________________
नारायणभट्टीसहितवृत्तरत्नाकरे
सरगैर्हसमाला ॥ . मधुमति ननगाः॥ कुमारललिता ज्सौ ग॥
चूडामणिस्तभगात् ॥ अत्र द्वाभ्यां पञ्चभिश्च यतिमाहुः केचित् । अन्ये तु पादान्त एव । अत्र सङ्ख्या १२८ ॥ ११ ॥ प्रथानुष्टुप् (5)
भौ गिति चित्रपदा गः ॥ १२ ॥ (१) भगणौ गुरू च यत्र पादे सा चित्रपदा । पादान्ते यतिः ॥ १२ ॥
मो मो गो गो विद्युन्माला ॥ १३ ॥ (२) मगणौ द्वौ च गुरू विद्युन्मालेति।चतुर्भिश्चतुर्भिश्च यतिरिति सम्प्रदायः॥ १३
ستدلے
रङ्गे बा-हुविरु-ग्णात् । दन्तीन्द्रान्मदलेखा ॥ 555, ।।, s. लग्नाऽभून्मुरशत्रौ । कस्तूरीरसचर्चा ॥
( उष्णिग्भेदेषु पञ्चविंशो भेदः।) ... (१) उदाहरणान्तरं यथा छन्दोवृत्तौ
यस्यमु-ख प्रिय-वा-णी। चेतसि सज्जनता च ॥ 5।।, 5 ।।, 5, 5. चित्रपदाऽपि च लक्ष्मी-। स्तं पुरुषं न जहाति ॥
(अनुष्टुब्भेदेषु ५५ तमो भेदः।) (२) उदाहरणान्तरं यथा सुवृत्ततिलके
म. म. गु. गु. मौनं ध्या-नं भूमौ-श-य्या । गुर्वी तस्याः कामाऽवस्था॥ 555, 55s, s, s. मेघोत्सङ्गे नृत्तासक्ता । यस्मिन्काले विद्युन्माला ॥
अनुष्टुम्भेदेषु प्रथमो भेदः ।)