________________
नारायणभट्टीसहितवृत्तरत्नाकरे
उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ १६॥ (१) श्रयुग्मयोर्विषमयोः प्रथमतृतीययोः पादयोर्द्वितीयलो द्वितीयमात्रा श्रमेण तदग्रिमेण लेन सक्तो युक्तश्चेत्, तदा उदीच्यवृत्तिरुदितेति वक्ष्यमाणानुषङ्गः । शेषं यथाप्राप्तम् । इयं वैतालीयौपच्छन्दसिकापातलिकापूर्वकत्वेन त्रेधोदाहार्या । अत्र तु द्वौ विषमयोर्विकल्पौ । यथा - isis, | | समयोः पूर्वोक्तास्त्रयोदश । परस्परहतौ षड्विंशतिः पूर्वार्धभेदाः । तावन्त एवाऽपरत्र । परस्परहतौ जाता भेदाः षट्शतानि षट्सप्ततिश्च । श्रङ्कतोऽपि ६७६ ॥ १६ ॥
9
२
४०
पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ १७ ॥ (२)
श्रथेति यदीत्यर्थे वैलक्षण्ये वा । निपातानामनेकार्थत्वात् । युग्मयोद्वितीयचतुर्थ पादयोः पञ्चमो लः पञ्चमी मात्रा पूर्वेण चतुर्थेन लघुना यदि युतः, एकेन गुरुणा चतुर्थपञ्चममात्रयोरुपादानं यदि स्यादित्य
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ -
र.
ल. गु.
२-३
1
---
श्रवाचकम- नूर्जिता। 5 ।।।, ऽ । ऽ,
२-३ र. ल. t
प्रसादरहितं वने -य। ऽ।।।, ऽ। ऽ, 1,
1,
६ मात्राः
ते
।। ऽ।।
६ मात्राः
S,
रं
S,
८ मात्राः
A
श्रुतिदुष्टं यति- दुष्टम-क्र-मम् ।
।। ऽऽ ।।,
ऽ ऽ, 1, S.
र. ल. गु.
८ मात्राः
(१) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौ -
ल. गु. ४-५
र.
ल. गु.
कविभिः काव्यमुदीच्यवृत्ति - भिः ॥
।। ऽ ऽ ।।, ऽ । ऽ, 1, S.
४-५ t
I i
विपुलार्थसु-वाचका-क्ष- राः- कस्य नाम नह-रन्तिमा - न-ऽ।ऽ, 1, S, ऽ । ऽ।।।, ऽ । ऽ, 1, र. ल. गु.
र.
ल.
ल.
ht
रसभाववि-शेष- श-लाः- प्राच्यवृत्तिकवि-काव्यस- म्प।, s, s a s ।। ।, ऽ । ऽ,
।। ऽ।। ऽ।ऽ,
।,
៦
सम् S.
गु.
दः ॥
S,