SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ छन्दोमअर्याम् तृतीयः स्तबकः । विषमे यदि सौ सलगा दले भौयुजि भारूकावुपचित्रम् ॥ १ ॥ द्विरावृत्त्या श्लोकः पूरयितव्यः ॥ मुरवैरिवपुस्तनुतां मुदं हेमनिभांशुक चन्दनलिप्तम् ॥ गगनं चपलामिलितं यथा शारदनीरधरैरुपचित्रम् २४० विषमे प्रथमाक्षरहीनं दोधकमेव हि वेगवती स्यात् ॥ २ ॥ स्मरवेगवती व्रजरामा केशववंशरवैरतिमुग्धा ॥ रभसान्न गुरुन्गणयन्ती केलिनिकुञ्जगृहाय जगाम ॥ अयुजि प्रथमेन विवर्जिता द्रुतविलम्बितता हरिणप्लुता ॥ ३ ॥ स्फुटफेनचया हरिणप्लुता बलिमनोज्ञतटा तरणेः सुता ॥ कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्मनः ॥ अयुजि ननरला गुरुः समे तदपरवत्त्रमिदं नजौ जरौ ॥ ४ ॥ स्फुटसुमधुर वेणुगीतिभिस्तम परवक्तमवेत्य माधवम् ॥ मृगयुवतिगणैः समं स्थिता व्रजवनिता धृतचित्तविभ्रमा ॥ अयुजि नयुग रेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा ॥ ५ ॥ वैतालीयं पुष्पिताग्रां चेच्छन्त्यपरवत्तत्रकम् । कर किसलयशोभया विभान्ती कुचफलभारविनम्र देहयष्टिः || स्मितरुचिरविलासपुष्पिताग्रा वजयुवतिव्रततिहरेर्मुदेऽभूत् ॥ अयुजोर्यदि सौ जगौ युजोः समरागौ यदि सुन्दरी तथा ॥ ६ ॥ यदवोचदुदीक्ष्य सुन्दरी परितः स्नेहमयेन चक्षुषा ॥ अपि सहरस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ॥ श्रपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ इति भारal | इति छन्दोमञ्जर्यमर्धसमाख्यस्तृतीयः स्तबकः ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy