________________
द्वितीयोऽध्यायः।
आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥१४॥(१)
पएणामष्टानां च मात्राणां पर्यन्ते भाद्भगणात्परौ गुरुको गुरु स्यातामिति रेफलघुगुरूणामपवादः । अथान्यच्छेषं पूर्ववद्वैतालीयवत् । सेयमापातलिका सुधीभिः कथितेति पर्यन्तसुधीशब्दानुषङ्गेण यो ज्यम् ॥ १४॥
तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥१५॥(२) समस्तेषु चतुर्वपि पादेषु द्वितीयलो द्वितीया मात्रा तृतीयया युग युक्ता चेत्स्यात् , तदा दक्षिणान्तिका नाम स्यादिति । चेत्तदाशब्दयोरध्याहारः कार्यः । सर्वेषु पादेषु द्वितीयो वर्णो गुरुरेव कार्य इति । तेन "न समात्र पराश्रिता कला" (वृ०र०२-१२) इत्यस्यापवादः । शेषं यथाप्राप्तमेवेति भावः । इयं वैतालीयौपच्छन्दसिकापातलिकापूर्वकत्वेन त्रेधोदाहार्या । अस्मिन्भेदत्रयेऽपि विषमपादयोर्विकल्पो द्वौ । यथा-sis, 5. समयोश्चत्वारो यथा-Iss, isus, issil, ism. द्वयोश्चतुणां च परस्परहतावष्टौ पूर्वार्धे । द्वितीयार्धेऽपि तावन्त एव । तयोरन्योन्यघाते चतुःषष्टिभैदा भवन्ति ॥ १५ ॥
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ६ मात्राः भ. गु. गु. मात्राः भ. गु.
पिङ्गलके-शी कपि-ला-क्षी वाचाटा विक-टोन्नत-द- न्ती। 5115,5 ।।, s, 5, 555 ।।5।।, 5, 5. ६ मात्राः भ. गु. गु. ८मात्राः भ. गु. गु. -- -- - - - - - - --
आपातलि-का पुन- रे- षा नृपतिकुलेऽपि न भाग्यमु-प-ति ॥ ss।। 5 ।।, , , ।।।। ।। ।।,s, . __ (२) उदाहरणान्तरं यथा मम२-३ - र. ल. गु. २-३ र. ल. गु.
- -- -- -- - - - ------ -- - - _n यदीयपा-दाब्जचि-न्त- या पलायनं पा-पानि कु-र्व-ते। । ।s,s।s, ।, , । ।ss, 5 5, ।, s..
२-३ र. ल. गु. २-३ र. ल. गु... - - -- - - - - - -- - - -- सदैव भ-राडासुरा-न्त- के तमादिदेवं मानसे द।।s, sis, , . , ।।55,51, I s ...