadaza sAryA // 4 // AryApUrvArdhasamaM dvitIyamapi bhavati yatra haMsagate ! // . chandovidastadAnI gIti tAmamRtavANi ! bhASante // 5 // AryottarArdhatulyaM prathamAdhamapi prayuktaM cet // .. kAmini ! tAmupagItiM prakAzayante mahAkavayaH // 6 // AdhacaturthaM paJcamakaM cet // . ... yatra guru syAtsAkSarapatiH // 7 // . agurucatuSkaM bhavati gurU dvau // . .... ghanakucayugme ! zazivadanAsau // 8 // turya paJcamakaM cedyatra syAlaghu bAle ! // ... vidvadbhirpaganetre ! proktA sA madalekhA // 9 // zloke SaSThaM guru jJeyaM sarvatra laghu pazcamam // . 'dvicatuSpAdayohasvaM saptamaM dIrghamanyayoH // 10 // Page #241 -------------------------------------------------------------------------- ________________ 207 shrutbodhH| paJcamaM laghu sarvatra saptamaM dvicaturthayoH // SaSThaM guru vijAnIyAdetatpadyasya lakSaNam // 11 // AdigataM turyagataM paJcamakaM cAntyagatam // syAd guru cettatkathitaM mANavakAkrIDamidam // 12 / / dvituryaSaSThamaSTamaM guru prayojitaM yadA // tadA nivedayanti tAM budhA nagasvarUpiNIm // 13 // sarve varNA dIrghA yasyAM vizrAmaH syAdvedairvedaiH / / vidvadvandaivINAvANi ! vyAkhyAtA sA vidyunmAlA // 14 // tanvi ! guru syAdAya caturthaM paJcamaSaSThaM cAntyamupAntyam / / indriyabANairyatra virAmaH sA kathanIyA campakamAlA // 15 // campakamAlA yatra bhavedantyavihInA premanidhe ! // chandasi dakSA ye kavayastanmaNibandhaM te bruvate // 13 // mandAkrAntA'ntyayatirahitA sAlaGkAre ! yadi bhavati sA // tadvidvadbhidhruvamabhihitA jJeyA haMsI kamalavadane ! // 17 // hastro varNo jAyate yatra SaSThaH . kambugrIve ! tadvadevASTamAntyaH // . vizrAmaH syAtanvi ! vedaisturaGgai. . . __stA bhASante zAlinI chAndasIyAH // 18 // AdyacaturthamahInanitambe ! saptamakaM dazamaM ca tathAntyam // yatra guru prakaTasmarasAre ! tasmAthitaM. nanu dodhakavRttam // 19 // yasyAstriSaTsaptamamakSaraM syAd . hasvaM sujaGgha ! nakmaM ca tadvat // gatyA vilajjIkRtahaMsakAnte ! . . ..tAmindrakvAM bruvate kavIndrAH // 20 // Page #242 -------------------------------------------------------------------------- ________________ 206 shrutbodhH| yadIndravajrAcaraNeSu pUrve .bhavanti varNA laghavaH suvarNe ! // amandamAdyanmadane ! tadAnI mupendravajrA kathitA kavIndraiH // 21 // yatra dvayorapyanayostu pAdA ... bhavanti sImantini ! candrakAnte ! // vidvadbhirAdyaiH parikIrtitA sA... prayujyatAmityupajAtireSA // 22 // AkhyAnakI sA prakaTa kRtArthe ! . yadIndravajrAcaraNaH purastAta / / upendravajrAcaraNAstrayo'nye manISiNoktA viparItapUrvA // 23 // AdyamakSaramatastRtIyakaM saptamaM ca navamaM tathAntimam / / dIrghamindumukhi ! yatra jAyate tAM vadanti kavayo rathoddhatAm // 24 // akSaraM ca navamaM dazamaM cet . vyatyayAdbhavati yatra vinIte ! // proktameNanayane ! yadi saiva .. svAgateti kavibhiH kathitA'sau // 20 // hasvo varNaH syAtsaptamo yatra bAle ! . tadvadvimboSThi ! nyasta ekAdazAyaH // bANairvizrAmastatra cedvA turaGga-.. __nAmnA nirdiSTA suzru ! sA vaizvadevI // 26 // saMtRtIyakaSaSThamanaGgarate ! navamaM viratiprabhavaM guru cet / / Page #243 -------------------------------------------------------------------------- ________________ 210 shrutbodhH| dhanapInapayodharabhAranate ! ! nanu toTakavRttamidaM kathitam // 27 // yadAdyaM caturthaM tathA saptamaM syA tathaivAkSaraM hasvamekAdazAdyam // zaraccandravidveSivaktrAravinde.! - taduktaM kavIndrairbhujaGgaprayAtam // 28 // ayi ! kRzodari ! yatra caturthakaM guru ca saptamakaM dazamaM tathA // viratigaM ca tathaiva vicakSaNai drutavilambitamityupadizyate // 29 // yadi toTakasya guru paJcamakaM vihitaM vilAsini ! tadakSarakam // rasasaGkhyakaM guru na cedabale ! pramitAkSareti kavibhiH kathitA // 30 // prathamAkSaramAdyatRtIyayo drutavilambitakasya hi pAdayoH // yadi nAsti tadA kamalekSaNa ! __ bhavati sundari ! sA hariNIplutA // 31 // upendravajrAcaraNeSu santi ce. dupAntyavarNA laghavaH pare kRtAH // madollasadbhUjitakAmakArmuke! : vadanti vaMzasthavilaM budhAstadA // 32 // yasyAmazokAGkarapANipallave ! vaMzasthapAdA gurupUrvavarNakAH / / tAruNyahelAratiraGgalAlase ! tAmindravaMzAM kavayaH pracakSate // 33 // Page #244 -------------------------------------------------------------------------- ________________ . shrutbodhH| yasyAM priye ! prathamakamakSaradvayaM .. .. turya tathA guru navamaM dazAntimam // sAntyaM bhavedyatirapi ceyugagrahaiH .... ... sAlakSyatAmamRtalate ! prabhAvatI // 34 // AdyaM cetritayamathASTamaM navAntyaM - dvAvantyau guruviratA subhASite ! syAt / / vizrAmo bhavati mahezanetradigbhi vijJeyA nanu sudati ! praharSiNI sA // 35 // AdyaM dvitIyamapi ced guru taccaturtha yatrASTamaM ca dazamAntyamupAntyamantyam // aSTAbhirinduvadane ! viratizca SabhiH . .. kAnte ! vasantatilakAM kila tAM vadanti // 36 // prathamamaguruSaTkaM vidyate yatra kAnte ! tadanu ca dazamaM cedakSaraM dvAdazAntyam // karibhiratha turaGgairyatra kAnte ! virAmaH - sukavijanamanojJA mAlinI sA prasiddhA // 37 // sumukhi ! laghavaH paJca prAcyAstato dazamAntikaM tadanu lalitAlApe ! varNau tRtIyacaturthako / prabhavati punaryopAntyaH sphuratkanakaprabhe ! ___ yatirapi rasairvedairazvaiH smRtA hariNIti sA // 38 // yadi prAcyo hasvaH kamalanayane ! paJca gurava stato varNAH paJca prakRtisukumArAGgi ! laghavaH // . trayo'nye copAntyAH sutanu ! jaghanAbhogasubhage ! saru yasyAM bhavati viratiH sA zikhariNI // 39 // dvitIyamalikuntale ! guru SaDaSTamadvAdazaM caturdazamatha priye ! guru gabhIranAbhihade ! // Page #245 -------------------------------------------------------------------------- ________________ shrutbodhH| sapaJcadazamAntimaM tadanu yatra kAnte ! yati ___girIndraphaNibhRtkulairbhavati subhra ! pRthvI hi sA // 40 // catvAraH prAksutanu ! guravo dvAdazaikAdazau ce nmugdhe ! varNau tadanu kumudAmodini ! dvAdazAntyau / tadvaccAntyo yugarasahayairyatra kAnte ! virAmo ___ mandAkrAntAM pravarakavayastanvi ! tAM saGgirante // 41 // AdyaM yatra guru trayaM priyatame ! SaSThaM tatazcASTamaM santyekAdazatastrayastadanu cedaSTAdazAdyAntimAH // mArtaNDairmunibhizca yatra viratiH pUrNendubimbAnane ! tadvRttaM pravadanti kAvyarasikAH zArdUlavikrIDitam // 42 // catvAro yatra varNAH prathamamalaghavaH SaSThakaH saptamo'pi dvau tadvatSoDazAdyau mRgamadatilake ! SoDazAntyau tthaantyau| rambhAstambhorukAnte ! munimunimunibhidRzyate cedvirAmo bAle! vandyaiH kavIndraiH sutanu ! nigaditA sragdharA sA prasiddhA // 43 // iti zrIkAlidAsaviracitaH zrutabodhaH sampUrNaH / Page #246 -------------------------------------------------------------------------- ________________ 11 77: 11 gaGgAdAsapraNItA | chandomaJjarI / prathamaH stabakaH / devaM praNamya gopAlaM vaidygopaaldaasjH| santoSAtanayazchando gaGgAdAsastanotyadaH // 1 // santi yadyapi bhUyAMsazchandogranthA manISiNAm || tathApi sAramAkRSya navakArtho mamodyamaH // 2 // iyamacyutalIlADhyA sadvRttA jAtizAlinI // chandasAM maJjarI kAntA sabhyakaNThe lagiSyati // 3 // padyaM catuSpadI tacca vRttaM jAtiriti dvidhA // vRttamakSarasaGkhyAtaM jAtirmAtrAkRtA bhavet // 4 // samamardhasamaM vRttaM viSamaM ceti tatridhA // samaM samacatuSpAdaM bhavatyardhasamaM punaH // 5 // AdistRtIyavadyasya pAdasturyo dvitIyavat // bhinnacihnacatuSpAdaM viSamaM parikIrtitam // 6 // myarastajabhnagairlAntairebhirdazabhirakSaraiH // samastaM vAGmayaM vyAptaM trailokyamitra viSNunA // 7 // mastrigurukhilaghuzca nakAro bhAdiguruH punarAdilaghuryaH // jo gurumadhyagato ralamadhyaH so'ntaguruH kathito'ntalaghustaH // 8 // gurureko gakArastu lakAro laghurekakaH // krameNa caiSAM rekhAbhiH saMsthAnaM darzyate yathA // 6 // Page #247 -------------------------------------------------------------------------- ________________ la. / , 214 chandomAryAmma. na. bha. ya. ja. ra. sa. ta. ga. sss, I, II, Iss, is, sis, s, ss, s, jJeyAH sarvAntamadhyAdiguravo'tra ctussklaaH|| gaNAzcaturlaghUpetAH pazcAryAdiSu saMsthitAH // 10 // yathA 5s, / / / / , S / / / / / / ." sAnusvArazca dIrghazca visargI ca gururbhavet // atra pAdAntago laghurgurubhavedvA / yathA taruNaM sarSapazAkaM navaudanaM picchilAni ca dadhIni // alpavyayena sundari! grAmyajano miSTamaznAti // sundarIti grAmyazabde pare vikalpena laghutvam / tathA bhaTTiH atha lulitapatantrimAlaM rugNAzanavANakesaratamAlam // sa vanaM viviktamAlaM sItAM draSTuM jagAmAlam (bha010-14) // atra prathamapAdAntagurorlaghutvam / / tathA matpituH pArijAtaharaNanATakesindUrapUrakRtagairikarAgazobhe zazvanmadasravaNanirbharavAripUre // saGgrAmabhUmigatamattasurebhakumbha kUTe madIyanakharAzanayo vizantu // atra tRtIyacaturthapAdAntaladhvorgurutvam / tathA mamA'cyutacarite'piraktena kezidazanakSatasambhavena reje sa maNDitataro haribAhudaNDaH // taddantasandalitabhImabhujapratApa vahnariva sphuTakaNaprakaraNa kiirnnH|| atra prathamatRtIyapAdAntasyApi laghorgurutvam / ... 'prahevA' iti punaH piGgalamunervikalpavidhAyakaM sUtram / tatazca kumAre sA maGgalasnAnavizuddhagAtrI gRhItapratyudgamanIyavastrA // nirvRttaparjanyajalAbhiSekA praphullakAzA vasudheva reje (ku07-12) / Page #248 -------------------------------------------------------------------------- ________________ prathamaH stabakaH / 115 atra prazabde pare gurorlaghutvam / prApya nAbhihradamajanamAzu prasthitaM nivsngrhnnaay|| aupanIvikamarundha kila strI vallabhasya karamAtmakarAbhyAm // (zi010-60) iti maaghe| atra hazabde pare gurorlghutvm| tIvraprayatnocAraNenAtra laghutvamiti kaNThAbharaNaH taduktam yadA tIvaprayatnena saMyogAderauravam // na cchandobhaGga ityAhustadA doSAya suuryH|| (sara01-123) . yatirjihveSTavizrAmasthAnaM kavibhirucyate // sA vicchedavirAmAdyaiH padairvAcyA nijecchayA / / kvacicchandasyAste yatirabhihitA pUrvakRtibhiH padAnte sA zobhA vrajati padamadhye tyajati ca // punastatraivAsau svaravihitasandhiH zrayati tAM yathA kRSNaH puSNAtvatulamahimA mAM karuNayA / ayaM ca zlokazchandogovinde mama guroH zvetamANDavyamukhyAstu necchanti munayo yatim // ityAha bhaTTaH svagranthe gurumeM purussottmH|| ata eva murAriHsantuSTe tisRNAM purAmapi ripau kaNDUladormaNDalI lIlAlUnapunarvirUDhaziraso vIrasya lipsorvaram / yAdanyaparAzci yasya kalahAyante mithastvaM vRNu tvaM vRNvityabhito mukhAni sa dazagrIvaH kathaM kathyatAm // iti / jayadevo'pisAdhvI mAdhvIka! cintA na bhavati bhavataH zarkare! karkarA'si drAkSe ! drakSyanti ke tvAmamRta! mRtamasi kSora ! nIraM rasaste / / mAkanda ! kranda kAntAdhara ! dhara na tulAM gaccha yacchanti yAvadbhAvaM zRGgArasArasvatamiva jayadevasya viSvagvacAMsi // (gI012-12) evamanye'pikatyadripratirodhitAH kati nadIpAthonidhiplAvitAH katyevATavitAM gatAH kati na vA bhuudevdevairvRtaaH|| bhUmyo bhUmipatIndra ! tAvakayazaHprastAvanAmaNDalI koSThIkRtya jagaddhanaM kati varATIbhirmudaM yAsyati // iti / Page #249 -------------------------------------------------------------------------- ________________ 116 chandomAryAmArabhyakAkSarAtpAdodaikakAkSaravardhitaH / pAdairukthA disaMjJaM syAcchandaH SaDviMzatiM gatam // 12 // ukthA'tyukthA tathA madhyA pratiSThA'nyA supUrvikA // gAyatryuSNiganuSTupca bRhati patireva ca // 13 // triSTupca jagati caiva tathA'tijamatI matA // . zarkarI sAtipUrvA syAdaSTayatyaSTI tathA smRte // 14 // dhRtizcAtidhRtizcaiva kRtiH prakRtirAkRtiH // vikRtiH saMskRtizcaiva tthaa'tikRtirutkRtiH|| 15 // ityuktAzchandasAM saMjJAH kramazo vacmi sAmpatam / lakSaNaM savettAnAM mAtrAvRttAnupUrvakam // 16 // iti chandomaJjaryA mukhabandhAkhyaH prathamaH stabakaH / dvitIyaH stbkH| (1) ukthA / (ekAkSarA vRttiH|) gaH shriiH||1|| zrIste / saastaam|| (1) atyukthA / (dyakSarA vRttiH / ) gau strI // 1 // gopastrIbhiH / kRSNo reme / / (3) madhyA / (tryakSarA vRttiH / ) mo nArI // 1 // gopAnAM nArIbhiH / zliSTo'vyAtkRSNo vaH // ro mRgI // 2 // sA mRgIlocanA / rAdhikA zrIpateH / / (4) pratiSThA / (caturakSarA vRttiH|) gmau cetkanyA // 1 // bhAsvatkanyA saikA dhanyA / yasyAH kUle kRSNo'khelat // Page #250 -------------------------------------------------------------------------- ________________ nAge satI // 2 // muraripo ! tava padam / namati sA nanu satI // (5) supratiSThA / ( paJcAkSarA vRttiH / ) gau giti pAIH // 1 // kRSNasanAthA tarNakapaktiH / yAmunakacche cAru cacAra // salagaiH priyA // 2 // vasubhruvo vilasatkalAH / zrabhavanpriyA muravairiNaH / / (6) gAyatrI | ( SaDakSarA vRttiH / ) tyau cettanumadhyA // 1 // mUrtirmurazatroratyadbhutarUpA / AstAM mama citte nityaM tanumadhyA // nazyanti dadarza vRndAni kapIndraH / hArINyabalAnAM hArINyabalAnAm // iti bhaTTau // dvitIyaH stabakaH / pAdAntatvena 'dadarza' ityatra gurutvam // zazivadanA nyau // 2 // zazivadanAnAM vrajataruNInAm / zradharasudhomiM madhuripuracchat // dviyA somarAjI // 3 // hare ! somarAjIsamA te yazaH zrIH / jaganmaNDalasya cchinattyandhakAram // (7) uSNik / ( saptAkSarA vRttiH / ) nanagi madhumatI // 1 // raviduhitRta vanakusumatatiH / vyadhita madhumatI madhumathanamudam // kumAralalitA jsgAH // 2 // murArita nuvallI kumAralalitA sA / vrajaiNanayanAnAM tatAna mudamuccaiH // magau syAnmadalekhA // 3 // ra bAhuvirugNAdantIndrAnmadalekhA / lagnAbhUnmurazatrau kastUrIrasacarcA // 28 217 Page #251 -------------------------------------------------------------------------- ________________ 218 chandomAryAm (8) anuSTup / (aSTAkSarA vRttiH / ) citrapadA yadi bhau gau||1|| yAmunasaikatadeze gopavadhUjalakelau / kaMsariporgatilIlA citrapadA jagadavyAt // bhAttalagA mANavakam // 2 // - 'caJcalacUDaM capalaitsakulaiH keliparam / dhyAya sakhe ! smeramukhaM nandasutaM mANavakam // mo mo go go vidyunmAlA // 3 // vAsovallI vidyanmAlA bahazreNI shaakrshcaapH| yasminnAstAM tApocchityai gomadhyasthaH kRSNAmbhodaH // glo rajau samAnikA tu||4|| yasya kRSNapAdapadmamasti hRttddaagsdm| dhIH samAnikA pareNa nocitA'tra matsareNa // pramANikA jarA lagau // 5 // punAtu bhaktiracyutA sadAcyutAghripadmayoH / zrutismRtipramANikA bhavAmburAzitArikA // 'matallikA macarcikA' ityamarakoSaH / nabhalagA gajagatiH // 6 // ravisutAparisare viharato duzi hareH / vrajavadhUgajagatirmudamalaM vyatanuta // avatu vo girisutA zazibhRtaH priytmaa| vasatu me hRdi sadA bhagavataH padayugam // iti kasyApi / (9)bRhatI / (navAkSarA vRttiH / ) bhujagazibhRtA nau maH // 1 // hradataTanikaTakSoNI bhujagazizubhRtA yAsIt / muraripudalite nAge vrajajanasukhadA sAbhUt // 'sRtA' ityevaM zambhuprabhRtiSu pAThaH / 'vRtA' ityevamAdhunikAH paThanti / syAnmaNimadhyaM cedbhamasAH // 2 // kaaliymogaabhoggtstnmnnimdhysphiitrucaa| citrapadAbho nandasutazcAru nanarta smeramukhaH // sanarairbhujaGgasaGgatA // 3 // Page #252 -------------------------------------------------------------------------- ________________ dvitIyaH stabakaH / taralA taraGgariGgitairyamunA bhujaGgasaGgatA / ... kathameti vatsacArakazcapalaH sadaiva tAM hariH // (10) pAtaH / (dazAkSarA vRttiH / ) rukmavatI sA yatra bhamasgAH // 1 // kAyamanovAkyaiH parizuddhairyasya sadA kaMsadviSi bhaktiH / rAjyapade hAlirudArA rukmavatI vighnaH khalu tasya // rUpavatIyaM kvacit / kvaciccampakamAlA ca / jJeyA mattA mabhasagasRSTA // 2 // pItvA mattA madhu madhupAlI kAlindIye taTavanakuJja / uddIvyantIvrajajanarAmAH kAmAsaktA madhujiti cakre // tvaritagatizca njngaiH||3|| tvaritagativaMjayuvatistaraNisutA vipinagatA / muraripuNA ratiguruNA pariramitA pramadamitA // kSitivijitisthitivihitavrataratayaH paragatayaH / uru rurudhurguru dudhuvuryudhi kuravaH svamarikulam // iti daNDini / narajagairbhavanmanoramA // 4 // taraNijAtaTe vihAriNI vrajavilAsinIvilAsataH / muraripostanuH punAtu vaH sukRtazAlinAM manoramA // (11) triSTup / ( ekadazAkSarA vRttiH / ) syAdindravajrA yadi tau jagau gaH // 1 // goSThe giri savyakaraNa dhRtvA ruSTendravajrAhatimuktavRSTau // yo gokulaM gopakulaM ca susthaM cakre sa no rakSatu cakrapANiH // upendravajrA prathame laghau sA // 2 // upendra ! vajrAdimaNicchaTAbhi vibhUSaNAnAM churitaM vapuste // smarAmi gopIbhirupAsyamAnaM ... suradumUle maNimaNDapastham // anantarodIritalakSmabhAjI pAdau ydiiyaavupjaatystaaH|| Page #253 -------------------------------------------------------------------------- ________________ 220 chandoma aryAm itthaM kilAnyAsvapi mizritAsu vadanti jAtiSvidameva nAma // 3 // mamaivA'cyutacarite yathAkAcinmurArervadanAravindaM saGkrAntamAlokya jale navoDhA // vyaktaM salajA paricumbitaM tatadarthamevAmbhasi nirmamajJa // mukhAravinda jasundarINA mAmodamatyutkaTamunirabhiH // zrahAri cittena samaM murAre mAjebhyo'pi madhuvrataughaH // toyeSu tasyAH pratibimbitAsu vajAGganAnAM nayanAvalISu // svabandhupaGkibhramato'timugdhA goSThI zapharyo racayAmbabhUvuH // tathA mamaiva gopAlazatakevaneSu kRtvA surabhipracAraM prakAmamugdho madhuvAsareSu // gAyankalaM krIDati padminISu madhUni pItvA madhusUdano'sau // evamanayornAnAvidhA zrapyupajAtayo boddhavyAH / tathA vaMzastha vilendravaMzayorityamudAhAryamitthaM rathAzvebhaniSAdinAM prage gaNo nRpANAmatha toraNAdvahiH // prasthAna kAlakSamavezakalpanA kRtakSaNakSepamudakSatAcyutam // (12- 1) iti mAghe | jalagairgaditA sumukhI // 4 // taraNisutAtaTakuJjagRhe vadanavidhusmitadIdhitibhiH || timiramudasya mukhaM sumukhI harimavalokya cucumba ciram // mAttau gau cecchAlinI vedalokaiH // 5 // Page #254 -------------------------------------------------------------------------- ________________ dvitIyaH stbkH| aMho hanti jJAnavRddhi vidhatte dharma datte kAmamarthaM ca sUte // muktiM datte sarvadopAsyamAnA puMsAM zraddhAzAlinI viSNubhaktiH // vAtormIyaM gaditA mbhau tagau gH||6|| dhyAtA mUrtiH kSaNamapyacyutasya zreNI nAmnAM gaditA helayApi // saMsAre'sminduritaM hanti pusAM ___ vAtormI potamivAmbhodhimadhye // mo go nau go bhramaravilasitA // 7 // bhramaravilasitaM kvApi / mugdhe ! mAnaM parihara na cirA ttAruNyaM te saphalayatu hriH|| phullA vallI bhramaravilasitA bhAve zobhAM kalayati kimu tAm // syAdanukUlA bhatanagagAzcet // 8 // ballavavezA muraripumUrti \pamRgAkSIkRtaratipUrtiH // vAJchitasiddhyai praNatiparasya syAdanukUlA jagati na kasya // rAtparairnaralagai rathoddhatA // 9 // rAdhikA dadhivilor3anAsthatA ___ kRSNaveNuninadairathoddhatA // yAmunaM taTanikuJjamaasA sA jagAma salilAhRticchalAt // svAgatA ranabhagairguruNA ca // 10 // yasya cetasi sadA muravairI bllviijnvilaasvilolH|| . tasya nUnamamarAlayabhAjaH svAgatAdarakaraH surarAjaH // dodhakamicchati bhatritayAgau // 11 // Page #255 -------------------------------------------------------------------------- ________________ 222 chandoma aryAm deva ! sadodha ! kadambatalastha ! zrIdhara ! tAvakavAmapadaM me // kaNThatale suvinirgamakAle svalpamapi kSaNameSyati yogam // syAnmoTanakaM tajajAzca lagau // 12 // raGge khalu mallakalAkuzalacANUramahAbhaTa moTanakam // yaH kelilavena cakAra sa me saMsAraripuM parimoTayatu zyenyudIritA rajau rau guruH // 13 // yasya kIrtirindukundacandanazyenyazeSalokapAvanI sadA // jAhnavIva vizvavandyavibhramA taM bhajAbhi bhAvagamyamacyutam // (12) jagatI / ( dvAdazAkSarA vRttiH / ) candrava nigadanti ranabhasaiH // 1 // candrava pihitaM ghanatimirai java rahitaM janagamanaiH // iSTavartma tadalaGkaha sarase ! kuJjavartmani haristava kutukI // vadanti vaMzasthavilaM jatau jarau // 2 // vilAsavaMzasthavilaM mukhAnilaiH prapUrya yaH paJcamarAgamudgiran // bajAGganAnAmapi gAnazAlinAM jahAra mAnaM sa hariH punAtu naH // vaMzastanitamiti kApi / taccandravaMzA prathamAkSare gurau // 3 // daityendravaMzAgnirudIrNadIdhitiH pItAmbaro'sau jagatAM tamopahaH // yasminmamajjuH zalabhA iva svayaM te kaMsacAramukhA makhadviSaH || jasau jasayutau jaloddhatagatiH // 4 // Page #256 -------------------------------------------------------------------------- ________________ dvitIyaH H stabakaH / yadI halato vilokya vipadaM kalindatanayA jaloddhatagatiH // vilAsavipinaM viveza sahasA karotu kuzalaM halI sa jagatAm // sanAkavanitaM nitaMmbaruciraM ciraM suninadaindervRtamamum / matA phaNavato'vato rasaparA parAstavasudhA sudhAdhivasati // iti bhAravau / bhujaGgaprayAtaM caturbhiryakAraiH // 5 // sadAMrAtmajajJAtibhRtyo vihAya svametaM hRdaM jIvanaM lipsamAnaH // mayA klezitaH kAliyetthaM kuru tvaM bhujaGga ! prayAtaM drutaM sAgarAya // vada toTakamabdhisakArayutam // 6 // yamunAtaTamacyutakelikalAlasadaGghrisaroruhasaGgarucim // mudito'Ta kalera panetumaghaM yadi cecchasi janma nijaM saphalam // kIrtiteSA catUrephikA sragviNI // 7 // indranIlopaleneva yA nirmitA zAtakumbhadravAlaGkRtA zobhate // navyameghacchaviH pItavAsA hare mUrtirAstAM jayAyorasi sragviNI / / bAgAzvaizinA vaizvadevI mamau yau // 8 // zrarcAmanyeSAM tvaM vihAyAmarANA madvaitenaikaM viSNumabhyarcya bhaktyA // . tatrAzeSAtmanyarcite bhAvinI te bhrAtaH sampannArAdhanA vaizvadevI // pramitAkSarA sajasasaiH kathitA // 6 // zramRtasya zIkaramivodviratI damauktikAMzulaharIcchuritA // 223 Page #257 -------------------------------------------------------------------------- ________________ chandomaJjaryAm pramitAkSarA murariporbhaNitivrajasubhravAmadhijahAra manaH // pratikUlatAmupagate hi vidhau viphalatvameti bahusAdhanatA // zravalambanAya dinabharturabhU drutavilambitamAha nabhau bharau // 10 // 224 nna patiSyataH kara sahasramapi // iti mAghe / * taraNijApuline navaballavIpariSadA saha kelikutUhalAt // drutavilambitacAruvihAriNaM harimahaM hRdayena sadA vahe || nanararaghaTitA tu mandAkinI // 11 // balidamanavidhau babhau saGgatA padajalaruhi yasya mandAkinI // suranihitasitAmbujarUGanibhA haratu jagadadyaM sa pItAmbaram // sahazaradhi nijaM tathA kArmuka varatanu tathaiva saMvarmitam // nihitamapi tathaiva pazyannasiM vRSabhagatirupAyayau savismayam // iti bhAravau / zratisurabhirabhAji puSpa zriyA matanutaratayeva santAnakaH || taruNa parabhRtaH svanaM rAgiNA matanuta rataye vasantAnakaH / iti mAghe / 1 nayasahitau nyau kusumavicitrA // 12 // vipina vihAre kusumavicitrA kutukitagopI mahitacaritrA // muraripumUrtirmukharitavezA ciramavatAdvastaralavataMsA || iha vada tAmarasaM najajA yaH // 13 // sphuTasupamAmakarandamanozaM vrajalalanAMnayanAlinipItam || Page #258 -------------------------------------------------------------------------- ________________ dvitIyaH stbkH| 225 tava mukhatAmarasaM murazatro! hRdayataDAgadhikAzi mamAstu // .. bhavati najAvatha mAlatI jarau // 14 // iha kalayAcyuta ! kelikAnane mdhurssaurbhsaarlolupH|| kusumakRtasmitacAruvibhramA- . malirapi cumbati mAlatI muhuH|| yamunA kvApi / ayi ! vijahIhi dRDhopagRhanaM tyaja navasaGgamabhIru ! vallabham / / aruNakarodgama eSa vartate varatanu ! sampravadanti kukkuTAH / / iti bhAravau / tyau tyau maNimAlA chinnA guhavaktraiH // 15 // prahvAmaramaulau ratnopalaklupte / jAtapratibimbA zoNA maNimAlA // govindapadAbje rAjI nakharANA ___mAstAM mama citte dhvAntaM zamayantI // mo bhaH smau cejjaladharamAlAbdhyantyaiH // 16 // yA bhaktAnAM kaliduritottaptAnAM tApacchede jaladharamAlA navyA // bhavyAkArA dinakaraputrIkUle kelIlolA haritanuravyAtsA vH|| (13) atijagatI / (trayodazAkSarA vRttiH / ) tryAzAbhirmanajaragAH praharSiNIyam // 1 / gopInAmadharasudhArasasya pAna ruttuGgastanakalazoMpagRhanaizca // Azcaryairapi rativibhramairmurAraH / saMsAre matirabhavatpraharSiNIha // jabhI sabhau giti rucirA cturgrhaiH||2|| punAtu vo hariratirAsavibhramI paribhramanbrajarucirAGganAntare // Page #259 -------------------------------------------------------------------------- ________________ 226 chandomaaryAmsamIraNollasitalatAntarAlago yathA maruttaralatamAlabhUruhaH // abhUnnapo vibudhasakhaH parantapaH zrutAnvayo dazaratha ityudAhRtaH // guNairvaraM bhuvanahitacchalena yaM _sanAtanaH pitaramupAgamatsvayam // iti bhaTTau / vaidai randhaimtau yasagA mattamayUram // 3 // lIlAnutyanmattamayUradhvanikAntaM nRtyannIpAmodipayodAnilaramyam // rAsakrIDAkRSTamanA gopavadhUbhiH kaMsadhvaMsI nirjanavRndAvanamApa // hA tAteti kranditamAkarNya viSaNNa stasyAnviSyanvetasagUDha prabhavaM sH|| zalyazotaM vIkSya sakumbhaM muniputraM tApAdantaHzalya ivAsIkSitipo'pi // iti raghau / nayugalasayugalagairiti caNDI // 4 // jayati ditijariputANDavalIlA kupitakavalakarakAliyamaulau // caraNakamalayugacApalacaNDI padanakharucijitabhogamaNizrIH // sajasau jagau ca yadi maJjubhASiNI // 5 // amRtomizItalakaraNa lAlayaM stanukAntirocitavilocano hre|| niyataM kalAnidhirasIti ballavI - mudamacyute vyadhita majubhASiNI // sunandinIti zambhau // nanatatagurubhizcandrikAzvartubhiH // 6 // zaradamRtaruvazcandrikAkSAlite dinakaratanayAtIradeze hriH|| viharati rabhasAdallavIbhiH samaM tridivayupatibhiH ko'pi devo yathA // Page #260 -------------------------------------------------------------------------- ________________ dvitIyaH stabakaH / iha duradhigamaiH kiJcidevAgamaiH satatamasutaraM varNayantyantarama // amumativipinaM veda digvyApinaM puruSamiva paraM padmayoniH param // iti bhAravo / utpalinIti kecit / sajasA sagau ca kathitaH kalahaMsaH // 7 // yamunAvihArakutuke kalahaMso - vrjkaaminiikmliniikRtkeliH|| janacittahArikalakaNThaninAdaH pramadaM tanotu tava nandatanUjaH // siMhanAdaH kvApi / sajasau jagau ca bhavati prabodhitA // 8 // zayitA mRSA caTulamAnanidrayA ratikelikuanilaye vilAsinI // muravairiNA vadanacumbanAdinA smitamAtatatAna sapadi prabodhitA // bhavati mRgendramukhaM najau jarau gaH // 9 // gurubhujavIryabharaM hariM madAndhA yudhi samupetya na dAnavA jijIvuH // kSudhitamRgendramukhaM mRgA upetya kva nu khalu bibhrati jIvanasya yogam // - (14) zarkarI / (caturdazAkSarA vRttiH / ) mo gau nau mazveccharanavabhirasambAdhA // 1 // vIryAgnau yena jvalati raNavazAkSipte daityendra jAtA dharaNiriyamasambAdhA // dharmasthityarthaM prakaTitatanusambandhaH sAdhUnAM bAdhAM prazamayatu sa kNsaariH|| jJeyaM vasantatilakaM tabhajA jagau gaH // 2 // phullaM vasantatilakaM tilakaM vanAlyA lIlAparaM pikakulaM kalamatra rauti // vAtyeSa puSpasurabhirmalayAdrivAto yAto hariH sa madhurAM vidhinA hatAH smH|| Page #261 -------------------------------------------------------------------------- ________________ 22 chandImaJjaryAm siMhoddhatA kvApi / nanarasalaghugaiH svaraiparAjitA // 3 // yadanavadhibhujapratApa kRtAspadA yadu nicayacamUH pararaparAjitA // vyajayata samare samasta ripuvrajaM jayati jagatAM gatirgaruDadhvajaH // nanabhanalagiti praharaNakalikA // 4 // vyathayati kusumapraharaNakalikA pramadavanabhavA tava dhanuSi tatA // virahavipadi me zaraNamiha tato madhumathanaguNasmaraNamaviratam // mAtto no mo gau yadi gaditA vAsantIyam // 5 // bhrAmyadbhRGgI nirbharamadhurAlA podgItaiH zrIkhaNDArabhuta pavanairmandAndolA || lIlAlolA pallavavilasaddhastollAsaiH kaMsArAtau nRtyati sadRzI vAsantIyam // dviHsaptaccidi lolA saumbhau gau caraNe cet // 6 // mugdhe ! yauvanalakSmIrvidyudvibhramalolA trailokyAdbhutarUpo govindo'tidurApaH // tadvRndAvanakujje guJjadbhRGgasanAthe zrInAthena sametA svacchandaM kuru kelim svarabhidi yadi nau tau ca nAndImukhI gau // 7 // sarasakhagakulAlApanAndImukhIyaM laharibhujalayA cAruphena smitazrIH // murahara ! kalayAsattimAsAdya kiM te pramuditahRdayA bhAnujA nRtyatIha // (15) atizarkarI / (paJcadazAkSarA vRttiH ) gurunidhanamanulaghuriha zazikalA // 1 // malayaja tilakasamuditazazikalA vrajayuvatilasada likagaganagatA // sarasijanayanahRdayasalilanidhiM vyatanuta vitatarabhasa paritaralam // P Page #262 -------------------------------------------------------------------------- ________________ dvitIyaH stbkH| 226 sragiyamapi ca rasanavaracitayatiH // 2 // ayi ! sahacari! rucirataraguNamayI mradimavasatiranapagataparimalA // sragiva nivasa vilasadanupamarasA sumukhi ! muditadanujadalanahRdaye // vasumuniyatiriti maNiguNanikaraH // 3 // narakaripuravatu nikhilasuragati _rmitmhimbhrshjnivstiH|| anavadhimaNiguNanikaraparicitaH saridadhipatiriva dhRtatanuvibhavaH // nanamayayayuteyaM mAlinI bhogilokaiH // 4 // mRgamadakRtacarcA pItakauzeyavAsA rucirazikhizikhaNDAbaddhadhammillapAzA / anRju nihitamaMse vaMzamutvANayantI dhRtamadhuripulIlA mAlinI pAtu rAdhA // ekanyUnau vidyunmAlApAdau cellIlAkhelaH // 5 // pAyAdvo govindaH kAlindIkUlakSoNIcake rAsollAsakrIDadgopIbhiH sAdha lIlAkhelaH // mandAkinyAstIropAnte svairakrIDAbhirlolo ___ yadvadevAnAmIzaH svavaizyAmiH khelntiibhiH|| mA kAnte ! pakSasyAnte paryAkAze deze svApsIH kAntaM vaktraM vRttaM pUrNa candraM matvA rAtrau cet // kSutkSAmaH prATazcetazceto rAhuH karaH prAdyA ttasmAddhvAnte harmyasyAnte zayyaikAnte kartavyA // iti kaNThAbharaNaH / vipinatilakaM nasanarephayugmairbhavet // 6 // vipinatilakaM vikasitaM vasantAgame . . madhukRtamadaimadhukaraiH kvaNadbhirvRtam // malayamarutA racitalAsyamAlokaya vajayuvatibhiviharati sma mugdho hariH // tUNakaM samAnikApadadvayaM vinAntimam / / 7 // .. Page #263 -------------------------------------------------------------------------- ________________ chandomaaryAmsA suvarNaketakaM vikAzi bhRGgapUritaM paJcabANabANajAlapUrNa hematUNakam // rAdhikA vitaLa mAdhavAdya mAsi mAdhave ___ mohameti nirbharaM tvayA vinA kalAnidhe ! // mrau mo yo cedbhavetAM saptASTakaizcandralekhA // 8 // vicchede te murAre ! pANDuprakAzA kRzAGgI mlAnacchAyaM dukUlaM na bhrAjate bibhratI saa|| rAdhAmbhodasya garbhe lInA yathA candralekhA kiMcArtA tvAM smarantI dhatte dhruvaM jIvayogam // citrA nAma cchandazcitraM cetrayo mA yakArau // 6 // gopAlIlIlAlolA yadvatkalindAtmajAnte khelanmuktAhArAraNyasraglasanmUrdhacitrA // kaMsArAtemUrtistadvanme hRdi krIDatIyaM ko'nyaH svargo mokSo vAsmAdvidyate tanna jAne // (16) aSTiH / (SoDazAkSarA vRttiH|) citrasaMjJamIritaM samAnikApadadvayaM tu // 1 // vidrumAruNAdharauSThazobhi veNuvAdyahRSTa ballavIjanAGgasaGgajAtamugdhakaraTakAGga! // tvAM sadaiva vAsudeva ! puNyalabhyapAda ! deva ! vanyapuSpacitrakeza ! saMsmarAmi gopaveza! // . bhratrinagaiH svarAGkamRSabhagajavilasitam // 2 // yo hariruccakhAna kharataranakhazikharai durjayadaityasiMhasuvikaTahRdayataTam // -- kiM nviha citrametadakhilamapahRtavataH kaMsanidezapyadRSabhagajavilasitam // gajaturagavilasitamiti zambhau / bhAtsamatanagairaSTacchede syAdiha cakitA // 3 // durjayadanujazreNI duzceSTAzatacakitA yadbhujaparighatrAtA yAtA sAdhvasavigamam // dIvyati diviSanmAlA zazvanandanavipine gacchata zaraNaM kRSNaM taM bhItA! bhavariputaH // Page #264 -------------------------------------------------------------------------- ________________ dvitIyaH stabakaH / pramANikApadadvayaM vadanti paJcacAmaram // 4 // suramUlamaNDape vicitraratnanirmite lasadvitAnabhUSite salIlavibhramAlasam // surAGganAbhavallavIkaraprapaJcacAmara sphuratsamIravIjitaM sadAcyutaM bhajAmi tam // bhau no nau go madanalalitA vedaiH SaDRtubhiH // 5 // vibhraSTastraggalitacikurA dhautAdharapuTA glA yatpatrAvalikucataTocchvAsormitaralA // rAdhA'tyarthaM madanala litAndolAlasavapuH kaMsArAte ratirasamaho cakre'ticaTulam // najabhajarairyadA bhavati vANinI gayuktaiH // 6 // sphuratu mamAnane'dya nanu vANi ! nItiramyaM tava caraNaprasAdaparipAkataH kavitvam // bhavajalarAzipArakaraNakSamaM mukundaM satatamahaM stavaiH svaracitaH stavAni nityam // yamau na srau gazca pravaralalitaM nAma vRttam // 7 // bhujotkSepaH zUnye calavalayabhaGkArayukto mudhA pAdanyAsaH prakaTitatulAkoTinAdaH // smitaM vaktre'kasmAd dRzi paTukaTAkSormilIlA harau jIyAdIdvakpravaralalitaM ballavInAm // dviguNitavasulaghubhiracaladhRtiriha // 8 // taraNiduhitRtarucirataravasati ramaramunimukhajana vihitanutiriha || muraripurabhinavajaladhararucitanu racaladhRtirudayati sukRtihRdi khalu // garuDarutaM najau bhajatagA yadA syustadA // 6 // zramaramayUra mAnasamude payodadhvani fosed murAribhujagendrasantrAsane // dharaNibharAvatAravidhi DiNDimADambaraH sa jayati kaMsaraGgabhuvi siMhanAdo hareH // 231 Page #265 -------------------------------------------------------------------------- ________________ chandomAryAm (15) atyaSTiH / (saptadazAkSarA vRttiH / ) rasai rudaizchinnA yamanasabhalA gaH zikhariNI // 3 // karAdasya bhraSTe nanu zikhariNI dRzyati zizo vilInAH smaH satyaM niyatamavadheyaM tadakhilaiH // iti trasyadgopAnucitanibhRtAlApajanitaM smitaM vibhraddevo jagadavatu govardhanadharaH // jasau jasayalA vasugrahayAtizca pRthvI guruH // 2 // durantadanujezvaraprakaradusthapRthvIbharaM jahAra nijalIlayA yadukule'vatIryAzu yaH // sa eSa jagatAM gatirduritabhAramasmAdRzA __ hariSyati hariH stutismaraNacATubhistoSitaH // diGmuni vaMzapatrapatitaM bhrnbhnlgaiH||2|| nUtanavaMzapatrapatitaM rajanijalalavaM pazya mukunda ! mauktikamivottamamarakatagam // eSa cataM cakoranikaraH prapibati mudito ___vAntamavetya candrakiraNairamRtakaNamiva // samprati labdhajanma zanakaiH kathamapi laghani kSINapayasyupeyuSi bhidAM jaladharapaTale // khaNDitavigrahaM balabhido dhanuriha vividhAH ___pUrayituM bhavanti vibhavaH shikhrmnnirucH|| iti bhAravau / vaMzapatrapatiteti kecit / / mandAkrAntAmbudhirasanagairmo bhanau tau gayugmam // 4 // premAlApaiH priyavitaraNaiH prINitAliGganAyai mandAkrAntA tadanu niyataM vazyatAmeti bAlA // evaM zikSAvacanasudhayA rAdhikAyAH sakhInAM / prItaH pAyAtsmitasuvadano devakInandano naH // nasamarasalA gaH SaDvedaihayairhariNI matA // 5 // vyadhita sa vidhirnetraM nItvA dhruvaM hariNIgaNA dvajamRgadRzAM sandohasyollasannayanazriyam // yadayamanizaM dUrvAzyAma murArikalevare vyakiradaddhikaM baddhAkAGkSa vilolavilocanam // yadi bhavato najau bhajajalA guru nardaTakam / / 6 // Page #266 -------------------------------------------------------------------------- ________________ dvitIyaH stbkH| 233 vrajavanitAvasantalatikAvilasanmadhupaM madhumathanaM praNamrajanavAJchitakalpatarum // vibhumabhinauti kopi sukRtI muditena hRdA . rucirapadAvalIghaTitanardaTakena kaviH // hayaRtusAgarairyatiyutaM yadi kokilakam // 7 // lasadaruNekSaNaM madhurabhASaNamodakara madhusamayAgame sarasakelibhirullasitam // alilalitadyutiM ravisutAvanakokilakaM nanu kalayAmi taM sakhi ! sadA hRdi nandasutam // vedavazvairmabhanamayalA gazcettadA hAriNI // 8 // yasyA nityaM zrutikuvalaye zrIzAlinI locane rAgaH svIyo'dharakisalaye lAkSArasArakhanam // gaurI kAntiH prakaTarucirA ramyAGgarAgacchaTA sA kaMsArerajani na kathaM rAdhA manohAriNI // bhArAkAntA mabhanarasalA guruH zrutiSaDhayaiH / / 6 // bhArAkAntA mama tanuriyaM girIndravidhAraNA kampaM dhatte zramajalakaNaM tathA parimuJcati // ityAvRNvajayati jaladasvanAkulaballavI saMzleSotthaM smaravilasitaM vilokya guruM hriH|| (18) dhRtiH / ( aSTAdazAkSarA vRttiH / ) syAd bhUtavazvaiH kusumitalatAvellitA mtau nayau yau // 1 // krIDatkAlindiIlalitalaharIvAribhirdAkSiNAtyai tiH kheladbhiH kusumitalatA vellitA mandamandam // bhRGgAlIgItaiH kisalayakarollAsitailAsyalakSmI tanvAnA ceto rabhasataralaM cakrapANezcakAra // grAmyAbjAnUpaM pizitalavaNaM zuSkazAkaM navAnnaM gauDaM piSTAnnaM dadhi sazaraM nirjalaM madyamamlam // dhAnA vallUraM samasanamatho gurvasAtmyaM vidAhi __ svapnaM cArAtrau zvayathugavAnvarjayedaGganAM ca // itivaidyake / najabhajaraistu rephasahitaiH zivairhayairnandanam // 2 // taraNisutAtaraGgapavanaiH salIlamAndolitaM madhuripupAdapaGkajarajaHsupUtapRthvItalam // Page #267 -------------------------------------------------------------------------- ________________ 234 chandomaaryAmmuraharacitraceSTitakalAkalApasaMsmAraka kSititalanandanaM vraja sakhe ! sukhAya vRndAvanam // ahata dhanezvarasya yudhi yaH sametamAyodhanaM tamahamito vilokya vibudhaiH kRtottamAyodhanam // vibhavamadena nihatahiyAtimAtrasampannakaM vyathayati satpathAdadhigatAthaveha sampanna kam // itibhttttii| iha nanaracatuSkasRSTaM tu nArAcamAcakSate // 3 // dinakaratanayAtaTIkAnane cArusaJcAriNI zravaNanikaTakRSTameNekSaNA kRSNa ! rAdhA tvayi // nanu vikirati netranArAcameSAtihRcchedanaM tadiha madanavibhramodbhAntacittAM vidhatsva drutam // raghupatirapi jAtavedovizuddhAM pragRhya priyAM priyasuhRdi bibhISaNe saGkramayya zriyaM vairiNaH // ravisutasahitena tenAnuyAtaH sasaumitriNA bhujavijitavimAnaratnAdhirUDhaH pratasthe puriim||iti rghau| mandAkrAntA naparalaghuyutA kIrtitA citralekhA // 4 // zaGke'muSmiAgati mRgadRzAM sArarUpaM yadAsI dAkRSyedaM vrajayuvatisabhA vedhasA sA vyadhAyi // naitAdvakcetkathamudadhisutAmantareNAcyutasya prItaM tasyAM nayanayugamabhUccitralekhAdbhutAyAm // maH sojaH satasA dinezaRtubhiH zArdUlalalitam // 5 // kRtvA kaMsamRge parAkramavidhiM zArdUlalalitaM yazcakre kSitibhArakAriSu daraM caidyaprabhRtiSu // santoSaM paramaM tu devanivahe trailokyazaraNaM zreyo naH sa tanotvapAramahimA lakSmIpriyatamaH // ( 19) atidhRtiH / ( UnaviMzatyakSarA vRttiH|) rasavazvaiyauM nsau raraguruyutau meghavisphUrjitA syAt // 1 // kadambAmodADhyA vipinapavanAH kekinaH kAntakekA vinidrAH kandalyo dizi dizi mudA dardurA dRptanAdAH // nizA nRtyadvidyudvilasitalasanmeghavisphUrjitA ce tpriyA svAdhIno'sau danujadalano raajymsmaatkimnyt|| Page #268 -------------------------------------------------------------------------- ________________ dvitIyaH stabakaH / udaJcatkAverIlahariSu pariSvaGgaraGge luThantaH kuhUkarAThI kaNThIravaravalavatrAsitaproSitebhAH // zramI caitra maitrAvaruNitaruNIkelikaGake limallIcalallI hallI sakasurabhayazcaNDi caJcanti vAtAH // iti kasyacit / bhavetsaiva cchAyA tayugagayutA syAdvAdazAnte yadA // 2 // zrabhISTaM juSTo yo vitarati lasaddozcAruzAkhojjvalaH sphurannAnAratnastava kitatanuzcitrAMzukAlambitaH // na yasyAzchAyAmupagatavatAM saMsAratI vrAtapa stanoti prottApaM jayati jagatAM kaMsArikalpadrumaH // sUryAzvairyAda maH sajau satanagAH zArdUlavikrIDitam // 3 // govindaM praNamottamAGga ! rasane ! taM ghoSayAharnizaM 235 pANI ! pUjayataM manaH ! smara pade ! tasyAlayaM gacchatam // evaM cetkurutAkhilaM mama hitaM zIrSAdayastad dhruvaM na prekSe bhavatAM kRte bhavamahAzArdUlavikrIDitam // nau yo no gurutsvaramunikaraNairAhaM surasAm // 4 // kAmakrIDAsatRSNo madhusamayasamArambharabhasA kAlindIkUlaku viharaNakutukAkRSTahRdayaH // govindo ballavInAmadhararasasudhAM prApya surasAM zaGke pIyUSapAnaH pracayakRtasukhaM vyasmaradasau / mo gau nau tau gau svarahayaturagaiH phulladAma prasiddham // 5 // zazvallokAnAM prakaTitakadanaM dhvastamAlokya kaMsaM hRpyazcetobhistridivavasatibhirvyomasaMsthairvimuktam // mugdhAmodena sthagitadazadigAbhogamAhUtabhRGgaM maulau daityArnyapatadanupamaM svastaroH phulladAma // (20) kRtiH / (viMzatyakSarA vRttiH / ) jJeyA saptAzvaSAbhirmarabhanayayutA bhlau gaH suvadanA // 1 // pratyAhRtyendriyANi tvaditaraviSayAnnAsAgranayanA tvAM dhyAyantI nikuJje paratarapuruSaM harSotthapulakA // zrAnandAzrulatAkSI vasati suvadanA yogekara sikA kAmArtiM tyaktukAmA nanu narakaripo ! rAdhA mama sakhI // sajajA bharau salagA yadA kathitA tadA khalu gItikA // 2 // Page #269 -------------------------------------------------------------------------- ________________ 236 chandomaJjaryAm karatAlacaJcalakaGkaNasvana mizraNena manoramA ramaNIya veNu ninAdaraGgimasaGgamena sukhAvahA // bahulAnurAganivAsarAsa samudbhavA tava rAgiNaM vidadhau hariM khalu vallavIjanacArucAmaragItikA // iti mahAkAvye / vRttamIdRzaM tu nAmato rajau rajau rajau gururlaghu || 3 || citravRtti lIlayA nisargaramyadeharUpavibhrameNa rAjamAna sadvayorvilAsasampadA kalAkutUhalena // yaH samaM vrajAGganAjanaiH surAGganAnibhaiH sukhaM sametya viSNurulalAsa cittapadma koSaSaTpadaH sa me sadAstu // rasAzvAzvaiH zobhA nayugaga jaTharA meghavisphUrjitA cet // 4 // sadA pUSanmIlatsarasijayugalA madhyanamrA phalAbhyAM tayorUrdhvaM rAjattaralakisalayAzliSTasu snigdhazAkhA || lasanmuktAraktotpalakuvalayavaccandravimbAJcitAyA maha zobhA maulau miladalipaTalaiH kRSNa ! sA kApi vallI // (21) prakRtiH / ( ekaviMzatyakSarA vRttiH / ) nainAM trayeNa trimuniyatiyutA sUgdharA kIrtiteyam // 1 // vyAkoSendIvarAbhA kanakakaSalasatpItavAsAH suhAsA candrakAntairvalayitacikurA cArukarNAvataMsA // zraMsavyAsaktavaMzIdhvanisu khitajagadballavobhirlasantI mUrtirgopasya viSNoravatu jagati naH sragdharA hArihArA // najabhajajA jarau yadi tadA gaditA sarasI kavIzvaraiH || 2 || cikurakalApazaivalakRtapramadAsu lasadrasormiSu sphuTavadanAmbujAsu vilasa bhujabAla mRNAlavalliSu // kucayugacakravAka mithunAnugatAsu- kalAkutUhalI vyaracayadacyuto vrajamRgInayanAsarasISu vibhramam // turagazatAkulasya paritaH paramekaturaGgajanmanaH pramathitabhUbhRtaH pratipathaM mathitasya bhRzaM mahIbhRtA // paricalato balAnujabalasya puraH satataM dhRtazriya ciragalitazriyo jalanidhezca tadA'bhavadantaraM mahat // iti mAghe / Page #270 -------------------------------------------------------------------------- ________________ dvitIyaH stbkH| (22) AkRtiH / (dvAviMzatyakSarA vRttiH / ) mau gau nAzcatvAro go go vasubhuvanayatiriti bhavati haMsI // 1 // sAdhaM,kAntenaikAnte'sau vikacakamalamadhusurabhi pibantI ___ kAmakrIDAkUtasphItapramadasarasataramalaghu rasantI // kAlindIye padmAraNye pavanapatanaparitaralaparAge ___kaMsarAte ! pazya svaccha sarabhasagatiriha vilasati hNsii|| saptabhakArayutaikagururgaditeyamudAratarA madirA // 2 // mAdhavamAsi vikasvarakesarapuSpalasanmadirAmuditai bhRGgakulairupagItavane vanamAlinamAli ! kalAnilayam // kuJjagRhodarapallavakalpitatalpamanalpamanojarasaM taM bhaja mAdhavikAmRdunartanayAmunavAtakRtopagamA // (23) vikRtiH / (trayoviMzatyakSarA vRttiH / ) najabhajabhA jabhau laghugurU budhaistu gaditeyamadritanayA // 1 // kharatarazauryapAvakazikhApataGganibhabhagnadRptadanujo jaladhisutAvilAsavasatiH satAM gatirazeSamAnyamahimA // bhuvanahitAvatAracaturazcarAcaradharo'vatIrNa iha hi - kSitivalaye'sti kaMsa!zamanastaveti tmvocddritnyaa|| vilulitapuSpareNukapizaM prazAntakalikApalAzakusuma kusumanipAtacitravasudhaM sazabdanipatagamotkazakunam // zakunaninAdanAditakakubbilolavipalAyamAnahariNaM . hariNavilocanAdhivasatiM babhaJja pavanAtmajo ripuvanam // iti bhaTTau / azvalalitamidamanyatra / mattAkrIDaM vasviSvAzAyati mayugagayugamanulaghugurubhiH // 2 // mugdhonmIlanmattAkrIDaM madhusamayasulabhamadhuramadhurasA dAne yAne kiMcitspandatpadamaruNanayanayugalasarasijam // rAsollAsakrIDatkanavajayuvativalayavihitabhujarasaM . . sAndrAnandaM vRndAraNye smarata hrimnghcrnnpricym|| ( 24 ) saMkRtiH / ( catuviMzatyakSarA vRttiH / ) bhUtamunInairyatiriha bhatanAH __ smau bhanayAzca yadi bhavati tanvI // 1 // mAdhava ! mugdhairmadhukaravirutaiH kokilakUjitamalayasamIraiH kampamupetA malayajasalilaiH plaavnto'pyvigttnudaahaa| Page #271 -------------------------------------------------------------------------- ________________ 238 chandomaJjaryAm padmapalAzairviracitazayanA dehaja sajvarabhara paridunainizvasatI sAmuharatiparuSaM dhyAnalaye tava nivasati tanvI // ( 25 ) atikRtiH / ( paJcaviMzatyakSarA vRttiH / ) krauJcapadA syAdbho masagAvediSuzaravasumuniyatimanulaghugaiH // 1 // krauJcapadAlIcitritatIrA madakalakhagakulakalarucirA phullasarojazreNivilAsA madhumuditamadhuparabhasakarI // phenavilAsaprojjvalahAsA lalitalaharibharapulakitasutanuH pazya hare'sau kasya na ceto harati taralagatirahima kiraNajA // ( 26 ) utkRtiH / ( SaDUviMzatyakSarA vRttiH / ) vasvIzAzvaizvedopetaM mamatanayugalasajajagairbhujaGgavijRmbhitam // 1 // helodaJcanyaJcatpAdaprakaTa vikaTanaTanabharo raNatkaratAlakavArupreccUDAvaH zrutitaralanava kisalayastaraGgita hAradhRk // trasyannAgastrIbhirbhaktyA mukulitakarakamalayugaM kRtastutiracyutaH pAyAnnazchindan kAlindIhada kRtanijavasa tibRhad bhujaGgavijRmbhitam // daNDakaH / yadiha nayugalaM tataH saptara phAstadA caNDavRSTipAto bhaveddaNDakaH / / 1 / / pralayaghanaghaTA mahArambhameghAvalIcaNDavRSTiprapAtAkulaM gokulaM sapadi samavalokya savyena hastena govardhanaM nAma zailaM dadhallIlayA // kamalanayana ! rakSa rakSeti garjantra sanmugdhagopAGgagAnandito galadabhinavadhAtudhArAvicitrAGgarAgo murArAtirastu pramodAya naH // praticaraNAvivRddharephAH syurarNo'rNavavyAlajImUtalIlAkaroddAmazaGkhAdayaH // 2 // jayajayajagadIzaviSNoharerAmadAmodarazrInivAsAcyutAnantanArAyaNa tridazagaNaguro murAre mukundAsurAre hRSIkeza pItAmbara zrIpate mAdhava // garuDagamana kRSNa vaikuNTha govinda vizvambharopendra cakrAyudhAdhokSaja zrInidhe balidamananRsiMhazaurebhavAmbhodhighorArNa sitvaM nimajjantamabhyuddharopetyamAm // evamarNavAdInAmapyudAharaNAni bodhyAni / 1 Page #272 -------------------------------------------------------------------------- ________________ dvitIyaH stabakaH / pracitakasamabhidho dhIradhIbhiH smRto daNDako nadvayAduttaraiH saptabhiryaiH // 3 // murahara yadukulAmbhodhicandra prabho devakIgarbharata trilokaikanAtha pracitakapaTasurArivrajoddAmadantAvalastomavidrAvaNe kesarIndra // sudhAMzucchTonmeSaniHzeSitadhyAyicetoniviSTAndhakAra 239 caraNanakhara praNatajana paritApopradAvAnalocchedamegha prasIda prasIda // yatra dRzyate guroH paro laghuH kramAtsa ucyate budhairazoka puSpamaJjarIti // 4 // mUrdhni cArucampakasrajA salIlaveSTanaM lasallavaGgacArucandrikA kaceSu karNayora zokapuSpamaJjarIvataMsako galeca kAntakesaropaklaptadAma // phullanAgakesarAdipuSpareNurUSaNaM tanau vicitramityupAttaveza eSa kezavaH punAtu naH supuSpabhUSitaH sumUrtimAnivAgato madhurvihartumatra || sagaNaH sakalaH khalu yatra bhave tamiha pravadanti budhAH kusumastabakam || 5 || virarAja yadIyakaraH kanakadyutibandhuravAmadRzaH kucakuDmalago bhramaraprakareNa yathAvRtamUrtirazoka latA vilasatkusuma stavakaH // sa navInatamAladalapratimacchavi bibhradatIva vilocanahAri vapucapalArucirAMzukavallidharo. harirastu madIyahRdambujamadhyagataH // yatra rephaH paraM svecchayA : gumbhitaH sa smRto daNDako mattamAtaGgalIlAkaraH || 6 || hemagaure basAnoM'zuke zakranIlAsite varSmaNi spaSTadivyAnulepAGkitA tArahArAMzuvakSonabhazcitramAlAJcito bhavyabhUSojjvalAGgaH samaM sIriNA // zraJjanAbhAmbareNendukundAbhadehena lIlAparIhAsahAsormikautUhalaiH kaMsaraGgAdvigaH pAtu nazcakrapANirgatikrIDayA. mattamAtaGgalIlAkaraH // laghurgururnijecchayA yadA nivezyate tadaiSa daNDako bhavatyanaGgazekharaH // 7 // udetyasau sudhAkaraH puro vilokayAdya rAdhike vijRmbhamANagauradIdhitI ratisvahastanirmitaH kalAkutUhalena cArucampakairanaGgazekharaH kimu // itipramodakAriNIM priyAprasAdalakSaNAM giraM, samudgiranmurAriradbhutAM pradoSakAlasamollasanmanA manojJa kelikautukI karotu naH kRtArthatAm // iti chandomaJjaryaM samavRttAkhyo dvitIyaH stabakaH / Page #273 -------------------------------------------------------------------------- ________________ chandomaaryAm tRtIyaH stabakaH / viSame yadi sau salagA dale bhauyuji bhArUkAvupacitram // 1 // dvirAvRttyA zlokaH pUrayitavyaH // muravairivapustanutAM mudaM hemanibhAMzuka candanaliptam // gaganaM capalAmilitaM yathA zAradanIradharairupacitram 240 viSame prathamAkSarahInaM dodhakameva hi vegavatI syAt // 2 // smaravegavatI vrajarAmA kezavavaMzaravairatimugdhA // rabhasAnna gurungaNayantI kelinikuJjagRhAya jagAma // ayuji prathamena vivarjitA drutavilambitatA hariNaplutA // 3 // sphuTaphenacayA hariNaplutA balimanojJataTA taraNeH sutA // kalahaMsakulAravazAlinI viharato harati sma harermanaH // ayuji nanaralA guruH same tadaparavattramidaM najau jarau // 4 // sphuTasumadhura veNugItibhistama paravaktamavetya mAdhavam // mRgayuvatigaNaiH samaM sthitA vrajavanitA dhRtacittavibhramA // ayuji nayuga rephato yakAro yuji tu najau jaragAzca puSpitAgrA // 5 // vaitAlIyaM puSpitAgrAM cecchantyaparavattatrakam / kara kisalayazobhayA vibhAntI kucaphalabhAravinamra dehayaSTiH || smitaruciravilAsapuSpitAgrA vajayuvativratatiharermude'bhUt // ayujoryadi sau jagau yujoH samarAgau yadi sundarI tathA // 6 // yadavocadudIkSya sundarI paritaH snehamayena cakSuSA // api saharasya durvacaM vacanaM tadvidadhIta vismayam // yadavocata vIkSya mAninI paritaH snehamayena cakSuSA // zrapi vAgadhipasya durvacaM vacanaM tadvidadhIta vismayam // iti bhAraal | iti chandomaJjaryamardhasamAkhyastRtIyaH stabakaH / Page #274 -------------------------------------------------------------------------- ________________ caturthaH stabakaH / caturthaH stabakaH / prathame sau yadi sau ca nasajaguru kANyanantaram // yadyatha bhanabhagAH syuratho sajasA jagau ca bhavatIyamudgatA // 1 // vilalAsa goparamaNISu taraNitanayA prabhodgatA // kRSNanayanaca korayuge dadhatI sudhAMzukiraNormivibhramam // prathame sajau yadi salau ca nasajaguru kANyanantaram // yadyatha bhanajalagAH syuratho sajasA jagau ca bhvtiiymudgt| // 2 // atha vAsavasya vacanena ruciravadanastrilocanam // klAntirahitamabhirAdhayituM vidhivattapAMsi vidadhe dhanaJjayaH // iti bhAravAbudvatAbhedaH // trayamudgatAsadRzameva padamiha tRtIyamanyathA // jAyate ranabhagairgrathitaM kathayanti saurabhamidaM tadIdRzam || 3 || paribhUtaphullazatapatra vanavisRtagandhavibhramA / kasya hRnna haratIha hare ! mukhapadmasaurabhakalA tavAdbhutA // nayugaM sakArayugalaM ca bhavati yadi cettRtIyake // taduditamurumatibhirlalitaM yadi zeSamasya sakalaM yathodgatA // 4 // vrajasundarIsamudayena muditamanasA sma pIyate / himakaragalitamivAmRtakaM lalitaM murArimukhacandra vidrutam // bhavatyardhasamaM vaktaM viSamaM ca kadAcana // tayordvayorupAnte'tra chandastadadhunocyate // 31 241 Page #275 -------------------------------------------------------------------------- ________________ chandomaJjaryAm vakraM yugbhyAM magau syAtAmandheryo'nuSTubhi khyAtam // 5 // atrApi dvirAvRttyA zlokaH pUrayitavyaH / - 242 vaktAmbhojaM sadA sme N cakSurnIlotpalaM phullam / ballavInAM murArAtezcetobhRGgaM jahAroccaiH // yujozcaturthato jena pathyAvaktraM prakIrtitam // 6 // rAsakelisatRSNasya kRSNasya madhuvAsare / zrAsIdropamRgAkSINAM pathyA vaktamadhusrutiH // paJcamaM laghu sarvatra saptamaM dvicaturthayoH // guru SaSThaM ca pAdAnAM zeSeSvaniyamo mataH // 7 // prayoge prAyikaM prAhuH ke'pyetadvaktU lakSaNam // loke'nuSTu biti khyAtaM tasyASTAkSaratA kRtA // 8 // iti chandomaJjaryaM viSamavRttAkhyazcaturthaH stabakaH / paJcamaH stabakaH / athAryA / lakSmaitatsapta gaNA gopetA bhavati neha viSame jaH // SaSTho jazca nalaghu vA prathamArdhe niyatamAryAyAH // 1 // SaSThe dvitIyalAtparake nle mukhalAcca sayatipadaniyamaH // carame paJcamake tasmAdiha bhavati SaSTho laH // 2 // kRSNaH zizuH suto me ballavakulaTAbhirAhRto na gRhe / kSaNamapi vasatya sAviti jagAda goSTyAM yazodAryA // vRndAvane salIlaM valgudumakANDanihitatanuyaSTiH / smeramukhArpitaveNuH kRSNo yadi manasi kaH svargaH // pathyA vipulA capalA mukhacapalA jaghanacapalA ca // gItyupagItyudgItaya AryAgItizca navadhA''ryA // 3 // prathamagaNatrayaviratirdalayorubhayoH prakIrtitA pathyA / jaya jaya jagadIza ! vibhA ! kezava ! kaMsAnta ! mAdhavAnanta ! | kuru karuNAmiti bhaNitiH pathyA bhavarogaduHsthAnAm // saMlaGghaya gaNatrayamAdimaM zakalayordvayorbhavati pAdaH ||4|| Page #276 -------------------------------------------------------------------------- ________________ paJcamaH stbkH| - 243 yasyAstAM piGgalanAgo vipulAmiti samAkhyAti // . puMsAM kalikAlavyAlahatAnAM nAstyupahatiralpApi / vIryavipulA mukhe cetsyAgovindAkhyamantroktiH // dalayordvitIyatuyau~ gaNau jakArau tu yatra capalA sA // 5 // dvirAvRttyA zlokaH pUrayitavyaH / capalA na cetkadAcinnRNAM bhavedbhaktibhAvanA kRssnne| dharmArthakAmamokSAstadA karasthA na sandehaH // Aya dalaM samastaM bhajeta lakSma capalAgataM yasyAH / / zeSaH pUrvajalakSmA mukhacapalA soditA muninA // 6 // nandasuta ! vaJcakastvaM dRDhaM na te prema gaccha tatraiva / yatra bhavati te rAgaH kApi jagAdeti mukhacapalA // prAkpratipAditamardhe prathame prathametare ca capalAyAH // lakSmAzrayeta soktA vizuddhadhIbhirjaghanacapalA // 7 // kRSNaH shRnggaarpttuyauvnmdraagcplllitaanggH| AsId vrajAGganAnAM manoharo jaghanacapalAnAm // . AyAprathamAdhasamaM yasthA aparAdhamIritA gItiH // kezavavaMzajagItirlokamanohariNahAriNI jayati / gopImAnagranthevimocanI divyagAyanAzcaryA // AryAparAdhatulye daladvaye prAhurupagItim // 8 // navagopasundarINAM rAsollAse murArAtim / asmArayadupagItiH svargakuraGgodazAM gIteH // AryAzakaladvitaye viparIte punarihodgItiH // nArAyaNasya santatamudgItiH sNsmRtirmtyaa| arcAyAmAsaktirdustarasaMsArasAgare taraNiH // AryApAgdalamante'dhikaguru tAdRkparArdhamAryAgItiH // 9 // dvirAvRttyA zlokaH puurnniiyH| harSAzrustimitadzaH pramodaromAJcakaJcukAJcitadehAH / AryAgIti bhaktA gAyanti zrIpatezvaritasambaddhAm // cArusamIraNavipine hariNakalaGkakiraNAvalI svilaasaa| - prAbaddharAmamohA velAsUle vibhAvarI parihInA // iti bhaTTau / Page #277 -------------------------------------------------------------------------- ________________ 244 chandomAryAm atha vaitAlIyam / SaD viSame'STau same kalAstAzca same syunoM nirantarAH // na samAtra parAzritA kalA vaitAlIye'nte ralau guruH // 1 // ghusaNena madena carcitaM tava yannindati rAdhike kucam / mudamAtanute'tra pAkimaM tadvaitAlIyaM phalaM hreH|| tatraivAnte'dhike gurau syAdaupacchandasikaM kavIndrahRdyam // 2 // dvirAvRttyA zlokaH pUrayitavyaH / AtanvAnaM surArikAntAsvaupacchandasikaM hRdo vinodam / kaMsaM yo nirjaghAna devo vande taM jagatAM sthitiM dadhAnam // atha pjjhttikaa| patipadayamakitaSoDazamAtrAnavamagurutva vibhUSitagAtrA // pajjhaTikAyA eSa vivekaH kApi na madhyagururgaNa ekaH // 1 // taralavataMsAzliSTaskandhazcalatarapajjhaTikAkaTibandhaH / maulicapalazikhicandrakavRndaH kAliyazirasi nanarta mukundaH // navamagurutvaM vyabhicarati ca raNadharaNIjitarajanivihArIti // mAtrAtrayodazakaM yadi pUrva laghukavirAmi / / paTha punarekAdazaM dohaDikA dviguNena // 3 // . prAkRtabhASAyAM prcaarH| rAI dohaDi paThaNa suNi hAsilo karaNagopAla / bindAvaNaghaNakuJjagharacalizro kamaNa rasAla / / iti chandomaJjayoM mAtrAvRttAkhyaH paJcamaH stabakaH / -~~-~- Pre m ----- SaSThaH stabakaH / gadyaM padyamiti prAhurvAGmayaM dvividhaM budhAH // prAguktalakSaNaM padyaM gadya samprati gadyate // 1 // apAdaM padasantAnaM gadyaM tattu tridhA matam / / vRttakotkalikAprAyavRttagandhiprabhedataH // 2 // akaThorAkSaraM svalpasamAsaM vRttakaM matam / / tattu vaidarbharItisthaM gadyaM hRdyataraM bhavet // 3 // Page #278 -------------------------------------------------------------------------- ________________ SaSThaH stabakaH / 25 bhavedutkalikApAyaM samAsADhyaM dRDhAkSaram // . vRttaikadezasambandhAdvRttagandhi punaH smRtam // 4 // vRttakaM yathA sa hi trANAmeva jagatAM gatiH paramapuruSaH puruSottamo dRptadAnavabhareNa bhaGgarAGgImavanimavalokya karuNAhRdayastasyA bhAramavatArayituM rA. makRSNasvarUpeNAMzato yaduvaMze'vatatAra / yastu prasaGgenApi smRto'bhyacito vA gRhotanAmA puMsAM saMsArasAgarapAramavalokayati / utkalikAprAyaM yathA praNipAtapravaNasapradhAnAzeSasurAsurAdivRndasaundaryaprakaTakiroTakoTiniviSTaspaSTamaNimayUkhacchaTAcchuritacaraNanakhacakravikramoddAmavAmapAdAGgaTanakhazikharakhaNDitabrahmANDavivaraniHsaraccharadamRtakaraprakarabhAsurasuravAhinIpravAhapavitrIkRtaviSTapatritaya ! kaiTabhAre ! krUratarasaMsArasAgaranAnAprakArAvartavivartamAnavigrahaM mAmanugRhANa / vRttagandhi yathA jaya jaya jaya janArdana sukRtimanastaDAgavikasvaracaraNapadma padmapAtra. nayana ! padmApabhinIvinodarAjahaMsa! bhAsvarayazaHpaTalaparipUritabhuvanakuhara ! harakamalAsanAdivRndArakavRndavandanIyapadAravindadvandva / dvandvanimukta! yogIndrahRdayamandiAviSkRtaniraJjanajyotiHsvarUpa! nIradarUpa !vizvarUpa! anAthanAtha! jagannAtha! mAmanavadhibhavaduHkhavyAkulaM rakSa rakSa rakSa / vyavahArocitaM prAyo mayA cchando'tra kIrtitam / / prastArAdi punarnoktaM kevalaM kautukaM hi tat // 5 // sagaiH SoDazabhiH samujjvalapadainavyArthabhavyAzayaiH __ yenAkAri tadacyutasya caritaM kAvyaM kaviprItidam / / kaMsAreH zatakaM dinezazatakadvandvaM ca tasyAstvasau . gaGgAdAsakaveH zrutau kutukinAM sacchandasAM maJjarI // 6 // iti chandomaJjaryA gadyaprado nAma SaSThaH stabakaH / samApto'yaM granthaH / oooo Page #279 -------------------------------------------------------------------------- ________________ mahAkavizrIkSemendrakRtaM savRttatilakam / prathamo vinyAsaH / bhaNapatigurorvakrazcUDAzazAGkakalAGkaraH sphuTaphaNiphaNAratnacchAyAchaTAchuraNAruNaH // giripatisutAsaMsaktAvilAsakacagraha cyutanakhazikhAlekhAkAntastanotu sukhAni vH||1|| svacchandalaghurUpAya trijagadgurave namaH // spaSTavAmanavRttAya mAyAvakrAya cakriNe // 2 // namazchandonidhAnAya suvRttAcAravedhase // tapaHsatyanivAsAya vyAsAyAmitatejase // 3 // kSemendreNa suziSyANAM sarasvatyAH prasAdhanam // suvRttatilakaM varNaruciraM kriyate mukhe // 4 // dRSTvA chandAMsi saundarya vicAryAyapriyaH kRtaH // prasiddhakAnyakarmaNyavRttAnAmeSa saGgahaH // 5 // doghe saMyogapUrva ca gurusaMjJA prakIrtitA // asaMyogagrahaM hrasvaM laghusaMzaM prakIrtitam // 6 // triguruH prAggururmadhyagururantagurustathA // trilaghuH prAgladhurmadhyalaghurantalaghustathA // 7 // mabhajAH sanayA rephatakArau ceti saMzitAH // zeyo laghurlakAro'tra gakArazca gururmataH // 8 // (yugmam ) kvacidvikSiptasaMsthAnaH kvacidekapadasthitaiH // saMyogasthaiH kvacihattamudAharaNamakSaraiH // 6 // pUrvAkSaradvayAsaktavirAmeNa SaDakSarA // takAreNa yakAreNa tanumabhyA'bhidhIyate // 10 // yathA mama-- tena pravibhaktA kAmaM vayasA sA // yena pravilAsaM dhatte tanumadhyA // Page #280 -------------------------------------------------------------------------- ________________ prathamo vinyaasH| 247 yathA mama--- saptAkSarasamAyuktaM jasAbhyAM guruNA tathA // avirAmaM vidurvRttaM kumAralalitAbhidham // 11 // yathA mama janaM smRtidazAptaM gatAnugatikaH kim // na zocati jano'yaM kumAralalitaM tat // makArayugaparyante yatsaMyuktagurudvayam // vidyunmAlAbhidhaM taddhi vRttamaSTAkSaraM viduH // 12 // yathA mama--- ___ maunaM dhyAnaM bhUmau zayyA gurvI tasyAH kAmAvasthA // . meghotsaGge nRttAsaktA yasminkAle vidyunmAlA // laghorgurozca vicchittyA ytraanntrysnggtiH|| vRttapramANanipuNaiH sA pramANIti kIrtitA // 13 // laghu zrutaM madoddhataM guruzramAya kevalam // na yatparopakArakRtathaiva tatpramANyapi // paJcamaM laghu sarveSu saptamaM dvicaturthayoH // guru SaSThaM ca sarveSAmetacchalokasya lakSaNam // 14 // asaGkhyo bhedasaMsargAdanuSTupchandasA gaNaH // tatra lakSyAnusAreNa zravyatAyAHpradhAnatA // 15 // yathA bhagavato vyAsasya-- tataH kumudanAthena kAminIgaNDapANDunA // netrAnandena candreNa mAhendrI digalaGkRtA // navAkSarA'pi nanabhairakSarairupalakSitA // bhujagAgrA zizusRtA kathitA vRttakovidaH // 16 // yathA mama-- na namati caraNau bhaktyA kimiti jaDamatirlokaH // bhavabhayazamanau shmbhorbhujgshishusRtaavpre|| saMyuktaM bhamasairante guruNA ca dazAkSaram / / vRttaM rukmavatI nAma kathitaM vRttazAlibhiH // 17 // yathA mama-- bhanamasatyaiH kAyasaharmohamayI gurvI bhavamAyA // svapnavilAsA yogaviyogA rukmavatI hA kasya kRte zrIH // takArAbhyAM jakAreNa yuktaM guruyugena ca // indravajrAbhidhaM prAdurvRttamekAdazAkSaram // 18 // Page #281 -------------------------------------------------------------------------- ________________ 24 suvRttatilakam / yathA mama-- tau janmagUDhau caraNena yasya kaSTau niviSTau hRdi kAmakopau // taM duHsahAstA jvaladindravajrapAtopamAH klezadazA vizanti // jatajairguruyugmena saMsaktairupalakSitam // vadantyupendravajrAkhyaM vRttamekAdazAkSaram // 16 // yathA mama-- jito jagatyeSa bhavabhramastairgurUditaM ye girizaM smaranti // upAsyamAnaM kamalAsanAdyairupendravajrAyudhavArinAthaiH // pdaanntrvinyaasyogairbhubhiretyoH|| vaicitryajAtirucirA bhavantyevopajAtayaH // 20 // bhakAratrayasaMyuktamante guruyugAnvitam / / kathitaM dodhakaM nAma vRttamekAdazAkSaram / / 21 // yathA mama-- bho bhavavibhramabhaGgurabhogA gacchata nAstyadhunA mama mohaH // tiSThati cetasi candrakalAbhRdbhaktajanAbhayado'tha kapAlI // pUrvAkSaracatuSkAntaviratirmatatAnvitA / / gurudvitayayuktA ca zAlinyekAdazAkSarA // 22 // yathA mama-- mattA goSThIgarbhamUDhapralApA prauDhA gADhAliGgitA yauvanena // madhvAtAmrasvedamIlatkapolA lolA lIlAzAlinI kasya neSTA // ranarairanvitaM yuktaM laghunA guruNA tathA // khyAtaM ratha ddhatAnAma vRttamekAdazAkSaram // 23 // yathA mama ramyanarmakalabhogatarjanI bhUlateva taralAriyoSitAm // vaijayantyabhimukhI raNe raNe bhAti te narapate rathoddhatA // gurudvayayutairanteranabhairupalakSitA // gaditA svAgatAnAma vRttamekAdazAkSaram // 24 // yathA mama-- ratnabhaGgavimalairguNatuGgairarthinAmabhimatArpaNasaktaiH // . svAgatAbhimukhanamraziraskairjIvyate jagati sAdhubhireva // sakArairanvitaM vRttaM caturbhiryugapatsthitaiH / / uditaM toTakaM nAma vRttahAdazAkSaram / / 25 / / Page #282 -------------------------------------------------------------------------- ________________ yathA mama- sarasaH smarasArataro vayasaH samayaH smRtizeSadazApatitaH // galitAkhilarA garucirvijane pariteA'Ta kapAlakaraH sumeta ! // saMllakSitaM jatajarairdvAdazAkSaramakSaraiH // chandovicakSaNA vRttaM vaMzasthAkhyaM pracakSate // 26 // yathA mama- yathA mama- janasya tIvrAtapajArtivAraNA jayanti santaH satataM samunnatAH // sitAtapatrapratimA vibhAnti ye vizAlavaMzasthatayA guNocitAH // abhivyaktaM nabhabharairakSarairdvAdazAkSaram || vadanti vRttajAtizA vRttaM drutavilambitam / / 27 / / prathamo vinyAsaH / yathA mama nabhasi bhargagalacchavibhirghanai drutavilambitagaiH parivAritaH // sitakaraH kalahaMsa ivAbhitastarati saMvalito yamunormibhiH // samanvitaM manajaraizchinnaM pUrvAkSaraistribhiH / / trayodazAkSaraM nAmnA kIrtayanti praharSiNIm / / 28 / / * yathA mama - mAnaujaH surabhiguNairyazaH sitAnAM nirvyAjA nijabhujavikramakramAptA // sarvAzApraNayijanopajIvyamAnA bhavyAnAM bhavati parapraharSiNI zrIH || abhijJAtaM tabhajajairantAsakta gurudvayam // caturdazAkSaraM vRttaM vasantatilakaM viduH / / 26 / / yathA mama tadbhAji janmasacive bhagavatyanaGge prApte lasatkusumamaNDalapANDureNa // bhRGgAvalI kuTilakuntalasannivezA kAntA vasantatilakena vibhUSitA bhUH // aSTAkSaravirAmeNa yuktA nanamayaiH sayaH // vadanti mAlinInAma vRttaM paJcadazAkSaram / / 30 / / nanananamayavANI mekhalAkRSTikAle pravicaladiva zIlaM notsRjantI dukUlam // tRNalavacane'pi svairiNI zaGkamAnA dizi dizi kRtadRSTirmAlinI kasya neSTA // najabhairjajalairantagurubhirna kuTAbhidham // vRttaM cAnaSTavicchedaM viduH saptadazAkSaram / / 31 / / 32 246 Page #283 -------------------------------------------------------------------------- ________________ 250 suvRttatilakam / yathA mama nijabhujajaivizAlaguNavikramakIrtibharaiH pravidadhatA sudhAMzudhavalaM bhavatA bhuvanam // kathaya kathaM kRteyamatirAgavatI janatA caritamapUrvameva tava kasya na narkuTakRt // jasajaiH sayalairgena yutASTanavasaMhatiH / / dazasaptAkSarA pRthvI kathitA vRttavedibhiH / / 32 / / yathA mamajavAtsa rajasA yutaH zramavisaMsthulAGgaH pathA vrajansatatasevakaH pizunadhAma vezma prabhoH // kadAcidavalokanaiH phalavivarjitairmanyate ___ jaDaH karasamarpitAmiva madena pRthvImimAm // nasamai rasalairgena yuktA sptdshaakssraa|| vicchinnA hariNI SaDbhizcaturbhiH saptabhistathA / / 33 / / yathA mama'na samarasanAH kAle bhogAzcalaM dhanayauvanaM kuruta sukRtaM yAvanneyaM tanuH pravizIyate // kimapi kalanA kAlasyeyaM pradhAvati satvarA ___ taruNahariNI santrasteva plavapravisAriNI // yamanaiH samalairgena yuktA sptdshaakssraa|| SaDekAdazavicchedavatI zikhariNI matA // 34 // yathA mama yathA manyurlInaH sa ca vibhavamagnaH smaramada stathA jAne jAtA zamasamayaramyA pariNatiH // idAnIM saMsAravyatikaraharA tIvratapase viviktA yuktA me girivaramahI sA zikhariNI // catuHSaTsaptaviratirvRttaM saptadazAkSaram // mandAkrAntA mabhanatestagagaizcAbhidhIyate // 35 // yathA mamamadhyebhaGgIvalanavitatApAGgasaMsaGgabhAjaH smaryante te yadi dhRtimuSaH pakSmalAkSIkaTAkSAH // tatkiM mithyA niyamanibhRtaiH kAnane dhIyate dhI mandAkrAntA dazati nizitA pannagI pANisaktA // Page #284 -------------------------------------------------------------------------- ________________ yathA mama dvitIyo vinyaasH| 251 masajaiH satatairgena yuktamekonaviMzavat // . zArdUlakrIDitaM prAhuzchinnaM dvAdazasaptabhiH // 36 // mAdyatsajjasamAtatoprasubhaTodbhinnebhakumbhasthala _zliSyanmauktikadanturaH sarabhasodvelladyazaHkesaraH // jRmbhArambhabhayaGkaravyatikaratrastaiH samudvIkSitaH zatrUNAM tvadasiH karoti samare zArdUlavikrIDitam // yuktaM marabhanairyaizca tribhiH sptaakssraitribhiH|| chedaizca sragdharAvRttamekaviMzAkSaraM viduH // 37 // sArArambhAnubhAvapriyaparicayayA svargaraGgAGganAnAM lIlAkarNAvataMsazriyamatanuguNazleSayA saMzrayantyA // AbhAti vyaktamuktAvicakilalavalIvRndakundendukAntyA svatkIrtyA bhUSiteyaM bhuvanaparivRDha ! sragdhareva trilokI // . iti saralataratvAtsarvakAvyocitatvA . tsukaviparicitatvAtkIrNakarNAmRtatvAt // paruSaviSamamAtrAduvirAmojjhiteyaM pracuraruciravRttavyaktiruktA hitAya // 38 // iti zrIprakAzendrAtmajavyAsadAsAparanAmazrIkSemendraviracite suvRttatilake vRttAvacayo nAma prathamo vinyAsaH / dvitIyo vinyaasH| kRte prasiddhavRttAnAM lakSyalakSaNasaGkahe // adhunA kriyate teSAM guNadoSapradarzanam // 1 // na SaTsaptAkSare vRtte vizrAmyati srsvtii|| bhRGgIva mallikAbAlakalikAkoTisaGkaTe // 2 // samAsailaghuvRttAnAmasamAsaimahIyasAm // zobhA bhavati bhavyAnAmupayogavazena vA // 3 // anuSTupchandasAM bhede kaizcitsAmAnyalakSaNam // yaduktaM pazcama kuryAlaghu SaSThaM tathA guru // 4 // tatrApyaniyamo dRSTaH prabandhe mahatAmapi / tasmAdavyabhicAreNa zravyataiva garIyasI // 5 // . Page #285 -------------------------------------------------------------------------- ________________ 252 suvRttatilakam / yathA kAlidAsasya tadanvaye zuddhimati prasUtaH shuddhimttrH|| dilIpa iti rAjendurinduH kSIranidhAviva // upajAtivikalpAnAM siddho yadyapi saGkaraH // tathApi prathamaM kuryAtpUrvapAdAkSaraM laghu // 6 // yathA zrImadutpalarAjasya hRtAJjanazyAmarucastavaite ___ sthUlAH kimityazrukaNAH patanti // bhRGgA iva vyAyatapatayo ye tanIyasI romalatAM zrayanti // sUtrasyevAtra tIkSNAgraM zlokasya laghunA mukham // karNa vizati nirvighnaM saralatvaM ca nojjhati // 8 // gurvakSareNa saMruddhaM grnthiyuktmivaa'grtH|| karoti prathama sthUlaM kiMcitkarNakadarthanAm // 8 // yathA kAlidAsasya-- astyuttarasyAM dizi devatAtmA himAlayo nAma nagAdhirAjaH // pUrvAparau toyanidhI vagAhya sthitaH pRthivyA iva mAnadaNDaH // dhyakSaraiyakSarareva cchedairAbhAti dodhakam // . ato'lpairadhikairvApi yati tAlamivojjhati // 6 // yathA mama--- sajjanapUjanazIlanazobhA marjaya varjaya durjanasaGgam // dustarasaMsRtisAgaravege majjanakAraNavAraNametat // ato'lpAdhikairyathA tujIrasya-- tvanmukhacandranirIkSaNavA __ yaH sutarAmiha nirmalanetraH // sarvajanasya puraH sthitameta tso'ntakavartma na pazyati citram // zAlinI zlathabandhaiva svabhAvena vibhAvyate // uttejayettAM yatnena mandadIpazikhAmiva // 10 // Page #286 -------------------------------------------------------------------------- ________________ zlathA yathA mama- loSaklezaM proSitAnAM dizantI mAnamlAniM mAninInAM dadhAnA // gADhaM saktA sadguNaglAnidAne candrasya zrIrdurjanasyeva jAtA // zatrantAkSarasaMyogaH kiJcitkArkazyakAribhiH // zrante visarjanIyaizca zAlinI yAti dIptatAm // 11 // yathA mama- dvitIyo vinyAsaH / lajjAmajjallolatArAntakAntA stiryaniryat ketakI patra tIkSNAH // manAzcit kasya niryAnti bhUyaH yathA mama- premonmIlatpakSmalAkSIkaTAkSAH // zlathasvabhAvAnmAdhuryaM zAlinyAH parivarjyate // ruciH prayAti mandAgneH kSIreNAtyantamandatAm // 12 // visargayuktaiH pAdAntairvirAjati rathoddhatA // kalAparicayairyAtA laTabheva pragalbhatAm // 13 // atra caitrasamaye nirantarAH proSitAhRdaya kIrNapAvakAH // vAnti kAmukamanovimohanA yathA kalazakasya -- vyAlalola malayAcalAnilAH // visagaistu pAdAntairniSprabhaiva rathoddhatA // prArthanApraNayinI mlAnamAneva mAninI // 14 // aJjalau jalamadhIralocanA locanapratizarIrazAritam / AttamAttamapi kAntamukSituM kAtarA zapharazaGkinI jahau // sAkArAdyairvisargAntaiH sarvapAdaiH savibhramA || svAgatA svAgatA bhAti kavikarmavilAsinI // 15 // vyAvalanti taralA jaladhArAH pAnthasaGgamadhRteH parihArA: // prAntaratnaMnibhavidyududArAH prAvRSaH pRthupayodharahArAH sUra Page #287 -------------------------------------------------------------------------- ________________ 254 na tu yathA mamaiva- ambare'mbubharalambipayo de mattabarhirucire'dvinitambe // puSpadhAmani kadambakadambe kA gatiH pathika kAlavilambe // drutatAlalayaireva vyaktaM rUkSAkSaraiH padaiH // pranartayati yaccitaM tattoTakamabhIpsitam // 16 // madaghUrNitalocanaSaTcaraNaM yathA mama- suvRttatilakam / ghanarAgamanaGgakarAbharaNam // kamaladyuti mugdhavadhUvadanaM sukRtI pibatIha sudhAsadanam // samastapadaiH pAdasandhivicchedasundaram // sarvapAdairvisargAntaivaMzasthaM yAtyanaghatAm // 17 // yathA bhaTThabANasya -- jayanti bANAsuramaulilAlitA dazAsyacUDAmaNicakracumbinaH // surAsurAdhIzazikhAntazAyinastamazchidastryambakapAdapAMsavaH // viparItaM yathAsyaiva- namAmi bharvozcaraNAmbujadvayaM yathA mama- sazekharaimaiaukharibhiH kRtArcanam // samastasAmantakirITavedikA viTaGka pITholluThitAruNAGguli // prArambhe dUtavinyAsaM paryanteSu vilambitam // vicchittyA sarvapAdAnAM bhAti drutavilambitam // 18 // kamalapallavavArIkaNopamaM kimiva pAsi sadA nidhanaM dhanam // kalabhakarNacalAJcalacaJcalaM sthitarANi yazAMsi na jIvitam // drutahInaM vilambitaM yathA mama- nipatatAM bhramatAM vinimajjatAM pravizatAM parivArazatairadhaH // Page #288 -------------------------------------------------------------------------- ________________ dvitIyo vinyaasH| 255 tanubhRtA bhava eva bhavArNave bhayamaye bhagavAnavalambanam // AkAramantharaiH prAyaH pAde paade'kssraitribhiH|| zeSAkSarairdutataraiH praharSAya praharSiNI // 16 // yathA zrIharSadevasya-- durvArAM kusumazaravyathAM vahantyA kAminyA yadabhihitaM puraH sakhInAm // tad bhUyaH zizuzukasArikAbhiruktaM dhanyAnAM zravaNapathAtithitvameti // viparItaM yathA mama saGkocavyatikarabaddhabhItilolai. niryadbhirdhamarabharaiH saroruhebhyaH // ArabdhaH kSaNamiva sandhyayA jagatyA mutpattyai ghanatimirasya bIjavApaH // . vasantatilakasyAgre sAkAre prthmaakssre|| projasA jAyate kAntiH savikAsavilAsinI // 20 // yathA vidyAdhipatyaparanAmno ratnAkarasyakaNThazriyaM kuvalayastabakAbhirAma dAmAnukArivikaTacchavikAlakUTAm // bibhratsukhAni dizatAdupahArapIta- . dhUpotthaghUmamalinAmiva dhUrjaTivaH // prAkAre'pi kRte pUrva bandhe'lpapadapezale // vasantatilakaM dhatte nirgranthi ramaNIyatAm // 21 // yathA parimalasya acchAsu haMsa iva bAlamRNAlikAsu ____ bhRGgo navAsviva madhudrumambarISu // ko'vantibharturaparo rasanirbharAsu pRthvIpatiH sukavisUktiSu baddhabhAvaH // visargahInaparyantA mAlinI na virAjate // .. camarI chinnapuccheva vallIvAlUnapallavA // 22 // yathA bhaTTavallaTasya varamiha ravitApaiH kiM na zIrNAsi gulme ... kimu davadahanairvA sarvadAhaM na dagdhA // Page #289 -------------------------------------------------------------------------- ________________ 256 You suvRttatilakam / yadahRdayajanaudhairvRntaparNAnabhijJe ritara kusumamadhye mAlati ! prombhitAsi // sampUrNA sA yathA kAlidAsasya -- atha sa lalitayoSidbhrUlatAcAruzTaGga rativalayapadAGke cApamAsajya kaNThe // sahacaramadhuhastanyastacUtAGkurAstraH zatamakhamupatasthe prAJjaliH puSpaketuH // dvitIyArdhaM samastAbhyAM pAdAbhyAM mAlinI varA // prathamArdhe samastAbhyAM pAdAbhyAmavarA matA // 23 // dvitIyA samastapAdA yathA gandinakasyakarataralitabandhaM kaJcukaM kurvatInAM pratiphalitamidAnIM daipamAtAmrarciH // stanataTa pariNAhe bhAminInAM bhaviSyannakhapadalipilIlAsUtrapAtaM karoti // prathamA samastapAdA yathA rAjazekharasyaiha hi navavasante maJjarIpuJjareNu yathA bhaTTendurAjasya + cchuraNadhavaladehA baddhahelaM saranti // taralamalisamUhA hArihuGkArakaNThA bahulaparimalAlI sundaraM sinduvAram // zo'pyalakSyaM mAlinyAM vINAyAmiva visvaram // zrutvaivodvegamAyAti vAcA vaktaM na vetti tam // 24 // rahasi hRtadukUlA zIlitA tailadIpe tvadupagatasamRddheH preyasI zrotriyasya // vikirati paTavAsairhanti karNAvataMsaiH zamayati maNidIpaM pANiphUtkAnilena // gurulaghvAdiniyamAda vibhraSTe'pi lakSaNAt // doSastvadupagetyatra zrotragrAhyo'sti visvaraH // 25 // prathamaM yakSa raizchedaistatastricaturakSaraiH // paJcAkSaraizca paryante narkuTaM yAti cArutAm // 26 // yathA vIradevasya- tava zatapatrapatramRdutAmratalazcaraNa zcalakalahaMsanUpuraravadhvaninA mukharaH // Page #290 -------------------------------------------------------------------------- ________________ dvitIyo vinyAsaH / mahiSamahAsurasya zirasi prasabhaM nihitaH sakalamahIdharendragurutAM kathamamba ! gataH // viparItaM yathAsyaiva-- sazikhizikheva dhUmanicitAJjanazailaguhA sakapizapannageva yamunonnatanIlazilA // mahiSamahAsuropahitabhAsurazUlakarA bahulanizeva bhAsi sataDidguNameghayutA // zrasamAsaH padarbhAti pRthvI pRthvI pRthaksthitaiH // samAsagranthibhiH saiva yAti saGkocakharvatAm // 27 // pRthakpadA yathA sAhilasya- kacagrahamanugrahaM dazanakhaNDanaM maNDanaM dRgazJcanamavaJcanaM mukharasArpaNaM tarpaNam // nakhArdanamardanaM dRDhamapIDanaM pIDanaM. " karoti ratisaGgare makaraketanaH kAminAm // samAsavatI yathA mama -- kacagrahasamullasatkamalakoSapIDAjaDa dvirepha kalakUjitAnukRtasItkRtAlaGkRtAH jayanti suratotsavavyatikare kuraGgIdRzAM pramodamanirbhara praNayacumbano vibhramAH // pRthvI sAkAragambhIrairojaH sarjibhirakSaraiH // samAsagranthiyuktApi yAti pratyuta dIrghatAm // 28 // yathA bhaTTanArAyaNasya mahApralayamArutakSubhitapuSkarAvartaka pracaNDaghanagarjita pratirutAnukArI muhuH // ravaH zravaNabhairavaH sthagita rodasIkandaraH kuto'dya samarodadherayamabhUtapUrvaH zrutaH // svarAtaralavicchedairvibhAti hariNI padaiH // mantharairgranthibaddheva yAti niHspandasaGgatAm // 26 // taralapadA yathA dIpakasya -- tanudhanahara krUrastenotkaTAM vikaTATavI 33 tarati tarasA zauryotsekAtsvasArthavazAjjanaH // puravaravadhUlIlAvalgatkaTAkSabalAkule nagaranikaTe panthAH pAntha ! sphuTaM duratikramaH // 257 Page #291 -------------------------------------------------------------------------- ________________ 258 suvRttatilakam / mantharairyathA bhaddendurAjasya--- guNaparicayastIrthe vAsaH sthirobhayapakSatA ___vapuratidRDhaM vRttaM samyaksakhe ! tava kiM punaH // sarati sumate yastvAM pAtuM dRzA vinimeSayA baDiza viSamaM tasyAkSepaM karoSi sahAsubhiH // triSu pAdeSu vizrAntavilAsailalitA padaiH // ante taraGgitagatihariNI hAriNI tarAm // 30 // yathAsyaiva-- upaparisaraM godAvaryAH parityajatAdhvagAH ! saraNimaparo mArgastAvadbhavadbhiravekSyatAm // iha hi vihito raktAzokaH kayApi hatAzayA caraNanalinanyAsodazcannavAkurakaJcukaH // zikhariNyAH samArohAtsahajaivaujasaH sthitiH|| saiva luptavisargAntaiH prayAtyatyantamunnatim // 31 // yathA muktAkaNasya-- yathA randhra vyomnazcalajaladadhUmaH sthagayati sphuliGgAnAM rUpaM dadhati ca yathA kITamaNayaH // yathA vidyujjvAlollasanaparipiGgAzca kakubha stathA manye lagnaH pathikatarukhaNDe smaradavaH // viparItA yathA bhadRzyAmalasya-- dhRto gaNDAbhoge madhupa iva baddho'bjavivare vilAsinyA mukto bakulatarumApuSpayati yaH // vilAso netrANAM taruNasahakArapriyasakhaH ___sa gaNDUSaH sIdhoH kathamiva ziraH prApsyati madhoH // zikhariNyAH padaizchinnaH svarUpaM parihIyate // muktAlatAyA niHsUtramuktairmuktAphalairiva // 32 // yathA bhaTTabhavabhUteH asAraM saMsAraM parimuSitaratnaM tribhuvanaM nirAlokaM lokaM maraNazaraNaM bAndhavajanam // adarpa kandarpa jananayananirmANamaphalaM jagajjIrNAraNyaM kathamasi vidhAtuM vyavasitaH // zloke'sminsacamatkArasarasAsvAdazAlini // kevalaM zikhariNyaiva svarUpamapahAritam // 33 // Page #292 -------------------------------------------------------------------------- ________________ dvitIyo vinyAsaH / mantharAkrAntavisrabdhaizcaturbhiH prathamAkSaraiH // madhyaSaTke'ticature mandAkrAntA virAjate // 34 // yathA kAlidAsasya -- brahmAvartaM janapadamadhazchAyayA gAhamAnaH kSetra kSatrapradhanapizunaM kauravaM tadbhajethAH // rAjanyAnAM zitazarazatairyatra gANDIvadhanvA dhArAsAraistvamiva kamalAnyabhyaSiJcanmukhAni // Adimadhye tulyA yathAsyaivakazcitkAntAvirahaguruNA svAdhikArapramattaH zApenAstamitamahimA varSabhogyeNa bhartuH // yakSazcakre janakatanayAsnAnapuNyodakeSu snigdhacchAyAtaruSu vasatiM rAmagiryAzrameSu // sAkArAdyakSaraiH pAdaparyantaiH savisargakaiH // zArdUlakrIDitaM dhatte tejojIvitamUrjitam // 35 // yathA bhaTTazyAmalasya - -4 AlAnaM jayakuJjarasya dRSadAM seturvipadvAridheH pUrvAdriH karavAlacaNDamahaso lIlopadhAnaM zriyaH // saGgrAmAmRtasAgarapramathanakrIDAkRtau mandaro rAjanrAjati vIravairivanitAvaidhavyadaste bhujaH // viparItaM yathA lATaDiNDIrasya citraM tAvadidaM surendrabhavanAnmandAkinIpAthasA kenApyuttamatejasA nRpatinA kSmAmaNDalaM maNDitam // nAtazcitrataraM nizAkarakalA lAvaNyadugdhodadhe ! yathA muktAkaNasya - bhUmeryadbhavatA viriJcinagarI kIrtiplavaiH plAvyate // visarjanIyasyotvena padairninonnatairiva // zArdUlakrIDitaM yAti pAThe sAyAsatAmiva // 36 // ---- lIlAcAmaraDambaro ratipaterbAlAmbudazreNayo rAgoddaNDazikhaNDino mukhavidhUddhatAstamovibhramAH // saugandhyoddhatadhAvadAkulavalanmattAlimAlAkulo dhammillo hariNIdRzo vijayate srasto rativyatyaye // vicchinnapAdaM pUrvArdhe dvitIyArdhe samAsavat // zArdUlakrIDitaM bhAti viparItamato'dhamam // 37 // 256 Page #293 -------------------------------------------------------------------------- ________________ suvRttatilakam / pUrvArdhe yathA bhaTTabhavabhUteH ajJAnAdyadi vAdhipatyarabhasAdasmatparokSaM hRtA sIteyaM pravimucyatAM zaTha ! marutputrasya haste'dhunA // no cellakSmaNamuktamArgaNagaNacchedocchalacchoNita ___ cchatracchannadigantamantakapuraM putraivato yAsyasi // viparItaM yathA risso: snAtuM vAJchasi kiM mudhaiva dhavalakSIrodaphenacchaTA____ chAyAhAriNi vAriNi ghusarito DiNDIravistAriNi // Aste te kalikAlakalmaSamaSIprakSAlanaikakSamA kIrtiH sannihitaiva saptabhuvanasvacchandamandAkinI // zrAdyantayorguNotkarSakAntyA srvaatishaayinoH|| zArdUlakrIDitaM dhatte madhye tagauravonnatim // 38 // yathA kAlidAsasya gAhantAM mahiSA nipAnasalilaM zRGgairmuhustADitaM ___ chAyAbaddhakadambakaM mRgakulaM romanthamabhyasyatu // visrabdhaiH kriyatAM varAhapatibhirmustAkSatiH palvale vizrAntiM labhatAmidaM ca zithilajyAbandhamasmaddhanuH // AdyantAkAravirahAtparyante cAvisargataH // zArdUlakrIDitaM svasya rUpaM naivopalabhyate // 36 // yathA zrIyazovarmaNaHyatvannetrasamAnakAnti salile magnaM tadindIvaraM meghairantaritaH priye tava mukhacchAyAnukArI zazI // ye'pi tvadgamanAnukArigatayaste rAjahaMsA gatA stvatsAdRzyavinodamAtramapi me daivena na kSamyate // sukumArarasasyAtra rakSAyai vRttamuddhatam // vAkpAkenaiva galitaM kavinA nItamalpatAm // 40 // praakaarguruyuktaadipryntaantvisrginnii|| asaMsyUtavirAmA ca sragdharA rAjate tarAm // 41 // yathA rAjazekharasya-- tAmbUlInaddhamugdhakramukatarutalaprastare sAnugAbhiH ___ pAyaM pAyaM kalAyIkRtakadalidalaM nArikelIphalAmbhaH // sevyantAM vyomayAtrAzramajalajayinaH sainyasImantinIbhi dItyUhavyUhakelIkalitakuhakuhArAvakAntA vanAntAH // Page #294 -------------------------------------------------------------------------- ________________ tRtIyo vinyaasH| 261 viparItaM yathA cakrasya-- satyaM pAtAlakukSimbhari ciravilasaddikari prINitAnaM . zrIgarbhazvabhramabhraMlihalahari haristhAnamapyeva kiMcit // kalpAnte vyAptavizvaM pariraTati sarinAtha ! pAthastvadIyaM kiM tvetatkumbhayoneH karakuharadarIpUramAcAmato'bhUt // AdyantAkAravirahAdvandhadoSaH sphuTo'pi yH|| aviluptairvisargAntaiH snagdharAyAM samIhate // 42 / / yathA mama-- zauryazrIkezapAzaH karidalanamilanmauktikavyaktapuSpa: kSoNIrakSAbhujaGgaH kulazikhariluThatkIrtinirmokapaH // zatruvrAtapratApapralayajaladharasphAradhArAkarAlaH prItyai lakSmIkaTAkSaH kuvalayavijayI yasya pANau kRpANaH // evamuddezalezena vRttAnAM darzitaH kramaH // anayaiva dizA sarva jJeyaM tajjJairyathocitam // 43 // mandAkrAntA bhavenmadhye zAlinI pUritAkSarA // upendravajra vaMzasthaM paryantaikAkSarAdhikam // 4 // ityAdi darzitaM neha svataH siddho hyayaM kramaH // na vetti tadavRttazastajjJasya kvopayujyate // 45 // " iti paricitanAnArUpavANIguNAnAM viditavividhadoSoddezalezAntarANAm // idamatizayasUkSmaivRttacarcAvicArai rabhihitamabhigamyaM yogitulyAzayAnAm // 46 // iti zrIprakAzendrAtmajavyAsadAsAparanAmazrIkSemendraviracite suvRttatilake guNadoSadarzanaM nAma / dvitIyo vinyAsaH / "nA-- tRtIyo vinyaasH| prabandhaH sutarAM bhAti yathAsthAnaM vivecakaH (nivezitaiH) / nirdoSairguNasaMyuktaiH suvRttamauktikariva // 1 // zAstraM kAvyaM zAstrakAvyaM kAvyazAstraM ca bhedataH // Page #295 -------------------------------------------------------------------------- ________________ suvRttatilakam / catuSprakAraH prasaraH satAM sArasvato mataH // 2 // zAstraM kAvyavidaH prAhuH sarvakAvyAGgalakSaNam // kAvyaM viziSTazabdArtha sAhitya sadalaGkRti // 3 // zAstrakAvyaM caturvargaprAyaM sarvopadezakRt // bhabhauma kAvyAdi kAvyazAstraM pracakSate // 4 // tatra kevalazAstre'pi kecitkAvyaM prayuJjate // tiktauSadharasodvege guDalezAmavopari // 5 // yathA vaidyake vAgbhaTasya -- 262 madhu mukhamiva sotpalaM priyAyAH kalaraNanA parivAdinI priyeva // kusumacayamanoharA ca zayyA kisalayinI latikeva puSpitAgrA // zAstraM kuryAtprayatnena prasannArthamanuSTubhA // yena sarvopakArAya yAti suspaSTasetutAm // 6 // kAvye rasAnusAreNa varNanAnuguNena ca // kurvIta sarvavRttAnAM viniyogaM vibhAgavit // 7 // zAstrakAvye'tidIrghANAM vRttAnAM na prayojanam // kAvyazAstre'pi vRttAni rasAyattAni kAvyavit // 8 // purANapratibimbeSu prasannopAyavartmasu // upadezapradhAneSu kuryAtsarveSvanuSTubhan // 6 // nAnAvRttavizeSAstu kaveH zastasya zAsanAt // yAnti prabhorivAtyantamayogyA api yogyatAm // 10 // ugragograhasaGgrAme tatkAlasadRzopamAH // dvaSTAsta eva vairATesta evAzvAH kirITinaH // 11 // tathApyavasthAsadRzaiH sAdhuzabdapadasthitAH // suvRttaireva zobhante prabandhAH sajanA iva // 12 // vRttaratnAvalI kAmAdasthAne vinivezitA // kathayatyajJatAmeva mekhaleva gale kRtA // 13 // nahi nAma navonmeSikucAyAzcArucakSuSaH // ciratyaktasmarAcAre jarAjIrNakace ruciH // 14 // tasmAdatra yathAsthAne viniyogAya saGgatiH // udAharaNadiGmAtrairdazitAbhimatA satAm // 15 // zrArambhe sargabandhasya kathAvistarasaGgrahe // zamopadezavRttAnte santaH zaMsantyanuSTubham // 16 // Page #296 -------------------------------------------------------------------------- ________________ Arambhe yathA bhartRmeNThasya AsIddaityo hayagrIvaH suhRdvezmasu yasya tAH // prathayanti balaM bAhoH sitacchatrasmitAH zriyaH // kathAprasaGge yathAbhinandasya - tasyAM nijabhujodyogavijitArAtimaNDalaH // AkhaNDala iva zrImAnrAjA zUdraka ityabhUt // zamopadeze yathA mama - - pRthuzAstra kathAkanthAromanthena vRthaiva kim // anveSTavyaM prayatnena tattvajJaijrjyotirAntaram // zRGgArAlambanodAranAyikArUpavarNanam // vasantAdi tadaGgaM ca sacchAyamupajAtibhiH // 17 // rUpavarNanaM yathA kAlidAsasya -- tRtIyo vinyAsaH / madhyena sA vedivilagnamadhyA valitrayaM cAru babhAra bAlA // ArohaNArthaM navayauvanena kAmasya sopAnamiva prayuktam // vasantavarNanaM yathAsyaiva- bAlenduvakrANyavikAsabhAvA dvabhuH palAzAnyatilohitAni // sadyo vasantena samAgatAnAM nakhakSatAnIva vanasthalInAm // rathoddhatA vibhAveSu bhavyA candrodayAdiSu // bAGguNyapraguNA nItirvaMzasthena virAjate // 18 // candrodaye yathAsyaiva - aGgulIbhiriva kezasaJcayaM sanniyamya timiraM marIcibhiH // kuDmalIkRta sarojalocanaM cumbatIva rajanImukhaM zazI // nItiryathA bhAraveH zriyaH kurUNAmadhipasya pAlanIM prajAsu vRttiM yamayukta veditum // savarNiliGgI viditaH samAyayau yudhiSThiraM dvaitavane vanecaraH // 263 Page #297 -------------------------------------------------------------------------- ________________ 264 * suvRttatilakam / vasantatilakaM bhAti saGkare vIraraudrayoH // kuryAtsargasya paryante mAlinIM drutatAlavat // 16 // vAraraudrayoryathA ratnAkarasya jRmbhAvikAsitamukhaM nakhadarpaNAntarAviSkRtapratimukhaM gururoSagarbham // rUpaM punAtu janitAricamUvimarzamudvRttadaityavadhanirvahaNaM harervaH // sargAnte yathA kAlidAsasya -- avacitabalipuSpA vedisammArgadakSA niyamavidhijalAnAM barhiSAM copanetrI // girizamupacacAra pratyahaM sA sukezI niyamita parikhedA tacchirazcandrapAdaiH // upapannaparicchedakAle zikhariNI matA // zraudArya ruciraucityavicAre hariNI varA // 20 // upapannaparicchede yathA bhartRhareH bhavanto vedAntapraNihitadhiyAmatra guravo vicitrAlApAnAM vayamapi kavInAmanucarAH // tathApyevaM brUmo na hi parahitAtpuNyamaparaM na cAsminsaMsAre kuvalayadRzo ramyamaparam // audArye'pyasyaiva- vipulahRdayairanyaiH kaizcijjagajjanitaM purA vidhRtamaparairdattaM cAnyairvijitya tRNaM yathA // iha hi bhuvanAnyanye dhIrAcaturdaza bhuJjate katipayapurasvAmye puMsAM ka eSa madajvaraH / sAkSepakrodhadhikkAre paraM pRthvI bharakSamA // prAvRpravAsavyasane mandAkrAntA virAjate // 21 // sAkSepe yathA yazovarmaNaH- sa yasya dazakandharaM kRtavato'pi kakSAntare gataH sphuTamabandhyatAmadhipayodhi sAndhyo vidhiH // tadAtmaja ihAGgadaH prahita eSa saumitriNA ka sa ka sa dazAnano nanu nivedyatAM rAkSasaH // prAvRTpravAse yathA kAlidAsasya - tasminnau katicidabalAviprayuktaH sa kAmI nItvA mAsAnkanakavalayabhraMzariktaprakoSThaH // Page #298 -------------------------------------------------------------------------- ________________ tRtIyo vinyaasH| 265 ASADhasya prathamadivase meghamAzliSTasAnu vaprakrIDApariNatagajaprekSaNIyaM dadarza // zauryastave nRpAdAnAM zArdUlakrIDitaM matam // sAvegapavanAdInAM varNane sragdharA matA // 22 // zauryastave yathA zrIcakrasya- . netuM naubhiribhA na yAnti dRtibhistAryAH kiyanto hayA-... / stajjAnudvayasena deva ! payasA sainyaM samuttAryatAm // no cedbhaGgabhayadrutArivanitAnetrapraNAlIluTha-. . . . ........ dvASpAmbhaHplavapUritobhayataTI drAgvaya'tIrAvatI // sAvegapavane yathA mama pavanapaJcAzikAyAm--... prekacchalAbhidhAtasphuTadakhilacalacchuktinirmuktamuktA muktavyaktATTahAsAH smaranRpasakaladvIpasaJcAracArAH // sarpatkarpUrapUrapravaNakaracitA digvadhUkarNapUrA .. dhAvantyAdhmAtavizvA ratavidhutavadhUbandhavo gandhavAhAH // dodhakatoTakanakuTayuktaM . muktakameva virAjati sUktam // niviSayastu rasAdiSu teSAM / niniyamazca sadA viniyogaH // 23 // zeSANAmapyanuktAnAM vRttAnAM viSayaM vinA // vaicitryamAtrapAtrANAM viniyogo na darzitaH // 24 // ityeSa vazyavacA sarvavRttaprasaGginAm // ukto vibhAgaH savRttaviniveze vizeSavAn // 25 // ekasminneva yairvRtte kRto dvitreSu vA zramaH // na nAma viniyogArhAste daridrA ivotsave // 26 // vRtte yasya bhavedyasminnabhyAsena pragalbhatA // . sa tenaiva vizeSeNa svasandarbha pradarzayet // 27 // ... ekavRttAdaraH prAyaH pUrveSAmapi dRzyate // ' . tatraivAticamatkArAdanyatrArabdhapUraNAt // 28 // anuSTupsatatAsaktA sAbhinandasya nandinI // vidyAdharasya vadane gulikeva prabhAvabhUH // 26 // spRhaNIyatvacaritaM pANinerupajAtibhiH // camatkAraikasArAbhirudyAnasyeva jAtibhiH // 30 // vRttacchantrasya sA kApi vaMzasthasya vicitratA // 34 Page #299 -------------------------------------------------------------------------- ________________ suvRttatilakam / pratibhA bhAraveryena sacchAyenAdhikIkRtA // 31 // vasantatilakArUDhA vAgvallI gADhasaGginI // ratnAkarasyotkalikA cakAstyAnanakAnane // 32 // bhavabhUteH zikhariNI nirargalataraGgiNI // rucirA ghanasandarbhe yA mayUrIva nRtyati // 33 // suvazA kAlidAsasya mandAkrAntA pravalgati // sadazvadamakasyeva kAmbojaturagAGganA // 34 // zArdUlakrIDitaireva prakhyAto rAjazekharaH // zikharIva paraM vaH sollekhairuccazekharaH // 35 // ityevaM pUrvakavayaH sarvavRttakarA api // asminhAra ivaikasminprAyeNAbhyadhikAdAH // 36 // suvarNAprabandheSu yathAsthAnanivezinAm // ratnAnAmiva vRttAnAM bhavatyabhyadhikA ruciH // 37 // tasmAdyathAyaM viniyogamArgaH . pradarzito vRttanivezaneSu // tathaiva kAryaH kavibhiH kRtajhai- ravazyavAcAM niyamastu nAyam // 3 / / ityArurukSoH prathamopayuktaM pravRttavAcazca vivekakAri // mahAkaverapyatisUkSmatattva vicAraharSapradametaduktam // 36 // ityaucityapracuraracanAvizrutazravyavRtta vyaktiH zaktiprasRtavacasAM darzitA saGgraheNa / / nemendreNa praNayivipadAM harturAzcaryakartu bhUbhRdbharturbhuvanajayino'nantarAjasya rAjye // 40 // iti zrIprakAzendrAtmajavyAsadAsAparanAmazrIkSemendraviracite suvRttatilake vRttaviniyogo nAma tRtIyo vinyAsaH / Page #300 -------------------------------------------------------------------------- ________________ shuddhiptrm| zuddham sAya zloka vibhakti samAsAnta padaM khovA pUrvArdhe // 23. azuddham sAyU loka vimakti samAsanta paddhaM khobA pUrghAdhe janlayoreba aSThame prAdibhUtaNa yoreba sthitam / dvayamiti dvitIya zeyo sayayA ba / lA janlayoreva aSTame AdibhUtagaNa yoreva sthitam / dvayamiti dvitIya zeyo saGkhyayA bAlA parItA tatpUvo jjAtu mAtrapada mAtrAsamaba tAdvaka zivate'yaM na. LyasaMha parItA tapUrvA jAtu mAtrapAda mAtrAsamaka tAdvaka zive'-yaM te 46 23. 50 24. 53 21. 54 30. 57 4. yasaha Page #301 -------------------------------------------------------------------------- ________________ zuddhipatram / azuddhama zuddham pR0 paM0 pItvAma vahutra indravajropendravajrayoH SaDvizati kapustake pItvAma bahutra indravajrAvaMzasthayoH SaviMzati pustakAntare bharyitAviti mindumatyA prAnandrA hAradhRt bhAMzuka S!ll, dutamadhyA gurungaNa bhiryatAviti mindumatyA prAnandA hAraka bhAMzuka 5 / / 24 drutamadhyA gurungaNa - - ravaktra dvitIyo koSThaka prathamAghri pRthakkathanA vardhamAne ti ravakta dvitayo koSTaka prathamAGgi pRthakkathanA vardhamAne . na. nitamba byAkhyAne 'nIluppala zrA tyadhikAnI masara ja. nitamba vyAkhyAne NIluppala pAaM tyadhikAni matsara guruzcaiko yAvadbhavati gurazcaiko yAvadbhavamiti ki Page #302 -------------------------------------------------------------------------- ________________ azuddham palakSaraNa yathA tsakArdha zraryAyA samaSTim tadagho'Gka kRtvA vardhayityA guruvarNa pAtayetU catuHSaSTizceti ramidhAnAt 116 dodaka bRhati jagati byaktaM rucirAGganA kAlindI bhAdgurUkA sumeta vArIko sthitarANi zuddhipatram / zuddham palakSaNa yathA tsamArdha zrAryAyA samoddiSTam tadadhoGka kRtvA vardhayitvA guruvarNa pAtayet catuHSaSTizceti rabhidhAnAt 216 dAdekai bRhatI jagatI vyaktaM rucirAGgaNA kAlindI bhAdgurukA sumate vArikaNo sthiratarANi m pR0 paM0 144 3. 95 13. 147 6. 146 7. 150 1. 152 15. 158 1. 160 6. 163 14. 166 12. 26. 1688. 216. 39 216 1. 216 4. 216 5. 220 6. 225 31. 233 22. 240 3. 246 3. 54 28.. 254 31. 102 pRSThe TippaNe patitaH "dikSu... prasiddham" paryantaM granthaH TIkAyAM " tathA " ityasya pUrva paThanIyaH / atra mudraNayantrajAtA zuddhIvihAya vihitaM zuddhipatram / varjitA zrazuddhIH pAThakaiH saMzodhya granthaH paThanIyaH / Page #303 -------------------------------------------------------------------------- ________________ kAzIsaMskRtasIrIz2a-pustakamAlA / iyaM kAzI-saMskRtagranthamAlA vibhAgazaH prakAzitA bhavati / etasyAM prAcInAH navInAzca durlabhAH sulabhAzca atyupayuktAH saMskRtagranthAH kAzikarAjakIyasaMskRtapAThazAlIyaiH paNDitairanyairapi vidvadbhiH saMzodhitAH krameNa saMmudritA bhavanti / asyAM prakAzyamANAnAM granthAnAM mUlyaM sUcIpatre prakAzitaM vartate / paraMtu etasyA niyamenA'vicchinnatayA nizcitagrAhakamahAzayAnAM pratimudrAzatakaM paJcaviMzatimudrAH ( kamizana ) parAvartitA bhaveyuH mArgavyayazca na pRthak dAtavyo bhavet / tatra mudritgrnthnaamaani| mUlyam / 1 nalapAkaH nlvircitH| saMpUrNaH ( pAkazAstram 1) ru0 1-8 2 saMkSepazArIrakam / rAmatIrthasvAmikRtAnvayArthabodhinITIkA. shitm| (vedAntaM 1) ru08-0 3 vaizeSikadarzanam / paM0 zrIduNDirAjazAstrikRtavivaraNopetAbhyAM prazastapAdabhAgyopaskArAbhyAMsamanvitam (vaizeSikaM1)ru02-8 4 zrIsUktam / vidyAraNyapRthvIdharazrIkaNThAcAryakRtabhASyatrayeNa TippaNyA ca smlngktm| (vaidikaM 1) ru00-6 5 laghuzabdenduzekharaH (bhairavI ) candrakalATIkAsahitaH-prathama bhAga avyyiibhaavH| ru05-0 5 laghuzabdenduzekharaH (bhairavI) candrakalATIkAsahitaH tatpuruSAdi samAptiparyantaH / dvitIya bhAga (vyAkaraNaM 1) ru08-0 6 kArikAvalI muktA dina rAma zabdakhaNDasahitA tathA "guNa nirUpaNadinakarIya" mahAmahopAdhyAya paM0 zrIlakSmaNazAstri ___ kRtvyaakhyaashitaa| (nyAyaM 1) ru06-0 7 paJcakiraNam / vArtikAbharaNAlaGkatavArtikaTIkayA-tattvacandri kAsamavetavivaraNena ca smnvitm| (vedAntaM 2 )ru00--8 8 alngkaarprdiipH| pnndditvrvishveshvrpaannddeynirmitH| ru00--8 2 anaGgaraNaH mhaakviklyaannmllvircitH| (kAmazAstraM1) ru0 0-12 10 jaatkpaarijaatH| zrIvaidyanAthazarmaNA vircitH| (jyo01) ru0 2--0 11 pAraskaragRhyasUtram / kaatyaaynsuutriiyshraaddh-shauc-snaan-bhojnklpshitm| (karmakANDam 1) ru0 0--: , 12 puruSasUktam / sAyaNabhASya-mahIdharabhAgya-maMgalabhASya-ni mbaarkmtbhaassyctussttyshitm| (vaidikaM 2) ru0 1--4 13 zrImatsanatsujAtIyam-zrImacchaGkarabhagavatpAdaviracitabhASyeNa nIlakaNThIvyAkhyayA ca sNvlitm| (vedAntaM 3) ru01--4 14 kumArasaMbhavaM mahAkAvyam / mahAkavi-zrIkAlidAsavi0 / saJjI. vanI-zizuhitaiSiNI-TIkAdvayopetam sampUrNam / (kAvyaM2) ru01-8 Page #304 -------------------------------------------------------------------------- ________________ kAzIsaMskRta sIrIz2a | 15 zrutabodhazchandogranthaH / AnandavarddhinItAtparyaprakAzAkhyasaMskRtabhASATIkAsahitaH / ( chaMdaH 1) ru00 - 16 kArikAvalI | muktAvalI - nyAyacandrikATIkAdvayasahitA saTi( nyAyaM 2 ) ru01-0 ppaNA / 17 pAraskaragRhyasUtram / kANDadvaye harihara-gadAdhara0 tRtIya kANDe ha rihara- jayarAma-praNItabhASyeNa samalaGkRtam | hariharabhASyasa hitasnAnatrikaNDikAsUtra - gadAdharabhASyasahitazrAddhanavakafusarsUtraiH yamalajananazAnti- pRSTodivi-zauca-bhojana - kAmadevakRtabhASyasahitotsargapariziSTasutraiH pariSkRtaM - Tippa NyAdibhiH sahitaM ca / ( karmakANDaM 2 ) ru03-0 18 saMkSepazArIrakam-madhUsUdanITIkAsahitam saMpUrNa (vedAntaM 4) ru08-0 19 laghuTikA - arthAt abhinavA paribhASenduzekhara pariSkRtinirmitiH / ( vyAkaraNaM 2 ) ru00-8 20 kAtIyeSTidIpakaH / ( darzapaurNamAsapaddhatiH ) mahAmahopAdhyAya - paM0 zrInityAnanda pantaparvatIyaviracitaH / ( karmakANDa ) ru0 121 saptapAThi- zrI zivamahimnastotram zrIgandharvarAja puSpadantAcArya - viracitam | hariharapakSIya - madhusUdanITIkayA ( saMskRtaTI. kA - saMskRtapadyAnuvAda - bhASATIkA - bhASApadyAnuvAda - bhASA bimba ) paJcamukhInAmnyA TIkayA - zaktimahimnastotreNa ca samanvitam / ( stotravi0 1) ru0 1-0 22 bauddhA''cAryazrIdharmakIrtipraNItaH sTIka nyAyabinduH- bhASATIkAsahitaH ( bauddhanyAya vi0 1 ) ru0 1-8 23 sapariSkRta-darpaNasahita vaiyAkaraNabhUSaNasAraH (vyAkaraNaM 3) ru04-0 24 nyAyavArttikatAtparyaTIkA zrIvAcaspatimizraviracitA / sampUrNa ( nyAyavibhAga 3) ru06-0 25 mImAMsAnyAyaprakAzaH (ApadevIyaH) zrIcinnasvAmizAstrikRtayA sAravivecinyA vyAkhyayA sahitaH ( mImAMsA 1) ru0 2 -0 26 paurohityakarmasAraH ( TippaNIsamalaMkRtaH ) prathamo bhAgaH zrIramAkAntazarmaNA saMgRhItaH / ( karmakANDavi0 3 ) ru0 0-4 27 laghuzabdenduzekharaH ma0 ma0 zrInAgezabhaTTaviracitaH / avyayI. bhAvAnto bhAgaH, ma0ma0 paNDita zrInityAnanda panta - parvatIyakRtazekharadIpakAkhyena TippaNena samujjvalitaH / ( vyA04) ru04- : 28 raghuvaMza mahAkAvyam / mahAkavizrIkAlidAsaviracitam paJcasargA tmakam / ma0 ma0 zrImallinAthasUrikRtasaJjIvanITIkayA paM0 zrIkana kalAlaThakkurakRtA'rthaprakAzikATIkayA ca samra laGkatam / ( kAvyavi0 3) ru00-12 29. kAmasUtram / zrIvAtsyAyanamunipraNItaM bahuyatnarAsAditayA pUrNayA jayamaGgalaracitayA TIkayA sametam / bahukhaNDitapAThAn paripurya, sUtrAGkAMzca saMyojya, pariSkRtya saMzodhitam / (kAma02) ru08-0 19 3 Page #305 -------------------------------------------------------------------------- ________________ kaashiisNskRtsiiriij'| 30 nyaaykusumaanyjliiH| nyAyAcAryapadAGkitazrImadudayanAcAryaviraci. tH| mahAmahopAdhyAyarucidattakRtamakarandodbhAsitamahAmaho. pAdhyAya varddhamAnopAdhyAyapraNItaprakAzasahitaH (nyAyaM4) ru06-0 31 paribhASenduzekharaH / ma0ma0 shriinaageshbhttttrcitH| ma0 ma0 bhairavaH .. mizraviracitayA bhairavItyaparAkhyayA paribhASAvivRtyA-tattva prakAzikayA TIkayA ca shitH| (vyAkaraNaM 4) ru03-0 32 arthsNgrhH| puurvmiimaaNsaasaarsNgrhruupH| zrIlaugAkSibhAskaraviraci. tH|shriimtprmhNspaarvraajkaacaaryshriiraameshvrshivyogibhikssu. vircitmiimaaNsaarthkaumudyaakhyvyaakhyaashitH|(miimaaN02) ru01-0 33 nyAyavArtikam nyAyadarzanavAtsyAyanabhASyopabRMhaNam / prmrssi| bhAradvAjoDyotakaraviracitam / maharSi-gotamAdicaritasamva litbRhtbhuumikaashitm| (nyAyaM vi05) ru.6-0 34 zuklayajurvedasaMhitA / vAjasaneyimAdhyandinazAkhIyA / zrImaduvva.. TAcAryaviracitamantrabhASyeNa zrImanmahIdharAcAryaviracitaveda. dIpena ca shitaa| (bhAga 1-2-3-4 ) (vaidikaM 3) ru08-0 35 zuklayajurvedakANvasaMhitA / shriisaaynnaacaaryvircitbhaassyshitaa| 1 adhyAyAdArabhya 20 adhyaaypryntaa| (vaidikaM 4) ru06-0 36 siddhAntalezasaMgrahaH / shriimdppydiikssitvircitH| zrImatparamahaMsa parivrAjakAcAryakRSNAnandatIrthaviracitayA kRSNAlaGkArAkhyayA byAkhyayA smlNkRtH| (vedAntaM 4) ru0637 kAzikA / zrIpANinimuniviracitavyAkaraNasUtrANAM vRttiH vi- . dvdvr-vaamn-jyaadityvinirmitaa| (vyAkaraNaM 5) ru06-.. 38 praakRtprkaashH| bhAmahakRtaH / zrImadvararucipraNItaprAkRtasUtrasahi tH| TippaNyA ca sNyojitH| (vyAkaraNaM 6) ru01-4 39 jIvanmuktivivekaH shriimdvidyaarnnysvaamivircitH| bhaassaanuvaadsmetH| (vedAntaM 5) ru02-0 40 zrInAradIyasaMhitA / brahmaNopadiSTo nAradamahAmuniprokto jyautiSagranthaH / (jyotiSaM 2) 200-6 41 medinIkozaH-medinIkAraviracitaH / (kozaM 1) ru01-8 42 mImAMsAdarzanam / zrIzabarasvAmiviracitabhASyasahitam / ( bhAga1-2) (mImAMsA 3) ru0 10-- 43 nyAyadarzanam / zrIgotamamunIpraNItam / zrIvAtsyAyanamunIpraNIta. bhASyasahitam / zrIvizvanAthanyAyapaJcAnanabhaTTAcAryaviraci tanyAyasUtravRttyanugatam / TippaNyAdisahitam (nyAyaM 6) ru03-0 44 daanmyuukhH| vidvdvrshriiniilknntthbhttttvircitH| (dharmazAstraM1) ru01-8 45 kaalmaadhvH| vidvdvrshriimaadhvaacaaryvircitH| (dharmazAstraM2) ru01-8 Page #306 -------------------------------------------------------------------------- ________________ kAzIsaMskRtasIrIz2a / 46 bhAsvatI / zrImacchatAnandaviracitA / zrImAtRprasAda ( daivajJabhU SaNa) pANDeyena kRtAbhyAM chAtrabodhinInAma saMskRtasodAharaNa bhASATokAbhyAM shitaa| (jyotiSaM 3, ru02-0 47 phakkikAprakAzaH / upAdhyAyopAhvavaiyAkaraNakesarIbirudAGkitamaithi lendradattazarmaviracitaH / paM0 sItArAmazarmakRtaTippaNyA vibhuussitH| (vyAkaraNaM 7) ru01-4 48 mitaakssraa| zrIgauDapAdAcAryakRtamANDUkyakArikAbyAkhyA-zrIma tparamahaMsaparivrAjakAcAryasvayamprakAzAnandasarasvatIsvAmi kRtaa| zaMkarAnandakRtamANDUkyopaniSaddIpikA c| (vedA06) ru01-4 49 kAvyaprakAzaH / zrImammaTAcAryaviracitaH / paM0 zrIharizaGkarazarmaNA maithilena saMgRhItayA nAgezvarITIkayA'laGkataH (kAvya04) ru04-0 50 adhikaraNakaumudI / zrIdevanAthaThakkurakRtA / (mImAM04) ru0 1-0 51 rghuvNshmhaakaavym| mahAkavizrIkAlidAsaviracitam mahAmaho pAdhyAya zrImallinAthakRtasaJjIvinITIkayopetam paM0 zrIkanakalAlaThakkureNa viracitayA bhAvabodhinI TippaNyA sama laGkatam saMpUrNam / 52 kaathvodhH| sAjanIkRta ttiikopetH| dattAtreya smprdaayaa'nugtH| ru0-8 53 rasacandrikA / parvatIya-paNDitapravara-zrIvizvezvarapANDeya nirmitA kAvya06 ru01-0 54 alaGkAramuktAvalI / parvatIya-vidvadvara-zrIvizvezvara pANDeya nirmitA (kAvya0 vi0 7) ru0-12-0 55 vRttaratnAkaraH-bhaTTakedArapraNItaH / naaraaynnbhttttiiyvyaakhyaashitH| sampAdakanirmitaviSamasthalaTippaNopetaH / zratabodhacchando maJjarIsuvRttatilakaizca sametaH / (chaMda vi01) 1-8-0 56 alaGkArazekharaH / kezavamizrakRtaH / sAhityopAdhyAya vetAlopAha zrI anantarAmazAstriNA bhUmikAdibhiH saMbhUSya sNshodhitH| (alaM0 vi01)1-4 57 shktivaadH-ttiikaatryopetH| zrIgadAdharabhaTTAcAryapraNItaH / kRSNa bhaTTakRtayA maJjUSayA-mAdhavabhaTTAcAryanirmitayA vivRtyA zrImanmAdhvasaMpradAyAcAryyadArzanikasArvabhaumasAhityadarzanAdyAcAryatarkaratnanyAyaratna gosvAmidAmodarazAstriracitayA vinodinyA ca smetH| (zyA0 vi0.7)2-0-0 jayakRSNadAsa-haridAsaguptaH, patrAdipreSaNasthAnam caukhambA saMskRta sIrIja AphIsa, vidyAvilAsa presa, gopAlamaMdira ke uttara phATaka banArasa sittii|