SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२० छन्दोम अर्याम् इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम ॥ ३ ॥ ममैवाऽच्युतचरिते यथाकाचिन्मुरारेर्वदनारविन्दं सङ्क्रान्तमालोक्य जले नवोढा ॥ व्यक्तं सलजा परिचुम्बितं ततदर्थमेवाम्भसि निर्ममज्ञ ॥ मुखारविन्द जसुन्दरीणा मामोदमत्युत्कटमुनिरभिः ॥ श्रहारि चित्तेन समं मुरारे माजेभ्योऽपि मधुव्रतौघः ॥ तोयेषु तस्याः प्रतिबिम्बितासु वजाङ्गनानां नयनावलीषु ॥ स्वबन्धुपङ्किभ्रमतोऽतिमुग्धा गोष्ठी शफर्यो रचयाम्बभूवुः ॥ तथा ममैव गोपालशतकेवनेषु कृत्वा सुरभिप्रचारं प्रकाममुग्धो मधुवासरेषु ॥ गायन्कलं क्रीडति पद्मिनीषु मधूनि पीत्वा मधुसूदनोऽसौ ॥ एवमनयोर्नानाविधा श्रप्युपजातयो बोद्धव्याः । तथा वंशस्थ विलेन्द्रवंशयोरित्यमुदाहार्यम्इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्वहिः ॥ प्रस्थान कालक्षमवेशकल्पना कृतक्षणक्षेपमुदक्षताच्युतम् ॥ (१२- १) इति माघे | जलगैर्गदिता सुमुखी ॥ ४ ॥ तरणिसुतातटकुञ्जगृहे वदनविधुस्मितदीधितिभिः || तिमिरमुदस्य मुखं सुमुखी हरिमवलोक्य चुचुम्ब चिरम् ॥ मात्तौ गौ चेच्छालिनी वेदलोकैः ॥ ५ ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy