SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ३. १११ नारायणभट्टीसहितवृत्तरत्नाकरेअत्राऽवशिष्टासु षट्स्वष्टसु च कलासु समा कला द्वितीया चतुर्थी षष्ठी च परया तृतीयपश्चमसप्तमकलयाश्रिता मिलिता न भवति, द्वितीयतृतीयकलादीनामेकेन गुरुणोपादानं न कार्यमित्याशयः । अत्र विषमपायोराद्यासु षण्मात्रास्वष्टौ विकल्पाः । यथा-sss; Iss, sus, us, ss, ॥n, suit, uin, समपादयोराद्यास्वष्टमात्रासु त्रयोदश विकल्पाःsiss, Isss, isiss, miss, ssis, nsis, sins, ssfu, Issn, susin, ush, ssun, usun, एते आर्याभिर्वर्णक्रमेण निबद्धाः कैश्चित्-'मीनाकाः (१) सुरसः (२) पङ्कजसौ(३)रभितजलाः (४) तत्सारस (५) खगसम्भृत (६) सजनमुदि (७) ककुभिककुभि ( 2 )॥ एते विषमे पादे । हंसस्मेरा (१) अलिकेशाडूढ्या ( २) नीरजवक्त्राः (३) कुवलयनेत्राः (४) सुस्वच्छजलाः (५) सुतरङ्गभुजाः (६) केशरदशना (७) राजन्ते कृत (८) जनहर्षा भुवि (8) शारदरात्रिषु (१०) विमलनिशाकर (११) भानुप्रभृतिषु (१२) ननु पश्य सुतनु (१३) ॥” एते समे ॥ ततोऽष्टभिस्त्रयोदश गुणिताश्चतुरधिकं शतं वैतालीयस्याद्यार्धे भेदाः । एतावन्त एवाऽपरार्धे । परस्परहतौ जातं दश सहस्राण्यष्टौ शतानि षोडश च । अङ्कतोऽपि १०८१६ । इयमेवोपच्छन्दसिकापातलिकयोर्वक्ष्यमाणयोः सङ्ख्या ॥ १२ ॥ - वैतालीयभेदानाह. पर्यन्ते यौँ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥ १३ ॥ (१) विषमसमपादयोः षरणामष्टानां च कलानामन्ते यौँ रेफयगणौ स्याताम् , शेषं षडष्टकलानियमादि तथैव सामान्यवैतालीयवदेव यदा तदा च्छन्दोविद्भिरौपच्छन्दसिकसंशं वैतालीयमुक्तम् । वैतालीय एव प्रतिचरणमेकगुर्वाधिक्येन विषमपादे षोडश, समपादे चाष्टादश मात्राः कार्या इति भावः ॥१३॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ। ६ मात्रा. . र. य. मात्रा. र. य. वाक्यैर्मधु- रैः प्रता- र्य पूर्व यः पश्चादभि-सन्दधा-ति मित्रम् ॥ 55।।, ।, ।ss, sss ।।5।, । 55. ६ मात्रा.. र. य. मत्रा. र. य.. तं दुष्टम- तिं विाश-ष्टगोष्ठया- मौपच्छन्दसि-कं वद-न्ति बाह्यम् ॥ 551, 55, 55, 555।।, 51, 55.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy