SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । । ... एकाक्षरपादायामुक्तायां गुरेकश्चेत्पादस्तदा श्री म । लक्ष्यलक्षणयोरेकाक्षरेण पादेनासङ्ग्रहाद/दाहरणमेतत् । ..... नोक्ता उक्तादिभेदा ये ग्रन्थगौरवभीतितः। तांस्तथा शब्दचिढेन वदामोऽन्यत्र दर्शनात् ॥ . यथा अस्मत्पितृकृते नव्ये काव्ये रामकुतूहले । उक्ता उक्तादयो व्यक्ता विवेक्तव्याः सुयुक्तिभिः॥ अत्र वक्ष्यमाणसङ्ख्याऽऽख्यानप्रकारेण वृत्तभेदौ २। न च सुप्रतिष्ठान्तानां पञ्चानां जातीनां सूत्राऽनुक्तत्वान्निर्मूलतेति शक्यम् । “विको ग्लौ” (पिं०सू०८-२०) इति प्रस्तारकथने, “परे पूर्णम्” (पिं०सू०८-३३) इति मेरुप्रस्तारकथने च सूत्रकारणाऽपि दर्शितत्वात् । बहुतरप्रचाराभावात्तु गाथाभेदवलक्षणानुक्तरुपपत्तिः॥१॥ . अथाऽत्युक्ता (२) ___ गौ स्त्री ॥ २॥ (१) द्वौ गुरू यदि पादे स्तस्तदा स्त्री नाम । अत्र वृत्तसङ्ख्या ४ ॥२॥ अथ मध्या (३) मो नारी ॥३॥ (२) मो मगणश्चेत्पादस्तदा नारी नाम ॥३॥ गु. गु. गु.गु. वि-षणं । व-न्दे ॥ s, s. 5,s. ( उक्ताभेदयोः प्रथमभेदोऽयम् ।) (१) उदाहरणान्तरं यथा छन्दोमअर्याम् गु.गु.गु. गु. गु.गु. गु.गु. गो-प-स्त्री-भिः । कृ-रणो रे-मे ॥ 5, s, s, s.s, sss. (अत्युक्ताभेदेषु प्रथमोऽयं भेदः।) .. (२) उदाहरणान्तरं यथा छन्दोमार्याम् --- -- ------- ----- गो-पा-नां ना-री-भः॥श्लि-ष्टोऽ-व्या-त्व-ष्णो वः॥ ssssss, 55 ssss. (मध्याभेदेषु प्रथमोऽयं भेदः।). . . .
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy