SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। चतुर्थोऽध्यायः। विषमे यदि सौ सलगा दले भौ युजि भाद् गुरुकावुपचित्रम् ॥१॥ भत्रयमोजगतं गुरुणी चे. धुजि च नजौ ज्ययुतौ द्रुतमध्या ॥ २ ॥ सयुगात्सगुरू विषमे चे. द्भाविह वेगवती युजि भागौ ॥ ३॥ ओजे तपरौ जरौ गुरुश्चे. मसौ ज्गौग्भद्रविराड़ भवेदनोजे ॥४॥ असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद् गः ॥ ५ ॥ आख्यानको तौ जगुरू ग ओजे . जतावनोजे जगुरू गुरुश्चेत् ॥ ६॥ जतो जगी गो विषमे समे चे. तौ ज्गौ ग एषा विपरीतपूर्वा ॥ ७ ॥ सयुगात्सलघू विषमे गुरु युजि नभौ भरको हरिणप्लुता ॥ ८ । अयुजि ननरला गुरुः समे. न्जमपरवक्त्रमिदं ततो जरौ ॥९॥ अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिताग्रा ।। १० ।। वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः। पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ११ ॥ स्यादयुग्मके रजौ रयौ समे चे जरौ जरौ गुर्यवात्परा मतीयम् ॥ १२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे चतुर्थोऽध्यायः । .............. ......
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy