SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः। अंहो हन्ति ज्ञानवृद्धि विधत्ते धर्म दत्ते काममर्थं च सूते ॥ मुक्तिं दत्ते सर्वदोपास्यमाना पुंसां श्रद्धाशालिनी विष्णुभक्तिः ॥ वातोर्मीयं गदिता म्भौ तगौ गः॥६॥ ध्याता मूर्तिः क्षणमप्यच्युतस्य श्रेणी नाम्नां गदिता हेलयापि ॥ संसारेऽस्मिन्दुरितं हन्ति पुसां ___ वातोर्मी पोतमिवाम्भोधिमध्ये ॥ मो गो नौ गो भ्रमरविलसिता ॥७॥ भ्रमरविलसितं क्वापि । मुग्धे ! मानं परिहर न चिरा त्तारुण्यं ते सफलयतु हरिः॥ फुल्ला वल्ली भ्रमरविलसिता भावे शोभां कलयति किमु ताम् ॥ स्यादनुकूला भतनगगाश्चेत् ॥८॥ बल्लववेशा मुररिपुमूर्ति \पमृगाक्षीकृतरतिपूर्तिः ॥ वाञ्छितसिद्ध्यै प्रणतिपरस्य स्यादनुकूला जगति न कस्य ॥ रात्परैर्नरलगै रथोद्धता ॥९॥ राधिका दधिविलोड़नास्थता ___ कृष्णवेणुनिनदैरथोद्धता ॥ यामुनं तटनिकुञ्जमअसा सा जगाम सलिलाहृतिच्छलात् ॥ स्वागता रनभगैर्गुरुणा च ॥ १०॥ यस्य चेतसि सदा मुरवैरी बल्लवीजनविलासविलोलः॥ . तस्य नूनममरालयभाजः स्वागतादरकरः सुरराजः ॥ दोधकमिच्छति भत्रितयागौ ॥ ११ ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy