SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः । तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसङ्गता । ... कथमेति वत्सचारकश्चपलः सदैव तां हरिः ॥ (१०) पातः । (दशाक्षरा वृत्तिः ।) रुक्मवती सा यत्र भमस्गाः ॥१॥ कायमनोवाक्यैः परिशुद्धैर्यस्य सदा कंसद्विषि भक्तिः । राज्यपदे हालिरुदारा रुक्मवती विघ्नः खलु तस्य ॥ रूपवतीयं क्वचित् । क्वचिच्चम्पकमाला च । ज्ञेया मत्ता मभसगसृष्टा ॥२॥ पीत्वा मत्ता मधु मधुपाली कालिन्दीये तटवनकुञ्ज । उद्दीव्यन्तीव्रजजनरामाः कामासक्ता मधुजिति चक्रे ॥ त्वरितगतिश्च नजनगैः॥३॥ त्वरितगतिवंजयुवतिस्तरणिसुता विपिनगता । मुररिपुणा रतिगुरुणा परिरमिता प्रमदमिता ॥ क्षितिविजितिस्थितिविहितव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम् ॥ इति दण्डिनि । नरजगैर्भवन्मनोरमा ॥४॥ तरणिजातटे विहारिणी व्रजविलासिनीविलासतः । मुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनोरमा ॥ (११) त्रिष्टुप् । ( एकदशाक्षरा वृत्तिः । ) स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ १॥ गोष्ठे गिरि सव्यकरण धृत्वा रुष्टेन्द्रवज्राहतिमुक्तवृष्टौ ॥ यो गोकुलं गोपकुलं च सुस्थं चक्रे स नो रक्षतु चक्रपाणिः ॥ उपेन्द्रवज्रा प्रथमे लघौ सा ॥२॥ उपेन्द्र ! वज्रादिमणिच्छटाभि विभूषणानां छुरितं वपुस्ते ॥ स्मरामि गोपीभिरुपास्यमानं ... सुरदुमूले मणिमण्डपस्थम् ॥ अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy